________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kcbatrth.org
गृहिअन्यलिंग सिद्धि
CONGREC
युक्तिप्रबोधी विक्खाए विभेयं उत्तमत्तेणं ॥ ९२२ ॥ गाहा, व्याख्या-तेषामपि-सोमादीनां भावचरणं तथाविधं-झटित्येवान्तकृत्केवलित्व
फलप्रदं द्रव्यचरणपूर्वकमेव-उपस्थापनादिद्रव्यचारित्रपूर्वमेव, अन्त्यभवापेक्षया जन्मान्तरांगीकरणेन विज्ञेयमुत्तमत्वेन हेतुना, उत्त॥१६५॥
मत्वं न यथाकथंचित् पाप्यत इति, एतेन स्याहावेन मोक्षो द्रव्यलिंगापेक्षत्वात् , स्याद् द्रव्यलिंगेन मोक्षो भावलिंगापेक्षत्वात् , स्यादुभयं क्रमार्पितोभयत्वात् ,स्यादवाच्यं युगपदुमयार्पणेन वक्तुमशक्यत्वात् ,स्यात् भावलिंग चावक्तव्यं च स्याद् द्रव्यलिंग चावक्तव्य च स्यादुमयं चावक्तव्यं चेति सप्तभंगी सुकरैव, योऽपि तुषतन्दुलदृष्टान्तः कुत्रापि लिखितः तुषाभावे तन्दुलस्यापुनर्भवः तथा द्रव्यलिंगे सत्येवात्मनोऽपुनर्भव इत्याशयपूर्वकः, तत्रापि नैकान्तः, नालिकेरादौ गजभुक्तकपित्थादौ पुटपाकादिजन्यरसनिष्पत्यादौ बाह्यतत्तत्परिणामाभावेऽपि कार्यसिद्धिदर्शनात्, एतेन भावचारित्रानुपपत्तिनिरस्ता, गृहे बसतोऽपि विरागत्वात् , यदुक्तं भावप्राभृतवृत्ती-“वनेऽपि दोषाः प्रभवन्ति रागिणां, गृहेऽपि पंचेन्द्रियनिग्रहस्तपः । अकुत्सिते वर्त्मनि यः प्रवर्त्तते, विमुक्तरागस्य गृहं तपोवनम् ॥ १॥ अत एव सम्बोधसप्तत्याम् सेयंवरो य आसंबरो य युद्धो य अहव अन्नो वा । समभावभावियप्पा लहेइ सुक्खं न संदेहो ॥१॥ सांख्या अप्याचख्युः- "पंचविंशतितचज्ञो, यत्र तत्राश्रमे रतः । जटी मुण्डी शिखी वापि, मुच्यते नात्र संशयः ॥१॥" नैयायिका अपि द्रव्यकिरणावल्यां गृहस्थमोक्षं प्रपन्नाः, अथ द्रव्यलिंगराहित्यान्न मोक्ष इत्यपि न युक्तं, द्रव्यलिंगराहित्येऽपि भरतचंक्रिणः कैवल्योत्पत्तेः, तच्च तवापि सम्मतं, यदुक्तं द्रव्यसंग्रहवृद्धवृत्ती- 'योऽपि घटिकाद्वयेन मोक्षं गतो भरतचक्री सोऽपि जिनदीक्षा गृहीत्वा विषयकषायनिवृत्तिरूपलक्षणमात्रं व्रतपरिणामं कृत्वा पश्चाद् शुद्धोपयोगरूपरत्नत्रयात्मके निश्चयव्रतामिधाने वीतरागसामायिकसले निर्विकल्पसमाधौ स्थित्वा केवलज्ञानं लब्धवानिति, परं तस्य स्तोककालत्वाल्लोका व्रत
%A4%
*
॥१६५॥
For Private and Personal Use Only