________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuti Gyanmandir
गृहिअन्यलिंगसिद्धि
युक्तिप्रबोधे ।
परिणाम न जानन्तीति," तदेव भरतस्य दीक्षाभिधानं कथ्यते, हे भगवान् ! भरतचक्रिणः कियति काले केवलज्ञानं जातमिति ॥१६६॥ श्रीवीरवर्द्धमानस्वामितीर्थकरपरमदेवसमवसरणमध्ये श्रेणिकमहाराजेन पृष्टे सति गौतमस्वामी प्राह-पंचमुष्टिभिरुत्पाब, स्वानुबन्ध
| स्थितान् कचान् । लोचानन्तरमेवापद्राजन्! श्रीणक! केवल ॥१॥' मिति, अत्र यदि द्रव्यलिंग भरतेन गृहीतं भवति तर्हि लोका बत| परिणाम न जानन्तीत्यविचारितोक्तं स्यात्, तादृशमहाराजस्य तद्ग्रहणे लोकस्यावश्यं परिज्ञानात्, अथ लोचकरणरूपं द्रव्यलिंग
जातमेवेति चेत्, न, पिच्छिकाकमण्डलुरूपस्यैव द्रव्यलिंगत्वात्, अस्तु वा तत्तथापि द्रव्यलिंग कदा यातं ? कदा प्रमत्तादिगुणा| रोहः संजज्ञे, लोचकरणसमय एव केवलं प्राप्तं, जघन्यतोऽप्येकान्तर्मुहर्तावश्यंभावेन तद्वक्तव्ययोगात्, द्रव्यतो गृहादिपरिग्रहत्या| गाभावाच्च, एवं 'पासंडी लिंगे'ति'ण दु होइ'त्ति गाथाद्वये व्याख्याकारोऽप्याहसमयसारवृत्ती-केचिद् द्रव्यलिंगमज्ञानेन मोक्ष|मार्ग मन्यमानाः सन्तो मोहेन द्रव्यलिंगमेवोपाददते तदनुपपत्र, सर्वेषामेव भगवतामहदेवानां शुद्धज्ञानमयत्वे सति द्रव्यलिंगाश्रय-| | भूतशरीरममकारत्यागाचदाश्रितद्रव्यलिंगत्यागेन दर्शनबानचारित्राणां मोक्षमार्गत्वेनोपासनस्य दर्शनाद्, अत्रेदं चिंत्यं-कियत्र द्रव्यलिंग पिच्छिकायुपधिोतरूपता वा', नायः, तीर्थकराणां तदभावात् तदत्यागात्, न द्वितीयः, वखपरिधानमन्तरा त्यागानुपपत्तेः, तत्त्वे चानिष्टापत्तिः, अथ जातरूपोऽहमितिममकारत्यागात्तत्याग इति चेत्, न, तथा सति तीर्थकराणामिवेति दृष्टान्तकरणानुपपत्तेः, सर्वेषां ममकारत्यागादेव मोक्षात् द्रव्यलिंगस्वेत्येतदपि न संघटते, सर्वस्याप्यनात्मद्रव्यस्य त्यागात्, एवं ब्रह्मदेवकृतसमयसारवृत्ती हे भगवान् ! भावलिंगे सति द्रव्यलिंगनियमो नास्ति, 'साहारणासाहरणे त्यादिवचनादिति, परिहारमार| कोऽपि तपोधनो ध्यानाधिरूढस्तिष्ठति, तस्य केनापि दुष्टभावेन वखवेष्टनं कृतं, आभरणादिकं वा कृतं, तथाऽप्यसौ निग्रेन्थ एव,
॥१६॥
For Private and Personal Use Only