________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारस्थापना
युक्तिप्रबोधे वृत्ती 'जमिण' मिति सूत्र, अयं तावन्निवयनयाभिप्रायः, व्यवहाराभिप्रायेण तूच्यते-यो हि सम्यग्दृष्टिरुत्क्षिप्तपंचमहाव्रतस्तदूहने |
प्रमाद्यन्नपि अपरसमानसाधुलज्जया गुर्वाधाराध्यभयेन गौरवेण वा केनचिदाधाकर्मादि परिहरन् प्रत्युपेक्षणादिकाः क्रियाः ॥२१॥
करोति तीर्थोद्भासनाय मासक्षपणादिका जनविज्ञाताः क्रियाः करोति तत्र तस्य मुनिभाव एव कारणं, तद्व्यापारापादित| पारंपयेशुभाध्यवसायोपपत्तः, तदेवं शुभान्तःकरणावकलस्य मुनित्वे सदसद्भावः प्रदर्शितः," इति शीतोष्णीयाध्ययनतृतीयोद्देशक| वृत्ती, तथा- "जे बहिया जाणइ से अज्झत्थं जाणइ" इति आचाराने प्रथमाध्ययने सप्तमोद्देशके, अत्रापि यो बहिः प्राणिगणं जानाति स अध्यात्म जानाति, ज्ञात्वा च परिरक्षयद् इत्यनेन ज्ञानक्रिये उपात्ते भवतः, क्रिया त्वत्र व्यवहाररूपा एव, किंच-मन उद्दिश्य यानि उक्तानि तानि तथैव, परं मनः कथं स्थिरीस्यात, तदुपायस्तु व्यवहार एवं तपःप्रभृतिकः, यतः-"निवसन्ति हषीकाणि, निवृत्तानि स्वगोचरात् । एकीभूयात्मनो यस्मिन्नुपवासमिम विदः ॥ १ ॥ चक्रे तीर्थकरैः स्वयं निजगदे तरव भूभूषणः, श्रीहेतुभवहारि दारितरुजं सनिर्जराकारणं । सद्यो विघ्नहरं हपीकदमनं मांगल्यमिष्टार्थकत, देवाकर्षणकारि दप्पैदलन | तस्माद्विधेयं तपमा२॥" तथा प्राप्तेऽपि तुर्यगुणस्थाने यदि क्रियां न कुर्यात् तदा उत्कृष्टतः पदक्षष्टिसागरोपमाणि पूर्वकोटीत्रया|धिकानि सम्क्त्वकालमतीत्य सम्यक्त्वमुद्धमत्येव जन्तुः, यदिच क्रियाःप्रतिमापडावश्यकप्रभृतीःकुर्यात् तथाच उत्तरगुणारोहः स्याद्, है अत एव जिनैरपि प्राप्तसर्वोत्कृष्टज्ञानैः प्रान्ते ध्यानरूपक्रिया प्रारभ्यते, एवं सम्यक्त्वप्राप्तौ यथाप्रवृत्तादिकरणेन घनरागद्वेषरूपग्रन्थिप| रिहाररुपा अशुद्धापि क्रियेव हेतुः,मोक्षेऽपि साक्षाद्धेतुः क्रियैव बोध्या, तेन कर्मनिजरोपायस्त्वियमेव,यथारक्रिया प्रत्युपेक्षणादिकास्तथा तथा संवराश्रितत्त्वेन न नूतनकर्मवन्धः, तथा यथार दुस्तपं तपः कुरुते तथा २ प्रागुपात्तकर्मविनाशः स्यात्, दृश्यते चायमथे:
AAAACARRORE%
॥२१॥
For Private and Personal Use Only