________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१८६॥
ॐARKARISM
लिसमुदायो नेष्यते तर्हि किं व्यवहारकार्यमिति चेत्, न, तथा सति सम्यग्ज्ञानदर्शनक्रियाप्रियाणां शुक्लध्यानं ध्यायतामपि केव-131 जल्पानां लिपार्श्वस्थानां मुनीनां केवलं नोत्पद्यत इति तस्य तत्प्रतिबन्धकता स्पष्टव, किञ्च-केवलिना विहारस्त्वया क्षेत्रस्पर्शनया मन्यते,
समाधान न पुनररमन्मत इवास्माद् ग्रामादमुकामे मया विहर्तव्यामिति विमर्शनया, तेन स्पर्शनाबलाद्वयोः केवलिनोर्मेलने का गतिः, मवता कथमिति चेत्, धर्मोपदेशो यथापर्याय, स्थितिस्तु केवलिपपदीति सम्प्रदायात्, "अप्पडिरूवो विणओ णायब्वो केवलीण" मिति पुष्पमालावचनात्, न चैव मेलनं न स्यादेवेति वाच्यं, नियामकाभावात्, अत एवादिपुराणे--"इत्थं स विश्वविद्विश्वं, प्रीणयन् स्ववचोऽमृतैः । कैलासमचलं प्राप, पूतं सन्निधिना गुरो ॥१॥ रिति, कैवल्येऽपि भगवत्समीपे गतिरुक्ता, तथा हरिवंशे-"क्रमाद्वाणारसाबाह्ये, समागत्य स्वलीलया । शुभध्यानेन घातीनि, हत्वा केवलिनोऽभवन् ॥ १॥ इन्द्रादिभिः समास्ते, त्रयोऽपि जिनपुङ्गवाः । भव्यान् सम्बोधयन्तश्च, प्राप्ता राजगृहे बहिः॥ २॥ शुद्ध शुद्धशिलापीठे, विस्तीर्ण तत्र निश्चले । जरामरणनिर्मुक्ते, सम्पापुर्मोक्षमव्यय ॥३॥ मिति, एतेन केवले उत्पन्नेऽपि व्यवहाराचरणं न विरुद्धमिति साधित, तेन उत्पन्चकेवलाया अरण्यकाचायेसाध्व्याः पुष्पचूलाया आहारानयनं चण्डरुद्राचार्यशिष्यस्य कैवल्येऽपि गुरुभक्तिः मृगावत्याः कैवल्येऽपि सपेनिवेदनं परस्पर| क्षमणया द्वयोश्चन्दनामृगावत्योः कैवल्ये सहावस्थितिरित्यादि चर्चयन्ति तत्प्रत्युक्त, प्रतिपत्तव्येन यावता केवलित्वं न ज्ञातं तावता छद्मस्थस्यापि यथासम्भवं व्यवहाराचरणे दोषाभावात्, ज्ञाते पुनर्यथार्हमेव प्रवर्तनीयमिति, यत उक्तं पञ्चवस्तुकसूत्रवृत्ती व्यवहारोऽपि बलवान् वर्तते, यत् छबस्थमपि सन्तं चिरप्रव्रजितं वन्दते अर्हन केवली यावद्भवत्यनभिज्ञः स चिरप्रव्रजितो
॥१८६॥ जानानो धर्मतामेनां व्यवहारगोचरामिति व्यवहारगाथाव्याख्यायाम् ॥ श्रीवीरेण छिका कृता तत्र किं बाधकं १,
COOTECH
+MORE
For Private and Personal Use Only