SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युक्तिप्रबोधनामात्रेण निवर्त्तते, अतो न मोहविपाकस्वभावा क्षुदि"ति, अर्थतस्या अपि सन्तुष्टिभावेन जीयमानत्वात् कथं न मोहविपाकता केवलि मुक्तिः दृश्यन्ते च लोके स्तोकेऽपि आहारे सन्तोषं कुर्वाणाः संयतादयः क्षुनिरासकृतः, अन्यथा ऊनोदरतातपो निवार्य स्यात् , स्वाध्याया॥१५॥ सिद्धिः दिविषातकारित्वप्रसक्तः, न चैतस्या जीवपुद्गलविपाकित्वं मोहविपाकाभावं भावयति, वेदनीयस्यापि केवलजीवविपाकित्वात्तस्याप्यभावप्रसक्तः, यदुक्तंगोमट्टसारे कर्मकाण्डे-'वेदनीयद्वयं गोत्रद्वयं घातिसप्तचत्वारिंशन्नामसप्तविंशतिश्चेत्यष्टासप्ततिर्जावविपाकिन्यो भवन्तीति' वृत्तौ, क्रोधादेर्मोहविपाकस्यापि भ्रमंगत्रिवलीतरंगितालकफलकक्षरत्स्वेदजलकणनेत्राद्याताम्रत्वपरुषवचनवेपथुप्रभृतिशारीरविपाककारित्वादिति चेत्, न, एवं सति परिग्रहसंज्ञायामेव तस्या अन्तर्भावः स्यात्, आहारसंज्ञायाः पृथग्बीजस्यानुपेपत्तेः, तथा च गोमट्टसारे- 'आहारदसणेण य तस्सुवओगेण ओमकोट्ठाए । सादीदरुदीरणाए हवइ हु आहारसण्णा हु ॥ १३० ॥ विशिष्टान्नादिचतुर्विधाहारदर्शनेन तत्स्मरणकथाश्रवणाधुपयोगेन रिक्तकोष्ठतया चेति बाह्यकारणैः असातवेदनीयोदीरणातीब्रोदयाभ्यामन्तरंगकारणाभ्यांचाहारसंज्ञा भवति-जायते,आहार-विशिष्टानादौ संज्ञा इति तवृत्तिः। तथा क्षुधादिवेदनानां तीवोदय इति द्रव्यसं ग्रहवृत्ती । वेदनीयजन्याश्चैकादश परीपहा इतितत्त्वार्थसूत्रे प्रोक्तं कथं सम्पनीपद्यते?,यत्तु मायालोहे रदिपुव्वाहार'मिति गोमसारपत्र । २ अनशनाध्वरोगतप:स्वाध्यायवेलातिक्रमावमौदर्यासद्वेचोदयादिभ्यो नानाहारेन्धनोपरमे जठरानुदाहिनी मारुतांदोलिताग्निशिखेव समन्त -17 कच्छरीरेन्द्रियसंक्षोभकरी क्षुद्वेदनोत्पचत्ते इति भावनासंग्रह 'उवयरणदसणेश य तस्सुवओगेण मुच्छिदाए य । लोहस्सुदीरणाए परिग्गहे ४ ॥१५॥ जायदे सण्णा ॥१॥ इति गोमइसारे परिमहसंज्ञायाः पृथग् वीजकथनम् । CARRIERACTREAK For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy