________________
Shri Mahavir Jain Aradhana Kendra
युक्तिप्रबोधे ॥१२०॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ अचक्षुदर्शनं २ अवधिदर्शनं ३ लेश्याः षट् द्रव्यतो भावतो, भव्याभव्यद्वयं सम्यक्त्वानि षट् मिध्याय १ सास्वादनं २ मिश्र ३ औपशमिकं४ वेदकं ५ क्षायिकं ६ संत्यसंज्ञिद्वयं २ उपयोगा नव इत्याद्यालापकेऽपि द्रव्यवेद एव ग्राह्यः, भावतोऽसंज्ञिनां क्लीवत्वादित्युभयनयसम्मतत्वात् तेन 'द्रव्येन नरवेदेऽस्मिन् भावेन द्वितये परे । गुणानां नवकं प्रोक्त' मित्यादि प्रत्यादिष्टं यथासम्भवव्याख्याने तु द्रव्यस्त्रियां महाव्रताद्यारोपसद्भावान्न किंचिद् बाधकमुत्पश्याम इति पुंषण्ढवेदयोर्निषेधस्य कियत्कालस्थायित्वे द्रव्यस्त्रीणां भिन्नयन्त्रकन्यासवैयर्थ्यापत्तेः, न द्वितीयोऽपि द्रव्यपुंसामपि तत्समये ताद्रूप्यादिति, एवं च 'द्रव्यस्त्रीवेदवत्याः प्रथमोपशमवेदकक्षायिकसम्यत्वत्रयं सम्भवतीति गोमट्टसारवृत्तिवचनात् क्षायिका भावा न भवन्तीत्यपि अनुपपन्नमेव, 'मणुसिब्बे' त्युपमायां क्षायिकभावसामस्त्यात्, किंच भावत्रिभंग्याः सूत्रे द्रव्यस्त्रीत्वस्यैव पंचगुणस्थाननियमात् भावपदोपादानं व्यर्थ, भावखीवेदपरिवर्त्तनेनोपलक्षणाघटनात्, तथा च भावस्त्रिीत्वं भाववेदवद्भावतीर्थंकरवत्तत्तत्पर्यायस्फुटानुभवेनैव तत्र द्रव्यस्त्रीत्वानुपपत्तेः, यदि च बद्धदेवायुष्कनरस्य द्रव्यत्ववत् भविष्यतीर्थंकरस्य द्रव्यतीर्थंकरत्ववद्वा द्रव्यत्वं स्वीक्रियते चेतदस्तु बद्धायुष्कायास्तस्यास्तद्गुणस्थानत्वमेव काऽस्माकं हानिः ?, परं भावमनुष्याश्चतुर्दशगुणस्थानाप्तिकथने सिद्धा विप्रतिपन्नस्त्रिया मुक्तिरिति, द्रव्यतः स्त्रीलिंगाया एव भास्त्रीत्वात् । यदपि वस्त्रत्यागोपदेशनं मोक्षार्थिनां तदपि न, 'नो कप्पड़ निग्गंथीए अचेले होत्तए'त्ति जिनोपदेशात्, स्थविर१ असंज्ञिनां द्रव्यस्त्रीत्वं संज्ञिनां भावस्त्रीत्वे नव गुणस्थानानि ।
२ किंच श्रेणिसमये योनिस्त्रीवेदं वेदयन् यः क्षपकः स्यात् स नरो भावस्त्री इत्ययमपि नवविकल्पों न श्रेयान् त्वन्नये बाह्यध्यानमुद्रयैव श्रेणिनियमात् योनिस्त्रीवेद वेदनाया असम्भव एव, न हि अस्मन्नयवत् गच्छतो भुंजानस्य वा श्रेणिध्यानं स्वयेध्यते ।
For Private and Personal Use Only
स्त्रीमुक्तिसिद्धि:
॥१२०॥