________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रबोधे ॥२०॥
कडाहं एयाई हवंति एमजीक्स्सेति' (९५) सूत्रलेशः स्पष्ट एव, न चात्र बनस्पत्यधिकारात्तथैवार्थः उपपद्यते नास्यति वाच्यम्, मांससमाअन्यत्रापि यत्याहाराधिकारात् तथैव युक्तत्वात्, यतीनामाहारविशेषणानि-अरसाहारे विरसाहारे अंताहारे पंताहारे' इत्येव प्रवचने
धानं भिभयंते, घृतादिविकृतीनामपि परिभोगः कारणिकः, तर्हि स्थानाङ्गसूत्रे महाविकृतित्त्वेनोक्तस्य 'कुणिमाहारेणे' त्यागमवचनेन नर
थाचयो कायुर्वन्धहेतोः सम्यक्त्ववतोऽपि त्याज्यस्य सर्वाङ्गदयामयश्रीमन्मौनीन्द्रशासनप्रतिषिद्धस्य सुनीनां सर्वजगज्जीवहितानां मांसाहा | रस्य कदापि न युक्तियुक्ततेत्युत्तभितहस्ता व्याचक्ष्महे, न च शुद्धाहारगवेषणावतां मांसस्यापि शुद्धत्वेनोपलम्मे तदाहतिर्न विरु खेति चिन्स्य, द्रव्यस्यैव-'आमासु य पक्कासु य, विपच्चमाणासु मंसपेसीसु । उप्पजंति अणंता तव्वण्णा तत्थ जंतुणो॥१॥ इत्यागमादशुद्धत्वात् , तेन लाघवान्मद्यमांसादिशब्दस्य क्वचित्कथनेऽपि न भ्रमणीयं-"पिट्टमंसं न खाइज्जा" इति दशवकालिके निन्दावाक्यस्य, तथा सरसाहारस्यापि मांसशब्दाभिधेयत्वात् , यद्गौडः "आमिष भोज्यवस्तुनि" आस्तामाहारः "सामिसं कुललं दिस्स, वज्झमाणं निरामिसं । आमिस सव्वमुज्झित्ता, विहरिस्सामो निरामिसा ॥१॥" इत्युत्तराध्ययने अभिष्वङ्गहेतोधनधा-2 |न्यादेरपि आमिषत्वेन भणनं, तेन भ्रमस्यास्य भवभ्रमहेतुतेत्यन्यत्र विस्तरः। .
प्रतिगृहमिक्षायां तु भवादृशानामश्रद्धालूनां किं प्रत्युच्यते ।, श्राद्धानां तु तथैव यतीनामाहारकरणं युक्तं प्रतिभासते, तबा- ॥२०॥ सागमेऽपि, तदुक्तं प्रवचनसारवृत्ती "स्वयमनशनस्वभावत्वादेषणादोषशून्यमैक्षत्वाच्च युक्ताहारः साक्षादनाहार एव स्या" दिति,
पुनस्तत्रैव "मिक्षाचरणेनैवाहारो युक्ताहारः तस्यैवारम्भशून्यत्वात् , अभैक्षचरणेन त्वारम्मसम्भवात् प्रसिहिसायतनत्वेन न युक इति न च भिक्षाकथनादेकगृहे भिक्षाशनामिति चिन्त्य, भिक्षासमूहो भैक्ष्यामिति व्याकरणनिरुत्तेः, अत एवावदत् कुन्दकुन्द
33133945
S
For Private and Personal Use Only