SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युक्तिप्रबोधे खोमुक्ति ॥८१॥ RSSRASSES १६ छेदः, सयोगे (सं १ औ२ व २ग २ र ३ प ४ पु.१ति २ सा ३, शु अशु २ थिअसं ते १ का १ उप ११११। ख २ द १ सु १ व १) ३० छेदः, अयोगे तीर्थकृत्त्वाभावादेकादश ११ छेदः, एवं सति मिथ्यात्वेऽनुदये २ मिश्रसम्यक्त्वप्रकृती, उदय ९४, सासादने एक संयोज्य अनुदयः ३ उदय ९३, मिश्रेऽनुदयः ५ संयोज्य मिश्रप्रकृत्युदयात् ७, उदयः ८९, असंयतेऽनुदयः एकयोजने सम्यक्त्वप्रकृत्युदयात् ७ उदयः ८९, देशे ७ संयोज्यानुदयश्चतुर्दश १४, उदयः ८२, प्रमत्ते ५ संयोज्यानुदयः १९ उदयः ७७, अप्रमत्ते त्रयं योज्यतेऽनुदयः २२ उदयः ७४, अपूर्वे ४ सयोगेऽनुदयः २६ उदयः ७०, अनिवृत्तौ ६ संयोज्यानुदयः ३२ उदयः ६४, सूक्ष्मे ४ संयोज्यानुदयः ३६ उदयः ६०, उपशान्ते एकसंयोगेऽनुदयः३७ उदयः ५९ क्षीणे द्विकसंयोगेऽनुदयः ३७ उदयः ५९, क्षीणे द्विकसंयोगेऽनुदयः ३९ उदयः ५७, सयोगे १६ संयोज्यानुदयः ५५ उदयः ४१, अयोगे ३० | संयोज्यानुदयः ८५, उदयः ११, तीर्थाभावात् । ननु स्त्रीणां चतुर्दश गुणस्थानानि कथं सन्ति ?, भो भव्यवरपुण्डरीकवरसिद्धांत वेदिन ! भवता भव्यं पृष्टम् , अत्र भावस्त्रीवेदापेक्षया चतुर्दश गुणस्थानानि भवन्ति, द्रव्यस्त्रीवेदापेक्षया तु मिथ्यात्वादि पंच | गुणस्थानानि सन्ति, 'अवगयवेदे मणुसिणि सण्णा' अस्यार्थः द्रव्यस्त्रीवेदस्य पंचैव, भावस्त्रीवेदस्य 'मणुसिणीति कथ्यते, कथमिति चेत् , योनिस्त्रीवेदं वेदयन् सन् श्रेणि चटति तस्य मणुसिणीति कथ्यते, तथा चोक्तं सिद्धभक्तो-'स्त्रीवेदं बेदयन्तो ये पुरुषाः क्षपकश्रेणिमारूढाः । शेषोदयेनापि तथाध्यानोपयुक्ताश्च ते तु सिद्धयन्ति ॥१॥ स्त्रीतरे चापर्याप्ते मनुष्यलब्ध्यपर्याप्ते उदयप्रकृतयः &| तिर्यग्लब्ध्यपर्याप्तवदेकसप्ततिरित्यादि । यन्त्र स्थापना यथा ॥८१॥ For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy