Book Title: Shokshaka Prakarana Part 2
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust
Catalog link: https://jainqq.org/explore/004834/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ भा ग प्राशक दिव्य दर्शन ट्रस्ट 39, लिड सोसायटी, धोळा, जि. अमदावाद, पीन-383810 Page #2 -------------------------------------------------------------------------- ________________ सूरिपुरंदर श्रीहरिभद्रसूरीश्वरचित महोपाध्याय-यशोविजयगणीत योगदीपिकाव्याख्याविभूषित मुनियशोविजयरचित कल्याणकंदली टीका-रतिदायिनी व्याख्या अलंकृत षोडशक प्रकरण (भाग-2) ज दिव्याशिष एद्. वर्धमानतपोनिधि संघहिस्तचिंतक शिबिएउएता न्यायविशाएद आचार्यदेव श्रीमविजय भुवनभानुभूटीस्वरजी महाकाजा ज कृपाद्रष्टि सिद्धांद्दवासे गीतार्थमूर्धन्य गच्छाधिपति आचार्यदेव श्रीमद् विजय जयघोषणूरीश्वरजी महाराज * कल्याणकंदली टीका + रतिदायिनी व्याख्या + संपादन कर्ता ज पसैणवीर्थोद्धाएस् पंन्यासप्रवर श्री विश्वकल्याणविजयजी म.शा.ना हिआथ मुनिश्री यशोविजयजी ज प्रकाशक छे. दिव्यदन ट्रस्ट 3c, स्लिवुंस् सोसायटी, घोळसि, जी. अमदावाद. पीन-387810. (2) * प्राप्तिस्थान छे प्रकाशक श्री घर्मनाथ जैन संघ जैननमए जैन आराधना भवन, न्यु शारदा मंदिर रोड, जेननगरा, पालडी, अमदावाद-300000 Page #3 -------------------------------------------------------------------------- ________________ 2 षोडशकप्रकरणं * मुख्य संशोधको * पूज्य आचार्यदेव श्रीमद् विजय जगश्चंद्रसूरीश्वजी महाराज * पूज्य आचार्यदेव श्रीमद् विजय प्रद्युम्नसूरीश्वजी महाआज * पूज्य आचार्यदेव श्रीमद् विजय कुलचंद्रसूरीश्वरजी पूज्य आचार्यदेव श्रीमद् विजय जयंभुंदसूरीश्वरजी * पूज्य पंन्यासप्रवश्री पुण्यविजयजी महाराज * पूज्य पंन्यासप्रवश्री यशोविजयजी महाराज * पूज्य पंन्यासप्रवश्री अजीतशेखरविजयजी महाराज * पूज्य गणिवर्यश्री कल्याणबोईवजयजी महाराज * पूज्य गणिवर्यश्री मुक्तिवल्लभविजयजी महाआज * पूज्य मुनिशजश्री ह्रदयवल्लभविजयजी महाराज बीजी आवृत्ति नकल fa.एइ. 2054 मूल्य । . 100 * कल्याणकारी त्रिपदी छोडवा जेवी निंदा 1 2 3 4 प G 7 मेळववा जेवा सद्गुण मुद्रक श्री पार्श्व कोम्प्युटर्स 58, पटेल सोसायटी, जवाहोक, मणिनगर, अमदावाद-8. फोन : 5470578 केळववा जेवो गुणानुराग द्वितीय भाग पथिय प्रकाशकीय निवेदन विद्वान संयीओना उद्गार संशोघकीय वक्तव्य टीकाकारना बे शब्द विषयमार्गदर्शिका 8 थी 16 षोडशक-व्याख्या परिशिष्ट 1 थी 9 सर्वहक्क प्रकाशकने स्वाधीन छे. पृष्ठ 3 प G 9 207-377 378 Page #4 -------------------------------------------------------------------------- ________________ प्रकाशकीय निवेदन सकळ श्रीसंघना करकमलमां षोडशक प्रकरणना बन्ने भागनी बीजी आवृति प्रकाशित करतां अमे आनंदनी लागणी अनुभवीए छीए. सूरिपुरंदर श्री हरिभद्रसूरिविरचित षोडशक प्रकरण उपर महोपाध्यायश्री यशोविजयजी महाराजे रचेल योगदीपिकावृत्ति अने तेना उपर मुनिश्री योविजयजीए रचेल कल्याणकंदली टीका तथा रतिदायिनी गुजराती व्याख्याथी युक्त प्रस्तुत ग्रन्थरत्नना द्वितीय भागमां पूजा, सदनुष्ठान, ज्ञान, दीक्षा, ध्यान वगेरे अनेक विषयोनी विशद छणावट करवामां आवी छे. पूज्यपाद वर्धमानतोनिधि न्यायविशारद संघहितचिंतक स्व. गच्छाधिपति आचार्यदेव श्रीमद् विजय भुवनभानुसूरीश्वरजी म.सा.नी दिव्यकृपाथी अने परमपूज्य सिद्धान्तदिवाकर शासनप्रभावक आचार्यदेव श्रीमद् विजय जर्दोषसूरीश्वरजी म.सा.नी पावन प्रेरणाथी अमारा ट्रस्टने शास्त्रीय प्रकाशनोनो अपूर्व लाभ मळे छे. ते बदल अमे गौरव अनुभवीए छीए. श्री अंधेरी गुजराती जैन संघ - मुंबई द्वारा प्रकाशित थयेल आ ग्रंथनी प्रथम आवृत्ति खलास थतां द्वितीय आवृत्ति प्रकाशित करवानी अमने संमति आपवा बदल श्री अंधेरी गुजराती जैन संघनो अमे आभार मानीए छे. षोडशक प्रकरण भाग-1 अने भाग-र बन्नेनी द्वितीय आवृत्ति एकीसाथे प्रकाशित करवानो अमूल्य लाभ अमारा दिव्यदर्शन ट्रस्टने मळेल छे तेनो अमने अत्यंत हर्ष छे. पूज्योनी कृपाथी-प्रेरणाथी आवा शास्त्रीय प्रकाशो द्वारा श्रुतभक्तिनो लाभ अमने मळतो रहे तेवी परमात्माने प्रार्थना करीए छीए. प्रान्त अधिकृत वाचकवर्ग प्रस्तुत प्रकाशनना माध्यमथी मुक्तिमार्गे झडपथी आगळ वधे ए ज एक मंगलकामना. dvi.A.su.1 वि.सं.2057 3 षोडशकप्रकरणं संपूर्ण आर्थिक सहयोगदाता श्री धर्मनाथ पो. हे. जैननगर संघ-पालडी, अमदावाद-7, ङन् दिव्यदर्शन ट्रस्ट वती, कुमारपाळ वि. शाह आ पुस्तक ज्ञानद्रव्य द्वारा प्रकाशित करवामां आवेल होवाथी गृहस्थोए ज्ञानखातामां रकम भरीने पोतानी मालिकीमां राखवुं. Page #5 -------------------------------------------------------------------------- ________________ 4 षोडशकप्रकरणं मुनि यशोविजयना साहित्य माटे वर्तमानकालीन विद्वान संयमीओना उद्गार ज शासनसम्राट 5.पू. नेमिसूरीश्वरजीना समुदायना परमपूजय आचार्यदेव श्रीमविजय हेमचंद्रसूरिजी म.नो अभिप्राय सुंश्रावक शा. कुमारपाळभाई जोग धर्मलाभ, तमे मोकलेल स्याद्वादरहस्य (मध्यम) ग्रंथ मळेल छे. जयलता (संस्कृत) तथा रमणीया (हिन्दी) वृत्तिथी अलंकृत आ ग्रंथने जोतांनी साथे ज एनी पाछळनो कर्तानो भगीरथ पुरूषार्थ जणाई आवतां वार नथी लागती. आजे ज्यारे प्राय: बधानी प्रवृत्ति गुजराती भाषाना पुस्तको लखवा/छपाववा पाछळ ज होय छे त्यारे आवी संस्कृत टीका रचवानुं तेओए करेलुं आ कार्य खरेखर घणुं ज अनुमोदनीय छे. आ कार्य माटे तेओ सौ विद्वानोना अचूक अभिनंदनना अधिकारी बन्या छे. पूजयपाद प्रधुम्नसूरिजी म.नो अभिप्राय विद्वजनवल्लभ मुनिगणशणगार श्री यशोविजयजी म. तमो तो भाई कमाल करी. भाषारहस्य संपादित कर्युं. विवरण लख्युं. अनुवाद कर्यो. प्रकाशित पण कर्युं अने आ बधुं मात्र सात वर्षना पर्यायमां ! खूब खूब धन्यवाद. जीवतां रहो अने शासननो जयजयकार करता रहो. शासन आवा ज ज्ञानप्रेमी ज्ञानमार्गी पुरूषोथी हजु 21 हजार वर्ष टकवानुं छे. नाम तेवुं जीवन बनी रहेशे तेमां शंका नथी. ज वर्धमान तपनी 100 ओळीना समाचाधक (परमपूज्य पंन्यासप्रवर विमलसेनविजयजी म.नो अभिप्राय स्वोपज्ञटकायत भाषारहस्य ग्रंथ पर "मोक्षरत्ना' टीका तथा कुसुमामोदा' हिन्दी विवेचन तैयार करी जिज्ञासुओ, के जे संस्कृतवांचन नथी करी शकता, जेओ नव्य न्यायना विषयमां चंचुपात नथी करी शकता, तेओ उपर एक महान उपकार कर्यो छे. आ कार्य पाछळ तमारी धगश-महेनत दाद मागे तेवी छे. अने तेनी खूब खूब अनुमोदना थाय छे. पू.उपाध्यायजी महाराजना ग्रंथो पर संस्कृत टीका-हिन्दी टीका करी पू. उपाध्यायजी महाराजना ग्रंथो लोकभोग्य बने ते माटेना तमारा प्रयासो अत्यंत प्रशंसनीय che. Jain Education Intemational Page #6 -------------------------------------------------------------------------- ________________ पोरीप्रकरण 5 | संशोघकीय वकतव्य सुस्वागतम् ! पधारो ! ग्रन्थराज ! आत्मतत्त्वनी गषणा करता साधकने, भिन्न भिन्न साधनापद्धतिनी अडाबीड अटवामां अटवाता साधकने स्पष्ट र्शन करावे ते दीपक समा ग्रन्थोने शास्त्र कहेवामां आवे छे. आवा शास्त्रोनी यादीमां षोडशकनुं स्थान स्टेज हेज आवे छे. सोळ विषयने ऊंडाणथी अने विस्तरथी निश्चित सोळ-सोळ श्लोक संख्यामां निरूपवानो अहीं ग्रन्थकार परमर्षिनो उपक्रम छे. एक पण अनावरक अक्षर न मळे अने जे अक्षर के शब्द अहीं मळे छे ते पोतानी अर्थ समाववानी लौकिक शक्तिने अतिकमीने विशाळ अर्थ साथे आपणने मळे छे. पुराणा ऋषिओनी एक शीख छे के 'नानुध्यायात् दून रीन, वीवो वस्त्रापुने ट्टि तत्' शब्दो बहु न ध्याववा पण तेना अर्थोने खूब ध्यान करीने ध्याववा. शब्द के शब्दसमूहनी अर्थच्छायामां शब्दना उपरना कोचलाने भेदी भीतरमां ज प्रवेश थाय तो अर्थनो खजानो खुल्लो थई जाय. अहीं षोडशकना शब्दो अर्थघन छे. अधिकारपूर्ण रीते तेनी रजुआत थई छे. आ ग्रन्थनी सौथी मोटी विशेषता to e che ke अहीं निरूपित विषयो तमने अन्यत्र क्यांय नुं कारण ए समजाय छे के पूज्यपाद हरिभद्राचार्य महाराजे काळबळथी लुप्तप्राय: थई रहेलां 'pUrva'nA ग्रन्थोमांथी घणां घणां पदार्थो पोताना ग्रन्थोमां संक्षेप - विस्तार शैलीमां गूंथी लीधा छे. पूज्यपाद अभयदेवसूरीश्वरजी महाराजे पंचारक शास्त्रना विवरणनी प्रस्तावनामां श्रीहरिभद्रसूरीश्वरजी महाराजने ट्रोवन' कह्या छे ए आ अर्थमां छे. अने जे अन्यत्र नथी मळता अने अहीं मळे छे तेवा विषयो दा.त. पांच आशय विचार (प्रणिधान, प्रवृत्ति, विजय, सिद्धि अने विनियोग), ज्ञानना त्रण प्रकार श्रुत-चिन्ता अने भावना. ए ज रीते उपकार, अपकार, विपाक, वचन अने स्वभाव - आ पांच रीते क्षमा आदि दश प्रकारना यतिधर्मनी विचारणा, देशना कया जीवो समक्ष केवी आपवी ? श्रोताओना बाल, मध्यम अने पंडित एवा प्रकारो, जिनमंदिर बंधाववानी विधि - आ बधुं to che ja. साथे साथे "तत्रापि न ट्रेष; &आर्य विषयनुं नतो 5:" आवी जे हित शीखामण मळे छे ते चाद्वादमार्गीने खूब उपयोगी छे. अहीं प्ररूपेला विषयोने पोताना ग्रन्थोमां सुपेरे जे कोईए नियोजित कर्या होय तो ते पूज्यपाद उपाध्यायश्री यशोविजयजी महाराजे. आ बधी ज वातोने खूब सारी रीते समजी, विचारी तेना आशय, तात्पर्यने-मर्मने तलस्पर्शी रीते पोतानी प्रशामां एकरस करीने पोताना रचेला ग्रन्थोमां तेने गूंथी आपणां सुधी पहोंचाड्या छे. गुजराती रास कृति श्रीपाळरासना चोथा खंडमां आ ग्रंथना भावो भरी दीधां छे. उपकार, अपकार, वगेरे मात्र क्षमाधर्म साथे ज नथी विचारवाना. अहीं क्षमा तो उपलक्षण छे. माटे तेने क्षमा आदि दशे यतिधर्म साथे जोडीने विचारवानां छे. आवा दुर्बोध ग्रन्थ उपर एक विस्तृत सरळ-सुगम विवरणनी आवश्यकता हती ज. तेनी पूर्ति विद्वदर्य तपस्वी मुनिराजश्री यशोविजयजी महाराज द्वारा थई छे ते घणा आनंदनो विषय छे. आवा गंभीर विषयो पठन, पाठनमां फरीथी दाखल जरूरी बन्या छे. एवा संयोगोमां आवा प्रयासने आवकारतां हृदयमां खूब खूब हर्षनी लागणी अनुभवाय छे. धन्यवाद आपवानुं मन थई आवे छे; कारण पूज्यपाद हरिभद्रसूरिजी महाराजना ग्रन्थ उपर कलम चलाववा माटे गुरूकृपा, शास्त्रकृपा अने ग्रन्थकारकृपा जोईती होय छे. आवी कृपाने पात्र बनेला मुनिश्रीना हाथे हजी आवा घणां ग्रन्थो आपणने सांपडशे तेवी आशा राखवी गमे छे. तेओना परिश्रमने बहोळो अभ्यासरसिक विक-समुदाय सफळ बनावे ते ज एक शुभेच्छा. जे A. प्रद्युम्नसूरि. अनावल. जि. सुरत. जेठ सुद-11, वि.सं. 2052 Jain Education Intemational Page #7 -------------------------------------------------------------------------- ________________ षोडशकप्रकरणं 6 (टीकाका2ना-व्याख्याकारना बे शब्द परम तारक तीर्थाधिपति श्रमण भगवान महावीर स्वामीए 2500 वर्ष पूर्वे वहावेली ज्ञानगंगानो, गणधर भगवंतोए वहेती मूकेली द्वादशांगी-यमुनानो अने भवभीरू बहुश्रुत संविग्न पूर्वाचार्योए प्रगट करेल शास्त्रसरस्वतीनो सुभग त्रिवेणीसंगम हजयां थयेलो छे ते तीर्थस्वरूप जिनशासननी महानता, पावनता, गंभीरता, तारकता, परमोपकारकता वगेरेनो कयांय जोटो जडे तेम नथी. आवा लोकोत्तर बेनमुन महाप्रामाणिक जिनशासनमां शास्त्रसरस्वतीने प्रवाहित करनारा अनेक पूर्वाचार्यो थई गया. तेमांना एक अप्रतिम बहुश्रुत पूर्वाचार्य छे श्रीहरिभद्रसूरिजी. 1444 ग्रन्थनुं अद्भुत सर्जन करनार आ सुरिपुरंदर विशे माहिती आपवानी जरूर जिनशासनने पामेल-समजेल व्यक्तिने होय तेवुं हुं मानतो नथी. तेओश्रीनी शास्त्रसरस्वतीना एक झरणानुं नाम छे छोडशक प्रकरण. तेना उपर 17मी सदीना महान तेजस्वी सितारा गणाता महोपाध्याय श्रीयशोविजयजी महाराजे योगदीपिका नामनी टीका बनावी. प्रस्तुत प्रकरणना विषयो वगेरेनी छणावट प्रथम भागनी प्रस्तावना वगेरेमां थयेल होवाथी ते विशे अहीं कशुं लखवुं आवश्यक नथी लागतुं. षोडशक प्रकार अने योगदीपिका उपर कल्याणकंदली (संस्कृत) टीका अने रतिदायिनी (गुजराती) व्याख्या देवगुरूनी अचिंत्य कपाथी रचाई अने तेना प्रथम भागनुं थोडा समय पूर्वे ज प्रकाशन थयुं. विद्वानोए, संयमीओए, श्रावक-श्राविकाओए तेने उत्साहथी वधाव्यो-स्वीकार्यो ते बदल श्रीसंघनो हुं अत्यंत RNI छुं. प्रस्तुत ग्रंथ विशे मारुं विस्तृत वकतव्य प्रथम भागमां दर्शावेल होवाथी तेनुं पुनरावर्तन करी विज्ञ वाचकवर्गनो अमूल्य समय लेवो उचित न होवाथी मारुं वकतव्य अहीं संक्षेपमां समावी लौं छुं. योगदीपिका + कल्याणकंदली + रतिदायिनी व्याख्याथी युक्त षोडशकप्रकरण - द्वितीय भागना प्रकाशनना रूडा अवसरे उपकारीओनुं मंगल स्मरण पण आनंदनुं मोजुं फेलावे छे, कृतज्ञभावने दढ करे छे. परम आराध्धपाद वर्धमानतपोनिधि न्यायविशारद सकलसंघहितचिंतक स्व. गच्छाधिपति आचार्यदेव श्रीमद्विजय भुवनभानुसूरीश्वरजी महाराजनी दिव्यकुपा, परमपूज्य सिद्धांतदिवाकर गीतार्थमूर्धन्य गच्छाधिपति आचार्यदेव श्रीमद्विजय जयघोषसूरीश्वरजी महाराजाना पावन आशिष, परमोपकारी विद्वरेण्य विद्यागुरूवर्य पंन्यासप्रवर श्री जयसुंदरविजयजी गणिवरनुं मार्गदर्शन, प्रातःस्मरणीय भवोदधिनारक शासनप्रभावक गुरूदेवश्री विश्वकल्याणविजयजी महाराजनी अमी दष्टि, आ ग्रन्थनी बन्ने व्याख्याना संशोधक अनेक विद्वान बहुश्रुत संयमीओनी सहाय ए ज आ ग्रंथना प्रकाशन सुधीनुं मुख्य चालकबळ + प्रेरकबळ + पूरकबळ बनेल छे. आ उपकारीओना उपकार कई रीते भूलाय ? अनेक बहुश्रुत संयमीओए संशोधित करेल कल्याणकंदली (संस्कृत) टीका अने रतिदायिनी (गुजराती) व्याख्याथी युक्त प्रस्तुत ग्रन्थना प्रकाशनमां-मुद्रमां कोई दोष न रही जाय ते माटे बन्ने भागनुं 4 वार संपूर्ण प्रफरीडिंग में करेल छे. छतां पाग छबस्थतामूलक कोई त्रुटि रही गई होय तो गुणग्राही विद्वान वाचकवर्ग स्वयं तेनुं परिमार्जन करे. बीजा भागना अंते आपवामां आवेल परिशिष्ट तैयार थई गया बाद फाईनल प्रफमां ग्रंथसेटींग करेल होवाथी परिशिष्टमां दर्शावेला पाना नंबरमां एकाद पानुं आगळ-पाछळ थयेल हशे तेनी वाचकवर्गे नोंध लेवी. प्रान्त, आ ग्रन्थना पठन-पाठन, श्रवण-मनन-निदिध्यासन द्वारा सहु कोई पावन मुकितपंथे आगळ वधे, दोषमुक्त बने, शाश्वत सुखयुक्त बने ए ज एक अनंतगागसंपन्न अरिहंतने अभ्यर्थना. गुरुपादपद्मरण muni yazovijaya Jain Education Intemational Page #8 -------------------------------------------------------------------------- ________________ षोडशकप्रकरणं 7 0 0 207 .......... 0 0 0 0 0 0 . 0 6 विषयमार्गदर्शिका विषय विषय । नवमं पूजाषोडशकम् .. .....207-230 द्रव्यपूजायामवद्यस्फुरणमीमांसा . पूजविधि.................. उचितपूजायाः कर्तव्यत्वम् .......... 'जिनपूजोपयोगिपुष्पादिस्वरूपविचारः ........ निपूण सहनु4आन ......... गृहस्थस्याऽऽपवादिकप्रवृत्तिनिमित्तोपदर्शनम् ........... दशमं सदनुष्ठानषोडशकम् .............. जिनालयप्रमार्जनादिफलप्रकाशनम् .......... पुण्यानुबन्धिपुण्यन्यास-प्रशान्तवाहिताविचारः ............. त्रिवि5 पूरी विया2 ........... 208 सात prA2नु महाभुत माथित्य .......... दशार्णभद्रपूजाविचारः......... सदनुष्ठानसामान्यस्य मोक्षकारणत्वम् .... जिनपूजाप्रकारप्रकाशनम् ........ सहनुष्ठानना yA2 2................... पूजाविधिविचारः प्रीति-भक्त्यनुष्टानविचारः ........... ............ मिनपूलना अधिकाशन भोगना ........ प्रीति अनुहान ......... .............. हेतु-स्वरूप-फलमुखेन श्रद्धाप्ररूपणम् भति अनुहान ................. ........... देववन्दनस्वरूपादिद्योतनम् .......... प्रीति-भक्तिभेदकलिङ्गोपदर्शनम् . स्तोत्रपूर्ण विश्लेषा ................ ............. प्रीतित्वमतित्यति छ..... तञ्चित्तताधष्टविधविशेषणविमर्शः........ प्रीतित्व-भक्तित्वविचारः ........ स्तोत्रपूजातः प्रकृष्टभावः ....... साधुने यनानु4आन.............. स्तोत्रपूनी प्रष्ट शुममावनी वृद्धि ....... मार्गानुसारिणि वचनानुष्ठानमंशतःसत् .... भीकलापूर्णरिमतप्रकाशनम् . उपधेयसाङ्कर्येऽप्युपाध्यसायम् ..... निरतिचारपूजाप्रतिपादनम् ....... असंगमनु4आन ......... ............. पूना मान्य नाग 52 ......... वचनाऽसङ्गानुष्ठानभेदविचारः ......... समन्तभद्रादिपूजाविचारः ................ संयमस्य मोक्षकारणतामीमांसा योग-पूज-प्रधान-4i ओट........ थाश्य अनुष्ठानोना णनी वियारा ..................... ग्रन्थ्यासनकृतपूजाया धर्ममात्रफलकत्वमीमांसा ........... धर्मोत्पत्ति-स्थिति-वृद्धिविनाशकारणाऽऽवेदनम् सात्त्विकादिपूजाप्रतिपादनम् ..... पांच प्रकारनी क्षमानी विचारणा .. पूजनुं 2135.......... क्षमायामतिचारविचारः ............ हिंसाया निषेध्यताविचारः ... मुनीनां पश्चविधाऽपि शान्तिः ....... ........... निपूगने विशे पूर्वपक्ष........... साधुमा ज्ञानयोजना.................... ......... पदृष्टान्तविशदीकरणम् ............ श्रुतज्ञानापेक्षयाऽनादिवासनाया बलवत्त्वम् ........ जिन स्थ भाटे तय छ - उत्तर51 ....... सभ्यशानना मास्वाहने मोगमीये.......... 245 नवानिवृत्तिकृद्वचनविचारविमर्शः ......... खलानां ज्ञानामृतमपि विषायते .......... सेव्यादेरनुपकारेऽपि फलप्रदत्वम् .......... सभ्यशान देवाने योयने मोगा ................. 246 कृतकृत्यस्यैव परमार्थतःपूज्यत्वम् ......... ....... पण्डकोदाहरणम् ....... साधु था भाटे पून - 42 ? शं-समाधान ........... अयोग्यने मांडलीमां प्रवेश आपनार गुरू वधु गुनेगार , 247 असदारम्भनिवृत्तिकामनावत्त्वेन पूजाधिकारिता ........... सिद्धान्तश्रवणयोग्यनिरूपणम् ............248 पूजानिषेधे तीर्थकृदाशातना ............................ 228 उपायस्योपेयाऽव्यभिचारित्वम् .......... ............. 249 1. Bold Type syAhI saMskRtInA viSaya mATe che.2. Normal Type षोडश-2तिहायिनी-गुबाराती व्याण्याना विषय mATe che. 220V ......... 218 ......... 0 8 0 1 1 .............247 m ........... Jain Education Intemational Page #9 -------------------------------------------------------------------------- ________________ 8 षोडशकप्रकरणं विषय एकादशं ज्ञानपोडशकम् । शुश्रूषाविचारः.. श्रुतज्ञानना लक्षणने जाणीए.. शुश्रूषाना बे भेद .. विविदिषामन्तरेण तत्त्वज्ञानाऽसम्भवः श्रमणस्यास्द्वितीयस्वाध्यायरतिः परम शुश्रूषानो परिचय...... स्था अने रागना भेदने निहाळीए परम शुश्रूषाना प्रभावने पिछाणीए महामुनिसेवाया अमोघफलत्वम् विहितानुष्ठानात् ज्ञानलाभ: अपरम शुश्रुषा अनर्थकारी श्रुतज्ञानस्य विशिष्टगुण-दोषशून्यत्वम् ज्ञानना प्रारा प्रहार... श्रुतज्ञाननी त्रण विशेषता .. एकवाक्यताविचार: मिध्याभिनिवेशे श्रुतमज्ञानम् महावाक्यार्थादिनिरूपणम् चिंताज्ञाननी चमक भावना ज्ञाननुं स्वरूप. सम्यग्दृष्टयोपादेयविपर्यासविरहः परिपूर्णप्रबोधप्रक्रियोपदर्शनम् . इषुदृष्टान्तविमर्श: चिंताज्ञानादिमां शब्दपसंगत त्रणेय शाननो विषयविभाग पूर्वापरविरोधपरिहारप्रदर्शनम् . परतन्त्रोक्तस्य सद्वचनस्याऽप्रतिक्षेप्यता वैराग्यकल्पलताविरोधपरिहारः, चारिसीविनीन्यायविचारः परेषां चारिसञ्जीवनीन्यायः सम्मतः अविनीतस्याऽनाज्ञापनीयता विनयरहित जीवनो बोध ते अज्ञान.... विनय विना ज्ञान पण नियमा मिथ्या अष्टविधप्रमादविचारः सम्यक्त्वहेतुप्रदर्शनम् अज्ञानीनी ओळखाण प्रधानाऽप्रधानसम्यग्दर्शनोपदर्शनम्. शु 252-273 252 52 253 253 254 254 254 255 255 256 256 257 258 258 258 259 260 260 261 261 262 263 263 264 264 265 266 267 268 269 269 269 270 271 271 272 विषय ज्ञान अने अज्ञानना स्वामीने ओळखीए उचितानुष्ठानस्या कर्मक्षयकारकत्वम् द्वादशं दीक्षाषोडशकम् - वसन्तनृपतुल्यदीक्षाविचारः दीक्षाना अधिकारीने ओळखीए प्रवज्याया भवान्तरीयपापप्रायश्चित्तरूपता दीयानी व्याख्या ज्ञानरहित एवो वैरागी-गुरूभक्त पापभीरू पण दीक्षाधिकारी अनाभोगपदार्थविचारः सदन्धन्यापावेदनम् गृहीतद्रव्यदीक्षाणामपि मोक्षगामित्वविचारः अयोग्यदाने दीक्षाया अनिष्टत्वम् दीक्षाना बे प्रकार हीलान्यास देशविरत्वाराधनात् सर्वविरतियोग्यताविर्भावः अङ्गत्वनिरूपणम् नामन्यास मुख्य हीक्षा..... नागादि न्यासनुं फळ दीक्षा विषापहारिणी सम्पक सबेशकरणाभिधानम् त्रयोदशं साधुसचेष्टापोडशकम् क्षमाप्रधानाः साधवः भावदीक्षानुं लक्षण एक वर्षना दीक्षापधि पछी धर्म निरतिचार बने तप:- संयम सत्य शीच ब्रह्मचर्यादिनिरूपणम् तेजोलेश्यावृद्धिप्रकाशनम् स्वदर्शनानुसारेण ध्यानस्वरूपमीमांसा साधुने ज्ञान-ध्यान-संवेश- स्पर्शयोगनी उपलब्धि .... नानातन्त्रानुसारेण ध्यानमीमांसा द्वादशाङ्गसारः ध्यानयोगः ज्ञेय हेयोपादेयगोचरस्पर्शस्वरूपप्रकाशनम् स्पर्शी = तत्त्वज्ञान सुसाधुस्वरूपप्रकाशनम् गुरुबहुमानस्य मोक्षरूपता 4 प्रकारे गरूविना पृष्ठ 272 273 276-293 276 . 276 277 277 278 278 279 280 281 281 282 ......282 283 283 283 284 285 285 286 287 288 288 289 290 291 281 292 293 296-314 296 296 Page #10 -------------------------------------------------------------------------- ________________ OM विषयमार्गदर्शिका * षोडशकप्रकरणं 8 पृष्ट विषय पृष्ठ 0 298 0 10 दाणाय............. ...... 0 0 M ............... M u04 0 WWW 0 0 0 200 0 0 0 1 0 .......... 0 m 326 0 0 विषय गौतमस्नेहकारणप्रकाशनम् स्वाध्यायस्थ परममोक्षाङ्गत्वम् . स्वाध्याय प्रतिपाहन ....... याबो, योगाभ्यास श.. पञ्चविधयोगाभ्यासः ........ पातञ्जलयोगसूत्रसमीक्षा ......... वस्त्र-पात्रैषणादिनिरूपणम् ........... साधुनी सर्व 35 / 52042 / 2 / 2135 ........... u01 सामायिकशक्तेः परोपकारार्थितानियतत्वम् ... अत्यन्तपरिशुद्धयोगैर्मोक्षसिद्धिः साधुनी तितियताने भोगना .......... मोक्षमा मैत्री आदि भावनामी नथी ....... मण्डूकचूर्ण-भस्मभेदेन रागादिनाशः.... 304 नालप्रतिबद्धादिनिरूपणम् .......... ......... मैत्रीन्। यार मे ................... ............. 731ना यार मे मामी .......... ............. प्रथमकरुणोपेक्षाभेदोपदर्शनम् ............. परमार्थतो विषयाणां राग-द्वेषानुत्पादकता ............ मुदिता भावनाना 4 भेदने ओळखीए ................. yA2 52नी उपेक्षाने सममे .......................... u07 भैत्री वगेरे भावनामो औने पशिगमे ?................. धर्मप्राप्ति-ध्यानसिद्धिकृते मैत्र्याद्यावश्यकता ... तीर्थकरकेवलिनि करुणाप्रतिपादनम् ... निष्पन्न योगीना वित्तनो पस्यिय ......... भल्यासशुद्धि................. द्विविधयोगिलक्षणानि .......... ........ योगभ्रष्टत्वस्वरूपाख्यानम्......... चार प्रकारना योगीओ ........... 311 अनंता ओघा निष्फळ नथी . चतुर्विधयोगिनिरूपणम् . आज्ञाभङ्गभयस्योत्साहवर्धकत्वम् ........... ............ अभ्यासशुद्धिआन अविसपना- 21शुं ? ........... शानगमित gu3विनय 4आपि छोडशो नलि ........ योगत्रयप्रकाशनम् .......... .......................... गुरूविनयना कारणोने अपनावीए ... ............... चतुर्दशं योगभेदषोडशकम् ............... 317-333 सालम्बनध्यानप्रयोजनप्रकाशनम् 0 0 " साजन भने निराजन योग.......... मानसातिचारस्य निरपेक्षवृत्तिभञ्जकत्वम् ............ नैश्चयिकप्रत्याख्यानेऽपवादाऽऽगाराधनङ्गीकारः.......... माह घोषने छोईये...... धर्मक्रियामां खेदने टाळीए प्रणिधानस्य योगफलासाधारणकारणता.................. विष्टिकल्पक्रियाया दासप्रापत्वहेतुभूतपापप्रयुक्तत्वम् ........ साधनामा गनो 57छायो पार न पाओ.............. धर्भसाधनामा 5 होपने टावी .................... उत्थान दोषवाळी आराधना रवाना करीए योगगतशक्तिनाशकता क्षेपे. संविग्नपाक्षिकव्यवस्थारहस्यप्रकाशनम् . संविसपालि व्यवस्था- 2722 ........ चतुर्विधचेतःप्रकाशनम् .............. ......... सङ्कलनोपेतक्रियाया इष्टफलहेतुत्वम् ....... धाडयामा प्रति भनिहाय छे......... अन्यभु6 घोष अंगारानी वृष्टि पो छ ............. अवसरोचितानुष्ठानानादरस्य महाधर्मविघ्नकारित्वम् ....... बलात्कारेण योगकरणं मोघप्रयोजनम् . उपासनामा रोग ho5 निवारीये ......................... मासंगनी संग टागो ...... ................ सीमन्धरस्वामिसन्निधौ दीक्षालाभनिदाननिषेधः ......... शान्तोदात्तव्याख्यानम् ......... योगीथितनी 7 विशिष्टता.............................. योगिनां शुक्लस्वप्नदर्शनपरत्वम् .......... प्रवृत्तययोगी प्रशस्त ध्यानना अघिसारी................ ध्यान वी शत 42शो ?.............. ............339 अवस्थाभेदेन ध्यानासनदेश-कालादिस्वरूपप्रकाशनम् ...... ध्यानविधितत्सिद्धिहेतुप्रभृतिद्योतनम् ......... ........... भगवति विशुद्धचित्तस्थापनम् ............. योगसिधनु स्म्। योगानुशता सावे................... पञ्चदशं ध्येयस्वरूपषोडशकम् ........... चतुस्त्रिंशदतिशयप्रकाशनम् ... 21 विशेषणयुक्त ध्यातव्यनुं निरूपण.. धर्मकाय-कर्मकाय-तत्त्वकायावस्थास्वरूपद्योतनम् ........ रूपस्थ-पिण्डस्थादिध्यानविचारः ....... ....... 338 समवसरायस्थ लिनध्यान.............. ............338 0 0 300 0 0 0 0 " 0 M 10 . ........... N " 0 WWW 0 0 . 333 . " : W " 337 काशनम्.......... Jain Education Intemational Page #11 -------------------------------------------------------------------------- ________________ 10 षोडशकप्रकरणं * विषयमार्गदर्शिका * विषय पृष्ठ 0 0 .. 340 ... 341 .......... 341 0 W 383 u4|| 346 52मात्मा 4 शत रोग dU2 42 ? .... भगवदुत्कृष्टरूपप्रयोजनप्रकाशनम् ..... ईश्वरस्य सर्वगत्वविचारः ........ apramattaguNasthAnakeM'zataHzukladhyAnasvIkAraH ध्यानपशिगमनना यार ........... प्रातिभज्ञानविचारः .......... समयसारवचनव्यवस्थापनम् ....... प्रातिभ ज्ञानने ओळखीए. अनाजन योग सपो........... ............ 43 ब्रह्मगतबृहत्तमत्वनिरुक्तिः ...... 344 अनाजन योगनी परिय5............... .............. परतत्त्वस्य दृष्टस्याऽनालम्बनयोगातिक्रान्तत्वम् ............ सामर्मयोगनी समजण.. .............. परतत्त्वध्यानस्य निरालम्बनत्वमेव .. निश्चय-व्यवहाराभ्यां ध्यानविचारः इषुपातदृष्टान्तयोजना..... शाननी 7 विशेषता नागामे ........ ............ 348 ज्ञानस्य ज्ञेयदेशागमनसमर्थनम् ........... .......... सिद्धदर्शनस्य सर्ववस्तुज्ञानव्याप्यत्वम् ....... 349 द्रव्य-भावज्योतिर्निरूपणम् ................ परतत्पना 23 विशेषाशोनो परियय ........ ............. 350 परतत्त्वस्य ब्रह्मत्वसमर्थनम् परतत्त्वस्याऽरूपित्वेऽप्यादित्यवर्णोपमोपपत्तिः स्वाभाविकसुखस्वरूपप्रकाशनम् .... ............. 353 षोडशं समरसषोडशकम् .......356-374 परमानन्दप्रकाशनम् . परतवना पर्याय शब्दो भुतिनी वियारा............... ............ 357 निर्गुणताया गुणाभिमानशून्यतापरत्वम् ... सौदरनन्दकाव्यनिराकरणम् .......... परिणामस्वरूपप्रकाशनम् .......... मोक्षमा अन्यशनात वस्तुनो svI2 .................. पशिआमी मात्मानो स्वीजर........... .................. एकान्तनित्यत्वानित्यत्वादिनिराकरणम् ...... सहजमलविचारः .. . 361 विषय तपक्षमा असंगति .......... ........... उभ आत्मभिन्न भने वास्तवि छ....................... भजधनी विविध योग्यता मात्मामा छ............ तथाभव्यत्वमीमांसा जीवगत-योग्यताविशेषसमर्थनम् .. ........... तीर्थ52सिदत्य वगैरे योयनाविशेषप्रयु .......... स्याद्वादसमर्थनम् ............ अद्वैतवाद असंगत .......... आत्माद्वैत-ज्ञानाद्वैतनिराकरणम् ........ विकल्पस्वरूपविद्योतनम् ............ नानातन्त्रानुसारेण कर्मस्थापनम् ......... रुपनानी पना अयोय .............................. स्मृति-पुराण-बौद्धग्रन्थादिनाऽपि कर्मसिद्धिः परागमद्वेषनिषेधः ........................ भूबामना में भागने मागी...................... परकीयागमसद्वचनारुचिः = दृष्टिवादाऽरुचिः ........ अन्य धर्मना शासी 52 5 / 5 न 2 को ......... अद्वेष-जिज्ञासादिनिरूपणम् ......... ........... तत्पमा अष्टांगप्रवृत्ति ......... ग्रंथफलोपदेश ज्ञान-क्रियानयमतविचारः ज्ञान-कर्मसमुच्चयस्थापनम् . अंथरयना प्रयोशन ........ मधुश्रुत पासे । धर्मश्रवा 42-श्रीहरिभद्रसूरि ...... 374 बहुश्रुतव्याख्यानम् ..... कल्याणकन्दलीकृतप्रशस्तिः ....... परिशिष्ट-1.............. परिशिष्ट-2.......... ............ परिशिष्ट-3......... ........... परिशिष्ट-4 .......... परिशिष्ट-5. परिशिष्ट-6 ..... परिशिष्ट-7....... ....... परिशिष्ट-8 ......... परिशिष्ट-8.......... ............ AMM WWWWWWWWWWWWWWWWW 7 8 0 60MMMMMMMMM u70 349 351 ...... AWAN AM ........... ................. 356, 380 MM m my mm ........... Jain Education Intemational Page #12 -------------------------------------------------------------------------- ________________ श्रीशङ्गेश्वरपार्श्वनाथाय नमः । याकिनीमहत्तरासूलु-सूरिपुरन्दर-श्रीहरिभद्रसूरीश्वरप्रणीतम् न्यायविशारद-न्यायाचार्य-महोपाध्याय-श्रीयशोविजयगणिवरविरचित-योगदीपिकावृत्तिसमेतम् मुनि-यशोविजयकृत-कल्याणकन्दली-रतिदायिनीव्याख्याभ्यां विभूषितम् षोडशकप्रकरणम् नवमं पूजाषोडशकम् पूजाऽविच्छेदतोऽस्य कर्तव्या' इत्युक्तम् । सैव स्वरूपतोऽभिधीयते -> 'स्नाने त्यादिकारिकायुग्मेन । स्नान-विलेपन-सुसुगन्धिपुष्प-धूपादिभिः शुभैः कान्तम् । विभवानुसारतो यत्काले नियतं विधानेन ॥ 9/1 ॥ अनुपकृतपरहितरतः शिवदस्त्रिदशेशपूजितो भगवान् । पूज्यो हितकामानामिति भक्त्या पूजनं पूजा ॥ 9/2 ॥ स्नानं = गन्धद्रव्यसंयोजितं स्नात्रं, विलेपनं चन्दन-कुङ्कमादिभिः सुष्ठु सुगन्धिपुष्पाणि जात्यादीनि सुगन्धिधूप: काकतुण्डादि तदादिभिरपरैरपि शुभैः गन्धद्रव्यविशेषैः कान्तं = मजोहारि विभवानुसारतः = सम्पदनुसारेण यत् - कल्याणकन्दलीशान्तिनाथं प्रणम्याऽद्य स्वगुरुं शारदां तथा । कल्याणकन्दली वृत्तिरग्रे वितन्यते मया ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> विभवानुसारतः यत् काले नियतं शुभैः स्नान-विलेपन-सुसुगन्धिपुष्प-धूपादिभिः कान्तं विधानेन ॥ 9/1 ॥ 'अनुपकृतपरहितरतः शिवदः त्रिदशेशपूजितो भगवान् हितकामानां पूज्य' इति भक्त्या पूजनं = पूजा ॥ 9/2 ॥ इयं द्वितीयकारिका सागरानन्दसूरिभिः अधिकारविंशिकावृत्तौ समुद्भूता । स्नानेति । तदुक्तं अष्टविधपूजाप्रदर्शनावसरे श्राद्धदिनकृत्ये श्रीदेवेन्द्रसूरिभिरपि -> गंधोदएण पहावित्ता जिणे तेलोक्कबांधवे । गोसीसचंदणाईहिं विलंपित्ता य पूयए ॥ 25 ॥ पुप्फेहिं गंधेहिं सुगंधएहिं धूवेहिं दीवेहि य अक्खएहिं । नाणाफलेहिं च घणेहि निचं पाणीयपुण्णेहि य भायणेहिं ॥ 26 / / तदुक्तं सम्बोधप्रकरणेऽपि -> न्हवण-विलेवण-आहरण-वत्थ-फल-गंध-धूव-पुप्फेहिं । कीरै जिणंगपूया <- [169] / सर्वतः प्रथमं विधिवत् जिनगृहं प्रविश्य प्रदक्षिणत्रिकं दद्यात् ततः स्नान-विलेपन-पुष्पादिभिरर्चनं ततः सुचारुस्तवस्तोत्रभणितिरिति क्रमः । तदुक्तं योगशास्त्रे > प्रविश्य विधिना तत्र त्रि:प्रदक्षिणयेज्जिनम् । पुष्पादिभिस्तमभ्यर्च्य स्तवनैरुत्तमैः स्तुयात् ॥ 8- [3/123] इति । सुसुगन्धिपुष्पाणीति । अष्टकप्रकरणे मूलकारैरेव -> शुद्धागमैर्यथालाभं, प्रत्यग्रैः शुचिभाजनैः । स्तोकैर्वा बहुभिर्वाऽपि पुष्पैर्जात्यादिसम्भवैः । / अष्टापायविनिर्मुक्ततदुत्थगुणभूतये । दीयते देवदेवाय या सा शुद्धत्युदाहृता । / - [3/2-3] इत्युक्तम् । उच्छिष्टपुष्पादितस्त्वशुभकर्मबन्धो देशितः, यथोक्तं > उच्छिट्टे फल-कुसुमं नेविज्जं वा जिणस्स जो देइ । सो नीअगोअकम्मं बंधै पायनजम्मंमि ॥ -[ ] इति । एतेन -> आलमाल-बिल्वीपत्राद्यपवित्रपुष्पप्रस्खलितपुष्पादिप्रतिषेधः कृतः । तदुक्तं पूजाप्रकरणे श्रीउमास्वातिवाचकैः -> हस्तात्प्रस्खलितं क्षितौ निपतितं लग्नं क्वचित् पादयोः यन्मूर्नोर्ध्वगतं धृतं कुवसनै भेरधो यद्गतं । स्पृष्टं दुष्टजनैर्घनैरभिहतं यदूषितं कीटकैस्त्याज्यं तत्कुसुमदलं फलमथो ॥ भक्तैर्जिनप्रीतये । / 12 / / नैकं पुष्पं द्विधा कुर्याद् न च्छिन्द्यात् कलिकामपि । चम्पकोत्पलभेदेन भवेद्दोषो विशेषत: - / 13 / / पद्मपुराणेऽपि -> कीटकेशापविद्धानि शीर्णपर्युषितानि च । वर्जयेदर्णनाभेन वासितं यदि शोभनम् । / ] - इत्युक्तम् । आचारोपदेशे चारित्रसुन्दरगणिनाऽपि -> नैकपुष्पं द्विधा कुर्यात्र च्छिन्द्यात्कलिकामपि पत्र-पङ्कजभेदेन हस्तात् प्रस्खलितं पुष्पं लग्नं पादेऽथवा भुवि शीर्षोपरिगतं यच्च तत्पूजाह~ न कर्हिचित् ॥ स्पृष्टं नीचजनैर्दष्टं कीटैः कुवसने धृतम् । निर्गन्धमुग्रगन्धं च तत् त्याज्यं कुसुमं समम् ॥ - [2/31-32-33] इत्युक्तम् । विष्णुरहस्येऽपि प्रोक्तं -> तिहायिनी* प्रतिष्ठित प्रतिमानी पूब निरंतर = रोज करवी जोईए. आ वात आठमा षोडशकमां जणावी. ते पूजनुं ज स्वरूप बे गाथाथी मूलकारथी जणावे छे. गाथार्थ :- वैभव अनुसारे नियत समये रोज सुंदर स्नान, विलेपन, अत्यंत सुगंधी पुष्प, धूप, विगेरेथी मनोहर शास्त्रोक्त विधिथी 'u5कार नहि करनार उपर उपकार करनार, मोक्षदायक, देवेन्द्रथी पूजित तथा हितकामीओने भगवान पूज्य छे' एवी भक्तिथी जे पूजन करवुं ते पूजा कहेवाय. [9/1-2] pUjAvidhiEA टीकार्य :- वासक्षेपथी मिश्रित पाणीथी स्नान स्निआत्र-अभिषेक, चंदन = केशर वगेरेथी विलेपन करवुं, अत्यंत सुगंधी Jain Education Intemational Page #13 -------------------------------------------------------------------------- ________________ 208 नवमं षोडशकम् OM गृहस्थस्याऽऽपवादिकप्रवृत्तिनिमित्तोपदर्शनम् * पूजनमित्यग्ने सम्बन्धः । काले = त्रिसन्ध्यं स्ववृत्त्यविरुद्ध वा काले नियतं = सदा विधानेन = शास्त्रोक्तेन ॥ 7/1॥ न विद्यते उपकृतं = उपकारो येभ्यः ते च ते परे च तेभ्यो हितं तस्मिन् रतः, अनुपकृतः = उपकारफलाऽभागी सन् परहितरत इति वा, नि:कारणवत्सल इत्यर्थः । शिवदः = मोक्षार्पकः, त्रिदशेशैः = इन्द्रैः पूजितो भगवान् = समग्रैश्वर्यादिसम्पन्नः पूज्य: : पूजनीयो हितकामानां = हितार्थिनां प्राणिनां इति एवंविधकुशलपरिणाम ___ कल्याणकन्दली मैर्न महीगतैः । न विशीर्णदलैः स्पष्टै शभर्नाऽविकाशिभिः ॥ - 1 इति । गन्धद्रव्यविशेषैरिति । -> गन्धाः = कोष्ठपुटपाकादयः - इति सूत्रकृताङ्गवृत्तौ श्रीशीलाङ्काचार्यः । -> गन्धाः पटवासादयः - इति पिण्डनियुक्तिवृत्तौ श्रीमलयगिरिसूरिः । -> वासाः श्वेतवर्णाः; वासा एव ईषत् कृष्णाः गन्धाः -- [ ] इति प्रतिष्ठाकल्पेषु । सम्पदनुसारेणेति । न तु परेभ्यः चौर्यादितो धनं लब्ध्वा, तादृशपूजाया निषिद्धत्वात् । तदुक्तं -> हरिऊण य परदवं पूर्य जो कुणै जिणवरिंदाणं । दहिऊण चंदनतरुं कुणै इंगालवाणिज्जं । / -[ ] इति स्वसम्पदनुसारेण पूजा कार्या । तथाविधजिनपूजनदर्शनादिना भव्यानां प्रतिबोधसम्भवात्, तदुक्तं सम्बोधप्रकरणे [174] चैत्यवन्दनमहाभाष्ये च -> चेईहरेण केई पसंतरूवेण केई बिंबेण । पूआइसया अन्ने बुझंति तहोवएसेण ॥ 143 / / ता पुप्फ-गंध-भूसण-विचित्तवत्थेहिं पूयणं निच्चं । जह रेहै तह सम्मं, कायव्वं सुद्धचित्तेहिं ॥ 144 / / - इति । यथोक्तं पञ्चाशके -> गंधवरधूवसञ्चोसहीहिं, उदगाइएहिं चेत्तेहिं । सुरहिविलेवणवरकुसुम-दामबलिदीवएहिं च । / सिद्धत्थयदहि-अक्खय-गोरोयणमाइएहि जहलाभं । कंचण-मोत्तियरयण-माइदामपहिं च विविहेहिं । / - [4/14-15] इति । उपलक्षणात् जिनपूजायां सप्तविधा शुद्धिरपि सम्पादनीया । तदुक्तं मूलकारैरेव सम्बोधप्रकरणे -> पूयाए सत्तविहा सोही बोहि जणाण कायव्वा । धण-वत्थ-खेत्त-मण-वय-काया-पूओवगरणाणं 8-॥130 / / आचारोपदेशे चारित्रसुन्दरगणिना तु -> मनो-वाक्काय-वस्त्रेषु भू-पूजोपस्करस्थितौ । शुद्धिः सप्तविधा काय 12] इत्येवमुक्तम् । अन्यत्र अपि -> मनो-वाक्काय-वस्त्रोर्वी-पूजोपकरण-स्थितेः । शुद्धिः सप्तविधा कार्या श्रीअर्हत्पूजनक्षणे । / <- [ ] इत्युक्तमिति ध्येयम् । त्रिसन्ध्यं = प्रातः मध्याह्ने सायंकाले च । तदुक्तं सम्बोधप्रकरणे मूलकारैः -> जो पूएइ तिसंझं जिणंदरायं सया विगयरायं । सो तैयभवे सिज्झहि अहवा सत्तट्ठमे जम्मे ॥ 215 / / - इति । तद्विधिश्चैवं > प्रात: प्रपूजयेद्वासइ: मध्याह्ने कुसुमैर्जिनम् । सन्ध्यायां धूपनैर्दीपै: त्रिधा देवं प्रपूजयेत् । / <- [ ] पूजाप्रकरणे उमास्वातिवाचकैरपि -> प्रभाते प्रथमं वासपूजा कार्या विचक्षणैः । मध्याह्ने कुसुमैः पूजा सन्ध्यायां धूपदीपयुक् । / [9/10] - इत्युक्तम् । / अन्यत्रापि -> सुपभाए समणोवासगस्स पाणंपि कप्पइ न पाउं । नो जाव चेइआई साहूवि अ वंदिआ विहिणा ॥ मज्झण्हे पुणरवि वंदिऊण नियमेण कप्पई भोत्तुं । पुण वंदिऊण ताई, पओससमयंमि तो सुअइ॥[ ] - इत्युक्तम् । उपदेशतरङ्गिण्यामुक्तं त्रिकालपूजायाः प्रातिस्विकफलञ्चेदं -> जिनस्य पूजनं हन्ति प्रातः पापं निशाभवं । आजन्मविहितं मध्ये, सप्तजन्मकृतं निशि । / <-[पृ.189] इति । शत्रुञ्जयमाहात्म्ये च > यद्येकवेलं क्रियते दिवसे जिनपूजनम् । तदनेकभवाभ्यस्तं पापं नाशयति क्षणात् । / -- [5/481] इत्युक्तम् । एवं कालवेलाकृता पूजा महापुण्याय स्यात्, यतः -> जलाहारौषधस्वापविद्योत्सर्गकृषिक्रियाः । सफलाः स्वस्वकाले स्युरेवं पूजा जिनेश्वरी ॥ <- [ ] इति । अत्रैवापवादमाह स्ववृत्त्यविरुद्ध वा काल इति । पञ्चाशकेऽपि -> सो पुण इह विन्नेओ संझाओ तिण्णि ताव ओहेण । वित्तिकिरियाऽविरुद्धो अहवा जो जस्स जावइओ । / - [4/5] इत्येवं यथाक्रममुत्सर्गापवादौ दर्शितौ । तदुक्तं चैत्यवन्दनमहाभाष्ये -> वित्तिकिरियाविरोहो अववायनिबंधणं गिहत्थाणं - ॥ 876 / / इति । कथारत्नकोशे -> कालो य तत्थ संझातियं ति अहवा सवित्तिअणुरूवो - [प.91-गा.3] इत्येवं तथा पञ्चाशकेऽपि -> वित्तीवोच्छेयम्मि य गिहिणो सीयंति सचकिरियाओ [[4/7] इत्युक्तम् । सदा, न तु यदाकदाचित्, तस्याः सर्वार्थसाधकत्वात्, यथोक्तं उपदेशसारे -> पूजया पूर्यते सर्वं, पूज्यो भवति पूजया । ऋद्धिवृद्धिकरी पूजा, पूजा सर्वार्थसाधनी ॥ 38 / / संसाराम्भोधिबेडा शिवपुरपदवी दर्गदारिद्र्यभूभृद्भङ्गे दम्भोलिभूता सुरनरविभवप्राप्तिकल्पद्रुमा । दुःखाग्नेरम्बुधारा सकलसुखकरी रूपसौभाग्यकी पूजा तीर्थेश्वराणां भवतु भवभृतां सर्वकल्याणकर्ती । / 40 ॥ वस्त्रैर्वस्त्र विभूतयः शुचितरालङ्कारतोऽलङ्कतिः, पुष्पैः पूज्यपदं सुगन्धतनुता गन्धैर्जिने पूजिते । दीपैर्ज्ञान I-जुई वगेरे फूल, काकतुंड वगेरे सुगंधी धूप वगेरे अनेक सुगंधी द्रव्योथी सुंदर रीते पोताना वैभव अनुसार त्रिकाल अथवा पोतानी आजीविकाने प्रतिकूळ न होय तेवा समये रोज शास्त्रोक्त विधिथी भगवाननुं जे पूजन थाय ते पूब कहेवाय. आ प्रमाणे बीजा श्लोकना उत्तरार्धनो संबंध जोडवो. [केवा प्रकारनी भक्तिथी = भक्तिभावनाथी पूजा करवी ? ते भावनानो आकार श्रीमद्जी बतावे छे के - ] "जेओथी पोताना विशे उपकार थयेलो नथी एवा परजनो माटे हित करवाने विशे प्रभुजी रत = मग्न छे. अथवा उपकार करवाना फलनुं पोते भाजन बनता नथी छतां बीजा जीवोने हित करवामां भगवान magna che. 3 Page #14 -------------------------------------------------------------------------- ________________ 888 जिनालयप्रमार्जनादिफलप्रकाशनम् 88 रूपया भक्त्या यत् पूजनं सा पूजा उच्यते ॥ 9/2॥ तामेव भेदेनाऽऽह -> 'पथेत्यादि । ___ पञ्चोपचारयुक्ता काचिच्चाष्टोपचारयुक्ता स्यात् । ऋद्धिविशेषादन्या प्रोक्ता सर्वोपचारेति ॥ 9/3 ॥ एका पचोपचारयुक्ता = पथभिः जाजुद्धय-करद्धयोत्तमाङ्गलक्षणैरुपचारैर्युक्तेति कृत्वा, पथभिः उपचारैः = = कल्याणकन्दली - मनावृतं निरुपमा भोगर्दीरत्नादिभिः सन्त्येतानि किमद्भुतं शिवपदप्राप्तिस्ततो देहिनाम् । / 41 / / स्वर्गस्तस्य गृहाङ्गणं सहचरी साम्राज्यलक्ष्मी: शुभा, सौभाग्यादिगणावलिर्विलसति स्वैरं वपूर्वेश्मनि । संसार: सुतरः शिवं करतलक्रोडे लठत्यञ्जसा, य श्रद्धाभरभाजनं जिनपतेः पूजां विधत्ते जनः ॥ 42 / / <- इत्यादिकम् ॥ 9/1 ॥ ___ पञ्चाशकवृत्तौ [3/18] तु -> अनुपकृतपरहितरतः शिवदस्त्रिदशेशपूजितो भगवान् । पूज्यो हितकामानां जिननाथो नाथताहेतुः । / - इत्येवमपि द्वितीयकारिकायाः पाठः दृश्यते । भक्तिद्वात्रिंशिकायामपि -> पूजा प्रतिष्ठितस्येत्थं बिम्बस्य क्रियतेऽर्हतः । भक्त्या विलेपन-स्नान-पुष्प-धूपादिभिः शुभैः । / 8-[5/21] इत्युक्तम् । प्रकृतं प्रक्रियतेऽधुना उपकारफलाभागी सन् परहितरत इति । उपलक्षणात् अपकारप्रवणेष्वपि सङ्गम-चण्डकौशिक-शूलपाणियक्षप्रमुखेषु कृपापर इत्यपि बोध्यम् । भक्त्या यत् पूजनमिति । जिनभक्तेरेकस्या अपि दुर्गतिविदारकत्वात् । यदुक्तं श्रीवीरभद्रसूरिभिः आराधनापताकायां -> इक्कावि सा समत्था जिणभत्ती दुग्गई निवारेइ । दुलहाई लहावेउं आसिद्धिपरंपरसुहाई - ॥ 463 / / इति । इदश्चात्रावधेयं जिनालयप्रमार्जने शतोपवासपुण्यं चन्दनादिविलेपने सहस्रोपवासजं पुण्यं, चम्पकशतपत्रादिपुष्पमालाभिः लक्षोपवासजं पुण्यं, स्तुति-गीत-नृत्यभावनादितश्चानन्तोपवासफलमवाप्यते, यदाह -> सयं पमज्जणे पुण्णं, सहस्सं च विलेवणे । सयसाहस्सिया माला, अणंतं गीयवाईए । / - [उप.सार वृत्ति, पृ.188] इति । सा पूजा = भावपूजाहेतुतया प्रधाना द्रव्यपूजा उच्यते, यथोक्तं पञ्चाशके -> ता भावत्थयहेऊ जो सो दब्बत्थओ इहं इट्ठो - [6/12] / / द्रव्यपदं प्राधान्यार्थकमिति भावनीयम् ॥ 9/2 ॥ | मूलग्रन्थे दण्डान्वयस्त्वेवम् -> पञ्चोपचारयुक्ता काचिच्च अष्टोपचारयुक्ता स्यात् ऋद्धिविशेषात् अन्या सर्वोपचारा इति प्रोक्ता ॥ 9/3 ॥ इयञ्च कारिका प्राकृतभाषया परावर्त्य चैत्यवन्दनमहाभाष्ये -> पंचोवयारजुत्ता पूया, अट्ठोवयारकलिया य । इड्डिविसेसेण पुणो भणिया सब्बोवयारा वि ॥ 209 / / इत्येवं श्रीशांतिसूरिभिरुद्धृता सम्बोधप्रकरणतः [186] / भक्तिद्वात्रिंशिकायामपि तदनुसारेण -> सा च पञ्चोपचारा स्यात् काचिदष्टोपचारिका । अपि सर्वोपचारा च निजसंपद्विशेषत: ॥ 22 / / - इत्युक्तम् । पूजाविंशिकायामपि -> पंचट्ठसवभेओवयारजुत्ता य होइ एसत्ति । जिणचउवीसा जोगोवयारसंपत्तिरूवा य । / 8-8/11] इत्युक्तम् । लघुचैत्यवन्दनभाष्येऽपि -> पंचवयारा, अट्ठोवयारा सव्वोवयारा वा 4-[10] इत्येवमुक्तम् । जानुद्वय-करद्वयोत्तमाङ्गलक्षणैरिति । तदुक्तं पञ्चाशके -> दो जाणू दोन्नि करा पंचमयं होइ उत्तमंगं तु । सम्म संपणिवाओ नेओ पंचंगपणिवाओ । / - [3/18] इति । पञ्चोपचारयुक्तेति । उपलक्षणात् एकाद्युपचारग्रहणम् । तदुक्तं -> एकाङ्गः शिरसो नामे स व्यङ्गः करयोः द्वयोः । त्रयाणां नमने त्र्यङ्गः, करयोः शिरसः तथा ॥shaa चतुर्णां करयोर्जान्चोनमने चतुरङ्गकः । शिरसः करयोर्जान्वोः पञ्चाङ्गः पञ्चके नते ॥2॥ <- इति । लघुचैत्यवन्दनभाष्ये -> पुप्फाहारथुइहिं पूयतिगं <- [10] इत्येवमुपचारत्रितयगर्भा पूजोपदर्शिता । दर्शनशुद्धिप्रकरणेऽपि -> पुप्फामिस-थुइभेया तिविहा पूआ <- [गा.37] इत्युक्तम् । तदुक्तं धर्मरत्नकरण्डकेऽपि -> चारपुष्पाऽऽमिषस्तोत्रैस्त्रिविधा जिनपूजना <- [49] / जाबालदर्शनोपनिषदि च -> रागाद्यपेतं हृदयं वागदुष्टाऽनृतादिना । हिंसादिरहितं कर्म यत्तदीश्वरपूजनम् । / [218] - इत्येवं त्रिविधं भावपूजनमाविष्कृतम् । वसुदेवहिंडिकायां - पूर्व पि पुष्फाऽऽमिस-थुइ-पडिवत्तिभेयओ चउब्बिहंपि जहसत्तिए कुज्जत्ति अर्थात् प्रभुजी निष्कारणवत्सल छे. तिईर्थकर बीजा उपर उपकार करवाना बदलारूपे -फळरूपे कशुं ईच्छता नथी, मेळवता नथी. छतां बीज जीवोना कल्याण करवामां परोवायेला रहे छे. माटे निष्कारणवत्सल कहेवाय. वळी, प्रभुजी मोक्षने आपनारा छे, देवेन्द्रो द्वारा प्रभुजी पूबवेल छे, समग्र ऐश्वर्यथी संपन्न छे अने हितार्थी प्राणीओने माटे प्रभुजी पूजवा जेवा छे' आवी मस्तिथी ने पून थाय से पू vA5 छ. [4/1-2] मूलकारश्री भेद = प्रकार बताववा वडे पूजने ज जगावे छे. अर्थात् पूजाना प्रकारोने ग्रंथकारश्री जणावे छे.] गाथार्थ :- प्रथम पूजा पांच उपचारथी युक्त छे. कोईक पूजा आठ उपचारथी युक्त होय. ऋद्धिविशेषथी अन्य पूजा सर्वौपचार पाये छ. [4/3] * विविध पूता विया2 * टीका :- एक (रीते) पूजा बे घूंटण, बे हाथ अने माथुं - आ रीते पांच अंगोना उपचारथी युक्त अथवा पांच अभिगमथी Jain Education Intemational Page #15 -------------------------------------------------------------------------- ________________ 210 नवमं षोडशकम 8 दशार्णभद्रपूजाविचार: * अभिगमैः युक्तेति वा कृत्वा । काचित् अष्टोपचारयुक्ता = अष्टभिरङ्गैः शीर्षोरौदरपृष्ठबाहुद्वयोरुद्धयलक्षणैरुपचारोऽस्यामिति हेतोः । अन्या ऋद्धिविशेषात् दशार्णभद्रादित्यायेन सर्वोपचारा = सर्वेः प्रकारैः अन्त:पुरहस्त्यश्व-स्थादिभिः 'सव्वबलेणं सव्वसमुदएणं 'सव्वविभूइए सव्वविभूसाए सव्वआयरेण' (औप.31) इत्याद्यागमा कल्याणकन्दली - [खण्ड-2] इत्येवं चतुर्विधा पूजोक्ता । सम्बोधप्रकरणेऽपि -> पुप्फामिसथुइपडिवत्तिभेएहिं भासिया चौहा । जहसत्तीए कुज्जा पूया <- [190] इत्युक्तम् । उपदेशतरङ्गिण्यान्तु -> पञ्चोपचारपूजा-गन्धमाल्याधिवासगन्धमाल्यादिसंस्कारविशेषधूपप्रदीपैः, अथवा पुष्पाक्षतगन्धधूपदीपैर्वा भवति <- [2/7-पृ.175] इत्युक्तम् । अन्यत्र च पञ्चोपचार पूजा इत्थमावेदिता -> पुष्पाद्यर्चा तदाज्ञा च तद्रव्यपरिरक्षणं । उत्सवास्तीर्थयात्रा च भक्तिः पञ्चविधा जिने । / - 1 इति । एतद्विस्तरस्तु आत्मप्रबोधे श्रीजिनलाभसूरिभिः प्रकाश-1 पृ.43] दर्शितस्ततोऽवसेयः । अभिगमैरिति । व्याख्याप्रज्ञप्तौ -> [1] सचित्ताणं दवाणं विउसरणयाए, [2] अचित्ताणं दवाणं अविउसरणयाए, [3] एगसाडिएणं उत्तरासंगकरणेणं, [4] चक्खुप्फासे अंजलिप्पगहेणं, [4] मणसो एगत्तीकरणेणं... <-2/5/109] इत्येवं पञ्चाभिगमोपदर्शनं कृतम् । लघु-चैत्यवन्दभाष्ये च -> सच्चित्तदवमुज्झणमचित्तमणुज्झणं मणेगत्तं । इगसाडिउत्तरासंगु अंजली सिरसि जिणदिढे ॥ 20 ॥ इअ पंचविहाभिगमो अहवा मुच्चंति रायचिण्हाई । खग्गं छत्तोवाणह मौडं चमरे अ पंचमए । / 21 / / - इत्युक्तमित्यवधेयम् । दर्शनशुद्धिप्रकरणेऽपि -> दवाण सचित्ताणं विउसरणमचित्तदव्वपरिभोगो । मणएगत्तीकरणं अंजलिबंधो य दिट्टिपहे ॥3।th एगसाडएणं उत्तरसंगेण जिणहरपवेसो । पंचविहोऽभिगमो इय अहवा वि य अन्नहा एस ॥ 32 / / अवहट्ट रायककुहाई पंचवररायककुहरूवाइं । खम्गं छत्तोवाणह मौडं तह चामराउ य ॥ 33 ॥ <- इत्युक्तम् । अष्टभिः अङ्गैः इति । उपलक्षणात् गन्धमाल्याद्यष्टकमपि बोध्यम् । तदुक्तं -> गन्धैर्माल्यैः' विनिर्यबहलपरिमलैरक्षतैः2 धूप-दीपैः', सान्नाय्यैः प्राज्यभेदैः चरुभिरुपहितैः पाकपूतैः फलैश्च । "अम्भः सम्पूर्णपात्रैरिति हि जिनपतेरर्चनामष्टभेदां, कुर्वाणा वेश्मभाज: परमपदसुखस्तोममाराल्लभन्ते ॥ [ ] इति । पूजाप्रकरणे श्रीउमास्वातिवाचकैरपि -> 'गन्धधूपाऽक्षतैः स्रग्भिः प्रदीपैः बलि-वारिभिः । प्रधानैश्च "फलैः पूजा विधेया श्रीजिनेशितुः । / 14 / / - इत्युक्तम् । पुष्पमालायां सम्बोधसप्ततौ च -> वरपुप्फ'-गंध-अक्खय-पईव -फल-धूव-नीरपत्तेहि । 'नेवज्जविहाणेहि य जिणपूया अट्टहा भ्न्निया॥ <-पु.मा.467 सं.71] इत्येवमष्टप्रकारपूजनमुपदर्शितम् । सम्बोधप्रकरणेऽपि -> तहियं पंचुवयारा कुसुमक्खयगंधधूवदीवहिं । नेविज्ज-फल जलेहिं जुत्ता अट्ठोवयारा वि । / 187॥ - इत्युक्तम् । दर्शनशुद्धिप्रकरणे च -> कुसुमक्खयधूवेहिं दीवयवासेहिं सुंदरफलेहिं । पूआ घयसलिलेहिं अट्ठविहा तस्स कायब्वा । / 24॥ <- इत्येवमष्टविधपूजोपदर्शिता । प्रकृते पुष्पपूजायां कीरयुगलमुदाहरणं गन्धपूजादौ तु विमलाद्युदाहरणानि । तदुक्तं पुष्पमालायामेव -> पुष्फेसु 'कीरजुयलं, गंधाइसु विम्ल्-sNkh'vrsennaa'| 5सिव-वरूण-"सुजस-'सुब्बय कमेण पूयाइ आहरणा ॥ 469 / / <- इति । अष्टकर्ममुक्तिर्हि निश्चयेन तत्फलं, यदुक्तं सम्बोधप्रकरणे -> कुसुम-क्खय-गंध-पईव-धूव-नेवज्ज-फल-जलेहिं पुणो । अट्ठविहकम्महणणी अट्ठोवयारा हवै पूआ॥ -[45] इति । अन्यत्र तु व्यवहारतः -> ये तवाष्टविधां पूजां कुर्वन्ति परमेश्वर ! / अष्टापि सिद्धयस्तेषां करस्था अणिमादयः ॥ - [ ] इत्युक्तम् । चैत्यवन्दनमहाभाष्यकृतस्तु -> तहियं पंचुवयारा kusuma'kkhaya-गंध-धूव-दीवेहिं । फल-जल-नेवज्जेहिं saha'TTharUvA भवे सा उ ॥ 210 / / अन्ने अट्टवयारं भणंति अटुंगमेव पणिवायं । सो पुण सुए न दीसइ, न य आइन्नो जिणमयम्मि ॥ 211॥ -इत्याहः । 'शिर्ष उरः उदरः पृष्ठः द्वौ बाहू द्वे उरुणी' इत्येवमष्टस्वङ्गेष एकैकपुष्पदानादष्टपुष्पी कर्माष्टकनाशिनीत्यपि प्रसिद्धम् । तदुक्तं श्रीवर्धमानसूरिभिः धर्मरत्नकरण्डके -> अष्टस्वङ्गेषु वा पूजा पुष्पैरष्टभिरर्हतः । विशुद्धप्रणिधानेन कर्माष्टकक्षयङ्करी ॥ 60 / / अष्टकर्मविनिर्मुक्तपूज्यसद्गुणसूचिका । अष्टपुष्पी समाख्याता फलं भावनिबन्धनम् ॥ 61 / / <- इति । दशार्णभद्रादिन्यायेन = दशार्णभद्रनृप-कूणिकभूपादिदृष्टान्तेन । तथाहि - 'श्रीमहावीरं तथाऽहं वन्दे यथा प्राक् केनाऽपि युकत होवाना लीधे पूजा पंचोपचार युकत कहेवाय छे. बीजी रीते माथुं, छाती, पेट, पीठ, be hAtha, be paga- ema kula आठ अंगोथी जे पूजामां उपचार थाय ते पूज अटोपचारयुक्त कहेवाय छे. तथा विशेष प्रकारनी अद्धिथी एटले के दशार्णभद्र वगेरेना शान्तथी - सर्व मरथी, सर्वसमुहयथी, सविभूतिथी, सर्व विभूपाथी, सर्वाना माथी... - त्याहि [ओति सूत्र वगेरे) आगमने आश्रयीने अंतःपुर, हाथी घोडा, रथ वगेरे सर्व प्रकारथी विनय जेमां छे ए हेतुथी ते पूब सर्वोपचार पूजा वायेख छ. [4/3]| विशेषार्थ :- [1] पंचाग प्रणिपात नमस्कार ए पंचोपचार पूब कहेवाय. अथवा सचित्त द्रव्यनो त्याग, अचित्त पूजयोग्य 1 इदं पदं मुद्रितप्रतौ नास्ति । Jain Education Intemational Page #16 -------------------------------------------------------------------------- ________________ 888 जिनपूजाप्रकारप्रकाशनम् OM दुपचारो विजयोऽस्यामिति कृत्वा ॥9/3॥ इयच यथा येज कार्या तथाह -> 'न्यायेत्यादि। न्यायार्जितेन परिशोधितेन वित्तेन निरवशेषेयं । कर्तव्या बुद्धिमता प्रयुक्तसत्सिद्धियोगेन ॥ 9/4 ॥ कल्याणकन्दली न वन्दितः' इत्यहङ्कतिकृतपरमर्द्धया सर्वागीणशङ्गारसुभगगजादिचतुरङ्गसैन्यदन्तरूप्यस्वर्णमयपञ्चशतीपर्यङ्किकाऽधिरूढान्त:पुरादिरूपया श्रीमन्तं महावीरं बन्दितुमागतः । तन्मदापनोदाय सौधर्मेन्द्रः श्रीमहावीरं वन्दितुमागच्छन् दिव्यर्द्धिं विचक्रे, यथोक्तं बृहदृषिमण्डलस्तवे -> चउसट्ठि करिसहस्सा पणसयबारससिराई पत्तेअं । कुंभे अड अड दंता दंतेसु अ वावि अट्ठट्ठ । / अट्ठट्ठ लक्खपत्ताई तास पउमाई हंति पत्तेयं पत्ते पत्ते बत्तीसबद्धनाडयविही दिव्यो । / एगेगकणिआए पासायवडिंसओ अ पईपउमं । अग्गमहिसीहिं सद्धिं उवगिज्झइ सो तहिं सक्को । / एयारिसइड्डीए विलग्गमेरावर्णमि दटुं हरिं । राया दसन्नभद्दो, निखंतो पुनसपइन्नो । / - इति । हस्तिमुखसङ्ख्याप्रभृतिकं राजप्रश्नीयादित: [श्राद्धविधिवृत्ति-पृ.110/111] ज्ञेयम् । / 'सबबलेणं' इति । 'सब्बिड्ढीए, सब्बजुत्तीए, सव्वबलेणं, सञ्चसमुदएणं, सव्वादरेणं, सब्बविर्भूइए, सब्बविभूसाए, सब्चसंभमेणं, सव्वपुप्फ-गंध-वास-मल्लालंकारेणं सब्चतुडिअ-सद्दण्णिणाएणं...' [औप.31] इत्यादिकं औपपातिकसूत्रं बोध्यम् । सम्बोधप्रकरणे च -> सव्वोवयारपूया न्ह्व्न्न्च्न्न्भूस्न्न्व्त्थाईहिण्। फलबलिदीवाइनट्टगीयआरत्तियाईहिं ॥ 188 / / - इत्युक्तम् । चैत्यवन्दनमहाभाष्यकृतस्तु -> सब्योवयारजुत्ता ण्हाण-'च्चण-नट्ट-गीयमाईहिं । पन्चाइएसु कीरै निचं वा इड्विमंतेहिं ॥ 212॥ घय-दद्ध-दहि य गंधोदयाइण्हाणं पभावणाजणगं । सइ गीय-वाइयाइसंजोगे कुणै पव्वेसु ॥ 202 / / - इत्याहुः । अन्यत्र च 'अंग-अग्ग-भावभेया पुप्फाहारथुईहिं पूयतिगं । पंचोवयारा अट्ठोवयारा सञ्चोवयारा वा ॥ - [ ] इत्युक्तम् । अन्या अपि जिनपूजाभेदाः सन्ति । तथाहि सप्तदश पूजाभेदास्तु एवं -> ण्हवणविलेवणमंगंमि' चक्खुजुअलं च वासपूजाए2 पिप्फारुहणं मालारुहणं तह "वनयारुहणं । / चुन्नारुहणं जिणपुंगवाण आहरणरोहणं चेव । पुप्फगिह पुष्फपगरो" आरत्तिअमंगलपईवो ॥ दीवो धुवुक्खेवं12 नेवज्ज13 सुहफलाण ढोअणयं । "गेअं 16नर्स्ट "वज्जं पूजाभेआ इमे सत्तर । / --[ ] अन्यत्र च -> ण्हवण' विलेवण वत्थजुग गंधारुहणं च पुप्फरोहणयं । मालारुहणं वन्नय चुन्न पडागाण आभरणे । मालकलावंसघरं11 पुप्फप्पगरं12 च । अट्ठमंगलयं3 धूवुक्खेवो गीयं5 नटुं16 वजं17 तहा भणियं ॥ [] - इत्येवं सप्तदशविधपूजोपदर्शिता । एतद्भावार्थस्तु आत्मप्रबोधात् [पृ.54] विज्ञातव्यः । प्रकृतार्थे सामस्त्येनोपयोगिनः सम्बोधप्रकरणस्य श्लोका प्रदर्श्यन्ते । तथाहि -> सम्मत्तसुद्धकरणी जणणी सुहजोगसच्चपहवाणं । निद्दलणी दुरियाणं भववणदवदड्ढभविआणं ॥ 41 ॥ दुविहा पूया दव्व-भावेहिं, अंगग्गभावेहिं । तिविहा, विविहा सा य चौहा णासायणासहिया ॥ 42 / / मण-वय-कायसुद्धी पूया तिविहा जिणेहिं णिद्दिट्ठा । पंचविहा वा अट्ठोवयार-सव्वोवयारा वा ॥ 43 / / भणिया पंचुवयारा कुसुमक्खयगंधधूवदीवहिं । भत्ती बहुमान बन्नजणणाऽणासायणविहीहिं ॥ 44 ॥ कुसुमक्खय-गंध-दीव-धूव-नेविज्ज-जल-फलेहिं पुणो । अट्ठविहकम्ममहणी अट्टवयारा हवै पूया । / 45॥ सत्तरसभेयभिण्णा 'न्हवण-चण- देवदूसठवणं वा । तह 'वासचुण्णरोहण 'पुप्फारोहण सुमल्लाणं । / 46 / / पणवण्ण-कुसुमवुट्ठी "वग्धारियमल्लदामपुप्फगिहं । "कप्पूरपभीगंधच्चणमाहरणाविहियं जं ॥ 47॥ "इंदद्धयस्स सोहाकरणं चउसु वि दिसासु जहसत्ती । अडमंगलाण भरणं, जिणपुरओ दाहिणे वा वि ॥ 48 ॥ दीवाइ अग्गिकम्मकरणं मंगल-पैवसंजुत्तं । "गीयं नर्से 16वजं अट्ठाहियसयथुइकरणं17 ॥ 49 / / श्रीउमास्वातिवाचकैः पूजाप्रकरणे एकविंशतिविधा जिर्नाचा -> स्नात्र-विलेपन-विभूषण-पुष्प-वास-धूप-प्रदीप-फल-तन्दल-पत्र-पूगैः । नैवेद्य-वारि-वसनैश्चमरातपत्रैवादित्र-गीत-नृत्य-स्वस्तिक-नटन-स्तुति]-कोशवृद्ध्या ॥ 18 ॥ इत्येकविंशतिविधा जिनराजपूजा ख्याता सुरासुरगणेन कृता सदैव । खण्डिकृता कुमतिभिः कलिकालयोगाद्यद्यत् प्रियं तदिह भाववशेन योज्यम् । / 19 / / - इत्थमुपवर्णिता । आचारोपदेशे भीचारित्रसुन्दरगणिना तु > स्नात्रैश्चन्दन-दीप-धूप-कुसुमैनैवेद्य-नीर-ध्वजैर्वासैरक्षत-पूग-पत्रसहितैः सत्कोशवृद्ध्या फलैः । / वादित्र-ध्वनि-गीत-नृत्य-नुतिभिश्छत्रैर्वरैश्चामरैर्भूषाभिश्च किलैकविंशतिविधा पूजा भवेदर्हतः । / - [2/35] इत्येवमुक्तम् । / एवमन्येऽपि पूजाप्रकाराः प्रकृतेऽनुसन्धेयाः ॥ 9/3 / / चोखा-नैवेद्य वगेरेनुं ग्रहण, एकसाटिक खेस, मननी एकाग्रता अने जिनमंदिर-जिनप्रतिमाना दर्शन थतां बे हाथ जोडवा - आम त्यवंदन भाथमां बतावेल पांच अभिगमनुं पालन पंचोपचार पूजा कहेवाय [2] साष्टांग प्रणाम-अटप्रकारी पूजा ए अओपचार पूज छे. [3] दशार्णभद्र जेम पोताना बधा ठाठ-माठथी भगवाननी भक्ति करी तेमां पोतानी सर्वोत्कट संपत्तिने अनुसार प्रभुभक्ति करवी ते सर्वोपचार पूज कहेवाय. वर्तमानमां जे व्यक्ति श्रेष्ठ महापूजा करे तेनो समावेश सर्वोपचार पूजमां पोथितय छे. [4/3] आ पूजा जे रीते जे व्यकितए करवी जोईए ते प्रकारने मूलकारश्री jaNAve che ke - Jain Education Intemational Page #17 -------------------------------------------------------------------------- ________________ 212 नवमं षोडशकम् 8 पूजाविधिविचारः 08 न्यायेन अर्जितन 'प्रथममुपात्तेज ततः परिशोधितेन भावविशेषात् वित्तेन = धनेन निरवशेषा = सकला इयं = पूजा कर्तव्या बुद्धिमता प्रयुक्तः सत्सिद्धियोगः - सत्साधनव्यापारो येन स तथा तेज ॥ 9/4॥ 'शुचिनेत्यादि । शुचिनाऽऽत्मसंयमपरं सितशुभवस्त्रेण वचनसारेण । आशंसारहितेन च तथा तथा भाववृद्ध्योचैः ॥ 9/5 ॥ शुचिना = हस्त-पाद-मुखप्रक्षालन-शिर:स्जाजरूपदेश-सर्वभदभिन्नद्रव्यस्नाजेन शुद्धाध्यवसायरूपभावस्जानेन च पवित्रेण, आत्मनः = शरीरस्य संयमः = संवृताङ्गोपाङ्गेन्द्रियत्वं तत्परं = तत्प्रधानं यथा भवत्येवं पूजा कर्तव्या । सितं = उज्ज्वलं शुभं = शोभनं च वस्त्रं यस्य स तथा तेन । शुभमिह सितादन्यदपि पट्टयुग्मादि रक्त कल्याणकन्दली मूलग्रन्थे दण्डान्वयस्त्वेवम् -> प्रयुक्तसत्सिद्धियोगेन बुद्धिमता न्यायार्जितेन परिशोधितेन वित्तेन इयं निरवशेषा कर्तव्या ॥ 9/4 ॥ साधनविशुद्धिमाविष्करोति न्यायार्जितेनेति । 'यन्मात्रं यस्य सत्कं वित्तं स्वीकारायोग्यं इह मदीये वित्ते कथञ्चिदनुप्रविष्टं तत्स्वामिनः तद्वित्तोत्पन्नं इह जिनपूजायां पुण्यं भवतु' इत्येवं भावविशेषात् = अकृत्रिमाशयविशेषात् परिशोधितेनेति । स्ववित्तानुप्रविष्टेन परकीयवित्तेन पुण्यकरणानभिलाषात् न्यायार्जितस्य धनस्य सर्वांशेन परिशुद्धिरवसेया । इदश्च परैः शुक्लधनमुच्यते तत्फलञ्च देवगताववाप्यत इति परमतम् । तदुक्तं स्कन्दपुराणे -> शुक्लवित्तेन यो धर्मं प्रकुर्याच्छ्रद्धयाऽन्वितः । तीर्थं पात्रं समासाद्य देवत्वे तत्समश्नुते । / - [माहेश्वर-खण्डे कौमारुकाखण्ड-4/6] इति । कर्तृविशुद्धिमाह -> प्रयुक्तः सत्साधनव्यापारो येन स तथेति । पूजा कर्तव्या, दुरितादिविदारकत्वात् सुखादिसम्पादकत्वाच्च । तदुक्तं श्रीहेमचन्द्रसूरिकृत-पुष्पमालायां श्रीजयशेखरसूरिकृतसम्बोधसप्ततौ च -> उवसमै दुरियवग्गं हरै दुहं जणइ सयलसुक्खाई । चिंताइअंपि फलं साहै पूआ जिणिंदाणं । / - प.468 सं.72] इति । विधिविशुद्धिश्चानपदमेव मूलग्रन्थे वक्ष्यते ॥ 9/4 ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> शुचिना सितशुभवस्त्रेण वचनसारेण आशंसारहितेन च आत्मसंयमपरं तथा तथा भाववृद्ध्या उच्चैः 'इयं कर्तव्या' इत्यनुषज्यते ॥ 9/5 ॥ एतत्कारिका श्राद्धविधिवृत्त्यादौ [श्रा.वि.वृ. पृ.108] अतिदिष्टा । शुचिनेति, कथारत्नकोशेऽपि -> सुइणा य दबतो मज्जिएण सुहवित्तिणा भावो <- [पृ.91/3] इत्युक्तम् । -> मलोत्सर्ग-दन्तधावनजिह्वालेखन-गण्डूषकरण-सर्वदेश-स्नानादिना पवित्रः सन् 8-[ ] इति श्राद्धविधिवृत्तिकारः । पंचाशके > काले सुइभूएण विसिटुं पुप्फाइएहिं विहिणा उ । सार-थुइ-थोत्तगरुई-जिणपूया होइ कायव्वा । / - [पूजापंचा. गा.3] इत्युक्तम् । स्तवपरिज्ञायामपि -> जिणपूआइविहाणं सुइभूओ तीइए चेव उवउत्तो । अण्णंगमच्छिवंतो करेइ जं पवरवत्थूहि --॥31॥ इति जिनपूजाविधानमुक्तम् । सितं = उज्ज्वलं, यथोक्तं श्राद्धदिनकृत्ये -> 'सेयवत्थनिअंसणो' <- [24] / शुभं इह = जिनपूजायां सितादन्यदपि पट्टयुग्मादि रक्त-पीतादिवर्णं गृह्यते । अनेन शुक्लवस्त्रेणैव जिनार्चा कार्येत्येकान्तः प्रतिक्षिप्तः । इदश्चात्रावधा गाचार्य :- पूइजाना सुंदर साधन वापरनार बुद्धिशाळीए न्यायपार्जित परिशुद्ध धनथी आ बधी पूजा करवी जोईए. [4/4] के जिनपूजाना अश्चि8आरीने मोळकीए रे, टीकार्य :- पूजाना सुंदर साधनो वापरनार बुद्धिशाळीए न्यायथी उपार्जित करेल अने भावविशेषथी शुद्ध करेल धन वडे माघ 5 12वी जेणे. [4/4] विशेषार्थ :- श्रीमद्जीए भावविशेषथी धनने परिशुद्ध करवानी वात जणावी छे. अहीं भावविशेष एम समजवो के -> आ पूजाना साधनोमां भूलथी बीजना धनथी जे साधन आवेल होय तेनुं फळ ते व्यक्तिने प्राप्त थाव - आ भावना द्वारा आणहकना धनथी पुण्योपार्जननो मलिन आशय नट थवाथी धन परिशुद्ध थाय छे. - न्यायपार्जित धन उपरनी पण मारी मूर्छा मरी जाय ते माटे आटलुं धन प्रभुभक्तिमां वापरुं - आवा विशेष प्रकारना भावथी पण न्यायार्जित धन परिशोधित अनेछ. [4/4] गाथार्थ - पवित्र थयेल, श्वेत शुभवधारी, आगमप्रधान अने आशंसाशून्य एवा श्रावके शरीरसंयम प्रधान बने ते शता ते नी अत्यंत भाववृद्धिथी पूण 12वी. [4/5] दार्थ :- [स्नानना र छे. द्रव्यस्नान भने मास्नान. द्रव्यस्नानना मे ॥ 2 छ. देश-स्नान अने सर्वस्नान.] हाथ-पग अने मोटुं धोवा स्वरूप देशस्नान अने माथेथी स्नान करवा स्वरूप सर्वज्ञानात्मक बे भेदथी भिन्न = बे प्रकारवाळा द्रव्यस्नानथी अने शुद्ध अध्यवसायस्वरूप भाव स्नानथी पवित्र थयेल श्रावके पोताना शरीरनुं संयमन मुख्य थाय ते रीते अर्थात् Page #18 -------------------------------------------------------------------------- ________________ * हेतु-स्वरूप-फलमुखेन श्रद्धाप्ररूपणम् 8 213 पीतादिवणं गृह्यते । वचनसारेण = आगमप्रधाजेन आशंसया = इह-पर-लोकफलवाञ्छया रहितेन च तथा तथा = तेज तेन पुष्प-वस्त्रादिविरचनाप्रकारेण भाववृद्भया उच्चैः = अतिशयेन ॥ 7/| इयमधिकृता पूजा पुष्पाऽऽमिषस्तोत्रादिभेदेन बहुविधा । तत्र पुष्पादिपूजामभिधाय स्तोत्रपूजां कारिकाद्वयेनाऽऽह -> 'पिण्डेत्यादि । 'पापेऽत्यादि। पिण्डक्रियागुणगतैर्गम्भीरैर्विविधवर्णसंयुक्तैः । आशयविशुद्धिजनकैः संवेगपरायणैः पुण्यैः ॥ 9/6 ॥ पापनिवेदनगर्भेः प्रणिधानपुरस्सरैर्विचित्रार्थैः । अस्खलितादिगुणयुतैः स्तोत्रैश्च महामतिग्रथितैः ॥ 9/7 ॥ कल्याणकन्दली तव्यम् - शुभपदमसन्धिताद्युपलक्षणं, सन्धितादिवस्त्रनिषेधात्, यथोक्तं -> न कुर्यात् सन्धितं वस्त्रं देवकर्मणि भूमिप । न दग्धं न तु वै च्छिन्नं, परस्य तु न धारयेत् ॥ किटस्पृष्टं तु यद्वस्त्रं पुरिषं येन कारितम् । मूत्रं मैथुनश्चापि, तद्वस्त्रं परिवर्जयेत् ॥ - [ ] इति । पूजाप्रकरणे वाचकमुख्येनापि -> खण्डिते सन्धिते छिन्ने रक्ते रौद्रे च वाससि । दानजाप-तपो-होमसन्ध्यादि निष्फलं भवेत् । / 16 / / - इत्युक्तम् । अन्यत्रापि -> खण्डितं सन्धितं छिन्नं रक्तं रौद्रैः कुवर्णकैः । / दानं पूजा तपो होम-सन्ध्यादि निष्फलं भवेत् । / - [ ] इत्युक्तम् । वचनसारेण = प्रवृत्तौ आगमप्रधानेनेति । अनेन मार्गपरिशुद्धिः प्रोक्ता । इहपरलोकफलवाञ्छया रहितेन इत्यनेन आशयपरिशुद्धिः प्रदर्शिता । भाववृद्धया इति । भावश्चेह श्रद्धारूपो बोध्यः, तत्स्वरूपञ्च ललितविस्तरायां -> श्रद्धा = निजोऽभिलाष: मिथ्यात्वमोहनीयकर्मक्षयोपशमादिजन्यश्चेतसः प्रसादः इत्यर्थः । अयञ्च जीवादितत्त्वार्थानुसारी समारोपविघातकृत् कर्मफलसम्बन्धास्तित्वादिसंप्रत्ययाकार: चित्तकालुष्यापनायी धर्मः । यथोदकप्रसादको मणिः सरसि प्रक्षिप्तः पङ्कादिकालुष्यमपनीयाऽच्छतामापादयति एवं श्रद्धामणिरपि चित्तसरस्युत्पन्नः सर्वं चित्तकालुष्यमपनीय भगवदर्हत्प्रणीतमार्गे सम्यग्भावयतीति - [पृ.82] प्रोक्तम् । अनेन उपादानविशुद्धिरुपदर्शिता । इत्थमेव क्रियासाफल्योपपत्तेः । तदुक्तं ब्राह्मपुराणेऽपि -> भावशुद्धिः प्रयोक्तव्या नियमाचारसंयुता । भावशुद्धया क्रियते यत् तत्सर्वं सफलं भवेत् ॥ <- [29/17] देवपूजाविधिश्च योगबिन्दी -> पुष्पैश्च बलिना चैव, वस्त्रैः स्तोत्रैश्च शोभनैः । देवानां पूजनं ज्ञेयं, शौचश्रद्धासमन्वितम् ॥ 116 / / इत्येवमावेदितः । एतत्कारिकायुगलमुपयुज्य भक्तिद्वात्रिंशिकायां -> इयं न्यायोत्थवित्तेन कार्या भक्तिमता सता । विशद्धोज्ज्वलवस्त्रेण शुचिना संयतात्मना । / 23 / / - इत्युक्तम् । इह श्लोकद्वयोक्तविधिभङ्गे तन्निरपेक्षतायां वा त्रिकालपूजाऽपि निष्फला, यदुक्तं सम्बोधसप्ततौ -> आणाखंडणकारी जैवि तिकालं महाविभूइए । पूएइ वीयरागं सम्बंपि निरत्थयं तस्स ॥ 33 ॥ - इति । न केवलं निष्फलत्वमपि त्वनादरेण विधिनिरपेक्षतायामनर्थकारित्वमपि, तदुक्तं मूलकारैरेव सम्बोधप्रकरणे -> विहिपूया साहेइ सग्गफलं सिवफलं परंपारं । अविहिकया कुगैफलं साहै निस्सूगचित्ताणं ॥ 78 / / - इति ध्येयम् ॥ 9/5 ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> पिण्डक्रियागुणगतैः गम्भीर: विविधवर्णसंयुक्तैः आशयविशुद्धिजनकैः संवेगपरायणैः पुण्यैः ॥ 9/6 / / पापनिवेदनगर्भे: विचित्रार्थे : प्रणिधानपुरस्सरैः अस्खलितादिगुणयुतैः महामतिग्रथितैश्च स्तोत्रैः 'इयं कर्तव्ये' त्यनुषज्यते पोताना अंगोपांग अने ईन्द्रिय मर्यादामां रहे एवुं जे रीते मुख्य बने ते प्रमाणे पूजा करवी. मितलब के पोताना हाथ, पग, कमर, वांस वगेरे पूजा दरम्यान मर्यादामां रहे तेनो श्रावक अने श्राविकाए ख्याल राखवो. विजातीय व्यक्तिनी वासनाने वकराववानी वृत्तिथी विरमवानी वृत्तिने वर्तन-व्यवहारमां वणी लेवा तरफ श्रीमद्जी अंगुलिनिर्देश करे छे. पूजा करनारना वस्त्र सफेद अने सुंदर जोईए. सुंदर वस्त्र प्रस्तुतमां सफेद सिवायना लाल-पीळा vagere vargavALA paTakuLa vagere जाणवा. जीवनमां आगमने मुख्य करनार अने आ लोक-परलोकनी हाथी रहित एवा पूजके सुइंदर रीते] पुष्प, वस्त्र वगेरेनी गोठवण थाय ए पद्धतिए अत्यंत भाववृद्धिथी जिनपूजा करवी. [/5]. आ अधिकृत = प्रस्तुत पूब पुष्प, नैवेद्य, स्तोत्र वगेरे प्रकारथी अनेकविध छे. तेमां पुष्पपूजा वगेरेने प्रथम गाथामां]] कहीने स्तोत्रपूजने मूलकारथी बे गाथा द्वारा जणावे छे. माचार्य :- प्रिभुना शरीर, आचार अने गुणोथी गर्भित, गंभीर, विविध वर्णथी संयुकत, आशय विशुद्धिने जन्मावनार, संगपरायण, पवित्र, पापगहगर्भित, अनेक अर्थवाळा तथा महाबुद्धिशाळीओए रचेला एवा स्तोत्रो प्रणिधानपूर्वक |1, निर्माता । 2. आनन्दय । 3. पुरुषान् । Jain Education Intemational Page #19 -------------------------------------------------------------------------- ________________ 214 नवमं षोडशकम 988 देववन्दनस्वरूपादिविद्योतनम् 8 पिण्डः = शरीरं अष्टोत्तरलक्षणसहसलक्षितं, क्रिया सर्वातिशायिदुर्वारपरिषहजयाद्याचाररुपा, गुणाः जीवस्वभावाविजाभूता: सामान्येन ज्ञानादय: विशेषेण केवलज्ञानादयः तद्गतैः = तविषयैः, गम्भीरैः = सूक्ष्ममतिगम्याथै:, विविधा: = च्छन्दोऽलङ्कारभङ्ग्या विचित्रा ये वर्णाः तैः संयुक्तैः, आशयविशुद्धेः = जवमरसाभिव्यञ्जनया चित्तशुद्धेः जनकै:, संवेगः = भवभयं मोक्षाभिलाषो वा, (तस्य) परं अयनं = गमनं येषु ताजि तथा तै:, पुण्यहेतुत्वात् कल्याणकन्दली ॥ 9/7 ॥ शरीरं अष्टोत्तरसहस्रलक्षितमिति । यथा -> छत्त-चामर-पडाग-जुअ-जव-मंडिआ, झयवर-मगर-तुरय-सिरिवच्छसुलंछणा । दीव-समुद्द-मंदर-दिसागय-सोहिया, सत्थिअ-वसह-सीह-रह-चक्कवरंकिया ॥ 32 / / - इति अजितशान्तिस्तोत्रादिभिः । क्रिया सर्वातिशायिदुरपरिषहजयाद्याचाररूपा, यथा -> तन्वा सत्त्वसतत्त्व ! सत्त्वहितकृत्तत्त्वानि शैवं सुखं, सद्यो निर्जित-शत्रुजात ! 'सविता ! पद्माभिरामोदय !! रोहन्मोहतिमिस्रसंहतिहतौ विश्राणिताभिर्विशो' सद्योनिर्जित-शत्रुजात : सविताऽऽपद्माऽभिरामोदय । / 2 / / - इति श्रीजिनसुन्दरसूरिप्रणीतयमकबद्ध-चतुर्विंशतिजिनस्तोत्रादिभिरभिव्यज्यमाना । गुणाः ज्ञानादय इति । यथा -> 'ज्ञानं यथा त्वयि विभाति कृतावकाशं, नैवं तथा हरिहरादिषु नायकेषु । तेजः स्फुरन्मणिषु याति यथा महत्त्वं नैवं तु काचशकले किरणाऽऽकुलेऽपि । / 20 / / <- इति भक्तामरस्तोत्रादिभिः । विशेषेण केवलज्ञानादय इति यथा -> सर्वज्ञः सर्वदेवेशः सर्वगः सर्वतोमुखः । सर्वात्मा सर्वदर्शी च सर्वव्यापी जगद्गुरुः । / 5 / / - इति मन्त्राधिराज-॥ स्तोत्रादिभिः । सूक्ष्ममतिगम्याथै रिति यथा -> येयोऽलोलो लुलायी यां लीलयाऽयी ललौ ययुः । ययुया ये ययायाये, yAya''yo यालयोऽप्यलम् । / 13 / / 8- इति पुण्यरत्नसूरिकृतद्विवर्णरत्नमालिकाप्रभृतिस्तोत्रैः । च्छन्दोऽलङ्कारभङ्ग्या इति यथा शार्दूलविक्रीडितच्छन्देन यमकबद्धं श्रीशोभनदेवविरचितं -> भव्याम्भोजविबोधनकतरणे ! विस्तारिकर्मावली-रम्भासामज ! नाभिनन्दन ! म्हान्स्स्त्ताप्दाभासुरैः। भक्त्या वन्दितपादपद्म ! विदुषां सम्पादय प्रोज्झिता-रम्भासाम ! जनाभिनन्दन ! महानष्टापदा भासुरैः ॥ 1/1॥ <- इत्यादि, एवं -> श्रीवर्धमान ! नतमानसशोध ! 'यन्ति, स्वैरं यशांसि भुवनं तव शोधयन्ति । बुद्ध्या चकोरनिकरा: शतशो धयन्ति, चन्द्रद्युतामपरदेवयशो धयन्ति । / 24 / / इत्यादि श्रीचारित्ररत्नगणिविरचितं चतुर्विंशतिस्तोत्रम् । नवमरसाभिव्यञ्जनया, 'शृङ्गारवीरौ बीभत्सं रौद्रं हास्यं भयानकम् । करुणा चाद्भूतं शान्तं, वात्सल्यं च रसा दश' / / 1] इति श्लोकोक्तक्रममाश्रित्य शान्तरसोद्दीपनेन यथा -> यदि नियतमशान्तिं नेतुमिच्छोपशान्ति, समभिलषत शांति तद्विधाप्याप्तशान्तिम् । प्रहतजगदशान्तिं जन्मतोऽप्यात्तशान्तिं, नमत विनतशान्तिं हे जना ! देवशान्तिम् । / - इति श्रीधर्मघोषसूरिवररचितचतुर्विंशतिजिनस्तोत्रादिना । / संवेगः = भवभयं, मोक्षाभिलाषो वेति । उपलक्षणात् देव-गुरु-धर्मेषु निश्चलानुरागस्यापि ग्रहणं कार्यम्, यथोक्तं -> तथ्ये धर्मे ध्वस्तहिंसाप्रबन्धे, देवे राग-द्वेष-मोहादिमुक्ते । साधौ सर्वग्रन्थसन्दर्भहीने संवेगोऽसौ निश्चलो योऽनुरागः । / <-[ ] इति । संवेगेन धर्मश्रद्धोत्पत्तिस्तु 'संवेगेण अणुत्तरं धम्मसद्धं जणयई' / / 29/10 ॥ इति उत्तराध्ययनसूत्रात्प्रसिद्धैव । प्रकृते संवेगपरायणता तु -> त्वं नाथ ! दुःखिजनवत्सल ! हे शरण्य ! कारुण्यपुण्यवसते ! वशिनां वरेण्य ! भक्त्या नते मयि महेश ! दयां विधाय, दु:खाङ्कुरोद्दलनतत्परतां विधेहि ॥ 39 / / - इति कल्याणमन्दिरस्तोत्रादिभिः यद्वा -> पच्चलकसायचारे सइसन्निहिआसि चक्कधणुरेहा । हंति तुह च्चिय चलणा सरणं भीआणं भवरन्ने । / 28 / / इति धनपालकृतऋषभपश्चाशिकादिभिः ज्ञेया ॥ 9/6 / / | अम्मलितता वगेरे गुणोथी युक्त करी तेवा स्तोत्रो द्वारा प्रभुनी स्तोत्रपूजा करवी. [9 /6-7]. तोत्रपूजा विश्लेषण . टीकार्च :- [1] 1008 लक्षणोथी युक्त एवुं प्रभुशरीर, सर्वोत्कृष्ट दुर्वार एवा परिषहोने जीतवा वगेरे आचारस्वरूप क्रिया तेम ज जीवस्वभाव छोडीने न रहेनारा सामान्यथी ज्ञान आदि गुण, विशेष रीते केवलज्ञान वगेरे गुणो आ त्रणेयने पोतानो विषय बनावे एवा स्तोत्रो वडे जिनपूजा करवी. जि स्तोत्रो द्वारा प्रभुना गुणगान थाय ते स्तोत्रोना 11 विशेषाणो श्रीमद्जीए बतावेल छे. तेमांथी प्रथम विशेषण कहेवाई गयुं. बाकीना 10 विशेषणो हवे बतावाय छे.] [2] स्तोत्र गंभीर अर्थात् सूक्ष्म बुद्धिथी जाणी शकाय तेवा अर्थोथी युक्त होवां जोईए. [3] अनेक छंद, अलंकारनी रचनाथी विविध एवा वर्षोथी संयुक्त ॥ एवा स्तोत्र होवा जोईए. [4] नवमो शांत रस अभिव्यक्त करवाथी स्तोत्र चित्तशुद्धिना जनक होवा जोईए. [5] संसारनो 1. प्रसरन्ति । 2. विमलयन्ति । 3. पिबन्ति । 4. अधः kurvanti । Jain Education Intemational Page #20 -------------------------------------------------------------------------- ________________ * तच्चित्तताद्यष्टविधविशेषणविमर्शः 88 215 पुण्यैः ॥/6॥ पापाजां राग-द्वेष-मोहकतानां स्वयंकृतत्वेन निवेदनं गर्भ: = अन्तर्गतभावः येषां तानि तथा तैः, प्रणिधानं = ऐकाम्यं तत्पुरस्सरैः = उपयोगप्रधानैः इति यावत्, विचित्रार्थः = बहुविधार्थयुक्तैः, अस्खलितादयो गुणा: अस्खलिताऽमिलिताऽव्यत्याडितादिलक्षणा: तैः युतै: अभिव्या-हारकाले; स्तोत्रैश्च महामतिभिः = विशिष्टबुद्धिभिः = कल्याणकन्दली । पापानां राग-द्वेष-मोहकतानां स्वयंकृतत्वेन निवेदनमिति, यथा -> प्राप्यापि तव सम्बोधिं मनोवाक्कायकर्मजैः । दश्चेष्टितैर्मया नाथ ! शिरसि ज्वालितोऽनलः । / - वी.स्तो.16/5] इति वीतरागस्तोत्रप्रभृतिभिः । उपयोगप्रधानैरिति । 'एगग्गहणे गहणं तज्जाइयाण सव्वेसिं' [4706] इति निशीथभाष्यवचनात् प्रकृते तद्गतचित्तत्वादीनामपि ग्रहणं कर्तव्यम् । तदुक्तं व्याख्याप्रज्ञप्तौ -> तच्चित्ते, तम्मणे, तल्लेसे, तदज्झवसिए, तत्तिव्यज्झवसाणे, तदट्ठोवउत्ते, तदप्पियकरणे, तब्भावणाभाविए... <- [1/7/62] / तव्याख्या चैवम् -> [1] तत्र = अर्थादौ चित्तं सामान्योपयोगाख्यं यस्याऽसौ तच्चित्तः, [2] तत्रैव अर्थादौ मनो विशेषोपयोगरूपं यस्याऽसौ तन्मनाः, [3] लेझ्या = आत्मपरिणामविशेषः, [4] इहाध्यवसायः = अध्यवसितः, तत्र तच्चित्तादिभावयुक्तस्य सतः तस्मिन्नेवार्थादौ अध्यवसितं परिभोगक्रियासम्पादनविषयमस्येति तदध्यवसितः, [5] तस्मिन्नेवार्थादी तीव्र = आरम्भकालादारभ्य प्रकर्षयायि अध्यवसानं प्रयत्नविशेषलक्षणं यस्य स तथा, [6] तदर्थं = अर्थादिनिमित्तं उपयुक्तः = अवहितः = तदर्थोपयुक्तः, [7] तस्मिन्नेवार्थादौ अर्पितानि = आहितानि करणानि = इन्द्रियाणि कृत-कारितानुमतिरूपाणि वा येन स तथा, [8] असकृत् अनादौ संसारे तद्भावनयाऽर्थादिसंस्कारेण भावितो । यः स तथा <- / युक्तश्चैतद्विशेषणकदम्बकपरिकलितत्वम्, इत्थमेवाधिकृतभगवद्गुणादिभासनोपपत्तेः । तदुक्तं योगशतके -> तग्गयचित्तस्स तहोवओगओ तत्तभासणं होति । एयं एत्थ पहाणं अंगं खलु इट्ठसिद्धीए ॥ 65 ॥ - इति । तदुक्तं चैत्यवन्दनमहाभाष्येऽपि -> चिंतेयब्बो सम्म तेसिं अत्थो जहापरित्राणं । सुन्नहिययत्तमिहरा उत्तमफलसाहगं न भवे ॥ 233 ॥ 8- इति । बहुविधार्थयुक्तैः यथा -> प्रीणन्तु जन्तुजातं नखसुभगा भावुका न नखसुभगाः । अभिजातस्यापि सदा पादाः श्रीनाभिजातस्य । / 1 / / - इति श्रीजिनपतिविरचितैर्विरोधालङ्कारमण्डितै: ऋषभस्तोत्रादिभिः भक्ता.कल्या.स्तोत्रत्रय पृ.257 / अस्खलिताऽमिलिताऽव्यत्यानेडितादिलक्षणा इति । उपल-शकलाद्याकुलभूभागे लालमिव स्खलति यत्तत् स्खलितं, न तथा = अस्खलितम् । अनेकस्तोत्रादिसम्बन्धीनि पदान्येकत्र मीलयित्वा यत्र पठति तत् मिलितं, असदृशधान्यमेलकवत्, यद्वा पठतः यत्र पदादिविच्छेदो न प्रतीयते तन्मिलितं, न तथा = अमिलितम् । एकस्मिन्नेव स्तोत्रेऽन्यान्यस्थाननिबद्धानि एकार्थानि पदान्येकस्थाने समानीय पठतो व्यत्यानेडितं यद्वा स्तोत्रमध्ये स्वमतिचर्चितानि तत्सदृशानि पदानि कृत्वा प्रक्षिपतो व्यत्यानेडितं, अस्थानविरतिकं वा व्यत्यानेडितं, न तथा = अव्यत्यानेडितम् । आदिपदेन प्रतिपूर्णादिग्रहणम् । तदुक्तं अनुयोगद्वारसूत्रे -> पदं सिवितं ठितं जितं मितं परिजितं नामसमं घोससमं, अहीणक्खरं, अणचक्खरं, अब्वाइद्धक्खरं, u.kkhaliaM, अमिलिअं, अवच्चामेलियं, पडिपुण्णं, पडिपुण्णघोसं कंठोट्ठविप्पमुकं...' - [सू. 13] इत्यादि । अभिव्याहारकाले = उच्चारणावसरे, उपलक्षणात् जिनबिम्बन्यस्तनयनमन:पूर्वकं गाम्भीर्यादिगुणोपेतमुच्चारणमवगन्तव्यम्, तदुक्तं चैत्यवंदनमहाभाष्ये -> जिणबिंबपायपंकयविणिवेसियनयणमाणसो धणियं । अक्खलियाइगुणजुयं पणिवायथयं तओ पढइ । / 269 / / गंभीरमहरघोसं तह तह थोत्ताइयं भणेज्जाह । जह जायै संवेगं सुणमाणाणं परेसिं पि । / 842 / / - इति । श्राद्धदिनकृत्येऽपि -> विसिट्ठवन्ननासेणं भावितो य पयं पयं । जिणणाहस्स बिंबम्मि दिन्नदिट्ठी सुहासओ ॥ 32 ॥ 8- इत्याद्युक्तं शक्रस्तवपठनाद्यवसरे । यथोक्तं ललितविस्तरायां मूलकारैरपि --> तदेतदसौ साधुः श्रावको वा यथोदितं पठन् पञ्चाङ्गप्रणिप्रातं करोति, भूयश्च पादपुञ्छनादिनिषण्णो यथाभव्यं यथाभावं] स्थान-वर्णाआलम्बनगतचित्तः सर्वसाराणि यथाभूतानि अ भगवतां दुष्टालङ्कारविरहेण प्रकृष्टशब्दानि, भाववृद्धये परयोगव्याघातवर्जनेन परिशुद्धामापादयन् योगवृद्धिं अन्येषां सद्विधानतः सर्वज्ञप्रणीतवचनोन्नतिकराणि भावसारं परिशुद्धगम्भीरेण ध्वनिना सुनिभृताङ्गः सम्यगनभिभवन् गुरुध्वनि तत्प्रवेशात्, अगणयन् दंशमशकादीन् देहे, योगमुद्रया रागादिविषपरममन्त्ररूपाणि महास्तोत्राणि पठति <- [पृ.77/78] / साधुभिरपि जिनभक्तिः न त्याज्या, किन्तु परमादरेण चैत्यवन्दन-स्तोत्रादिषु यतितव्यमेव, तदुक्तं आराधनापताकायां वीरभद्रसूरिभिः -> तेसिं भय अथवा मोक्षाभिलाषवरूप संवेग ए ज जेमां श्रेष्ठ गमन = गन्तव्य = प्राप्य होय एवा अर्थात संवेगपरायण एवा स्तोत्र होवा जोईए. 6i] पुण्यजनक होवाथी पवित्र-पावन एवा स्तोत्र जोईए. [7] "राग-द्वेष-मोहथी थयेल पापो में कर्या छे." एवा एकरारथी गर्भित स्तोत्रोने [8] एकाग्रतापूर्वक - उपयोगप्रधान करीने बोलवा जोईए. [9] अनेक प्रकारना अर्थथी युक्त एवा स्तोत्रोथी प्रभुना गुणगान करवा. [10] बोलती वखते स्तोत्रना अक्षरो खुलना न पामे, पदो परस्पर भेगा Page #21 -------------------------------------------------------------------------- ________________ 216 नवमं षोडशकम् * स्तोत्रपूजातः प्रकृष्टभावः OM ग्रथितैः इयं पूजा कर्तव्येति पश्चात् साम्बन्धनीयम् ॥ 9/7 ॥ 'कथं पुनः स्तोत्रेभ्यः पूजा स्यात् ?' इत्याह -> 'शुभेत्यादि । शुभभावार्थ पूजा स्तोत्रेभ्यः स च पर शुभो भवति । सद्भूतगुणोत्कीर्तनसंवेगात् समरसापत्त्या ॥ 9/8 ॥ शुभभावार्थ पूजा सर्वापि पुष्पादिभिः इष्यते । स च भावः स्तोत्रेभ्यः परः = प्रकृष्टः शुभो भवतिः सद्भूतानां = विद्यमानानां गुणानां ज्ञानादीनां यत्कीर्तनं तेन संवेगः = मोक्षाभिलाषः ततः, समे भावे रसः = अभिलाषो यस्यां तादृश्या आपत्त्या = प्राप्त्या हेतुभूतया परमात्मगुणोपयोगेज परमार्थतः तदजन्यवृत्तिलक्षणया । ततश्च पुष्पादितः शुभ = कल्याणकन्दली, आराहणनायगाण न करिज्ज जो नरो भत्तिं । धंतं पि संजमं तो सालिं सो ऊसरे ववै । / 465 / / - इति । इत्थं विधिवज्जायमानाज्जिन-नमन-पूजन-स्तवनादेः सकाशात् तीर्थकृदादिपदप्राप्तिरनाविला, यथोक्तं -> यो नमस्कुरुते भक्त्या त्रिसन्ध्यं पूजयत्यपि । उपास्ते ध्यायति स्तौति, सद्भूतगुणकीर्तनैः । / स्नानं विलेपनं पूजामष्टधा दिव्यवस्तुभिः । कुर्यात्तेषां महाआलङ्कारैर्वस्त्रैश्च पूजनम् । / आगमोक्तेन विधिना निर्मिमीते नमस्क्रियाम् । तत्कचैत्यानि नव्यानि, नव्या मूर्तीश्च कारयेत् ॥ इक्षोः खण्डं रसं पाकं, गुडं खण्डां सितोपलाम् । यथा स्वादयतः पुंसः सुखं स्यादधिकाधिकम् । / तथा श्रद्धादिरूपेण स्वान्तानन्देन भावितः । नमस्करोति यो जैनमूर्तिं शक्रस्तवादिभिः । / देवपाल इवाऽऽसाद्य सुराज्यं स्व:सुखान्वितम् । तीर्थकृत्पदवी प्राप्तो मोदते मुक्तिसम्पदा । / - गा.88/93] मूलग्रन्थोक्तकारिकायुगलानुसारेण भक्तिद्वात्रिंशिकायां -> पिण्डक्रिया-गुणोदारैरेषा स्तोत्रैश्च सङ्गता । पापगर्हापरैः सम्यक्प्रणिधानपुरस्सरैः ॥ 24 / / <- इत्युक्तम् । एवमेव देववन्दनादावपि श्रद्धा-संवेगजनकत्वादिप्रकारोऽवसेयः । तदुक्तं योगबिन्दौ -> स्थान-कालक्रमोपेतं शब्दार्थानुगतं तथा । अन्यासंमोहजनकं श्रद्धा-संवेगसूचकम् ॥ 398 / / प्रोल्लसद्भावरोमाञ्चं वर्धमानशुभाशयम् । अवनामादिसंशुद्धमिष्टं देवादिवन्दनम् । / 399 / / <- इति । / 9/7 ॥ ___मूलग्रन्थे दण्डान्वयस्त्वेवम् -> शुभभावार्थं पूजा, स च स्तोत्रेभ्यः समरसापत्त्या सद्भूतगुणोत्कीर्तनसंवेगात् परः शुभो भवति ॥ 9/8 ॥ __भावः स्तोत्रेभ्यः प्रकृष्टः शुभो भवतीति । अत एव स्तवपाठादितः सम्यग्ज्ञानदर्शनादिलाभ उत्तराध्ययनसूत्रे -> थयथुइमंगलेणं भंते ! जीवे किं जणयै ? थय-थैमंगलेणं जीवे नाण-दसण-चरित्त-बोहिलाभं जणयै । नाण-दंसण-चरित्तबोहिलाभसंपन्ने य णं जीवे अंतकिरियं कप्पविमाणोववत्तिगं आराहणं आराहेइ <- [उत्त.29] इत्यादिना प्रोक्तः । श्रावकप्रज्ञप्ती अपि -> मिच्छादसणमहणं सम्मैंसणविसुद्धिहेउं च । चीवंदणाइ विहिणा पन्नत्तं वीयरागेहिं ॥ 341 / / - इत्युक्तम् । न मळी जाय, अयोग्य रीते पदच्छेद न थाय ते रीते बोलवुं जोईए. [11] विशिष्ट बुद्धिशाळी व्यकितओए रचेला स्तोत्रोथी सा स्तोत्र 12वी - भाम 57 5 कोवो. [4/8-7] ' विशेषार्थ :- आगळनी गाथामां कहेवामां आवशे ते मुजब विशिष्ट शुभ भावनो उछाळो लाववो ए स्तोत्रपूजानुं प्रयोजन छे. ते प्रयोजन सिद्ध थाय ते माटे उपरोक्त 11 विशेषाथी समृद्ध एवा स्तोत्रनुं पठन जरूरी बने छे. जे स्तोत्रथी भगवानना सदाचार, सगुणोनुं उत्कीर्तन न थाय, जे स्तोत्र तुच्छ भावोने व्यक्त करे, आशयविशुद्धिने पेदा न करे, संवेग न जन्मावे, पुने न प्रगटावे के पोताना पाप प्रत्ये धिककारभाव पेदा न करे एवा स्तोत्र बोलवाथी कोई विशेष फायदो न थाय. तेम ज विशिष्ट स्तोत्र पण उपयोग विना बोलाय के योग्य पदच्छेद विना बोलाय तो पण नोंधपात्र लाभ न थाय. माटे उपरोक्त 11 विशेषागोनो वैभव स्तोत्रमां होवो जरूरी छे. प्रत्येक विशेषण विशे हजु वधु विचारविमर्श थई शके छे तेनो वाचकवर्गे भ्याल शो . [4/1-7] अहीं एवी शंका थाय के -> स्तोत्रोने आश्रयीने पूजा केवी रीते थई शके ? कारण के तेमां तो पुष्प, फळ, नैवेद्य वगेरे द्रव्यने समर्पित करवानुं नथी.) <- तो तेना निराकरण माटे मूलकारश्री जणावे छे के - गाथार्थ :- शुभ भाव माटे पूजा छे. स्तोत्रोथी सद्दभुत गुणोना उत्कीर्तनथी जन्य संवेगथी समरसप्राप्ति थवा द्वारा ते ना 534 शुम भने छे. [4/8] तोत्रमाथी प्रष्ट शुललावनी वृद्धि टीकार्च :- पुष्प वगेरे द्वारा थती बधी य पूजा शुभ भाव लाववा माटे ईच्छाय छे. ते भाव स्तोत्रोथी prakRe सुंदर बने छे. ते संवेगथी समभाव = शांतरस विषयक अभिलाषवाळी प्राप्ति -परिणति = समरसापत्ति. तेना लीधे प्रभुना वास्तविक ज्ञानादि गुणोना उत्कीर्तनथी मोक्षाभिलाष उत्पन्न थाय छे. तेनाथी परमात्माना वीतरागतादि गुणोनो उपयोग प्रगटे छे. तेथी Jain Education Intemational For Private & Personal use only Page #22 -------------------------------------------------------------------------- ________________ OM श्रीकलापूर्णसूरिमतप्रकाशनम् । तरपरिणाम निबन्धनत्वेन स्तोत्राणां विशिष्टपूजाहेतुत्वं सिद्धं भवति ॥ 9/8॥ कल्याणकन्दली सद्भूतानां गुणानां ज्ञानादीनां बाह्यातिशय-प्रातिहार्यादीनां वा यत्कीर्त्तनं तेन मोक्षाभिलाप:, तत इति । तदुक्तं पञ्चाशके -> सारा पुण थुइथोत्ता गंभीरपयत्थविरइया जे उ । सन्भूयगुणक्तित्तणरूवा, खलु ते जिणाणं तु ॥ तेसिं अत्थाहि-गमे णियमेणं होइ कुसलपरिणामो । सुंदरभावा तेसिं, इयरम्मि वि रयणणाए । [4 / 24-25] थुइथोत्ता पुण उचिया गंभीरपयत्थविरइया जे उ । संवेगवुडिजणगा समा य पाएण सव्वेसिं ॥ - * [ पंचा. 9/10] इति । असद्भूतगुणकीर्त्तनरूपाणि स्तोत्राणि पुनः त्याज्यानि यथा -> क्षेमाय मर्त्यजगतस्तल एव शङ्के शाकम्भरीनृप ! गतं न भवद्यशोभिः । गायन्ति तानि । यदि तत्र भुजङ्गमयोषा : शेष: शिरांसि धुनुयान्न मही स्थिरा स्यात् ॥ [ ] - इत्यादीनि । यद्यपि नोआगमतो भेदेन स्थितौ स्तुत्य-स्तोतारी नाभेदभावं भजेते तथाप्यागमतः तदर्थोपयोगभावेन तावेकत्वमाश्रयत । इत्येवं परमात्मगुणोपयोगेन परमार्थतः = आगमतः भावनिक्षेपेन तदनन्यवृत्तिलक्षणया = परमात्मनिष्ठकेवलज्ञानादिगुणमात्रवृत्तिरूपया समरसापत्त्या जनितात् सद्भूतगुणोत्कीर्तननिमित्तकात् संवेगात् भावः प्रकृष्टः शुभो भवतीत्यत्रान्वीयते । अयमाशयः । सकलकर्मविलयजन्याखण्डाद्वितीयचिदानन्दमयस्य मोक्षस्य परोक्षत्वात् प्रायशः प्रथमं तदभिलाषो जीवानां नोपजायते किन्तु । प्रत्यक्षत्वात् सङ्क्लेशशून्यस्य समरसस्यैवाभिलाषः आदावुपजायते । स च परमात्मगुणोपयोगनिबन्धनः । पठ्यमानस्तोत्रप्रदर्शित। परमात्मगतसद्भूतातिशयितगुणोपयोगजन्याऽसङ्क्लिष्टसमभावाभिलाषोत्कर्षप्राप्तिरूपेणाऽन्तरङ्गकारणेन वीतरागगतबाह्यातिशयाभ्यन्तरगुणग्रथितस्तोत्रोत्कीर्त्तनरूपेण च बहिरङ्गकारणेन मोक्षाभिलाषलक्षणः संवेग उत्पद्यते । तथाविधसंवेगाच्च भावः प्रकृष्टफलप्रदायकतया प्रकृष्टः शुभो भवतीत्युच्यते । ततश्च पुष्पादितः सकाशात् शुभतरपरिणामनिबन्धनत्वेन स्तोत्राणां पठ्यमानानां विशिष्टपूजाहेतुत्वं सिद्धं भवति, कथारत्नकोशे देवभद्रसूरिणाऽपि -> गंभीरपयत्थमहत्थसंथवुदंडदंडउद्दामं । कित्तेज्ज गुणग्गामं परमा एसा खु जिणपूया ॥ - [पृ.91 / गा.10] इत्युक्तम् । अन्यत्राप्युक्तं -> पूजाकोटिसमं स्तोत्रं स्तोत्रकोटिसमो जप: / | जपकोटिसमं ध्यानं ध्यानकोटिसमो लयः ॥ - [ ] इति । अध्यात्मयोगनिरताः श्रीकलापूर्णसूरयस्तु कोटपूजाऽनन्तरं । स्तोत्रसाध्यफललाभयोग्यता सञ्जायते स्तोत्रकोटिपठनोत्तरकालं तात्त्विकजपकरणसामर्थ्यमापद्यते कोटिशः जपकरणे सद्ध्यान। योगप्रवणता प्रजायते कोटिशः ध्यानप्रवृत्तौ च लययोगशक्तिरभिव्यज्यत इत्येतत्कारिकारहस्यार्थः - इति प्रचक्षते । हंसोपनिषदि -> जपकोट्या नादमनुभवति [16] इत्येवमुक्तेः जपकोटिकरणे नादयोग्यतोपजायते इत्यपि वदन्ति केचन । प्रकृतं प्रस्तुमः ललितविस्तरादावपि अन्यमतेन ->> * पुष्पाऽऽमिष-स्तोत्र- प्रतिपत्तिपूजानां यथोत्तरं प्राधान्यम् <- [पृ.12] | परमार्थथी तेवी परिणति = समरसापत्ति ए वीतरागमात्रवृत्ति = वीतरागगुणमात्रमां विश्रान्त थयेली होय छे, तेनाथी अन्यत्र विषयता संबंधथी रहेती नथी. तेथी सिद्ध थाय छे के पुष्प वगेरे करतां वधु शुभ परिणाममां कारण होवाथी स्तोत्रो विशिष्ट पूजना हेतु छे. [8/8 ] -> < विशेषार्थ :- प्रभुनी द्रव्यपूजा = फूल-फळ पूजा सुंदर भावोने प्रगटाववामां निमित्त होवाथी श्रावको द्रव्यपूजा करे एवुं शास्रकारोने अभिप्रेत छे. मतलब के पुष्पपूजा वगेरे साधन छे अने शुभ अध्यवसाय ए साध्य छे. पुष्पपूजा वगेरेथी जे शुभ भावो जागे छे तेना करतां वधु सुंदर भावो स्तोत्रपूजाथी थाय छे. माटे स्तोत्रपूजा पण कर्तव्य छे. धंधो कोई पण होय, लक्ष नफानुं होय. तेम पूजा कोई पण होय, लक्ष प्रशस्त परिणतिनी प्राप्तिनुं होय. पुष्पपूजा वगेरे द्रव्यपूजा करतां स्तोत्रपूजाथी वधु सारी परिणति प्रगटवानुं कारण ए छे के समरस = शांत रसनी परिणतिना कारणे पूर्वोक्त 11 विशेषणोथी विशिष्ट एवा स्तोत्रो द्वारा परमात्माना गुणगान करवाथी परमात्मा प्रत्ये प्रबळ आकर्षण पेदा थाय छे. परमात्मस्वरूप बनवानी महेच्छा महेके छे. तेना कारणे सतत परमात्मा अने परमात्माना गुणोना ज विचारमां मन खोवाई जाय छे. परमात्मा सिवाय मनने बीजे क्यांय गोठतुं नथी. मनमां कोई पण भौतिक-दुन्यवी सुखसाधनो प्रत्येनुं आकर्षण मरी परवारे छे. आवा प्रकारनी चित्तवृत्ति होय त्यारे प्रभुना सद्भूत गुणोना उत्कीर्तन द्वारा उत्पन्न थयेल वास्तविक संवेगने लीधे भाव प्रकृष्ट शुभकक्षानो बने छे. आय ए छे के प्रभुगुणोमां चित्त एकाग्र बनवाथी समभाव = शांतरस विशेनो अभिलाष प्रगट थयो होय तो प्रभुना गुणोना उत्कीर्तनथी वास्तविक संवेग प्रगटे छे. माटे ज ते स्तोत्रो द्वारा प्रभुना सद्भूत गुणो, पछी भले ने ते प्रभुनी बाह्य समृद्धि स्वरूप होय तो पण, तेने बोलवाना समये रहेलो भाव प्रकृष्ट शुभ कक्षानो होय छे. स्तोत्रनुं कीर्तन ए बाह्य कारण छे, समरसापत्ति ए प्राथमिक आंतरिक कारण छे. आंतरिक कारणथी बाह्य कारण प्रबळ बने छे. संवेग तेनुं कार्य छे. ते संवेगथी प्रकृष्ट शुभभावरूप कार्य प्रगटे छे. एथी फलित थाय छे के स्तोत्रपूजा प्रकृष्ट शुभ भावनुं कारण छे. पुष्पपूजा वगेरे करतां स्तोत्रपूजा धागी यहियाती che. [ 7/8 ] Jain Education Intemational 217 Page #23 -------------------------------------------------------------------------- ________________ 218 नवमं षोडशकम् 888 निरतिचारपूजाप्रतिपादनम् 888 अथाल्यथा पूजाभेदत्रयमाह -> 'कायेत्यादि । कायादियोगसारा त्रिविधा तच्छुद्धयुपात्तवित्तेन । या तदतिचाररहिता सा परमाऽन्ये तु समयविदः ॥ 9/9 ॥ कायादयो ये योगाः तत् सारा = तत्प्रधाना त्रिविधा = त्रिप्रकारा काययोगसारा, वाग्योगसारा, मनोयोगसारा च, तेषां 'कायादियोगानां शुद्धिः = कायादिदोषपरिहारपूर्वेकाग्रप्रवृत्तिः तया उपात्तं यद् वित्तं तेन कारणभूतेन या तदतिचारैः = शुद्धयतिचारै रहिता सा परमा = प्रधाजा पूजा अन्ये तु समयविदः = आगमज्ञाः, तदन्तीति शेषः ॥ 9/॥ तिसृणामप्येतासामन्वर्थनामभेदमाह -> 'विघ्नेत्यादि । विघ्नोपशमन्याद्या गीताऽभ्युदयप्रसाधनी चान्या । निर्वाणसाधनीति च फलदा तु यथार्थसंज्ञाभिः ॥ 9/10 ॥ विघ्जानुपशमयतीति विघ्नोपशमनी आद्या = काययोगसारा गीता = कथिता । अभ्युदयं प्रसाधयतीति - कल्याणकन्दली इत्युक्तम् । पुष्पादिपूजानन्तरमेव स्तोत्रपूजा प्रवर्तते, द्रव्यपूजाया भावपूजोचिताध्यवसायसम्पादकत्वात् । अत एव द्रव्यपूजोत्तरं भावपूजोपन्यासः श्रीवर्धमानसूरिभिः धर्मरत्नकरण्डके -> विधिना शुचिभूतेन काले सत्कुसुमादिभिः । स्तुतिस्तोत्रैश्च गम्भीरैः कर्तव्यं जिनपूजनम् ॥ 48 ॥ -- इत्येवं कृतः ॥ 9/8 ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> अन्ये तु समयविदः कायादियोगसारा त्रिविधा । तच्छुद्धयुपात्तवित्तेन या तदतिचाररहिता सा परमा । / 9/9 / / इयं कारिका भक्तिद्वात्रिंशिकावृत्त्यादौ द्वा.दा.5/25] समुद्भता । योगदीपिका स्पष्टेति न प्रतन्यते ॥ 9/9 ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> आद्या विघ्नोपशमनी, अन्या च अभ्युदयप्रसाधनी, [अन्त्या] निर्वाणसाधनीति च गीता । यथार्थसंज्ञाभिः फलदा तु ॥ 9/10 ॥ इयञ्च कारिका प्राकृतभाषया परावर्त्य चैत्यवन्दनमहाभाष्ये -> विग्योवसामिगेगे, अब्भुदयपसाहणी भवे बीया । नेव्वाणसाहणी तह फलया उ जहत्थनामेहिं । / 213 / / <- इत्येवं श्रीशान्तिसूरिभिरुद्भुता, टीकाकृताऽपि भक्तिद्वात्रिंशिकावृत्ती द्वा.द्वा.5/25] समुद्भूता । मूलकारैरपि सम्बोधप्रकरणे -> विग्धोवसामिगेगा, अब्भुदयपसाहिणी भवे बीया । निब्बुइकरणी तैया फलयाओ जहत्थनामेहिं ॥ 194 ॥ - इत्युक्तम् । हवे बीजी रीते पूरना त्रण भेदने = प्रकारने मूलकारथी जणावे छे. म पूताना अन्य शेल् 812 EH गाथार्थ :- अन्य आगमवेत्ताओ एम कहे छे के काया वगेरे योगो जेमां प्रधान छे एवी पूजा त्रिविध छे. काया वगेरेनी शुद्धिथी प्राप्त थयेल धन द्वारा जे अतिचाररहित पूजा थाय ते श्रेष्ठ छे. 9i/9] टोडार्थ :- पूना त्रास 2 छ [1] योगदान, [2] क्यनयोगप्रधान, [3] मनोयोगप्रधान. या, यन भने म्ना त्रण योगना दोषोने छोडवापूर्वक एकाग्र प्रवृत्ति करवा द्वारा जे धन प्राप्त थाय ते धन द्वारा उपरोक्त प्रवृत्ति संबंधी अतिचारोथी = दोषोथी रहित एवी पूजा प्रधान = मुख्य जागवी - एम अन्य महर्षिओ कहे छे, "कहे छे' आटलो अध्याहार यो. [4/5] विशेषार्थ :- मन-वचन-कायाना जे दोष छे तेने छोडीने एकाग्र प्रवृत्ति करवी ते कायादि योगोनी शुद्धि कहेवाय छे. तेवी शुद्धिथी जे धन प्राप्त थाय ते जे पूजानुं करण = असाधारण कारण बने ते पूब अतिचारशून्य होय तो ते मुख्य पूजा कहेवाय. प्रस्तुतमां शुद्धिना अतिचार जाणवा अर्थात् योगदोषपरिहारपूर्वक थनारी एकाग्र प्रवृत्तिना अतिचार जाणवा. प्रधानपून ते अतिचारोथी रहित होय छे. तेथी पूजमां काया ज्यारे प्रधान बने त्यारे काययोगप्रधान पूजा कहेवाय, वचन प्रधान होय तो वचनयोगप्रधान पूजा कहेवाय अने मन प्रधान बने तो मनोयोगप्रधान पूजा कहेवाय. 9i (9] उपरोक्त त्रणेय पूजाना अर्थानुसारी विशेष नामोने मूलकारथी जणावे छे. माथार्थ :- प्रथम पूजा विनोपशमनी, बीजी पूजा अभ्यदयप्रसाधनी अने त्रीजी पूजा निर्वाण साधनी कहेवायेल छे. | यथार्थायी प्रत्ये: पूण सहाय छे. [4/10] टीकार्य :- काययोगप्रधान प्रथम पूजा विघ्नोने उपशमावे छे - शांत करे छे. अन्य = वचनयोगप्रधान पूजा अभ्यदयने 1. ह.प्रतौ 'कायानां' इति पाठः । 2. मुद्रितप्रती 'करणभूतेन' इति पाठः । Page #24 -------------------------------------------------------------------------- ________________ 8 समन्तभद्रादिपूजाविचारः 88 219 अभ्युदयप्रसाधनी च अन्या = अपरा = वाग्योगप्रधाजा । निर्वाणं साधयतीति (निर्वाणसाधनी) च मनोयोगसारा । फलदा तु = 'फलदैव एकैका यथार्थसंज्ञाभिः = अन्वर्थाभिधानैः, एतासां -> समन्तभद्रा, सर्वमङ्गला, सर्वसिद्धिफला <- इत्येतान्यप्यन्वर्थजामानि गीयन्ते । तथेह प्रथमा प्रथमाऽवश्वकयोगात् सम्यग्दृष्टेर्भवति, द्वितीया तु द्वितीयावञ्चकयोगादुत्तरगुणधारिणः. तृतीया च तृतीयावञ्चकयोगात् परमश्रावकस्यैव । प्रथमकरणभेदेन ग्रन्थ्यासन्नस्य च धर्म = कल्याणकन्दली । एतासां तिसृणां जिनपूजानां यथाक्रमं [1] समन्तभद्रा, [2] सर्वमङ्गला [3] सर्वसिद्धिफला इत्येतानि अपि अन्वर्थनामानि = गुणनिष्पन्नानि नामानि गीयन्ते, यथोक्तं मूलकारैरेव पूजाविंशिकायां -> पूआ देवस्स दहा विनेया दव्वभावभेएणं । इयरेयरजुत्ता वि ह तत्तेण पहाण-गुणभावा ॥ पढमा गिहिणो सा वि ह तहा तहा भावभेयओ तिविहा । काय-वय-मणविसुद्भिसंभूओगरणपरिभेया । / सव्वगुणाहिगविसया नियमुत्तमवत्थुदाणपरिओसा । कायकिरियप्पहाणा समंतभद्दा पढमपूया । / बीया उ सव्वमंगलनामा वायकिरियापहाणेसा । पुबुत्तविसयवत्थुसु ओचित्ताणयणभेएण । / तैया परतत्तगया सवुत्तमवत्थुमाणसनिओगा । सुद्धमणजोगसारा विन्नेया सव्वसिद्धिफला ॥ - [8/1-5] इति । प्रथमा = विघ्नोपशमनी समन्तभद्राभिधाना काययोगसारा जिनपूजा प्रथमावञ्चकयोगात् = प्राग्व्यावर्णितात् [8/ 13 पृ.200] सद्योगावञ्चकाभिधानयोगात् सम्यग्दृष्टेः भवति । न च पूजाविधावभगुरार्हद्भक्तिलक्षणं वैयावृत्त्याभिधानं तपः सम्यग्दशः कथं सङ्गच्छेत ? इति शङ्कनीयम, 'सस्सूस-धम्मराओ गुरुदेवाणं जहासमाहीए । वेयावच्चे णियमो वयपडिवत्ति अ भयणाओ ॥ - [1/4] इति पश्चाशकवचनादिना प्रसिद्धस्य सम्यक्त्वलक्षणीभूतस्य वैयावृत्त्यस्य चारित्रमोहनीयभेदानन्तानुबन्धिव्यये जायमानस्याऽविरतसम्यग्दृशोऽपि सम्भवे बाधकाभावात् । न चैवं चारित्रलेशसम्भवेऽविरतत्वानुपपत्तिबोधिकेति शङ्कनीयम्, यतो दर्शनश्रावकाणां तपसो गौणतया भगवद्भक्तिः सम्यक्त्वाङ्गतया सम्यक्त्वफलेनैव फलवती, फलवत्सन्निधावफलं तदङ्गमिति न्यायात् । तथा च तावता नाविरतत्वहानिः । न हि कार्षापणमात्रधनेन धनवान्, एकगोमात्रेण गोमानिति पञ्चाशकवृत्तिकारः । अधिकमत्रत्यं तत्त्वं प्रतिमाशतकवृत्त्यादितोऽवसेयम् [प्र.श.गा.51] / ___द्वितीया अभ्युदयप्रसाधनी सर्वमङ्गलाभिधाना वचनयोगसारा पूजा तु द्वितीयाऽवञ्चकयोगात् = पूर्वं [8/13 पृ.200] निरुक्तात् क्रियाऽवञ्चकयोगात् उत्तरगुणधारिणः श्रावकस्य विज्ञेया । यथोक्तं पूजाविशिकायां -> पढमाऽवंचकजोगा सम्मदिट्ठिस्स होइ पढमत्ति । इयरेयरजोगेणं उत्तरगुणधारिणो नेया । / -[8/6] इति । तृतीया च निर्वाणसाधनी सर्वसिद्धिफलाभिधाना मनोयोगसारा पूजा तृतीयावञ्चकयोगात् = प्राग्व्याख्यात-फलावञ्चकयोगप्रभावात् परमश्रावकस्यैव विज्ञेया । सा च साधुपदलाभद्वारा निर्वाणसाधनीति ध्येयम् । यथोक्तं मूलकारैरेव पूजाविंशिकायां -> तैया तैयावंचकजोगेणं परमसावगस्सेव । जोगा य समाहीहिं साहुजुगकिरियफलकरणा । / 8-[8/7] इति । न चैवं सत्यपुनर्बन्धकस्य पूजायामनधिकार: स्यात् करणेऽपि वा प्रकृढ रीते साधे छे. तथा मनोयोगप्रधान पू मोक्षने साधे छे - निर्वाणने साधे छे. आ दरेक पूजा पोतानी अर्थानुसारी संज्ञाथी फळ आपे छे. प्रस्तुत त्रणेय पूजाओनुं क्रमशः समन्तभद्रा, सर्वमंगला, सर्वसिद्धिफला - आम पण सार्थक नाम कहेवाय छे छे. ते आ रीते-प्रस्तृतमां सोगावंचक नामना योगथी काययोगप्रधान विनोपशमनी पूजा सम्यग्दष्टिने होय छे. कियाअवंचक नामना बीजा योगथी उत्तरगुणधारी श्रावकने वचनयोगप्रधान अभ्यदयप्रसाधनी पूजा होय छे. फलावंचक नामना तृतीय योगथी परम थावकने ज मनोयोगप्रधान निर्वाणसाधनी पूजा होय छे. प्रथम करणविशेष अर्थात् चरम यथाप्रवृत्तकरण द्वारा ग्रन्विदेशसमीपवर्ती एवा जीवने आ पूज धर्ममात्रफलक ज होय छे; कारण ke tene sat yoga vagereno सद्भाव छे अने अनुबंधप्राप्तिनो अभाव छ - माम मा विशेषता pUnaviziswiru छ. [4/10] OM योग-पूला-प्रधान-अधि808 विशेषार्थ :योग प्रधान फळ अधिकारी सोगावंचक काययोगप्रधान विनोपशमन अविरत समकिती कियाअवंचक वचनयोगप्रधान अभ्यदय उत्तरगुणधारी श्रावक फलावंचक मनोयोगप्रधान निर्वाण परम श्रावक यथाप्रवृत्तकरण द्वारा ग्रंथिदेशनी नजीक आवेल चरमावर्ती जीव जे प्रभुपूजा करे छे तेनुं फळ मात्र धर्मप्राप्ति छे. सत्योग 1. 'सैवैकैका' इति मुद्रितप्रती । अन्यत्र च 'फलदैवैका' इति पाठः । पाठद्वितयमिदमशुद्धमिति dhyeyam । Jain Education Intemational Page #25 -------------------------------------------------------------------------- ________________ 220 नवमं षोडशकम् OM ग्रन्थ्यासन्नकृतपूजाया धर्ममात्रफलकत्वमीमांसा । मात्रफलैवेयं सद्योगादिभावादनुबन्धासिद्धेश्चेत्ययं पूजाविंशिकायां विशेषः ॥9/10 ॥ तिसृषु अपि यद्भवति तदाह प्रवरमित्यादि । प्रवरं पुष्पादि सदा चाद्यायां सेवते तु तद्दाता । आनयति चान्यतोऽपि हि नियमादेव द्वितीयायाम् ॥ 9/11 ॥ प्रवरं = प्रधानं पुष्पादि = पुष्प - गन्धमाल्यादि सदा च सर्वदैव आद्यायां = प्रथमपूजायां सेवते तु = | सेवत एव स्वहस्तेन ददात्येवेत्यर्थः, तद्दाता = तत्पूजाकर्ता । आनयति च वचनेन अन्यतोऽपि हि क्षेत्रान्तरात् = कल्याणकन्दली । निष्फलैव सा स्यादिति शङ्कनीयम्, प्रथमकरणभेदेन = योगदृष्टिसम्मतचरमत्वविशिष्ट-यथाप्रवृत्तकरणेन ग्रन्थ्यासन्नस्य अपुनर्बन्धक। मार्गाभिमुख मार्गपतित-मार्गानुसार्यादेः च = हि धर्ममात्रफला प्राधान्येन परत्र सद्गति सद्धर्म-सद्गुर्वादिप्रापकपुण्यलक्षणधर्ममात्रफला एव इयं काययोगादिसारा पूजा । कुत: ? उच्यते सद्योगावञ्चक-क्रियाऽवञ्चक-फलावञ्चकयोगवैकल्येऽपि सद्योगादि। भावात् = परमेश्वरप्रतिकृति - देवालय - साधुजनसमागमादिसद्भावात् अनुबन्धाऽसिद्धेश्च = अमोघफलाऽऽक्षेपकमोहनीयक्षयोपशम। विशेषानुविद्धदृढसंस्कारलक्षणाऽनुबन्धानुपधानाच्च । ग्रन्ध्यासन्नत्वेन विशिष्टसद्योगादिसद्भावः अकृतग्रन्थिभेदत्वेन च विशिष्टानुबन्धा'| सिद्धिरिति भावः । सदनुबन्धसिद्धौ त्ववञ्चकत्वलाभेन प्रकृष्ट चित्तशुद्धि - पुष्टिफलेयं स्यात् । सद्योगादिविरहे तु धर्ममात्रफलाऽपि । न स्यादियम् । एतावता च प्रज्ञापनादिगुणोपेतानामपुनर्बन्धकादीनां चैत्यवन्दन-पूजनादिक्रियाधिकारित्वमावेदितम्, तथैव शास्त्रव्यवस्थासद्भावात् । यथोक्तं पञ्चाशके पढमकरणोवरि तहा अणहिणिविद्वाण संगया एसा - [ 3 / 28] इति । गृहीतश्रामण्यलिङ्गानामभव्यादीनान्तु विशिष्टसद्योगादिसद्भावोऽपि तत्त्वतो नाभ्युपेयते, सदनुबन्धसाधकशक्तिवैकल्यात् । चरमयथाप्रवृत्तकरणकाले ग्रन्थ्यासन्नस्य तु सद्योगादिशक्तिसद्भावेऽपि तदभिव्यक्तिविरहः, यद्वा सद्योगादिसद्भावेऽपि सदनुबन्धशक्तिविरहः, | यद्वा चरमयथाप्रवृत्तकरणवर्तितया सदनुबन्धशक्तिसत्त्वेऽपि तदभिव्यक्तिवैकल्यं, सदनुबन्धशक्त्यभिव्यक्तावेव सद्धर्मबीजादिसद्भाव । उपयुज्यत इति तावद्वयमुत्पश्यामः । दर्शितश्व पूजाविंशिकायां अयं विशेष: पढमकरणभेएणं गंधासन्नस्स धम्ममित्तफला । | साहुज्जुगाइभावो जायै तह नाणुबंधुत्ति ॥ 8 ॥ इत्यादिना । सम्प्राप्तबीजानां भगवदर्चाया भावमार्गप्रापकत्वस्य महापथविशोधकत्वस्य च तत्रैव भवठीभंगो एसो तह य महापहविसोहणो परमो । नियविरियसमुल्लासो जायै संपत्तबीयस्स ॥9॥ | संलग्गमाणसमओ धम्मट्ठापि बिंति समयण्णू । अवगारिणोऽवि इत्थसाहणाओ य सम्मति ॥ 10 ॥ - इत्यादिनोक्तत्वात् । ग्रन्ध्यासन्नस्य शिवजनन्यपि सर्वेयं पूजा भवाभिनन्दिनां भवजननीति ध्येयम् । तदुक्तं सम्बोधप्रकरणे मूलकारैरेव -> पदमा । समंतभद्दा संपैभद्दाऽऽगमेसिभद्दा य । बीया पुण सव्वमंगलनामा किरियापहाणा सा ॥ 52 ॥ पढमा पुण सुहजोगाऽवंचकवत्ता य परिभवावत्ता । चरिमा अज्झप्पधम्मफलमित्ता सन्वमित्तीणं [? सव्वसिद्धी] ॥53 ॥ सम्मद्दिट्ठीणमिणमा चरिमावत्ताण मिच्छदिट्ठीणं । अडगुणत्रीयमुहाणं सिवजणणी परेसिं भवजणणी ॥ 54 ॥ - ॥ 9/10 // -> मूलग्रन्थे दण्डान्वयस्त्वेवम् * आद्यायां तु तद्दाता सदा च प्रवरं पुष्पादि सेवते तु । द्वितीयायां चान्यतोऽपि हि नियमादेव आनयति ॥ 9 / 11 ॥ भक्तिद्वात्रिंशिकाया [गा. 26]मियं कारिका समुद्धृता तथा इयमेव कारिका प्राकृतभाषया परावर्त्य चैत्यवन्दनमहाभाष्ये -> पवरं पुप्फाईयं पढमाए ढोयए उ तक्कारी । आणेइ अन्नओ वि निओगओ बीयपूजाए ॥ 214 ॥ < इत्येवमुद्धृता वर्तते । प्रवरमिति । तत एव प्रायः 'मदीयोत्तमद्रव्यसमर्पणेन तदीयमुत्तममात्मगुणवैभवमहमाप्नुयामि' त्येवं प्रवरभावोदयसम्भवः । तदुक्तं सम्बोधप्रकरणे * पवरेहिं साहणेहिं पायं भावो वि जायए पवरो <- [167] / पुष्पगन्धमाल्या I --> = प्रभुप्रतिमा, देवालय, साधु वगेरेनो समागम होवाना कारणे तेने धर्मनी प्राप्ति थाय छे. परंतु अमोघ फळ लावे तेवा मोहनीय कर्मना क्षयोपशमथी गूंथायेल दृढ संस्कार स्वरूप गुणनो अनुबंध सिद्ध न थयेल होवाथी सानुबंध धर्मसिद्धि नथी थती. तेम ज ते मंदिर-प्रभुप्रतिमा-साधुसमागम तेने माटे सत्योगावंचक नामनो योग पण बनी शकतो नथी. आनाथी सूचित थाय छे के सम्यग्दर्शननी गेरहाजरीमां विशिष्ट गुणानुबंध सिद्ध थई न शके. प्रस्तुत प्रभुपूजा साधुसमागमथी ग्रंथिआसन्न जीवने धर्ममात्रनी सिद्धि थाय che. eno artha e che ke sadgati, sadguru, saddharma वगेरेना प्रापक पुण्यनी निष्पत्ति थाय छे. धर्मय पुण्यो छे [ 8/10 ] त्रणेय पूजामां जे थाय छे तेने जणावतां मूलकारथी कहे छे के गाथार्थ :- प्रथम पूजामां पूजक हंमेशा श्रेष्ठ पुष्पोनुं सेवन [= अर्पण] करे छे ज. बीजी पूजामां अन्य क्षेत्रमांथी पण नियमा श्रेष्ठ पुष्पो मंगावे छे. [9/11] सर्व गुणोमां अधिक अने सत्योगना सारभूत एवा सत् ब्रह्मतत्त्वनी पूजामां तत्पर Page #26 -------------------------------------------------------------------------- ________________ सात्त्विकादिपूजाप्रतिपादनम् प्रस्तुतं पुष्पादि नियमादेव निश्चयादेव' द्वितीयायां पूजायाम् ॥1 / 11॥ त्रैलोक्येत्यादि । त्रैलोक्यसुन्दरं यन्मनसाऽऽपादयति तत्तु चरमायां । अखिलगुणाधिकसद्योगसारसद्ब्रह्मयागपरः ॥9 / 12॥ त्रैलोक्ये = त्रिषु लोकेषु 'सुन्दरं = प्रधानं यत् पारिजातकुसुमादि जन्दनवनगतं तत्तु = तदेव मनसा । अन्तःकरणेज आपादयति = उपनयति चरमायां = निर्वाणसाधन्यां 'तद्दाते' त्यत्राप्यभिसम्बध्यते । अयमेव विशिष्यते -> अखिलैः गुणैरधिकं सद्योगानां सद्धर्मव्यापाराणां सारं = फलकल्पं अजरामरत्वेन हेतुना यत् सद्द्ब्रह्म = परमात्मस्वरूपं तस्य यागः = यजनं = पूजनं तत्परः = तदेकदत्तबुद्धिः । अखिलगुणाधिकस्य हि पूजाऽखिलगुणा कल्याणकन्दली = -> 11 दीति पुष्पपूजाफलं तु -> समोदैर्भूजलोद्भूतैः पुष्पैर्यो जिनमर्चति । विमानपुष्पकं प्राप्य स क्रीडति यथेप्सितम् ॥ 159 ॥ <- इति रविषेणकृत-पद्मचरित्रे । पुष्पगन्धमाल्यादि = प्रधानसुसुगन्धि-पुष्प- गन्ध-माल्यादिकम् । शिष्टमतिरोहितम् ॥ 9/11 ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> अखिलगुणाधिकसद्योगसारसद्ब्रह्मपरः चरमायां यत् त्रैलोक्यसुन्दरं तत्तु मनसा आपादयति ॥9 / 12 ॥ इयमपि कारिका भक्तिद्वात्रिंशिकायां [गा. 26 ] समुद्धृता तथा प्राकृतभाषया परावर्त्य किञ्चिच्छब्दभेदेन चैत्य-' वन्दनमहाभाष्ये भुवणे वि सुंदरं जं, वत्थाऽऽहरणाइ वत्थु संभवै । तं मणसा संपाडइ, जिणम्मि एगग्गथिरचित्तो । ॥ 215 ॥ - इत्थमुद्धृता । प्रकृतकारिकाद्वितयमुपयुज्य भक्तिद्वात्रिंशिकायां अन्त्यायां मनसा सर्वं सम्पादयति सुन्दरम् ॥26॥ <- इत्युक्तम् । आद्ययोश्चारुपुष्पाद्यानयनैतन्नियोजने । प्रधानं पारिजातकुसुमादि नन्दनवनगतं तदेव मनसा उपनयति । अनुमोदनादिनाऽपीयं सम्भवति । तदुक्तं सम्बोधप्रकरणे मूलकारैरपि -> सयमाणयेण पढमा बीया आणावणेण अन्नेहिं । तईया मणसा संपाडणेणणुमोयणाईहिं ॥ 189 ॥ - इति । यद्वा'| हिंसादिभावपुष्पैर्यज्जिनार्चनं तदत्र तृतीयप्रकारेऽवगन्तव्यम्, यथोक्तं मूलकारैरेव अष्टकप्रकरणे -> अहिंसा सत्यमस्तैन्यं ब्रह्मचर्यमसङ्गता । गुरुभक्तिस्तपो ज्ञानं सत्पुष्पाणि प्रचक्षते ॥ एभिर्देवाधिदेवाय बहुमानपुरस्सरा । दीयते पालनाद्या तु सा वै शुद्धेत्युदाहृता ॥ |<- [ 3 / 6-7 ] इति । इत्थमेव निश्चयतः सब्रह्मपूजनं सम्यक् सम्भवति किन्त्वियमनगाराणामेव सम्भवतीति ध्येयम् । अतिशयितपरितोषाय = कृतज्ञता बहुमानादिगर्भप्रकृष्टप्रसन्नताप्राप्तये । इत्थञ्च पूजया मनः शान्त्युपलम्भात् ध्यानादिकमपि निराबाधं सम्पद्यते । तदुक्तं सम्बोधप्रकरणे पूयाए मणसंती मणसंतीएहिं उत्तमं झाणं । सुहझाणेण य मोक्खो मुक्खे सुक्खं अणाबाहं ॥ 199 ॥ - इति । ततश्च सर्वसिद्धिफलाभिधाना मनोयोगसारा चित्तोपस्थापितप्रकृष्टपुष्पादिकरणिका तृतीया । भगवदर्चा चारुतमचेत: प्रसादद्वारा निर्वाणसाधनीति भावः । न्यायविजयेन तु मनोविशुद्धिप्रधाना मानसपूजा प्रदर्शिता, तदर्थमेव च बाह्यकर्मविधिः । तदुक्तं अध्यात्मतत्त्वालोके -- प्रभोर्गुणानां स्मरणात् स्वचेतः शोधप्रवीणीभवनं हि पूजा । अपास्य दोषांश्चरितं विशुद्धीकर्तुं मतः कर्मविधिः समग्रः ॥ < [2/15] सात्त्विकत्वादिना रूपेणाऽपि त्रिधा पूजा सम्भवति । तदुक्तं विचारामृतसङ्ग्रहे सात्त्विकी राजसी भक्तिस्तामसीति त्रिधाऽथवा । जन्तोः तत्तदभिप्रायविशेषादर्हतो भवेत् । / अर्हत्सम्यग्गुणश्रेणिपरिज्ञानैकपूर्वकम् । अमुञ्चता मनोरङ्गमुपसर्गेऽपि एवो जीव चरम पूजामां त्रण लोकमां सुंदर एवा जे फूल वगेरे होय तेने मनथी लावे छे. [9/12] 221 -> या युकानुं sva3प टीकार्थ :- पूजा करनारा समकिती काययोगप्रधान विघ्नोपशमनी एवी प्रथम पूजामां हंमेशा श्रेष्ठ एवा पुष्प, वासक्षेप, माळा वगेरेनुं पोताना हाथथी अर्पण करे ज छे. वचनयोगप्रधान अभ्युदयसाधक बीजी पूजामां पूजा करनारा श्रावक वचन द्वारा बीजा क्षेत्रमांथी श्रेष्ठ पुष्प वगेरे नियमा मंगावे छे. नन्दनवनमां रहेला त्रिलोक सुंदर एवा जे पारिजातना फूल वगेरे होय तेने । मन द्वारा निर्वासाधनी पूर्णमां पू लावे छे. 11 मा लोडना पूर्वार्धना छेडे रखेल 'तदाता' पहनो अडी पग ये संबंध भेडवो. ['तद्दाता' = पूजा करनार = पूजक. आनो अन्वय हमणां बतावेल ज छे.] पूजा करनारने ज श्रीमद्जी एक विशेषणथी जणावे छे. (= पूजक ज एक विशेषणथी विशिष्ट कराय छे.) बधा गुणोथी चढियातुं अने सुंदर एवी धर्मप्रवृत्तिना फळ समान तेम ज अजरामरपणाना कारणे श्रेष्ठ एवुं जे परमात्मस्वरूप ब्रह्मतत्त्व छे तेनी पूजामां ज एकदत्त चित्तवाळो = स्थिरबुद्धिवाळो परम श्रावक तृतीय मनोयोगप्रधान निर्वाणसाधनी परमात्मपूजानो करनारो (= अधिकारी) होय. कहेवानो मतलब 1, मुद्रितप्रतौ निश्चयादेव' इति नास्ति । 2. प्रतौ मुद्रितप्रतौ च 'प्रधानं सुन्दरं ' इति व्यत्ययेन पाठः । मूलानुसारेण सगमार्थकल्पनावृत्त्यनुसारेण च यथा सङ्गच्छते तथा दर्शितमस्माभिः । Page #27 -------------------------------------------------------------------------- ________________ 222 नवमं षोडशकम् 8 हिंसाया निषेध्यताविचारः धिकं पूजोपकरणं मनसि निधायाऽतिशयितपरितोषाय बुद्धिमता विधेयेत्यर्थः ॥9 / 12 ॥ अत्र पूजायां स्नानादिगतं पूर्वपक्षमुद्भावयति -> 'स्नानादावित्यादि । स्नानादौ कायवधो न चोपकारो जिनस्य कश्चिदपि । कृतकृत्यश्च स भगवान् व्यर्था पूजेति मुग्धमतिः ॥9 / 13 ॥ स्नानादौ = स्नान - विलेपन-सुगन्धिपुष्पादौ पूर्वोक्ते कायवधः = जल-वनस्पत्यादिवधः स्पष्ट एव भवति । | स च प्रतिषिद्धः । न चोपकारः सुखानुभवरूपो जिनस्य = वीतरागस्य मुक्तिव्यवस्थितस्य ततः = स्जानाद्यविना। भाविकायवधात् कश्चिदपि भवति । कृतकृत्यश्च = निष्ठितार्थश्च स भगवान् न किञ्चित्तस्य करणीयमस्मदादिभिरस्ति । तस्मात् व्यर्था = निष्प्रयोजना पूजा इति एवं (मुग्धमतिः = ) मूढमतिः अव्युत्पन्नबुद्धिः पर्यजुयुङ्क्ते ॥ 9 / 13 ॥ एतद्दोषपरिहाराय कारिकाद्वयमाह 'कूपे' त्यादि, "कृतेत्यादि । कल्याणकन्दली भूयसि । / अर्हत्सम्बन्धिकार्यार्थं सर्वस्वमपि दित्सुना । भव्याङ्गिना महोत्साहात् क्रियते या निरन्तरम् ॥ भक्तिः शक्त्यनुसारेण । | निःस्पृहाशयवृत्तिना । सा सात्त्विकी भवेद्भक्तिर्लोकद्वयफलावहा । / यदैहिकफलप्राप्तिहेतवे कृतनिश्चया । लोकरञ्जनवृत्त्यर्थं राजसी । भक्तिरुच्यते ॥ द्विषतां यत्प्रतिकारभिदे या कृतमत्सरम् । दृढाशयं विधीयेत सा भक्तिस्तामसी भवेत् । / उत्तमा सात्त्विकी भक्तिर्मध्यमा राजसी पुनः । जघन्या तामसी ज्ञेया नादृता तत्त्ववेदिभिः ॥ - [ ] इति ॥ 9/12 ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> स्नानादौ कायवधः, न च जिनस्य कश्चिदपि उपकारः । स च भगवान् कृतकृत्य: इति पूजा व्यर्था इति मुग्धमतिः ॥9 / 13 ॥ इयं कारिका पूर्वपक्षरूपेण भक्तिद्वात्रिंशिकाऽधिकारविंशिकावृत्त्यादौ [गा. 27 गा.12] समुद्धृता । स च = जीववधश्च > अत्तानं उपमं कत्वा न हनेय्य न घातये <- [ 10 / 2] इत्यादिना धम्मपदाभिधाने बौद्धग्रन्थे, ' मा हिंसीतः पुरुषं जगत्' [16 / 3] इत्यादिना यजुर्वेदे, 'दया धर्मस्य जन्मभूमि:' [236] इत्यादिना चाणक्यसूत्रे, ' मा कीरौ पाणिवहो' इत्यादिना, 'न पाणिहिंसा परमं अकज्जं ... ' [ ] इति गौतमकुलकादिना, 'सव्वेसिं जीवियं पियं नाइवएज्ज कंचणं [ 1 / 2 / 3] इति आचाराङ्गसूत्रादिना च स्वतन्त्रे प्रतिषिद्धः । जीवदयामयस्यैव धर्मस्य कर्तव्यत्वेनोपदेशात्, यथोक्तं -> * मुक्खत्थीहिं करेयव्वो धम्मो जीवदयामओ । जाइ जीवो अहिं। संतो जओ अमरणं पयं ॥ - [ ] इति । न च उपकारः सुखानुभवरूपः वीतरागस्य स्नानाद्यविनाभाविकायवधात् = | कायवधाविनाभावि स्नानादेः सकाशात् कश्चिदपि भवति । न च पूज्यानुपकारे पूज्यस्य पूजकोपरि प्रसादः सम्भवति । न च तमन्तरेण पूजकस्य लाभ: सम्भवति । न च जिनस्य कुतो न तत उपकारो भवतीति शङ्कनीयम्, यतः निष्ठितार्थश्च स भगवान् । | पूजयाऽकृतकृत्यत्वाऽऽपादनेन जिनस्याऽऽशातना महती जायते, यथोक्तं पञ्चवस्तुके -> सिअ ' पूआउवगारो ण होइ इह कोइ । पूइणिज्जाणं । कयकिच्चत्तणओ तह जायै आसायणा चेवं <- ॥ 1271 ॥ तस्मात् = जिनस्य कृतकृत्यत्वात् निष्प्रयोजना तस्य पूजा इति अव्युत्पन्नमति: पर्यनुयुङ्क्ते । प्रयोगस्त्वेवं - जिनपूजा निष्प्रयोजना कृतकृत्यप्रतियोगिकत्वादिति । / 9/13 / / ए छे के सर्व गुणोथी चढियाता एवा परमात्मस्वरूप श्रेष्ठ ब्रह्मतत्त्वनी पूजा खरेखर सर्व गुणोथी चढियाता एवा पूजाना उपकरणोने मनमां लावीने विशिष्ट प्रकारना आनंदने लाववा माटे बुद्धिमाने करवी जोईए. [9/11-12] मूलकारश्री प्रस्तुतमां पूजाने विशे स्नान वगेरे संबंधी पूर्वपक्षनुं उद्द्भावन करे छे के - गाथार्थ :- 'स्नान आदिमां कायवध थाय छे अने जिनेश्वरने कोई पण उपकार थतो नथी. तेम ज ते भगवान कृतकृत्य छे. माटे पुत्र व्यर्थ छे' - आम मुग्धमतिवाणी पुरुष (आक्षेप रे छे ) [9 / 13 ] = OM जिनपूजाने विशे पूर्वपक्ष टीडार्थ :'यूर्वोक्त [7/1] स्नान, विलेयन, सुगंधी पुण्य वगेरेमां पाएगी, वनस्पतिमाय वगेरेनो वर्ष स्पष्ट रीतेन याय छे अने षड्जवनिकायना वधनो [तो शास्त्रकारो द्वारा] निषेध करायेल छे. वळी, स्नान वगेरेनी साथे नियमा संकळायेल एवी जीवविराधनाथी मोक्षमां रहेला वीतरागने सुखानुभूति करवा स्वरूप कोई पण उपकार थतो नथी. तेम ज ते भगवानना सर्व प्रयोजनो पूर्ण थयेला छे. आपणा द्वारा तेमनुं कोई पण कार्य करवा योग्य नथी. माटे पूजा निष्प्रयोजन छे.' - आ प्रमाणे अव्युत्पन्न बुद्धिवाळी कोई व्यक्ति आक्षेप करे छे. [9/13] विशेषार्थ :- पूर्व पक्षनुं अहीं एवुं वक्तव्य छे के [1] जिनपूजामां षड्थवनिकायनो वधु स्पष्ट छे. [2] कदाच ए विराधना पण क्षन्तव्य गणी शकाय जो तेवी पूजाथी भगवानने आनंद थतो होय. पण भगवानना तो कोई कार्य बाकी नथी रह्या, 1. मुद्रितप्रतौ -> 'कुते' त्यादि इति पाठः त्रुटितः । < Page #28 -------------------------------------------------------------------------- ________________ 8 कूपदृष्टान्तविशदीकरणम् 8 223 कूपोदाहरणादिह कायवधोऽपि गुणवान् मतो गृहिणः । मन्त्रादेरिव च ततस्तदनुपकारेऽपि फलभावः ॥ 9/14 ॥ कृतकृत्यत्वादेव च तत्पूजा फलवती गुणोत्कर्षात् । तस्मादव्यर्थैषाऽऽरम्भवतोऽन्यत्र विमलधियः ॥ 9/15 ॥ कूपोदाहरणात् समयप्रसिद्धात् इह = पूजाप्रस्तावे कायवधोऽपि = जलवनस्पत्याधुपघातोऽपि, गुणवान् = - कल्याणकन्दली - मूलग्रन्थे दण्डान्वयस्त्वेवम् --> इह कायवधोऽपि कूपोदाहरणात् गृहिण: गुणवान् मतः । ततश्च तदनुपकारेऽपि मन्त्रादेरिव फलभावः ॥ 9/14 / / कृतकृत्यत्वादेव च तत्पूजा गुणोत्कर्षात् फलवती । यस्मात् अन्यत्र आरम्भवत एषा अन विमलधियः ॥ 9/15 ॥ एतत्कारिकायुगलं अधिकारविंशिकावृत्ति - भक्तिद्वात्रिंशिकावृत्त्यादौ समुद्धृतम् । कूपोदाहरणात् समयप्रसिद्धात्, तदुक्तं आवश्यकनियुक्तिभाष्ये -> अकसिणपबत्तगाणं विरयाविरयाण एस खलु जुत्तो |संसारपयणुकरणो दवथए कूवदितॄतो । / 194 ॥ - [स्त.परि.115 -पंचा. 6/42-पुष्पमाला गा.पं.व.1224 सम्बोधप्रक.. 118] इति । हारिभद्रव्याख्या चात्रैवं -> "अकृत्स्नं प्रवर्त्तयंतीति 'saMyamami'ti सामर्थ्यागम्यते अकृत्स्नप्रवर्तकास्तेषां, विरता। विरतानां इति श्रावकाणां 'एष खलु युक्तः' एषः = द्रव्यस्तवः खलुशब्दस्यावधारणार्थत्वात् युक्त एव । किम्भूतोऽयमित्याहसंसारप्रतनुकरणः = संसारक्षयकारक इत्यर्थः द्रव्यस्तवः । आह -> य: प्रकृत्यैवाऽसुन्दरः स कथं श्रावकाणामपि युक्तः इति ? - अत्र कूपदृष्टान्त इति । जहा णवणयराइसन्निवेसे केइ पभूयजलाभावओ तण्हाइपरिगया तदपनोदार्थं कूवं खणंति. तेसिं च जैवि तण्हादिया ववति मट्टिका-कद्दमाईहि य मलिणिज्जन्ति तहावि तदुभवेणं चेव पाणिएणं तेसिं ते तण्हाइया सो य मलो पुवओ य फिट्टै, सेसकालं च ते तदण्णे य लोगा सुहभागिणो हवंति । एवं दव्वथए जैवि असंजमो तहावि तओ चेव सा परिणामसुद्धी हवै जाए असंजमावज्जियं अण्णं च णिरवसेसं खवेइ त्ति । तम्हा विरयाविरएहिं एस दव्यथओ कायब्वो सुभाणुबंधी पभूयतरणिज्जराफलो यत्ति काउणं" <- इति । तत्प्रयोगश्चैवं - 'सदोषमपि स्वरूपेण गुरुकगुणान्तरकारणं तदाश्रयणीयं यथा कूपखननं, तथा च द्रव्यस्तव' इति पञ्चाशकवृत्तिकारः[6/42] / "गणकर अधिकारिणः किञ्चित्सदोषमपि पूजादि, विशिष्टशुभभावहेतुत्वात्, यद्यद् विशिष्टशुभभावहेतुभूतं तत्तद् गुणकरं दृष्टं यथा कूपखननं, विशिष्टशुभभावहेतुश्च यतनया पूजादि ततो गुणकरमिति" [81] ललितविस्तरापञ्जिकाकारः । तदुक्तं पञ्चाशकेऽपि -> भण्णइ जिणपूयाए कायवहो जति वि होइ उ कह वि । तहवि तई परिसुद्धा गिहीण कूबाहरणजोगा । / - [4/42] इति । एतेन जिनपूजार्थं कृतस्य यतनोपेतस्य स्नानादेरपि यतनोपेतत्वेन सगुणत्वमावेदितम्, तदुक्तं पञ्चाशके -> ण्हाणाइ वि जयणाए आरंभवओ गुणाय णियमेणं । सुहभावहेउओ खलु विण्णेयं कूवणाएणं । / - [4/10] इति । पञ्चाशकवृत्तौ श्रीअभयदेवसूरिभिः कूपदृष्टान्तनिरूपणं -> "इह चैवं साधनप्रयोगः, गुणकरमधिकारिण: किञ्चित्सदोषमपि स्नानादि, विशिष्टशुभभावहेतुत्वात् । विशिष्टशुभभावहेतुभूतं यत् तद् गुणकरं दृष्टं यथा कूपखननम् । विशिष्टभावहेतुश्च यतनया स्नानादि ततो गुणकरमिति । कूपखननपक्षे शुभभावः तृष्णादिव्युदासेनाऽऽनन्दाद्यवाप्तिरिति । इदमुक्तं भवति - यथा कूपखननं श्रम-तृष्णा-कर्दमोपले-पादिदोषदुष्टमपि जलोत्पत्तावनन्तरोक्तदोषानपोह्य स्वोपकाराय परोपकाराय च किल भवतीत्येवं स्नानादिकमप्यारम्भदोषमपोह्य शुभाध्यवसायस्योत्पादनेन विशिष्टाऽशुभकर्मनिर्जरणपुण्यबन्धकारणं भवतीति । इह केचिन्मन्यन्ते -> 'पूजार्थं स्नानादिकरणकालेऽपि निर्मलजलकल्पशुभाध्यवसायस्य विद्यमानत्वेन कर्दमलेपादिकल्पपापाभावाद्विषममिदमित्थमुदाहरणं, तत्किलेदमित्थं योजनीयं - यथा कूपखननं स्व-परोपकाराय भवत्येवं स्नानपूजादिकं करणानुमोदनद्वारेण स्व-परयोः पुण्यकारणं स्यादिति' - / न चैतदागमानुपाति, यतो धर्मार्थप्रवृत्तावप्यारम्भजनितस्याल्पस्य पापस्येष्टत्वात्, कथमन्यथा भगवत्यामुक्तं - "तहारूवं समणं वा माहणं वा प्द्दिय्जे करवाथी भगवान खुश थाय. जेनाथी भगवान खुश न थाय तेनाथी शुं सारुं फळ मळे ? माटे निष्कारण जीवविराधनागर्भित जिनपूजयी सयु. [4/13] आ दोषना परिहार mATe be गाथाने मूलकारश्री जणावे छे. गाचार्य :- अहीं जीवविराधना पण कूवाना उदाहरणथी गृहस्थने माटे गुणवान मनायेल छे. पूजाथी भगवान उपर ॥ कोई उपकार न थवा छतां ते पूजा मंत्रादिनी जेम फलोत्पादक छे. कृतकृत्य होवाथी ज जिनेश्वरनी पूजा गुणोत्कर्षथी सफळ छे. माटे अन्यत्र आरंभवाळा जीवने माटे पूजा निप्रयोजन नथी. - एम निर्मळबुद्धिवाळा कहे छे. [9/14-15 7 दिनपूआ गृहस्थ भाटे 8र्तव्य छे - ङ्त्तरपक्ष टीकार्य :- आगमप्रसिद्ध कूवाना उदाहरणथी पूजाना प्रस्तावने विशे पाणी, वनस्पति वगेरे जीवोनी विराधना पण गृहस्थने Jain Education Intemational Page #29 -------------------------------------------------------------------------- ________________ 224 नवमं षोडशकम् 28 नवानिवृत्तिकृद्वचनविचारविमर्शः 88 सगुणो मतः = अभिप्रेतः गृहिणः = गृहस्थस्य, अल्पव्ययेज बह्वायभावात् । अनेन कायवधदोषः परिहतः । ततः तस्याः पूजायाः सकाशात् तदनुपकारेऽपि = 'पूज्यानुपकारेऽपि मन्त्रादेरिव च = मन्त्राग्निविद्यादेरिख च फलभाव: = फलोत्पादः । यथा स्मर्यमाणमन्त्र-सेव्यमानज्वलनाऽभ्यस्यमानविद्यादेस्नुपकारेऽपि मन्त्रादीनां तत्स्वाभाव्यात् विष कल्याणकन्दली पच्चक्खायपावकम्मं अफासुएणं अणेसणिजं असण-पाण-खाइम-साइमेण पडिलाभेमाणे भंते किं कज्जइ ? गोयमा ! अप्पे पावे कम्मे, बहुतरिया से निज्जरा किज्जई" [भ.सू.8/6/331] <- इत्यादिरूपेण कृतम् । अत्र च कूपदृष्टान्तविशदीकरणवृत्ती टीकाकृता 'अल्पपापबहुनिर्जराकारणत्वे यद् एतस्य कूपदृष्टान्तस्य नवाङ्गीवृत्तिकारेण श्रीअभयदेवसूरिणा पञ्चाशकाष्टकवृत्त्यादौ संयोजनं कृतं तद्विधिविरहे = यतनादिवैकल्ये भक्तिमात्रमधिकृत्य । विधि-भक्त्यादिसाकल्ये तु स्वल्पमपि पापं वक्तुमशक्यमेव 8- गा.37.] इत्यादिना स्पष्टीकरणं कृतम् । दर्शितं केषाश्चिन्मतं प्रतिमाशतकवृत्तौ अपि टीकाकृता -> यतनाभावशुद्धस्याधिकारिणः क इवात्रोपलोप: ? इति केषाश्चिन्मतं नाऽनागमिकमाभाति । पूजेतिकर्तव्यतासम्पत्तिरेव च तन्मते कूपोत्पत्तिः, तत्याकालीन एव चारम्भः प्रतिपन्न-गृहस्थधर्मप्राणप्रदद्रव्यस्तवस्य कूपखननस्थानीयस्तत्कालोपार्जितद्रव्येणैव द्रव्यस्तवसम्भवात्, त्रिवर्गाविरोधिनः ततः प्रथमवर्गेऽस्यापि सिद्धिः तदारम्भार्जितकर्मनिर्जरणमेव च द्रव्यस्तवसम्भविना भावेनेति न किञ्चिदनुपपन्नं --गा.60 पृ.320] इति समर्थितम । तदक्तं पञ्चवस्तुकेऽपि -> एवं निवित्तिपहाणा विण्णेआ तत्तओ अहिंसेअं । जयणावओ उ विहिणा पूआइगयाबि एमेव - ॥ 1270 / / स्नानयतना च पश्चाशके इत्थमावेदिता -> भूमीपेहणजलछाणणाइ जयणा उ होइ बहाणाओ । एत्तो विसुद्धभावो अणुहवसिद्धो चिय बुहाणं ॥ -[4/11] इति । यतनोपेतस्नानमधिकृत्य अष्टकप्रकरणेऽपि -> भावशुद्धिनिमित्तत्वात् तधानुभवसिद्धितः । कथश्चिद्दोषभावेऽपि तदन्यगुणभावतः । / -[2/4] इत्युक्तम् । श्राद्धदिनकृत्येऽपि -> तसाइजीवरहिए भूमीभागे विसुद्धए । फासुएणं तु नीरेणं इअरेणं गलिएण उ । काउणं विहिणा ण्हाणंति' <-[23/24] इत्यादि प्रोक्तम् । जिनपूजार्थं स्नानविधिस्त्वयं -> अधःस्थापित-भाजनप्रतिनालिकपादपीठोपरि पूर्वाभिमुख उत्तराभिमुखो वा स्थित्वा पनक-कुन्थु-कीटिका-मर्कोटकादिरहिते सम्यक् शुषिराद्यदषिते भूभागे साऽऽतपक्षेत्रे वा न तु शब्दायमानशिलाप्रदेशे तदधोवासिजीवरक्षार्थ प्रथमं पुञ्जनिकया [प्रमार्जन्या] प्रमृज्याऽभितश्चक्षुर्त्या निरीक्ष्य तत्र तिष्ठति <- इत्यादि व्यक्तं उपदेशप्रासादे [स्तं.13 व्या.184 पृ.7] / अल्पव्ययेन बह्वायभावात् = अधिकलाभार्जनात्, जिनविरहे जिनायतनादेरेव नियमेन संसारसागरमग्नानां सत्त्वानामालम्बनत्वात्, यथोक्तं स्तवपरिज्ञायां -> सइ सव्वत्थाभावे जिणाण भावावईइ जीवाणं । तेसिं नित्थरणगुणं णियमेण इहं तदायतणं ॥ 139 / / तबिंबस्स पइट्ठा साहुणिवासो अ देसणाइ अ । इक्किक भावावैनित्थरणगुणं तु भवाणं । / 140 / / पीडागरीवि एवं एत्थं पुढवाईहिंसाजुत्ताओ । अण्णेसिं गुणसाहणजोगाओ दीसइ इहं तु ॥ 141 / / आरंभवओवि इमा आरंभंतरनिवित्तिदा पायं । एवंपि ह अणियाणा इट्ठा एसा वि ह मुक्खफल । / 142 / / ता एयंमि अहम्मो णो इह जुत्तंपि वेज्जनायमिणं । हंदि गुणंतरभावा, इहरा वेज्जस्स वि अहम्मो ॥ 143॥ & - इति । तदुक्तं श्रीउमास्वातिवाचकैरपि श्रावकप्रज्ञप्तौ -> पूयाए कायवहो, पडिकुट्ठो सो अ नेव पुज्झाणं । उवगारिणि त्ति तो सा नो कायब्वत्ति चोएइ ॥ 345 / / आह गुरु-पूयाए कायवहो होइ जैवि हु जिणाणं । तह वि तई कायव्वा परिणामविसुद्धिहेऊओ । / 346 / / भणियं च कूवनायं दबत्थवगोयरं इहं सुत्ते । निययारंभपवत्ता जं च गिही तेण कायव्या ॥ 347॥ <- इत्यादि । अन्यत्रापि -> पूआए कायवहो पडिकुट्ठो सो उ किंतु जिणपूआ । सम्मत्तसुद्भिहेउत्ति भावणीआ उ निरवज्जा ॥ <-[ ] इत्युक्तम् । भक्तिद्वात्रिंशिकायामपि -> न च स्नानादिना कायवधादत्रास्ति दुष्टता । दोषादधिकभावस्य तत्राऽऽनुभविकत्वतः ॥27॥ - इत्युक्तम् । जिनपूजाद्यनादरे तु देशविरतिपरिणामोऽपि कुतः ? तदुक्तं ललितविस्तरायां -> जिनपूजासत्कारयोः करणलालस: खल्वाद्यो देशविरतिपरिणामः, औचित्यप्रवृत्तिसारत्वेन उचितौ चारम्भिण एतौ सदारम्भरूपत्वात्, आज्ञामृतयोगात् असदारम्भनिवृत्तेः अन्यथा तदयोगादतिप्रसङ्गात् - [पृ.80] इति प्राक (पृष्ठ 158) निरूपितमेव । मन्त्रादेरिव, यथोक्तं मूलकारैरेव पञ्चाशके -> उवगाराभावंमि वि पुज्जाणं, पूयगस्स उव्गारो। मंतादिसरणजलणाइसेवणे माटे गुणवान = लाभकारी छे, कारण के जिनपूजमां जीवविराधना स्वरूप अल्प नुकशानथी घणो बधो लाभ थाय छे. आथी जीवविराधना दोषनो परिहार थाय छे. नुकशान करतां लाभ वधु थवाथी ते नुकशान दोष न कहेवाय. पूजाथी जिनेश्वर भगवंतने कोई लाभ न थवा छतां पाग मत्र, अग्नि, विद्या वगेरेनी जेम फलोदय थाय छे. जेम कोईने सर्प डंखे त्यारे गाडिक द्वारा थता] मंत्रना स्मरणथी मंत्रने कोई लाभ थतो नथी. छतां पण मंत्रना स्वभावथी झेर उतरवा रूपी फळ मळे छे. अग्निना ॥1, मुद्रितप्रती ---> 'पूज्यानुपकारेऽपि <--- इति नास्ति । Jain Education Intemational Page #30 -------------------------------------------------------------------------- ________________ सेव्यादेरनुपकारेऽपि फलप्रदत्वम् 88 शीतापहार-विद्यासिद्धयादिरूपफलभावस्तथा जिनपूजनतो जिनानामनुपकारेऽपि पूजकस्य तत्स्वाभाव्याद्विशिष्ट। पुण्यलाभ रूपफलभावः । एतेन न चोपकारो जिनस्य' (9/13 ) - इति दोषः परिहतः ॥ 1 / 14 ॥ कृतकृत्य। त्वादेव च = सिद्धार्थत्वादेव च तत्पूजा = देवपूजा फलवती = सफला, गुणोत्कर्षात् = उत्कृष्टगुणविषयत्वात् । अनेन चरमदोषो निरस्तः । निगमयति तस्मात् अव्यर्था = सप्रयोजना एषा = पूजा अन्यत्र = स्वजन - कल्याणकन्दली जह तहंपि । / [4 / 44] इति । स्तवपरिज्ञायामपि -> उवगाराभावे विहु चिंतामणि जलण चंदणाईणं । विहिसेवगस्स । जायै तेहिंतो सो पसिद्धमिणं ॥ 164 ॥ - इत्युक्तम् । एतेन देवतानुग्रहोऽपि व्याख्यातः, तदुक्तं भक्तिद्वात्रिंशिकायां > पूजया परमानन्दमुपकारं विना कथं ददाति पूज्य इति चेत् ? चिन्तामण्यादयो यथा ॥ - [ 5/32 ] इति । योगसारेऽपि -> चिन्तामण्यादिकल्पस्य स्वयं तस्य प्रभावतः । कृतो द्रव्यस्तवोऽपि स्यात् कल्याणाय तदर्थिनाम् ॥ <- [1/30] इत्युक्तम् । योगशतकेपि -> जह चेव मंत- रयणाइएहिं विहिसेवगस्स भव्वस्स । उवगाराभावम्मि वि तेसिं होइ त्ति तह एसो ॥63 ॥ | आवश्यकनिर्युक्तौ अपि -> चिन्तामणिरयणादिहिं जहा उ भव्वा समीहियं वत्युं । पार्वति तह जिणेहिं तेसिं रागादभावेऽपि । / [ ] इति प्रोक्तम् । षट्खण्डागमे -> रागवज्जियो वि सेवयजणकप्परुक्खो <- - [5/4/26 वृ. ] इत्युक्तम् । अन्यत्रापि स्तुत्या अपि भगवन्तः परमगुणोत्कर्षतो ह्येते । दृष्टा ह्यचेतनादपि मन्त्रादिजपादितः सिद्धिः ॥ 1॥ <- इत्युक्तम् । धर्मरत्नकरण्डकेऽपि शीतोष्णकालयोर्यद्वज्जनो यत्नेन सेवते । जलानलौ तयोर्नैव गुणः कोऽपि प्रजायते ॥68 / / तथापी - होपकारोऽस्ति तत्सेवाकारिणामलम् । एवमेव स विज्ञेयो जिनपूजाविधायिनाम् ॥69 ॥ - इत्युक्तम् । शत्रुञ्जयमाहात्म्येऽपि -> जिनः स्मृतोऽपि दृष्टोऽपि कीर्त्तितो महितोऽथवा । स्वभावात्सेवितो दत्ते स्वर्गादिगतिमुत्तमाम् ॥ <- [2 / 123] इत्युक्तम् । श्रावकप्रज्ञप्तौ पूजापञ्चाशके चउवगाराभावम्मि वि पूज्जाणं उवयारो - [ 348/ पू. पं. 4/44] इत्युक्तम् । एतेन -> जिनपूजायाः पूजकोपकारित्वेन -> न चोपकारो जिनस्य - [ 9/13] इति दोषः परिहृतः । न हि जिनोपकारकृते । पूजा क्रियते किन्तु स्वस्य प्रशस्तभावलक्षणोपकारसम्पादनाय, तदुक्तं चैत्यवन्दनमहाभाष्ये -> जिणभवण-बिंबपूआ कीरंति । जिणाण नो कए किंतु । सुहभावणाणिमित्तं बुहाण इयराण बोहत्थं <- ॥12॥ सम्बोधप्रकरणेऽपि -> जिणभवणबिंबपूया कीरंति जिणाण नो कए किंतु । सुहभावणानिमित्तं बुहाण, अबुहाण बोहत्थं ॥ 173 ॥ - इत्युक्तम् । अन्यत्रापि -> क्षीणक्लेशा एते न हि प्रसीदन्ति न च स्तवोऽपि वृथा । तत्स्तवभावविशुद्धेः प्रयोजनं कर्मविगम इति ॥ - इति प्रोक्तम् ॥ 9 / 14 ॥ [ ] = उत्कृष्टगुणविषयत्वात्, प्रतिमायां जिनगुणारोपेण तत्पूजया भावजिनपूजाफललाभात्, यथोक्तं मूलकारैः सम्बोधप्रकरणे सेवनथी अग्निने कोई लाभ थतो नथी छतां पण अग्निना स्वभावथी ठंडी दूर थाय छे. विद्यानुं पारायण-रटण करवाथी विद्याने कोई फायदो थतो नथी. छतां पण विद्याना स्वभावथी विद्यासिद्धि-गगनगमनादि स्वरूप फळ मळे छे. तेम जिनपूजाथी जिनेश्वर भगवंतोने कोई लाभ न थवा छतां पण भगवानना स्वभावथी-प्रभावथी पूजकने विशिष्ट पुण्यप्राप्तिस्वरूप फळ मळे छे. माटे --> पूजाथी भगवानने कोई लाभ थतो नथी. - आ दोषनो परिहार थई जाय छे. [अर्थात् पूजाथी प्रभुजी प्रसन्न न थवाथी पूजकने कोई लाभ नहि थाय आवी आपत्ति पलायन अर्ध भय छे.][8/14] प्रभुजीना प्रयोजनो परिपूर्ण थयेल होवाथी ज परमात्मपूजा सफळ छे, कारण के पूजाना विषयभूत वीतरागना गुणो उत्कृष्ट -सर्वोत्कृष्ट छे. माटे --> कृतकृत्य होवाथी परमात्मानी पूजा व्यर्थ छे - आ अंतिम दोषनुं निराकरण थई जाय छे. प्रस्तुत विषयनो उपसंहार करतां श्रीमद्भु कहे छे के --> माटे शरीर, स्वजन, घर वगेरेने विशे आरंभ करनारा गृहस्थने माटे परमात्मपूजा सफळ-सप्रयोजन छे <- आम निर्मलबुद्धिवाळा प्राज्ञ पुरुषो कहे छे. - 225 [कूवाना उदाहरणनी उपर जे वात करी तेनुं स्पष्टीकरण आ रीते जाणवुं के - जेम तृषाशमन, शरीरनी स्वच्छता, स्वस्थता वगेरेने उद्देशीने कूवो खोदवामां आवे छे त्यारे शरूआमां तो कूवो खोदवाथी तरस वधे छे, शरीर परसेवे रेबझेब थाय छे, शरीर उपर कादव वगेरेना छांटा उडे छे, थाक लागे छे. छतां जमीनमांथी पाणी नीकळतां जेम तरस छीपाई जाय छे, शरीर स्वच्छ थाय छे, थाक दूर थाय छे. अर्थात् पखनन स्वजन्य तृषा-परिश्रम वगेरे दोषोने दूर करीने जलप्राप्ति वगेरे लाभनुं कारण छे. कूवो खोदवामां नुकशान अल्प छे. अने लाभ घणो छे. माटे पखनन सदोष न कहेवाय. लोको कूपखननने कर्तव्य ज माने छे. तेम जिनपूजामां पाणी, पुष्प वगेरेनी स्वरूपहिंसा थवा छतां पण परमात्मपूजाथी सम्यक् दर्शननी निर्मळता, परमात्मा प्रत्येनी कृतज्ञता, चारित्र मोहनीयनो क्षयोपशम, अनेक भव्यात्माने बोधिबीजलाभ, कुटुंबमां धर्मभावनामां अभिवृद्धि, मनप्रसन्नता, विघ्न Page #31 -------------------------------------------------------------------------- ________________ 226 नवमं षोडशकम् OM कृतकृत्यस्यैव परमार्थतःपूज्यत्वम् % |निकेतनादौ आरम्भवत इति विमलधियः = निर्मलबुद्धयो बुवते । ननु -> अन्यत्रारम्भवतोऽत्राधिकार: <- इति कोऽयं नियमः ? जिनपूजनस्य कूपोदाहरणेन स्वजनितारम्भदोषविशोधनपूर्वकगुणान्तराऽऽसादकत्वे यतेरप्यधिकारप्रसङ्गात्, सावद्यत्वे चान्यताऽऽरम्भवतोऽप्यनधिकारप्रसङ्गात् । न हि कुटुम्बाद्यर्थ गृही सावधे प्रवर्तते इति धर्मार्थमपि तेन तत्र प्रवर्तितव्यम्, यतो नैकं पाप कल्याणकन्दली - तम्हा जिणसारिच्छा जिणपडिमा सुद्धजोगकारणया । तब्भत्तिए लब्भइ जिणंदपूयाफलं भन्यो । / 18 / / जम्हा जिणाण पडिमा अप्पपरिणामदंसणनिमित्तं । आयंसमंडलाभा सुहासुह्ज्झान्न्दित्त्त्थीए॥40॥ सम्मत्तसुद्धकरणी, जणणी सुहजोगसच्चपहवाणं । निद्दलणी दुरियाणं भववणदवदड्डभवियाणं । / - इति । पश्चाशकेऽपि -> एकंपि उदगबिंदु जह पक्खित्तं महासमुद्दम्मि । जायै अक्खयमेवं पूया जिणगुणसमुद्देसु ॥ उत्तमगुणबहुमाणो पयमुत्तमसत्तमज्झयारम्मि । उत्तमधम्मपसिद्धी पूयाए जिणवरिंदाणं । / - [4/47-48] इत्युक्तम् । एतेन आशातनादोषोऽपि परिहृतः । तदक्तं पञ्चवस्तुके -> इय कयकिच्चेहिंतो तब्भावे णत्थि कोइवि विरोहो । एत्तोच्चिय। ते पुज्जा का खलु आसायणा तीए ? - ॥ 1274 / / अनेन भगवतः कृतकृत्यत्वाक्षेप्यः पूजाव्यर्थत्वलक्षणः चरमदोषः निरस्तः । ननु -> अन्यत्र कुटुम्बपरिपालनादौ आरम्भवतोऽत्र = जिनार्चायां अधिकारः <- इति कोऽयं नियमः ? गृहस्थस्येव यतेरपि प्रकृतेऽधिकारित्वं समानमेव; यतः कर्मलक्षणस्य व्याधेः यतिगृहस्थयोः द्वयोरपि सत्त्वेन जिनपूजालक्षणचिकित्साया उभयत्र न्याय्यत्वात् । न च 'स्नानमुद्वर्तनाभ्यङ्गं नखकेशादिसंस्क्रियां । गन्धमाल्यं च धूपं च त्यजन्ति ब्रह्मचारिणः ॥ ' [ ] इति वचनात् यतेः स्नाने तत्पूर्वकत्वेन देवार्चने च नाधिकार इति वक्तव्यम्, भूषार्थस्यैव तस्य निषेधात् । न च कूपोदाहरणात् पूजादिजनितमारम्भदोषं विशोध्य गृही गुणान्तरमासादयतीति युक्तं गृहिणो जलस्नानादिपूर्वकजिनपूजादौ अधिकारित्वमिति शङ्कनीयम्, पूजार्थस्नानादेःनिषेद्धुमशक्यत्वात्, जिनपूजनस्य स्वजनितारम्भदोषविशोधनपूर्वकगुणान्तराऽऽसादकत्वे यतेरपि जिनपूजायां अधिकारप्रसङ्गात् । न च सर्वसावद्यनिवृत्तत्वेन स्नानपूर्वकजिनार्चने यते धिकार इति शङ्कनीयम्, एवं तस्य सावद्यत्वे च = हि अन्यत्र = गृहापणादौ आरम्भवतोऽपि गृहिण: जिनपूजने अनधिकारप्रसङ्गात् । एतेन -> गृहस्थस्य कुटुम्बाद्यर्थेऽपि सावद्ये प्रवृत्तत्वेन जिनार्चाधिकारिता यतेस्तु तत्राऽप्रवृत्तत्वान्न स्नानादिपूर्वकजिनार्चनेऽधिकार इति प्रत्याख्यातम्, न हि कुटुम्बाद्यर्थं गृही सावये प्रवर्तते इति धर्मार्थमपि तेन = गृहस्थेन तत्र = सावद्ये कर्मणि प्रवर्तितन्यम्, यतः नैकं पापं मोहादिवशत आचरितमिति अन्यदपि सावद्यं कर्म तेन स्वरसत आचरितव्यमिति न्यायो वर्तते । अंतराय-उपसर्गोथी छूटकारे, द्रव्य-भाव आरोग्यनी प्राप्ति, समाधिमरण, धनमूच्छमां घटाडो, पावन परमपदप्राप्ति वगेरे अनेक लाभो समायेल होवाथी अल्प दोष अने घणो लाभ छे. अर्थात जिनपूजाथी जनित आरंभ दोषनी शुद्धि करवा पूर्वक अनेक गुणप्रापक होवाथी परमात्मपूज ए निर्दोष छे - कर्तव्य छे - आम सिद्ध थाय छे. जेम पैसा कमावा माटे दुकान-माल वगेरेनी खरीदीमां पैसा खर्चाय छे ए धननाश के दोष के खोट न कहेवाय, पण मूडीरोकाण (InavesTamenTa) कहेवाय छे. तेम सम्यग्दर्शननिर्मळता वगेरेना उद्देशथी प्रभु पूजन करवामां थती जीवविराधना ए पाग मूडीरोकाणना स्थाने गणी शकाय. अथवा नोकर वगेरेने चूकवाता पगारना स्थानमां गणी शकाय. माटे तेने वास्तवमां सदोष न कहेवाय. आगळना टीकाग्रंथनी स्पष्ट समजुती माटे कुपदटान्ननुं विवेचन जरूरी होवाथी विशेषार्थना बदले प्रस्तुत टीकार्यमां ज तेनुं विवरण करवामां आवेल छे. चालो, हवे आगळ वधीए.] साधु शा भाट पूआ न 82 ? N81-समाधान पूर्वपक्ष :- हमणां उपर जे वात करी के "शरीर, कुटुंब, दुकान वगेरे माटे आरंभ-समारंभ [जीवविराधना करनारने पूब करवानो अधिकार छे' आ ते वळी केवो नियम छे ? कूवाना दटांतथी जिनपूजा ए जे पोतानाथी उत्पन्न थयेल जीवविराधना स्वरूप दोषनी विशुद्धि करवा पूर्वक अन्य सिम्यग्दर्शननिर्मलता, चारित्रमोहनीय क्षयोपशम वगेरे पूर्वोत्त] गुणोनी प्राप्ति करावी आपे तो श्रावकनी जेम साधु पण जिनपूजानो अधिकारी थवानी आपत्ति आवशे. [अर्थात् साधु जिनपूजा करशे तो जिनपूजा पूजन्य । विराधना वगेरे दोषने दूर करी अन्य गुणोने लावी आपशे. माटे श्रावकनी जेम साधु पण जिनपूजानो अधिकारी बनी जशे. अहीं एवी दलील करवामां आवे के -> जिनपूजा विशेष गुणोने लावनार होवा छतां सावध होवाना कारणे साधुने पूजा करवानो अधिकार नथी - तो ते बराबर नथी. आनुं कारण ए छे के] जिनपूब सावद्य होय तो शरीर, कुटुंब, घर वगेरे माटे आरंभ = जीवविराधना करनार गृहस्थ पण जिनपूजानो अधिकारी नहि बनवानी आपत्ति आवशे. आनुं कारण ए छे के कुटुंब वगेरे माटे गृहस्थ सावध प्रवृत्ति करे छे एटले धर्म माटे पण तेणे सावध प्रवृत्ति करवी ज जोईए - एम न कही शकाय, केम के एक पाप कर्युं एटले बीजुं पाप पण करवुं व्याजबी नथी. Page #32 -------------------------------------------------------------------------- ________________ 8 असदारम्भनिवृत्तिकामनावत्त्वेन पूजाधिकारिता 888 |माचरितमित्यन्यदप्याचरितव्यमिति । अत्रोच्यते -> अन्यत्रारम्भवतः = असदारम्भस्य सतो नाशाय सदारम्भे जिनपूजादावधिकारित्वं, अनुबन्धाऽहिंसारूपात्ततस्तस्य तन्नाशसम्भवात् । यतेस्तु सदा सर्वारम्भनिवृत्तत्वान्न तत्राधिकारः, 'प्रक्षालनाद्धि' इत्यादिन्यायात् । तस्मात् 'असदारम्भनिवृत्तिकामनावान् इह adhikArI'ti न कश्चिदोषः । कूपोदाहरणे कल्याणकन्दली अत्रोच्यते -> अन्यत्र गृहापणादौ आरम्भवतः = असदारम्भवतः सतः असदारम्भस्य नाशाय सदारम्भे जिनपूजादौ अधिकारित्वम्, अनुबन्धाहिंसारूपात् ततः = द्रव्यस्तवात् तस्य = अन्यत्रासदारम्भवतः तन्नाशसम्भवात् = असदारम्भनाशयोगात् । यथोक्तं व्याख्याप्रज्ञप्तौ -> सुहं जोगं पडुच अणारंभो -[ ] इति । तदुक्तं सम्बोधप्रकरणेऽपि -> सच्चप्पभावओ च्चिय अग्गी णो डहै तं हियं कुणै । तह कायवहो वि तया सुहजोगनिमित्तसंजणया । / परिणामविसेसो वि ह सुहबज्झगओ सुहफलो होति <- [5/56-57] / > पूयम्मि वीयराये भावो विप्फुरै विसयविच्चाया । आया अहिंसभावे वट्टै इह तेण नो हिंसा ॥ [1/200] जत्थ य अहिंसभावो तत्थ य सुहजोयकारणं भणियं । अणुबंधहेउरहिओ वट्टै इह तेण नो हिंसा । / -[1/201] इति । भवजलतरणालम्बनं गृहस्थानां जिनपूजनमेव । तदुक्तं सम्बोधप्रकरणे-> आरंभपसत्ताणं गिहीण छज्जीववहाविरयाणं । भवाडवीनिवडियाणं दव्वत्थओ चेव आलंबो - ॥ 213 / / इति । अत एव तस्य जिनपूजायामप्रवर्तनं महामोहो, तदुक्तं पञ्चाशके -> देहादिणिमित्तं पि हु जे कायवहम्मि तह पयट्टंति । जिणपूयाकायवहम्मि, तेसिमपवत्तणं मोहो ॥ [4/ 45] अन्नत्थारंभवओ धम्मेऽणारंभओ अणाभोगो । लोए पवयणखिंसा अबोहिबीयं ति दोसा य । / -[4/12] इति । / तदुक्तं कथारत्नकोशे > देहगिहाइयकज्जे आरंभं नो निरंभसि अणज्ज ! / कायवहो त्ति निसेहसि जिणपूर्य अहह ! तुह मोहो । / <- [पृ.100/8] इति । इदमेवाभिप्रेत्य भक्तिद्वात्रिंशिकायां -> अन्यत्राऽऽरम्भवान् यस्तु तस्यात्राऽऽरम्भशङ्किनः । अबोधिरेव परमा विवेकौदार्यनाशतः ॥30॥ - इत्युक्तम् । यतेस्तु सदा सर्वारम्भनिवृत्तत्वान्न तत्र = जिनपूजायां अधिकारः, प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरं [म.भा.वनपर्व a.2-परा.233 पद्मपुराण-5/19/252-अष्टक 4/6] इति महाभारत-पराशरस्मृतिपद्मपुराणाष्टकप्रकरणादिदर्शितन्यायात् । यथोक्तं आवश्यकनियुक्तिभाष्ये -> छज्जीवकायसंजमु दव्वथए, सो विरुज्जई कसिणा । तो कसिण-संजमविऊ पुप्फाइअं न इच्छंति । / 193 / / - इति । महानिशीथेऽपि -> अकसिणपब्वत्तगाणं विरयाविरयाण एस खलु जुत्तो । ते कसिणसंजमविऊ पुप्फाइयं न कप्पइ । / <- [a.3 गा.38] इत्युक्तम् । अन्यत्रापि -> गृहस्थानां यद्भूषणं तत् साधूनां दुषणम् --[ ] इत्युक्तम् । साधोः तत्र = यतनोपेतस्नान-पूजादौ 'हा ! विराधकोऽहं' इत्यादि-रूपेण अवयं = पापं एव चित्ते स्फुरति, उत्कृष्टगुणारूढत्वात् = ध्यानादिस्वरूपभावस्तवाधिरूढत्वात् । तदुक्तं अष्टकप्रकरणवृत्तौ सम्बोधसप्ततिवृत्तौ च -> यतयो हि सर्वथा सावद्यव्यापारान्निवृत्ताः, ततश्च कूपोदाहरणेनाऽपि तत्र प्रवर्तमानानां तेषामवद्यमेव चित्ते स्फुरति न धर्मः, तत्र सदैव शुभध्यानादिभिः प्रवृत्तत्वात् । गृहस्थास्तु सावद्ये स्वभावत: सततमेव प्रवृत्ताः, न पुनर्जिनार्चनादिद्वारेण स्वपरोपकारात्मके धर्मे । तेन तेषां तत्र प्रवर्तमानानां स एव चित्ते लगति न पुनरवद्यमिति कर्तृपरिणामवशादधिकारेतरौ म्न्त्व्याविति। स्नानादौ गृहस्थ एवाधिकारी न यतिरिति <- [a.pra.2/5 सं.गा.36 वृ.पृ.27] / न चैवं यते: द्रव्यस्तवविरहात् शुद्धिहानिरिति उत्तरपल :- संसारना कार्यमां आरंभ करवावाळा गृहस्थ शरीर, कुटुंब vagere mATeno AraMbha kare che te azubha-malina आरंभ छे. ते अशुभ-मलिन आरंभनो नाश करवा माटे गृहस्थने शुभारंभ स्वरूप जिनपूजा वगेरेमां अधिकार छे. [अहीं एवी शंका थाय के - जिनपूबस्वरूप आरंभ द्वारा मलिन आरंभनो नाश केवी रीते थई शके ? - तो तेनुं समाधान ए छे के स्वरूपथी आरंभस्वरूप = विराधनास्वरूप होवा छतां सम्यग्दर्शन-चारित्र वगेरेनुं कारण होवाथी जिनपूज ए अनुबंधथी अहिंसास्वरूप छे. तेथी तेवी जिनपूजाथी मलिनारंभनो नाश संभवी शके छे. [आनो फलितार्थ ए थाय छे के मलिनारंभना नाश माटे गृहस्थने जिनपूजानो अधिकार छे, कारण के जिनपूजनुं प्रयोजन = साक्षात् फळ संसारना अशुभ आरंभनो अटकाव = प्रतिरोध छे.] साधु तो सर्वदा सर्व प्रकारना आरंभथी निवृत्त छे. माटे साधुना जिनपूजामां अधिकार नथी. आ वातनुं समर्थन करतो एक जाय छे के कादवथी पग खरडीने कायाने पाणीथी धोवी ए करतां कादवथी दूर रहेवुं ज वधु सारुं. [A न्याय प्रस्तुतमां ए रीते लागु पडे छे के साधु नियमपूर्वक सर्व पापथी निवृत्त होवाथी स्वच्छ छे. हवे ए स्नान-जिनपूजास्वरूप स्वरूपविराधनामां साधु प्रवृत्ति करे तो साधुने स्वरूपविराधनाथी पापबंध थतो होवाथी तेनो आत्मा पापरूपी कादवथी खरडाय. पछी तेने दूर करवा आलोचनारूपी पाणीनो आश्रय करवो. अथवा तो जिनपूजाजनित विशिष्ट विशुद्ध गुणविशेष प्राप्ति द्वारा ते विराधनाजन्य पापरूपी कादवने साधु दूर करे तेना करतां तो साधु स्वरूपथी सावद्य एवी जिनपूजमां प्रवृत्ति न करे ते ज वधु सारुं छे.] माटे अशुभ आरंभनी निवृत्तिनी ईच्छावाळो जिनपूजानो अधिकारी छे. - एम मानवुं निर्दोष छे. कूवाना उदाहरणथी पूजामां Jain Education Intemational Page #33 -------------------------------------------------------------------------- ________________ 228 नवमं षोडशकम् 88 पूजानिषेधे तीर्थकृदाशातना 88 जापि प्रवर्तमानस्य साधोस्तत्राऽवद्यमेव चित्ते स्फुरति, उत्कृस्स्त्त्गुन्नारूद्ध्त्वात्। न तु गृहिणः, अतथात्वादिति कर्तृपरिणामवशादधिकारानधिकारौ । अत एव सामायिकस्थस्य गृहिणोऽपि तत्राजधिकारः । कल्याणकन्दली वाच्यम्, ज्ञानादिगुणवृद्धेः सद्भावात् शुद्धिप्रर्कषात् । तदुक्तं पञ्चवस्तुके -> आरंभ-चाएणं णाणाइगुणेसु बड्ढमाणेसु । दचट्ठयहाणीवि हु न होइ दोसाय परिसुद्धा - ॥ 1306 / / युक्तश्चैतत् । न हि यदाद्यभूमिकावस्थस्य गुणकरं तदुत्तरभूमिकावस्थस्यापि तथा, रोगचिकित्सावद्धर्मस्य शास्त्रे व्यवस्थितत्वात् । तदुक्तं मूलकारैरपि अष्टकप्रकरणे -> अधिकारिवशात् शास्त्रे धर्मसाधनसंस्थितिः । व्याधिप्रतिक्रियातुल्या विज्ञेया गुणदोषयोः <- | जीवानुशासने देवसूरिभिरपि -> किं चहिगारवसाउ धम्माणुट्ठाणवित्ति सत्थेसु । वाहिपडिक्कियतुल्ला दोसगुणेहि य समणुनेया । / 280 ॥ 8- इत्युक्तम् । तदुक्तं श्रावकधर्मविधिप्रकरणेऽपि -> अहिगारिणा खु धम्मो, कायञ्चो अणहिगारिणो दोसो । आणाभंगाओ च्चिय, धम्मो आणाए पडिबद्धो ॥ 3 ॥ 8- इति । > अनधिकारिणो हि विराधनानिबन्धनोऽनर्थ एव । अत एवोक्तं 'अविधिकृताद् वरमकृतमेव' <- [गा.3 वृ. ] इति व्यक्तमुक्तं मानदेवसूरिभिः श्रावकधर्मविधिवृत्तौ [2/5] / तथा पूजायाः द्रव्यस्तवरूपत्वात्तस्य च भावस्तवहेतुत्वात् भावस्तवाऽऽरूढस्य यते: न द्रव्यस्तवेऽधिकारः, निष्प्रयोजनत्वात् । न हि यानारूढो ग्रामप्राप्ती यानं न मुञ्चति, न वा तन्मोचने तत्र द्वेषप्रसङ्गः, तथाऽननुभवात् । दृश्यते हि प्रयोजनाधिकारव्याप्ता शिष्टानां प्रवृत्तिः । इदमेवाभिप्रेत्य महानिशीथेऽपि -> भावच्चणमुग्गविहारया य दव्यच्चणं तु जिणपूआ । पढमा जईण, दुण्ह वि गिहीण । / - [अध्य.3] इत्युक्तम् । टीकाकृताऽपि ज्ञानसारे -> द्रव्यपूजोचिता भेदोपासना गृहमेधिनाम् । भावपूजा तु साधूनामभेदोपासनात्मिका । / - [29/8] इत्युक्तम् । भक्तिद्वात्रिंशिकायामपि -> यतिरप्यधिकारी स्यान्न चैवं तस्य सर्वथा । भावस्तवाधिरूढत्वादा-भावादमूदशा ॥ 28॥ - इत्युक्तम् । परेषामपि द्रव्यस्तवाद्भावस्तवस्याभ्यर्हितताऽभिमता, तदुक्तं भगवद्गीतायां -> श्रेयान् द्रव्यमयाद्यज्ञात् ज्ञानयज्ञः परंतप ! - [4/33]] तथापि द्रव्यस्तवकरणे तु स्वच्छन्दचारित्वादिकं यतेः स्यात्, यथोक्तं महानिशीथसूत्रे -> जे णं केइ साहू वा साहुणी वा रे दव्वत्थयं कुज्जा से णं अजएइ वा असंजए वा देवभोइए वा देवगचेइ वा जाव णं उम्मग्गपइट्ठिएइ वा दुरुज्झियसीले वा कुसीलेइ वा सच्छंदयारिएइ वा आलवेज्जा <- [8] / ___ अत एव = कर्तृपरिणामवशादधिकारानधिकारयोर्व्यवस्थितत्वादेव सामायिकस्थस्य गृहिणोऽपि मुनेरिव तत्र = जिनपूजायां अनधिकारः, तस्यापि तदानीं सावधनिवृत्ततया भावस्तवाऽऽरूढत्वेन च श्रमणकल्पत्वात्, तदवाप्तिपूर्तिकालं यावत्सचित्तादिस्पर्शरहितस्यैव व्रतपालकत्वात् । जिनपूजां चिकीर्षुस्तु सचित्तपुष्पादिवस्तूनि समुपादायैव तां करोति, तद्विना पूजाया एवाऽसम्भवात्, प्रतिकार्यं कारणस्य भिन्नत्वादिति व्यक्तं प्रतिमाशतकवृत्तौ गा.36] / तदुक्तं कथारत्नकोशेऽपि -> जै पुण पोसहनिरया सच्चित्तविवजया जैसरिच्छा । उत्तरपडिमासु ठिया पुप्फाई ता विवजंतु । / - [पृ.100/गा.10] | इति । किञ्च पूजाया विहितत्वे तदङ्गस्य पुष्पग्रहणादेरप्यनुमतत्वमनाविलमेव । इदमेवाभिप्रेत्य पञ्चाशके -> कज्जं इच्छंतेण अणंतरं कारणंपि i8 तु । जहआहारज-तित्तिं, इच्छंतेणेह आहारो ॥ - [6/34] इति मूलकारैरुक्तम् । यस्तु सर्वथैव पुष्पपूजादिकमपलपति स तीर्थकृदाशातनाकारी, तदुक्तं जीतकल्पभाष्ये -> अण्णं वा एवमादी अवि पडिमासु वि तिलोगमहियाणं । जति भणति कीस कीरति मल्लालंकारमादीयं ॥ जो वि पडिरूवविणयो तं सव्वं अवितहं अक्कूव्वंता । वंदण-थैमादीयं तित्थगरासायणा एसा ॥ - [2465-2466] प्रवृत्ति करे तो पाग सर्वसावघनिवृत्त एवा साधु उत्कृष्ट गुणोमां आरूढ होवाथी स्नानादि समये तेमना मनमां पाप = जीवविराधना ज फुरे छे. ज्यारे गृहस्थ जिनपूजा करे त्यारे तेना मनमां विराधनानो भाव नथी आवतो पण भक्तिनो ज भाव जागे छे. आथी पूजकना परिणामना आधारे जिनपूजानो अधिकार अने अधिकार छे. [साधु काचा पाणी के वनस्पतिने अडता न होवाथी पूजा माटे स्नान करे के फूलपूजा करे त्यारे तेना मनमां भक्तिना बदले जीवविराधनानो परिणाम जागतो होवाथी साधुने जिनपूजानो अधिकार नथी. गृहस्थ तो रोज स्नानादि करता ज होय छे. गृहस्थ जीवविराधनामां स्वतः प्रवृत्त होवाथी जिनपूजमां तेने विराधनानो नहि पण भक्तिनो भाव जागे छे. माटे गृहस्थने जिनपूजानो अधिकार छे.] कर्ताना परिणामना आधारे जिनपूरना अधिकार अने अनधिकारनी व्यवस्था होवाथी ज सामायिकमां रहेला गृहस्थने पण जिनपूजा करवाना विशे अधिकार नथी. सामायिकमां न रहेलो होय एवा पण जे श्रावक पृथ्वी वगेरे जीवोनी विराधनाना डरवाळो होय, यतनावळ होय, सावद्य क्रियाओने घटाडवानी रुचिवाळो होय तथा साधुधर्मनो अनुरागी होय [साधु थवानी भावनावाळो होय तेवा श्रावकने पण धर्म माटे सावद्यप्रवृत्ति Jain Education Intemational Page #34 -------------------------------------------------------------------------- ________________ द्रव्यपूजायामवद्यस्फुरणमीमांसा * 229 अन्यस्यापि पृथिव्याधुपमर्दभीरोर्यतजावत: सावद्यसक्षेपरुचे: यतिक्रियानुरागिणो न धर्मार्थं सावधप्रवृत्तिर्युक्तेत्यप्याहुरिति कृतं विस्तरेण ॥ 9/17॥ कल्याणकन्दली अन्यस्यापि सामायिकानुपारूढस्य प्रकृत्या पृथिव्याद्युपमर्दभीरोः प्रायो यतनावतः सावद्यसङ्केपरुचेः यतिक्रियानुरागिणो गृहस्थस्य न धर्मार्थ = जिनपूजाद्यर्थं सावद्यप्रवृत्तिः युक्ता । यथोक्तं पश्चाशके -> असदारम्भपवत्ता जं च गिही तेण तेसि विन्नेया । तन्निवित्तिफलच्चिय एसा परिभावणीयमिणम् । / - [4/43] / न चायमनन्तरोदितोऽसदारम्भप्रवृत्तः, तत्कथं तस्य तन्निवृत्तिफलत्वेन स्नानादौ सावद्यारम्भे प्रवृत्तिर्युक्ता इत्यप्याहुः श्रीजिनेश्वरसूरिप्रभृतयः [अष्टक-2/5 वृ.] / तदुक्तं भक्तिद्वात्रिंशिकायामपि -> प्रकृत्यारम्भभीरुर्वा यो वा सामायिकादिमान् । मृही तस्यापि नात्रार्थेऽधिकारित्वमत:स्मृतम् - ॥29॥ अत्र द्रव्यस्तवे प्रवृत्तिकालेऽवद्यस्फुरणं साधो: किं अवद्यसद्भावात् [1] ? अग्रिमकालेऽवद्यस्य स्वाशोध्यत्वज्ञानात् [2] ? स्वप्रतिज्ञोचितधर्मविरुद्धत्वज्ञानात् [3] ? आहार्यारोपाद्वा [4] ? नाद्य-द्वितीयौ गृहितुल्ययोगक्षेमत्वात् उभयासिद्धेः । न तृतीयः गृहिणाऽपि यागादिनिषेधाय धर्मार्थं हिंसा न कर्तव्येति प्रतिज्ञाकरणात्तद्विरुद्धत्वज्ञाने स्फुरितावद्येन द्रव्यस्तवाऽकरणप्रसङ्गात् । अध्यात्माऽऽनयनेन द्रव्यस्तवीयहिंसाया अहिंसाकरणेनाऽविरोधस्याप्युभयोः तौल्यात् । नापि तुर्यः, अवद्याहायोरोपस्य इतरेण कर्तुं शक्यत्वात् । तेन द्रव्यस्तवत्यागस्यापि प्रसङ्गादिति मलिनारम्भस्याधिकारिविशेषणस्याभावादेव न साधोर्देवपूजायां प्रवृत्तिः । मलिनारम्भी हि तन्निवृत्तिफलायां तत्राधिक्रियते दुरितवानिव तन्निवृत्तिफले प्रायश्चित्ते । अत एव स्नानेऽपि साधो धिकार: तस्य देवपूजाङ्गत्वात्, प्रधानाधिकारिण एव चाङ्गेऽधिकारो न स्वतन्त्रः, अङ्गत्वभङ्गप्रसङ्गादिति व्यक्तं प्रतिमाशतकवृत्तौ [गा.30 पृ.184/185] आत्मप्रबोधेऽपि -> जिनधर्मस्याऽनेकान्तरूपत्वात्सम्यक्त्विनामेकान्तपक्षग्रहो न भवति । अत एव ज्ञानत्रयवताऽपि मल्लिनाथजिनेन स्वषण्मित्राणां प्रतिबोधनाय स्वर्णपुत्तलिकायां प्रत्यहं कवलप्रक्षेपः कृतः; तथा सुबुद्धिमन्त्रिणा स्वस्वामिनृपप्रतिबोधाय परिखाजलपरावर्त्त कारितः । पुनरप्यागमेषु बहुहस्त्यश्वरथपदातिप्रभृतिपरिकरोपेतकूणिकादिनृपसमाचरितजिनवन्दनादिमहोत्सवः प्रतिपदं श्रूयते । एतेषु कार्येषु च वही हिंसा जाता । परं तस्या लाभकारणत्वाद् गणना न कृता । ततश्च जिनाइ सम्यग् यतनया भक्त्या च सत्क्रियाकरणे हि न कोऽपि हिंसादोषः । 'यत्र हिंसा तत्र न जिनाज्ञा' इत्येवमुच्यते चेत् ? तर्हि साधूनां प्रतिक्रमण-विहारादावपि जिनाज्ञा न स्यात्, तत्रापि हिंसायाः सम्भवात् । तस्मादयं श्रुतव्यवहारोऽस्ति यल्लाभनिमित्तं या च प्रवर्तनं तत्र न तादकर्मबन्ध इति । अयश्चार्थः श्रीमद्भगवत्यङ्गेऽष्टादशशतस्याऽष्टमोद्देशके विस्तरतो बोध्यः । तत्र हि भावितात्मनोऽनगारस्य युगमात्रदृष्टया प्रेक्ष्य प्रेक्ष्य गमनं कुर्वतश्चरणतले कुर्कुट-कुलिङ्गादिबालश्चेम्रियेत तर्हि तस्य हिंसापरिणामाऽभावादीर्यापथिक्येव क्रिया भवेन तु सांपरायिकीत्याद्यधिकारोऽस्तीति । यश्च पूजायां पुष्पाद्यारम्भो दृश्यते तस्य त्वौपचरिकत्वात् सद्भावेन परिहारो भवति । किञ्च यथा मुनीनां जलोत्तारणसमये जलोपरि करुणारङ्गो भवति तथा श्रावकाणामपि जिनपूजायां पुष्पाद्युपरि करुणापरिणामो भवतीति हिंसानुबद्धक्लिष्टपरिणामाभावात् साधूनामिव तेषामपि न जिनपूजा वगेरे करवी योग्य नथी. - एम पण केटलाक जैनाचार्यो कहे छे. माटे अतिविस्तारथी सर्युं. [15] विशेषार्च - टीकार्थ विस्तारथी जणावेल ज छे. छतां संक्षेपमां अन्य उदाहरण ए रीते आपी शकाय छे. [1] कबजीयातना दर्दीने दिवेल आपवामां आवे तो ते दिवेल कबजीयातने दूर करे छे अने ते दिवेलने काढवा माटे बीजा कोई साधननी आवश्यकता रहेती नथी. दिवेल दर्दीने हेरान करवानुं नथी. अहीं दिवेल = जिनपूजा, कबजियात = अशुभ आरंभ. अशुभारंभस्वरूप कबजियातने हटाववा प्रभुपूजास्वरूप दिवेलनुं सेवन करवामां आवे तो मलिन आरंभ स्वरूप कबजियात दूर थाय छे. त्यार बाद स्वरूपविराधनाआत्मक जिनपूजा तो आपोआप खसी ज जाय छे. तेना माटे कोई प्रायश्चित्त लेवुं पडतुं नथी. जिनपूजा चारित्रमोहनीयनो क्षयोपशम करवा द्वारा चारित्रने अपावे छे. तेथी पण जिनपूजा स्वयं निवृत्त थई ज जवानी छे. [2] जेने कबजियातनो रोग नथी तेने दिवेल लेवानी आवश्यकता नथी. तेम आरंभ-समारंभथी रहित एवा साधु भगवंतने जिनपूजनुं कोई प्रयोजन नथी. रोगी दवा लेवानो अधिकारी होय, आवश्यकतावाळो होय, नीरोगी नहि. दर्दीने दवा लेवानुं कहेनार नीरोगी डोक्टर-वैद्य स्वयं दवा न वापरे एटला मात्रथी दवा दर्दी माटे अनावश्यक-असेव्य न कहेवाय. माटे > साधु पूजा नथी करता अने श्रावकने पूजनो उपदेश आपे छे. आ केवो न्याय ? झेर ते न खावुं अने बीजाने झेर खावानी सलाह आपवी -आवुं सजजनने केम शोभे ? - आवी स्थानकवासीनी दलील बराबर नथी. नीरोगी डोक्टर स्वयं दवा न लेवा छतां कबजियातने दर्दीने divela vagere दवा आपे ते व्याजबी ज छे. तेम सर्वसावघत्यागी साधुने जिनपूजानुं प्रयोजन न होवाथी तेओ पूजा न करे छतां पापमां गळाडूब एवा गृहस्थने जिनपूजानो उपदेश आपे ते पण उचित ज छे. सीडी द्वारा उपर चडेल माणस नीचे रहेला माणसने उपर आववा माटे सीडी चडवानो उपदेश आपे ए समये नीचे उभेलो माणस उपर रहेला माणसने प्रश्न करतो नथी ke - "tame Jain Education Intemational Page #35 -------------------------------------------------------------------------- ________________ 230 नवमं षोडशकम् 88 उचितपूजायाः कर्तव्यत्वम् * एवं सचोद्यपरिहारां पूजामभिधाय फलद्वारेण निगमयन्नाह -> 'इती त्यादि । इति जिनपूजां धन्यः श्रुण्वन् कुर्वस्तदोचितां नियमात् । भवविरहकारणं खलु सदनुष्ठानं द्रुतं लभते ॥ 9/16 ॥ इति = एवं जिनपूजां धन्यः = धर्मधनः श्रुण्वन् अर्थतः, कुर्वन् क्रियया, तदा = तस्मिन् काले उचितां। वो नियमीत = निश्चयेने मग्विरहार कंआनं = शोमननिष्ठानुं द्रद् wtu = प्रमेव तमने |IIS/ 6o. इ डुति नवमं पूनाकोडाजीम् । | न्याणनी तदा दुष्कर्मबन्धः । पुनर्यथा व्रणच्छेदनसमये प्राणिनां वेदनासम्भवेऽपि प्रान्ते महासुखं समुत्पद्यते तथा पूजायामपि स्वल्पमात्रारम्भे सत्यपि परिणामविशुद्धया क्रमेण परमानन्दप्राप्तिर्जायते <- [पृ.322/प्रकाश-8] इत्येवं प्रकृतोपयोगिनिरूपणमकारि श्रीजिनलाभसूरिभिरित्यवधेयम् ॥ 9/15 / / ___मूलग्रन्थे दण्डान्वयस्त्वेवम् -> इति जिनपूजां श्रुण्वन् तदा उचितां कुर्वन् धन्यः नियमात् भवविरहकारणं सदनुष्ठानं व्रत वस्तु मते 2/द्दा उचितामिति । अत एव तस्याः फलसाधकता, यथोक्तं पञ्चाशके -> उचियं खलु कायव्वं सब्वत्थ सया णरेण बुद्धिमता । ई फलसिद्धी णियमा, एस चिय होइ आणंति ॥ 6/8] इति । सदनष्ठानभिन्नं तादशपूजाफलं त -> जिनेन्द्रपूजा सुगतिं तनोति ददाति राज्यञ्च सुरेन्द्रलक्ष्मीम् । छिनत्ति दःखानि च देहभाजां नीरोगतां राति सुसुस्थताञ्च । / <- [ ] फत्यात्रिना प्रसिद्धमेव 2/द्दा इति मुनियशोविजयविरचितायां कल्याणकन्दल्यां नवमषोडशक-योगदीपिकाविवरणम् । केम सीडी चडता नथी ? तमे उपर केम स्थिर ऊभा छो ?' - ए रीते परमात्मानी पूजा करवा द्वारा चारित्रमोहनीय कर्मना क्षयोपशमथी चारित्र पामेला साधु स्वयं पूजा न करवा छतां संसारमां रहेल गृहस्थने पूजा करवानो उपदेश आपे त्यारे - 'तमे केम पूजा नथी करतां ?' - आवो प्रश्न साधुने गृहस्थ करे ते तद्दन गेरव्याजबी ज छे. उपर चडी गया पछी सीडीने पकडवानो के तेना उपर चढवानो कोई मतलब नथी. तेम साधु थया बाद जिनपूजानुं साधुने कोई प्रयोजन नथी. गृहस्थने माटे प्रभुपूजा सप्रयोजन छे. चारित्रप्राप्तिनुं साधन पूजा छे. आ एक दिशासूचन मात्र छे. [9/15]. आ रीते प्रश्न-उत्तर सहित जिनपूजानुं निरूपण करीने फल बताववा द्वारा जिनपूजनो उपसंहार करतां मूलकारथी जणावे गाथार्थ :- आ रीते जिनपूजाने सांभळता अने त्यारे उचित जिनपूजन करता धन्य जीवो नियमा मोक्षकारणभूत सदनुकानने तरत ज पामे छे. [/16]. E; जिनपूजा सदग्8(नकारण E1 टीकार्य :- आ रीते धर्मस्वरूप धनवाळा जीव जिनपूजने अर्थथी सांभळता अने जिनपूजना समये उचित एवी जिनपूजने करता निश्चयथी मोक्षकारणीभूत एवा सुंदर अनुकानने झडपथी ज पामे छे. [9/16] विशेषार्थ :- आ श्लोकमां पांच महत्त्वनी वात जणावेल छे. [1] जिनपूजने मात्र सूत्रथी ज सांभळवी नहि पण भावार्थ-परमार्थसहित सांभळवी; केम के सूत्र करतां अर्थ बळवान छे. [2] आचार द्वारा ज्ञान सार्थक-सफळ बने छे अने श्रद्धा मजबूत बने छे. माटे अर्थथी जिनपूजाने सांभळीने पूजाना समये पूजा करवी जोईए. ज्ञानथी आचार जणाय छे अने आचारथी शासन टके छे. आ आनाथी सूचित थाय छे. [3] जिनपूजाथी नियमा सदनुष्ठाननी प्राप्ति थाय. अर्थात् जिनपूजा ए सदनुकाननुं अमोघ = अनंतर के अव्यभिचारी कारण छे. [4] जे मोक्षनुं कारण बने ते ज वास्तवमां सदनुष्ठान कहेवाय. जे मात्र पुषस्वर्गनुं ज कारण बने ते आचार व्यवहारथी सदनुकान = लौकिक धर्मक्रिया कहेवाय. पृ.82 अने पृक 175 उपर नजर करवाथी आ वात स्पष्ट थशे. [5] "भवविरह' शब्द द्वारा आ रचना = मूळ ग्रंथ श्रीहरिभद्रसूरीश्वरजी महाराजे बनावेल छे. एम ध्वनित थाय che. [9/16] Jain Education Intemational Page #36 -------------------------------------------------------------------------- ________________ 22 kalki ग्रंथने वागोळीए वीट नवमां पोडशकनो स्वाध्याय (a) नीचेना कोई पण सात प्रश्नना सविस्तर जवाब लखो. 1. जिनपूजानुं स्वरूप जणावो. त्रण भेदथी जिनपूजा समजावो. कोणे पूजा करवानी ? केवी रीते ? 4. स्तोत्रपूजा केवी रीते थाय ? विनोपशमनी वगेरे त्राग पूजा समजावो. जिनपूजा निदओण्ष कई रीते ? कूपदष्टांत समजावो. साधु शा माटे जिनपूजाना अधिकारी न बने ? 9, त्रण अवंचकयोगनुं निरूपण करो. 10. जिनपूजा सदनुकाननुं कारण कई रीते बने ? (ब) योग्य जोडाण करो. (1) जिनेश्वर देव (A) पंचागी पूजा (2) धूपपूजा (B) पूजाउपकरण (3) जिनेश्वर नमस्कार (c) उच्चारण दोष (4) भवभय (D) गंभीर (5) व्यत्याग्रेडित (E) देवेन्द्रपूजित (6) सूक्ष्मबुद्धिगम्य अर्थ (F) अभ्यदयसाधक (7) सर्वमंगला (G) उत्कृष्ट गुण आरूढ (8) साधु (H) द्रव्यपूजा (9) शुभ वस्त्र (1) संवेग (10) विनोपशमनी पूजा (4) समकिती (क) खाली जग्या योग्य रीते पूरो. 1. ....... विशेषणोथी विशिष्ट एवा स्तोत्रो वडे जिनेश्वर भगवंतोनी स्तवना करवी. (11, 21, 108, 108) 2. मुख प्रक्षालन ...... स्नान छे. (देश, सर्व, गौण, प्रधान) मोक्षनी अभिलाषा ए ...... छे. (निर्वेद, संवेग, वैराग्य) मनोयोगप्रधान पूजा ए ....... छे. (समंतभद्रा, सर्वमंगला सर्वसिद्धिकला). स्तोत्रपूजाना ....... विशेषाग छे. (10, 11, 12) सोगावंचकवाळा जीवने ....... प्रधान पूजा होय. (काययोग, वचनयोग, मनोयोग) धर्मपद ....... नुं बोधक छे. (पुण्य, निर्जरा, शुभभाव) जिनपूजा ए ....... नुं अमोध कारण छे. (सम्यग्दर्शन, सदनुकान, सामायिक) 9. सर्वसिद्धिफला पूजा ....... ने होय. (अपुनबंधक, परम श्रावक, समकिती, साधु) 10. क्रियाअवंचक योगवाळा जीवनी जिनपूजा ....... होय. (आगमप्रधान, वचनयोगप्रधान, भावप्रधान) नोंध : आ प्रश्रपत्रमां कोईए पेन-पेन्सील वगेरेथी कोई पण निशानी वगेरे न करवा ख्याल राखवो. Jain Education Intemational Page #37 -------------------------------------------------------------------------- ________________ 232 नवमं षोडशकम् # प्रतिभाशक्तिनी परीक्षा कच्छ * s { 2 (c) : नं जे * = 4 छे. (कचाणकंदलीनी अनुप्रेक्षा) (a) नीचेना प्रश्नोना विस्तारथी जवाब आपो. 1. केवा प्रकारना स्तोत्रथी जिनपूजा थाय ? तेना पांच उदाहरण दर्शावो. खलित, मिलित, व्यत्याग्रंडित वगेरे दोष ओळखावो. पूजा करतां स्तोत्रमां लाभ शा माटे वधु थाय ? वैयावच्चरूपी तप अविरतसमकितीने केवी रीते संभवे ? अपुनबंधकनी पूजानुं फळ शुं होय ? शा माटे ? जिनपूजाना अधिकारीनुं लक्षण समजावो. साधुने जिनपूजानो अधिकार केम नथी ? पूजामां भावविशुद्धि, मार्गविशुद्धि अने विधिविशुद्धि समजावो. श्रावक जिनपूजा न करे ते शा माटे मूढता कहेवाय ? जिनपूजाकर्तव्यता विशे श्रीअभयदेवसूरिजी म. नो अभिप्राय शुं छे ? (ब). नीचेना प्रश्नोना संक्षेपमां जवाब आपो. भगवानने न चडावाय तेवा फळ-फूलोना कोई पण बार प्रकार जणावो. त्रिकालपूजाना व्यकितगत फळ जणावो. अष्टविध पूजाना बे प्रकार ओळखावो. 17 प्रकारी पूजाने ओळखावो. 21 प्रकारी पूजा समजावो. अष्टप्रकारी पूजाना द्रव्य-भाव फळ बतावो. 7. केवा प्रकारनी भाववृद्धिथी जिनपूजा करवानी होय ? 8. कोनी त्रिकाल जिनपूजा निष्फळ जाय ? 9. केवा वस्त्रथी पूजा न थाय ? तेनी आठ रीते ओळखाण आपो. 10. ललितविस्तरा ग्रंथ मुजब शकस्तव बोलवानी विधि जणावो. स्तोत्रपूजना लाभ जणावो. 12. अष्टक प्रकरण मुजब शुद्धपूजा केवी रीते थाय ? 13. स्नाननी जयणा बतावो. 14. जिनप्रतिमानी पूजा-स्तवना वगेरे केवो विनय कहेवाय ? 15. साधुने दोषित गोचरी वहोरावनारने तेना निमित्ते शुं फळ मळे ? 16. अपुनर्बधकने शुभानुबंध केम नथी होता ? 17. 'कोटि द्रव्यपूजा = 1 स्तोत्रपूजा' कहेवानो आशय शुं छे ? 8. स्तोत्रपूजा उपयोगपूर्वक शा माटे करवानी ? 9. स्तोत्रपूजानुं उत्तराध्ययनसूत्र मुजब शुं फळ मळे ? 20. 'सर्वसिद्धिफला' पूजानुं स्वरूप समजावो. खाली जग्या पूरो. भगवानने एठुं-हलकुं नैवेध-फळ धरवाथी ....... कर्म बंधाय. (मोहनीय, अंतराय, नीचगोत्र) गृहस्थोने अपवादनुं कारण ....... छे. (आजीविकाछेद, मांदगी, कौटुंबिक समस्या) दरिद्रतारूपी पहाडने तोडवा माटे जिनपूजा ...... समान छे. (विजळी, वज, तोफान) देरासरनो काजो लेवाथी .... उपवासनुं फळ मळे. (1, 100, 100). द्रव्यपूजामां द्रव्यशब्द ..... अर्थमां वपरायेल छे. (गौण, प्रधान, औपचारिक). शकस्तवथी जिनपूजा करनार ..... नी जेम सुखी थाय छे. (रावण, देवपाल, नागकेतु) 1. Jain Education Intemational Page #38 -------------------------------------------------------------------------- ________________ 88 पुण्यानुबन्धिपुण्यन्यास-प्रशान्तवाहिताविचारः 233 दशमं सदनुष्ठानषोडशकम 'सदनुष्ठानं लभते (7/16) इत्युक्तम् । तत्स्वरूपमेवाऽऽह -> 'सदनुष्ठानमित्यादि । सदनुष्ठानमतः खलु बीजन्यासात्प्रशान्तवाहितया । सञ्जायते नियोगात् पुसां पुण्योदयसहायम् ॥ 10/1 ॥ सदनुष्ठानं अतः खलु = उचितक्रमजनितादेव बीजन्यासात् = पुण्यानुबन्धिपुण्यनिक्षेपात्, प्रशान्तं वोढुं शीलं यस्य तद्धावस्तत्ता तया चित्तसंस्काररूपया, सआयते = जिष्पद्यते, नियोगात् = अभ तया चित्तसंस्काररूपया, सायते = जिष्पद्यते, नियोगात् = अभ्यासात् पुंसां = मनुष्याणां पुण्योदयसहायं = 'पुण्याजुभावसहकृतम् ॥ 10/1॥ तदेव भेदत आह -> 'तदित्यादि । कल्याणकन्दली __मूलग्रन्थे दण्डान्वयस्त्वेवम् -> अतः खलु प्रशान्तवाहितया बीजन्यासात् नियोगात् पुंसां पुण्योदयसहायं सदनुष्ठानं सञ्जायते ॥ 10/1 ॥ उचितक्रमजनितादेव = सद्धर्मक्रियाक्रमगतं यत् द्रव्य-क्षेत्र-काल-ध्वन्यवस्थाऽधिकार-स्थापनादिसम्बन्धि औचित्यं तज्जनितादेव पुण्यानुबन्धिपुण्यनिक्षेपात् । एतावता द्रव्याद्यौचित्यनिरपेक्षतायां तत्प्रतिक्षेपे वा पुण्यानुबन्धिपुण्यबन्धाऽसम्भव आवेदितः, कारणं विना कार्यानुदयात् । यद्वा उचितक्रमजनितादेव = चरमावर्तप्रवेशाऽपुनर्बन्धक-मार्गाभिमुख-मार्गपतित-सम्यग्दृष्ट्याधुचिताऽवस्थाक्रमेणैव निष्पन्नात् पुण्यानुबन्धिपुण्यनिक्षेपात् । एतेन पापानुबन्धिपाप-पापानुबन्धिपुण्य-निरनुबन्धपुण्य-मन्दशुभानुबन्धिपुण्यमध्यमपुण्यानुबन्धिपुण्य-प्रबलपुण्यानुबन्धिपुण्यबन्ध इत्येवं क्रमेण कर्मबन्धः यथाक्रमं भवाभिनन्दि-ग्रन्ध्या-सन्नाऽभव्या'-पुनर्बन्धक मार्गाभिमुख-मार्गपतित-सम्यग्दृष्ट्यादीनां प्रायशो भवतीति विद्योतितम् । एतावता कालाभिधानं कारणमावेदितम् । पुण्यानुबन्धिपुण्यन्यासः प्रशान्तवाहितया सआयते । प्रशान्तवाहितया = चित्तसंस्काररूपया = विशुद्धचित्त-संस्कारात्मिकया । अष्टकवृत्तिकृत्तु -> स्व-परोपकारकरणधर्मया प्रशान्तवाहितया <- [7/1] इत्याचष्टे व्यवहारनयेन । श्रीमुनिचन्द्रसूरयस्तु ललितविस्तरापञ्जिकायां -> प्रशान्तः = रागादिक्षयक्षयोपशमोपशमवान्, वहति = वर्तते, तच्छीलश्च यः स तथा तद्भावस्तत्ता - [पृ.117] इत्याचक्षते । तत्त्ववैशारद्यां -> व्युत्थानसंस्कारमलरहितनिरोधसंस्कारपरम्परामात्रवाहिता = प्रशान्तवाहिता - [पा. यो. सू.3/10 त.वै.पृ.288] इत्याचष्टे । -> 'प्रशान्तवाहिता = निश्चल-निरोधधारया वहनं' - [यो.वा.पृ.288] इति योगवार्तिककारः विज्ञानभिक्षुः । भोजमते तु -> परिहृतविक्षेपतया सदृशपरिणामप्रवाहः = प्रशान्तवाहिता - [राजमार्तण्ड पृ.123] | भावागणेशवृत्तौ च -> प्रशान्तवाहिता = निश्चलप्रवाहः <- इति प्रोक्तम् । नागोजीभट्टवृत्तौ तु -> प्रशान्तवाहिता = व्युत्थानसंस्काररहितचिरकालवाहिता - [पा.यो.सू.3/10 ना.वृ.पृ.123] इत्युक्तम् । -> श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा शुभाशुभम् । न हृष्यति ग्लायति च स शान्त इति कथ्यते । / [4/32] इति महोपनिषद्वचनात् हर्षशोकादितरङ्गरहिता एकाग्रवृत्तिधारा = प्रशान्तवाहिता <- इत्यपि वदन्ति । तादृशप्रशान्तवाहितया अभ्यासात् = पुनः पुनः परिशीलनात् पुण्यानुभावसहकृतं = विधिवज्जिनपूजाद्युपार्जितविशुद्धपुण्यविपाकोदयलब्धबाह्यधर्मसामग्रीसाहाय्यकं सदनुष्ठानं सञ्जायते । इत्थञ्च प्रशान्तवाहिता = स्वभावाभिधानं कारणं, अभ्यासः = पुरुषार्थाख्यं कारणं, पुण्यानुभावः = कर्मनामकं OM 2तिहायिनी 3 9 मां थोडशकमां "जिनपूजक सदनुकान पामे छे' आ वात जणावी. 10 मा थोडशकमां सदनुकानना स्वरूपने मूलकारथी । पे छे. गाथार्थ :- आ रीते ज प्रशांतवाहिताथी बीजन्यास थवाना कारणे पुरुषोने पुण्योदय सहकृत सदनुष्ठान अभ्यास करवाथी भणे छे. [10/1] ढीकार्च - चित्तसंस्कार स्वरूप प्रशांतवाहिताथी उचित क्रमथी उत्पन्न थयेल एवा ज पुण्यानुबंधी पुण्यने वाववाथी अभ्यास ध करवाना लीधे पुरुषोने पुण्यना प्रभावथी सहकृत एवुं सदनुष्ठान प्राप्त थाय छे. [10/1] ja8 सात प्रकारनुं अद्भुत एशिल्य विशेषार्थ :- आ श्लोकमां बे वात विशेष ध्यान देवा योग्य छे. [1] सदनुकानप्रयोजक पुणयानुबंधी पुण्यनी वावणी 1. मुद्रितप्रतौ -> तद्भावस्त <- इति पाठः, ह.प्रतौ च 'तत्तया' इतिपाठः । 2. ह.प्रतौ -> 'पुण्यानुभवसहकृतम्' <- इति पाठः सोऽपि शुद्धः । Jain Education Intemational Page #39 -------------------------------------------------------------------------- ________________ 234 दशमं षोडशकम् OM सदनुष्ठानसामान्यस्य मोक्षकारणत्वम् तत्प्रीति-भक्ति-वचनाऽसङ्गोपपदं चतुर्विधं गीतम् । तत्त्वाभिज्ञैः परमपदसाधनं सर्वमेवैतत् ॥ 10/2 ॥ तत् = सदनुष्ठानं प्रीति-भक्ति- वचजाऽसङ्गा एते शब्दा उपपदानि = पूर्वपदानि यस्य तत्तथा चतुर्विधं गीतं |= शब्दितं तत्त्वाभिज्ञैः = तत्त्वविद्भिः परमपदस्य मोक्षस्य साधनं सर्वमेव एतत् = चतुर्विधं प्रीत्यनुष्ठानं, भक्त्यनुष्ठानं वचनानुष्ठानमसङ्गानुष्ठालय ॥ 10 / 2 ॥ तत्राऽऽद्यस्वरूपमाह - 'यत्रेत्यादि । यत्रास्स्दरोऽस्ति परमः प्रीतिश्च हितोदया भवति कर्तुः । शेषत्यागेन करोति यच्च तत्प्रीत्यनुष्ठानम् ॥10 / 3 ॥ कल्याणकन्दली तारां, सम्यकृयाद्यवस्था = कालाभिधानं कारणं, नियतिनामकं पञ्चमं कारणञ्च सामर्थ्यगम्यम् । एतत्पञ्चकारणसमवायं । विना दर्शितसदनुष्ठानं नैव जायत इत्यपि सूचितम् । प्रशान्तवृत्तिकं चित्तं परमानन्ददायकम् । असंप्रज्ञातनामाऽयं smaadhifzinAM प्रियः ॥ - [2/4] कृति मुक्त्तिओपनिषद्धधनना स्मर्तव्यमत्र 50/शा मूलग्रन्थे दण्डान्वयस्त्वेवम् तत्त्वाभिज्ञैः तत् प्रीति-भक्ति-वचनाऽसङ्गोपपदं चतुर्विधं गीतम् । सर्वमेवैतत् परमपदसाधनम् 50/25 वं आरिआफीक्ष द्वात्रिंशिआपुरारो [का.का.28/8] समुद्भूता । एतदर्थानुपातिनी गाथा सम्बोधप्रकरणे [1 / 232 ] चैत्यवन्दनमहाभाष्ये च > अन्नं च जिणमयम्मी चउब्विहं वन्नियं अणुट्ठाणं । पीइजुयं भत्तिजयं वयणपहाणं असंगं च ॥ 887 ॥ - इति । योगदीपिकाऽतिरोहितार्थैव नवरमुत्पत्तिक्रमेण प्रीत्यादि - | सदनुष्ठानक्रमोऽवगन्तव्यः । तदुक्तं शिक्षाविंशिकायां -> पढममहं पीईविऊ पच्छा भत्ती उ होइ एयस्स । आगममित्तं हे तो संनत्तमांता । - [o2/27] रूति चतुर्विधत्वमनुष्ठानस्य । योगविशिष्ठायामपि -> एयं च पीइभत्तागमाणुगं तह असंगताजुत्तं । नेयं चउब्विहं खलु एसो चरमो हवै जोगो ॥ - [7/28] फ्लेवमुक्तम् ॥20/रा उचित क्रमथी = क्रियाक्रमगत औचित्यथी थाय छे. क्रियाओना क्रममां रहेल औचित्य ए द्रव्यसंबंधी, देशसंबंधी, काळसंबंधी, ध्वनिसंबंधी, अवस्थासंबंधी, अधिकारसंबंधी, स्थापनासंबंधी एम अनेक प्रकारनुं होय छे. औचित्ययुक्त क्रियाओने क्रमिक रीते करवाथी पुण्यानुबंधी पुण्य बंधाय छे. दा.त. अष्टप्रकारी पूजानो जे क्रम छे ते क्रमथी पूजा करवामां उच्च उच्चतर एवा द्रव्यनो वापरवा, नाना, मध्यम, मोटा ए रीते पुष्प गोठववा, निर्माल्य के हलका द्रव्यनो त्याग करवो. ते द्रव्यसंबंधी औचित्य जाणवुं, योग्य स्थानमां रहीने बीजाने दर्शनादिमां अंतराय न थाय ते रीते ऊभा रहीने पूजा करवी ते देशसंबंधी औचित्य कहेवाय. आगमोक्त योग्य काळे पूजा करवी ते काळसंबंधी औचित्य जाणवुं. मधुर, मध्यम, मृदु, गंभीर, लयबद्ध स्वरे स्तुति, स्तवन बोलवा ते स्तोत्रपूजागत ध्वनिसंबंधी औचित्य जाणवुं. प्रभुजीनी जन्मावस्था, राज्यावस्था अने श्रमणावस्थावाळी पिंडस्थ दशा, केवलीअवस्थास्वरूप पदस्थ दशा अने सिद्धावस्थास्वरूप रूपातीत दशानुं योग्य रीते भावन करी प्रभुभक्ति करवी ते अवस्थासंबंधी औचित्य जाणवुं. सामायिक-पौषध, उपधान वगेरेमां न होय तो पूजकने पूजानो अधिकार मळे छे. तेथी ते अधिकारने अनुसरीने [तेनुं उल्लंघन कर्या विना] पूजा थाय तो अधिकारसंबंधी औचित्य जळवाय. ते ज रीते धातु-आरस वगेरेथी निर्मित प्रतिमानी पक्षाल पूजा थाय. ज्यारे चंदन-माटी वगेरेमांथी बनेली प्रतिमानी पक्षाल पूजा नहि पण वासक्षेप वगेरेथी पूजा करवी ते स्थापनासंबंधी औचित्य जाणवुं. आ रीते उचित क्रमथी थती प्रभुपूजा द्वारा पुण्यानुबंधी पुण्यनी प्राप्ति थाय छे. अथवा चरमावर्तकाळमां प्रवेश थया पछीनी अपुनर्बंधक, मार्गाभिमुख, मार्गपतित, सम्यग्दष्टि वगे2e उचित अवस्थाना क्रमथी पुण्यानुबंधी पुण्य उत्पन्न थाय छे - एम कही शकाय. अपुनर्बंधक वगेरे दशामां निरनुबंधी के मंद शुभानुबंधी पुण्य बंधाय. समकितीने विशिष्ट पुण्यानुबंधी पुण्य बंधाय. [2] प्रशम भावने वहन करवाना स्वभाव स्वरूप प्रशांतवाहिताथी जिनपूजा वगेरेनुं अनुशीलन सेवन करवाथी पुण्यानुबंधी पुण्यनो बंध थाय छे तेम ज आराधनानी सामग्री आपनार पुण्यनो उदय थाय छे. तेनाथी सदनुष्ठान मळे. माटे शांत चित्ते भगवाननी भक्ति करवी. एवुं विधान फलित थाय छे. [10/1] भेद बताववा द्वारा सदनुष्ठाननुं मूलकारथी वर्णन करे छे. गाथार्थ :- सदनुष्ठानना स्वरूपने जाणनाराओए प्रीति, भक्ति, वचन अने असंग शब्द जेनुं उपपद छे एवुं सदनुष्ठान चार प्रकारनुं जणावेल छे. आ दरेक सदनुष्ठान मोक्षनुं साधन छे. [10/2] सदनुष्ठानना 4 कार टीकार्य :- प्रीति, भक्ति, वचन अने असंग शब्द जेना पूर्वपदमां रहेल छे ते सदनुष्ठान चार प्रकारनुं छे. एम तेना स्वरूपने जाणनाराओए कहेल छे. तेथी तेना नाम थशे प्रीतिअनुष्ठान, भक्तिअनुष्ठान, वचनानुष्ठान अने असंगानुष्ठान. आ बधा ज मोक्षना साधन छे. [10/2] - तेमांथी प्रीतीअनुष्ठानना स्वरूपने मूलकारश्री जणावे छे. गाथार्थ :- जे अनुष्ठानमां कर्ताने परम आदर होय अने हितकारी उदयवाळी प्रीति होय अने बीजा प्रयोजनोने छोडीने Jain Education Intemational Page #40 -------------------------------------------------------------------------- ________________ OM प्रीति-भक्त्यनुष्ठानविचारः OM 235 यत्र अनुष्ठाने आदरः = यत्नातिशयः अस्ति, प्रीतिश्च अभिरुचिरूपा, हित उदयो यस्याः सा तथा भवति कर्तुः = अनुष्ठातुः शेषाणां प्रयोजनानां त्यागेज च तत्काले यच्च करोति तदेकमात्रनिष्ठतया तत्प्रीत्यनुष्ठानं ज्ञेयम् ॥ 10/3॥ द्वितीयमाह --> 'गौरखे त्यादि । गौरवविशेषयोगाद् बुद्धिमतो यद्विशुद्धतरयोगम् । क्रिययेतरतुल्यमपि ज्ञेयं तद्भक्त्यनुष्ठानम् ॥ 10/4 ॥ गौरवं = गुरुत्वं = पूज्यत्वं तस्य विशेषयोगः = अधिकसम्बन्धः ततः, बुद्धिमतः = विशेषग्राहिधीशालिनः यदनुष्ठानं 'विशुद्धतरयोगं = परिशुद्धतरव्यापार क्रियया = बाह्यकारणेन इतस्तुल्यमपि = प्रीत्यनुष्ठानतुल्य - कल्याणकन्दली मूलग्रन्थे दण्डान्वयस्त्वेवम् > यत्र कर्तुः परम आदरः अस्ति हितोदया च प्रीतिः भवति यच्च शेषत्यागेन [कर्ता] करोति तत् प्रीत्यनुष्ठानम् ॥ 10/3 / / इयश्च कारिका पञ्चाशकवृत्ति-दीक्षाद्वात्रिंशिकावृत्ति-योगविंशिकावृत्त्यादौ [पंचा.2/ 40 द्वा.द्वा.28/8 यो.गा.18 वृ.पृ.16] समुद्धृता वर्तते । तदुक्तं सम्बोधप्रकरणे मूलकारैः -> जं कुणै पीइरसो वड्डइ जीवस्स उज्जुसहावस्स । बालाईण व रयणे पीइअणुट्ठाणमाहंसु -- ॥ 233 / / एतदनुसारिणी गाथा चैत्यवन्दनमहाभाष्ये -> जं कुणओ पीइरसो वड्ढइ जीवस्स उजुसहावस्स । बालाईण व रयणे पीइअणुट्ठाणमेयं तु - ॥888 / / इत्येवं वर्तते । यत्रानुष्ठाने परमो यत्नातिशयः = अतिशयितप्रयत्नः = विशिष्टप्रयत्नः = जन्यतासम्बन्धेनाऽनुराग-सन्मानादिविशिष्टः प्रयत्नोऽस्ति हितोदया च प्रीतिरुत्पद्यते शेषत्यागेन च यत्क्रियते तत्प्रीत्यनष्ठानमिति तात्पर्यम । पौद्र नादिमुख्योद्देश्यकत्वे मनसोऽन्यत्र गतत्वे वा न प्रीत्यनुष्ठानं सम्भवतीति ध्येयम् । श्राद्धविधिवृत्तौ च -> यत्कुर्वतः प्रीतिरसोऽतिरुचिरूपो वर्धते तत्प्रीत्यनुष्ठानम् - (श्रा.वि.प्र.1-गाथा-7-पृ.142) इत्येवमुक्तम् ॥ 10/3॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> क्रियया इतरतुल्यमपि गौरव विशेषयोगात् बुद्धिमतो यत् विशुद्धतरयोगं तत् भक्त्यनष्ठान ज्ञेयम् ॥ 10/4॥ इयमपि कारिका पञ्चाशक-दीक्षाद्वात्रिंशिका-योगविंशिकावृत्त्यादौ पं.2/40 द्वा.द्वा.गा.18/8 यो.गा.18] |समुद्भुता वर्तते । एतदनुसारेण चैत्यवन्दनमहाभाष्ये -> बहुमाणविसेसाओ मंदविवेगस्स भव्वजीवस्स । पुब्बिलसमं करणं भत्तिअणुट्ठाणमाहंसु । / 889 / / - इत्युक्तम् । तस्य = पूज्यत्वस्य अधिकसम्बन्धः = आधिक्यज्ञानं, ततः = अधिकपूज्यत्वज्ञानात्, बाह्यकारणेन = बाह्याकारण प्रीत्यनुष्ठानतुल्यमपि आलम्बनीयस्याऽधिकपूज्यत्वधिया परिशुद्धतरव्यापारं भक्त्यनुष्ठानमिति तल्लक्षणं फलितम् । प्रीत्यनुष्ठाने थाय ते प्रीतिअनु4आन . [40/3] प्रीति अनुष्ठान - टीकार्य :- ते प्रीतिअनुष्ठान जाणवुं के जे अनुकानमां अनुमान करनारने आदर = विशिष्ट प्रयत्न होय अने हितकारी उदयवाळी अभिरुचि होय. तेम ज अनुकानना समये बीजा प्रयजनोने छोडीने ते अनुकानमां ज मन मूकीने कर्ता अनुमान 33 ते प्रीतिअनुष्ठान Punj. [10/3] ' विशेषार्थ :- प्रीतिअनुमानमां 3 बाबत ध्यान देवा योग्य छे. [1] अनुष्ठाननो लूखो-शुष्क आदर न जोईए. पण सक्रिय आदर जोईए. आ वातने जणाववा माटे श्रीमद्जीए कह्युं आदर = यत्नातिशय = अतिशयित प्रयत्न = विशिष्ट प्रयत्न अर्थात् अनुराग-सन्मानयुक्त प्रयत्न. (जन्यतासंबंधथी अनुराग-सन्मानविशिष्ट प्रयास.) [2] प्रस्तुत सदनुकान संबंधी प्रीति ए अनुकानना कर्ताने हितकारी उदयवाळी जोईए. पौगलिक प्रीति अहितकारी छे. तेथी अनुमानविषयक प्रीति केवळ पौलिकस्वार्थप्रेरित के मात्र यशकीर्तिकामनाप्रयुक्त के मुख्यतया पारलौकिक-स्वर्गादिलाभौद्देश्यक न होवी जोईए. तो ज ते सदनुकान प्रीतिअनुष्ठान बनी शके. [3] प्रस्तुत अनुष्ठान करती वखते मन मात्र प्रस्तुत अनुकानमां ज रक्त = मग्न होवुं जोईए. मनमां बीजीत्री स्तुमो-प्रयोजनो-विशारी 2मता hoya to manu4Ana prItibhanu4Ana नभनी शहे. [10/3] भक्ति अनुकानने मूलकारश्री जणावे छे. गागार्ज :- क्रियाथी प्रीतिअनुष्ठान जेवुं पण गौरवितना संबंधविशेषथी बुद्धिमाननुं जे विशिष्ट विशुद्धप्रवृत्तिवाळुं सदनुकान खो तेने मस्तिमनुपान . [10/4] E] भक्तिअनुष्ठान । टीकार्च :- पूज्यत्वना चढियाता संबंधथी विशिष्ट प्रज्ञावाळा जीवनुं जे अतिविशुद्ध प्रवृत्तिवाळुं अनुष्ठान बाह्य आकारथी 11. मुद्रितप्रती -> 'विशुद्धतरव्यापारं' <- इत्यशुद्धः पाठो मूलानुसारेण । Jain Education Intemational Page #41 -------------------------------------------------------------------------- ________________ 236 दशमं षोडशकम् % प्रीति-भक्तिभेदकलिङ्गोपदर्शनम् 08 ॥मपि शेयं तत् = एवम्विधं भक्त्यनुष्ठानम् ॥ 10/4॥ 'क: पुनः प्रीति-भवत्योर्विशेषः ?' उच्यते -> 'अत्यन्तेऽत्यादि । अत्यन्तवल्लभा खलु पत्नी तद्वद्धिता च जननीति । तुल्यमपि कृत्यमनयोतिं स्यात् प्रीति-भक्तिगतम् ॥ 10/5 ॥ अत्यन्तवल्लभा खलु = अत्यन्तप्रियैव पत्नी = भार्या, तदवत् = पत्नीवत् अत्यन्तेष्टैव 'हिता च = हितकारिणी इति कृत्वा जननी = माता, तुल्यमपि = सहशमपि कृत्यं भोजनाच्छादनादि अनयोः = जनजीपत्त्योः ज्ञातं = उदाहरणं स्यात् प्रीति-भक्तिगतं = प्रीति-भक्तिविषयम् । प्रीत्या पत्न्याः क्रियते भक्त्या मातुरितीयान विशेष इति भावः । प्रीतित्व-भक्तित्वे क्रियागुण-मानोरथिकहर्षगतौ जातिविशेषाविति तर्कानुसारिणः ॥ 10/5॥ कल्याणकन्दली पूज्यत्वसामान्यबुद्धिर्विद्यते वा न वा भक्त्यनुष्ठाने तु पूज्यत्वविशेषबुद्धिः नियमात् विद्यत इत्यनयोर्विशेष इति ध्येयम् । तदुक्तं दीक्षाद्वात्रिंशिकावृत्तौ -> सुन्दरतामात्राऽऽहितरुचिपूर्वकानुष्ठानमाद्यं, गौरवाऽऽहितरुचिपूर्वकानुष्ठानं द्वितीयम् - [द्वा.द्वा. 28/8] ॥ 10/4 // मूलग्रन्थे दण्डान्वयस्त्वेवम् -> पत्नी अत्यन्तवल्लभा खलु, तद्वत् च जननी हितेति । अनयो: तुल्यमपि कृत्यं प्रीतिभक्तिगतं ज्ञातं स्यात् । / 10/5 / / इयमपि कारिका पञ्चाशक-दीक्षाद्वात्रिंशिका-योगविंशिकावृत्त्यादौ [पं.2/40 द्वा.द्वा. 28/8 यो.गा.18] समुद्धृता वर्तते । एतदनुसारिणी गाथा सम्बोधप्रकरणे [234] चैत्यवन्दनमहाभाष्ये च -> तुल्लंपि पालणाई जाया-जणणीण पीइ-भत्तिगयं । पीईभत्तिजुयाणं भेओ नेओ तहेहंपि । / 890॥ - इत्युक्ता । भोजनाऽऽच्छादनादीति । उपलक्षणात् आलिङ्गनादिकमपि बोध्यम्, परिणामभेदात् क्रियाभेदः । इदमेवाभिप्रेत्योक्तं -> 'सव्वाण वि सुद्धीणं मणसुद्धी चेव उत्तमा लोए । आलिंगै भत्तारं भावेणण्णेण पुत्तं च ॥ - [ ] इति । तदुक्तं स्कन्दपुराणेऽपि -> भावशुद्धिः परं शौचं प्रमाणं सर्वकर्मसु । अन्यथाऽऽलिङ्ग्यते कान्ता भावेन दुहितान्यथा । / - [मा.कौ.42/62] इति । / प्रीतित्व-भक्तित्वे क्रियागुणमानोरथिकहर्षगतौ = सन्तोष्य-पूज्यसम्बन्धि-क्रियाऽऽनुगुण्येन यो मनोगतो हर्षः तनिष्ठौ जातिविशेषाविति । सन्तोष्य-पूज्यसम्बन्धिकृत्यगोचरेतिकर्तव्यताबोधजन्यो यो मानसहर्षः तद्गतौ जातिविशेषाविति यावत्तात्पर्यम् । / प्रीतिअनुष्ठान जेवुं होवा छतां पण तेने भक्तिअनुष्ठान जागवुं. [10/4] . ' विशेषार्थ :- प्रीतिअनुकानमां भगवान प्रत्ये प्रियत्वनी बुद्धि होय छे. ज्यारे भक्तिअनुकानमां भगवान प्रत्ये पूज्यत्वनी बुद्धि होय छे. प्रियत्वबुद्धि करतां पूज्यत्वबुद्धि चढियाती छे. प्राथमिक कक्षानी बुद्धिथी भगवानमां प्रियत्ननुं भान थाय छे. विशिष्ट प्रज्ञा द्वारा भगवानमां पूज्यत्वनुं भान थाय छे. तेथी ज प्रीतिअनुकानमां जेवा प्रकारनी शुद्धिवाळी प्रवृत्ति होय छे तेना करतां वधारे शुद्धिवाळी प्रवृत्ति भक्तिअनुकानमां होय छे. आ अनुष्ठान बाह्य आकारथी प्रीतिअनुष्ठान जेवुं होवा छतां वस्तुस्थितिथी भकितानुष्ठान जागवुं. श्रीहरिभद्रसूरि महाराजे योगनी त्रीजी दष्टिमां प्रीतिअनुकान बतावेल छे. चोथी दष्टिमां भक्तिअनुष्ठान बतावेल छे. त्रीजी अने चोथीदृष्टि प्रथम गुणस्थानक होवा छतां मिथ्यात्व मंद छे. परंतु आनो अर्थ एवो नहि करवानो के प्रीति-भक्तिअनुष्ठान करनारा मिथ्यात्वी होय. परंतु प्रीतिअनुष्ठाननो आरंभ त्रीजी दृष्टिथी थाय अने तेने 6/7 गुणस्थानक सुधी टके छे. भक्ति अनुष्ठाननो आरंभ चोथी दष्टिथी थाय अने 6/7 गुणस्थानक सुधी रही शके छे. गौतमस्वामीजीना दृष्टांतथी ॥ या पात योग्य माय छे. मे अभने बाण छ. [10/4] प्रीति अने भक्तिमां शुं भेद छे ?' आ प्रश्ननो जवाब आपता ग्रंथकारश्री कहे छे के - गाथार्थ :- पत्नी अत्यंत वहाली ज छे. हितकारी होवाथी माता, पत्नीनी जेम, अत्यंत वहाली ज छे. ते बन्ने संबंधी कार्य समान होवा छतां पण भिद रहेलो छे. आ प्रीति-भकितविषयक उदाहरण छे. [10/5] प्रीतितत्व-भक्तित्व जाति छे , ढीकार्य :- पुरुषने पत्नी अत्यंत प्रिय ज छे. पत्नीनी जेम माता अत्यंत प्रिय छे, कारण के ते हित करनार छे. भोजन, वस्त्र लाववा वगेरे पत्नी संबंधी अने माता संबंधी कार्य सरखा होवा छतां पण ते बन्ने कार्योमां भेद छे. ते प्रस्तुततमां प्रीतिविषयक अने भक्तिविषयक कमिक उदाहरण संभवे छे. कहेवानो आशय ए छे के पति पत्नी संबंधी कार्य प्रेमथी करे छे अने मातासंबंधी कार्य भक्तिथी करे छे. आ विशेषता छे. तार्किक लोको एम कहे छे के - प्रीतित्व अने भक्ति ए क्रियाअनुकूल मानसिक पमा खेल विशेष छे. [10/5] विशेषार्थ :- पत्नी प्रेमनो विषय होवाथी पत्नीसंबंधी कार्यने पति प्रीतिथी करे छे. माता भक्तिनो विषय होवाथी मातासंबंधी ॥1. मुद्रितप्रती 'हिता च' इति नास्ति । Jain Education Intemational Page #42 -------------------------------------------------------------------------- ________________ 8 प्रीतित्व- भक्तित्वविचारः तृतीयमाह -> 'वचनेत्यादि । वचनात्मिका प्रवृत्तिः सर्वत्रौचित्ययोगतो तु । वचनानुष्ठानमिदं चारित्रवतो नियोगेन ॥ 10 / 6 ॥ क्रियारूपा सर्वत्र वचनात्मिका = 'आगमार्थानुस्मरणाऽविनाभाविनी प्रवृत्तिः सर्वस्मिन् धर्मव्यापारे क्षान्ति-प्रत्युपेक्षादौ औचित्ययोगतः देश-काल- पुरुष - व्यवहाराद्यानुकूल्येन या तु भवति इदं = एवं प्रवृत्तिरूपं वचनानुष्ठानं चारित्रवतः = साधोः नियोगेन नियमेन भवति, तस्यैव भवदुर्गलङ्घनषष्ठगुणस्थाना' = कल्याणकन्दली = | इदमेवाभिप्रेत्य योगविंशिकावृत्तौ -> प्रीतित्व- भक्तित्वे सन्तोष्य-पूज्यकृत्य कर्तव्यताज्ञानजनितहर्षगतौ जातिविशेषौ <[गा. 18 वृ. पृ. 16] इत्युक्तम् । यद्वा क्रियागुणः = क्रियानुगुणः क्रियानुकूलः = क्रियाफलकः सन्तोष्य-पूज्यसम्बन्धिस्वकार्यजनको यो मानसिकहर्षः तद्गतौ जातिविशेषौ प्रीतित्व- भक्तित्वे इति न प्रीत्यनुष्ठानेन भक्त्यनुष्ठानस्योपक्षय इति भावनीयम् । धर्मसङ्ग्रह टिप्पणके तु प्रस्तुतटीकाकृतैव -> वस्तुतः प्रीतित्व-भक्तित्वे इच्छागतजातिविशेषौ तद्वज्जन्यत्वेन प्रीति - भक्त्य - नुष्ठानयोर्भेदः <- इत्युक्तमिति ध्येयम् ॥ 10/5 ॥ = मूलग्रन्थे दण्डान्वयस्त्वेवम् (-> सर्वत्र औचित्ययोगत: या तु वचनात्मिका प्रवृत्तिः इदं वचनानुष्ठानं, चारित्रवतो नियमेन ॥10 / 6 ॥ इयमपि कारिका दीक्षाद्वात्रिंशिका योगविंशिकावृत्त्यादौ [द्वा. द्वा. 28/8 यो गा. पृ. 17 ] समुद्धृता वर्तते । एतदर्थानुपातिनी गाथा सम्बोधप्रकरणे [1 / 235] चैत्यवन्दनमहाभाष्ये च - जो पुण जिणगुणचेईसुत्तविहाणेण वंदणं कुणै । वयणाणुट्ठाणमिणं चरित्तिणो होइ नियमेण ॥ / 891 / / - इत्येवं वर्तते । आगमार्थानुस्मरणाविनाभाविनी = शास्त्रार्थानुसन्धान। पूर्विका कार्ये कारणोपचारात् वचनात्मिका क्षान्ति-प्रत्युपेक्षादौ क्षमाद्यान्तरिकनैश्चयिकयतिधर्म-प्रत्युपेक्षण-प्रतिलेखन-पिण्ड। विशोध्यादिबाह्यव्यावहारिकयतिधर्मसम्बन्धिनी देश - काल - पुरुष - व्यवहाराद्यानुकूल्येन क्रियारूपा प्रवृत्तिः वचनानुष्ठानं साधोः नियमेन = उपचारपरिहारेण भवति । वचनानुष्ठानं सर्वत्राऽऽगमात्मकप्रवृत्तिरूपं चरित्रिणः साधोः नान्यस्य पार्श्वस्थादेः <- (श्रा.वि.प्र.1 गा. 7 पृ. 143 ) इति श्राद्धविधिवृत्तिकारः । एतावता -> शास्त्रार्थ प्रतिसन्धानपूर्वा भावसाधोः सर्वत्रोचितप्रवृत्तिः वचनानुष्ठानमिति पर्यवसितम् । तदुक्तं धर्मसङ्ग्रहटिप्पणके -> वचनानुष्ठानत्वं वचनस्मरणनियतप्रवृत्तिकत्वम् <- [ध.सं.गा. 3- पृ.6] इति । देश - काल - पुरुष - व्यवहारावस्था परिणामाद्यतिक्रमेण तु कर्तव्यस्याऽप्यकर्तव्यत्वात् । इत्थमेव जिनाज्ञाया व्यवस्थितत्वादिति प्रागुक्तमेव [ 2 / 12 पृ. 53 ] | अस्य साधुस्वामिकत्वं समर्थयति -> तस्यैव = साधोरेव भवदुर्गलङ्घनषष्ठगुणस्थानावाप्तेः, तत्र च = षष्ठगुणस्थानके Jain Education Intemational 237 = = कार्य भक्तिथी थाय छे. माटे बाह्य दृष्टिए पत्नी अने मातासंबंधी भरण-पोषण वगेरे कार्य सरखा देखावा छतां वस्तुतः भिन्न छे. तेम प्रीतिअनुष्ठान अने भक्तिअनुष्टान बहारथी समान जणाता होवा छतां वास्तवमां ते बन्ने विलक्षण ज छे. कारणना भेदथी कार्यमां भेद मानवो उचित ज छे. प्रीति अने भक्ति अलग-अलग ज छे. - तार्किक विद्वानोनो आशय ए छे के - प्रीति अने भक्ति ए बन्ने क्रियाअनुकूल मानोरथिक हर्षस्वरूप होवा छतां तेमां रहेल प्रीतित्व जाति अने भक्तित्व जाति परस्पर भिन्न छे. प्रीतिअनुष्ठानकारणतावच्छेदक तरीके प्रीतित्व जाति अने भक्तिअनुष्ठानना कारणताअवच्छेदकधर्म तरीके भक्तित्व जाति सिद्ध थाय छे. कारणताअवच्छेदक धर्म भिन्न होवाना कारणे प्रीतिअनुष्ठान अने भक्तिअनुष्ठान स्वरूप कार्य पण भिन्न = स्वतंत्र सिद्ध थाय छे. माटे पुनरुक्ति दोष नथी. तथा प्रीतिअनुष्ठानथी भक्ति अनुष्ठान यरितार्थ = गतार्थ सिद्ध धतुं नथी. [10 / 5 ] मूलकारश्री सदनुष्ठानना त्रीजा भेद स्वरूप वचनानुष्ठानने जणावे छे. गाथार्थ :- सर्वत्र औचित्ययोगथी जे वचनात्मक प्रवृत्ति थाय ते वचनानुष्ठान जाणवुं. आ वचनानुष्ठान नियमा साधुने डोय छे. [10/6 ] * साधुने वयनानुष्ठान ) टीकार्य :- क्षमा, पडिलेहण वगेरे सर्व धर्मव्यवहारने विशे देश, काळ, पुरुष, व्यवहार वगेरेने अनुकूळ रीते आगमोक्त अर्थविषयक स्मरणथी व्याप्त एवी जे क्रिया थाय ते प्रवृत्तिस्वरूप वचनानुष्ठान जाणवुं. आ अनुष्ठान नियमा मुनिने होय, 1. मुद्रितप्रती ' आगमार्थस्य' इति पाठ: / 2 मुद्रितप्रतौ इदमेवं प्रवृ... <- इत्यशुद्धः पदच्छेदः । 3 मुद्रितप्रतौ 'भवदुर्गलङ्गगं ष... ' इत्यशुद्धः पाठः । Page #43 -------------------------------------------------------------------------- ________________ 238 दशमं षोडशकम् अगे मार्गानुसारिणि वचनानुष्ठानमंशतः सत् वाप्तेस्तत्र च लोकसंज्ञाऽभावात्, नान्यस्य, विपर्ययात् । निश्चयनयमतमेतत् । व्यवहारतस्त्वन्यस्यापि मागानुसारिणो वचने प्रवर्तमानस्य देशत इदं भवत्येवेति द्रष्टव्यम् ॥10।6॥ तुर्यस्वरूपमाह => 'स्विआति । | हि लोकसंज्ञाऽभावात् = भगवद्वचनप्रतिकूलायाः प्रभूतसंसाराभिनन्दिसत्त्वक्रियाप्रीतिरूपाया लोकसंज्ञाया विच्छेदात् । इदमेवाभिप्रेत्य पञ्चसूत्रे प्रवज्यापरिपालनसूत्रे -> पायं छिण्णकम्माणुबंधे खबर लोगसण्णं, पडिसोअगामी अणुसोअनिवित्ते सया सुहजोगे < [8/6] त्याघुक्तम् । ज्ञानसरेपि -> प्राप्तः षष्ठं गुणस्थानं भवदुर्गादिलङ्घनम् । लोकसंज्ञारतो न स्यात् । मुनिर्लोकोत्तरस्थितिः ॥ <- ( 22 / 1) इत्युक्तम् । अयमेवाऽऽत्मानमनुभवति पूर्णानन्दस्वरूपेण । तदुक्तं अध्यात्मगीतायां -> लोकैषणादिसंज्ञातो मुह्यामि न स्वबोधतः । इत्येवं वर्तनादात्मा पूर्णानन्दोऽनुभूयते ॥478 ॥ - इति । व्यवच्छेदमाह -> नान्यस्य = न संसारिणो गृहस्थस्य, विपर्ययात् लोकसंज्ञासमन्वितत्वात् । निश्चयनयमतमेतत् । व्यवहारतः = कारणे कार्यत्वोपचारात् तु अन्यस्यापि मार्गानुसारिणः उपलक्षणत्वात् सम्यग्दृष्टेश्च वचने प्रवर्त्तमानस्य देशतः अंशतः इदं वचनानुष्ठानं भवत्येव, प्राक्तनदशायां सर्वथाऽसतः पश्चादप्ययोगात् । यथोक्तं योगविंशिकावृत्ती -> अपुनर्बन्धका अपि च व्यवहारादिहाधिकारिणो गृह्यन्ते <- [गा.13 पृ.12] / अत एव योगशतकेऽपि प्रदर्शितः गृहिणो योगसम्भवः सङ्गच्छते [यो.श.गा. 31] / युक्तःञ्चैतत् mArgAnusAriNoM'zato'pi वचनानुष्ठानानभ्युपगमेऽग्रेतनावस्थालाभासम्भवात् । प्रागुक्तरीत्या प्रीति - | भक्त्यनुष्ठानेऽपि षष्ठगुणस्थानके स्वीकर्तव्ये इति ध्येयम् ॥10 / 6 ॥ = कल्याणकन्दली = कारण के साधु ज संसाररूपी किल्लाने ओळंगी गया छे. आनुं कारण ए छे के साधुने हुं गुणस्थानक प्राप्त थयेल छे. 6ठ्ठा गुणस्थानके लोकसंज्ञा नथी होती. [माटे साधु सर्वत्र 'लोको आ प्रवृत्तिथी खुश थशे के नहि ?' ते विचारवाना बदले ऽशास्त्र आम कहे छे माटे मारे आम करवानु छे.' आम विचारीने प्रवृत्ति करे छे. माटे वचनानुष्ठान साधुने ज होय.] साधुथी भिन्न कोई जीवने वचनानुष्ठान न होय, कारण के संसारी गृहस्थोने हुं गुणस्थानक प्राप्त न थयेल होवाथी तेओ लोकसंज्ञाथी मुक्त नथी होता. आ निश्चय नयनो मत छे. व्यवहार नयथी तो साधु सिवायना मार्गानुसारी गृहस्थ पण जिनवचनने विचारीने प्रवृत्ति करे तो तेने आंशिक रीते आ वचनानुष्ठान होय ज छे. एम जाणवुं. [10/6] विशेषार्थ :- जिनवचनने अवश्य याद करीने सर्व धर्मक्रियामां देश-काल-पुरुष-व्यवहारादि औचित्य जाळवीने जे प्रवृत्ति साधु करे ते वचनानुष्ठान जाणवुं. अर्थात् जे धर्मक्रिया 'भगवाने आम करवा जणावेल छे', 'मारा माटे आ क्षमा वगेरे कर्तव्यरूपे जिनेश्वर भगवंते बतावेल छे' आवा स्मरणपूर्वक थाय नहि ते धर्मक्रिया वचनानुष्ठान न बनी शके. तेम ज जे देशमां राजाराज्यतंत्र-प्रजा जैनधर्मनी कट्टर द्वेषी होय ते देशमां जाहेरमां प्रभुजीना वरघोडा काढवा, जाहेरप्रवचनो करवा वगेरे क्रियामां देशाउचित्यनो भंग थतो होवाथी तेने वचनानुष्ठान न कहेवाय. असज्जायना काळमां स्वाध्याय करवो, ग्लानवैयावच्चना अवसरे भणवुं तेमां काल औचित्यनो भंग थवाथी ते वचनानुष्ठान न गणाय. मांड मांड एकासणानो तप करनार पोताना स्वाध्याय वगेरे योगोने छोडी अठ्ठाई करे तो तेमां पुरुषाउचित्यनो भंग थवाथी तेने वचनानुष्ठान न कहेवाय. बीजानी भक्तिमां व्याघात थाय ते रीते बूम-बराडा पाडीने देरासरमां स्तवनो गावा, जाहेर रस्तामां ले-मात्र करवा बेसी जवुं.- आमां व्यवहार औचित्यनो भंग थवाथी ते वचनानुष्ठान न कहेवाय. वचनानुष्ठानना अधिकारी निश्चय नयथी मात्र संयमी जीवो ज छे. केम के तेओ दरे गुणठाणे आरूढ होवाथी लोकसंज्ञाविनिर्मुक्त होय छे. जन-मनरंजन करवानी वृत्तिथी-प्रवृत्तिथी साधुओ वेगळा होवाथी तेओ जिनाज्ञा मुजब ज सर्व धर्मक्रियाओ करे छे. लोकोने खुश करवाना आशयथी जे धर्मक्रिया थाय तेमां वचनानुष्ठानना प्राणस्वरूप जिनाज्ञासापेक्षता, विधि-जयणा-बहुमान-विशुद्धियुक्तता चाली जवाथी ते धर्मक्रिया वचनानुष्ठान न बनी शके. व्यवहार नयनो अभिप्राय ए छे के जे जीव मार्गानुसारी होय ते जिनाज्ञा अनुसारे धर्मप्रवृत्ति करतो होय त्यारे ते धर्मक्रिया आंशिक वचनानुष्ठान कही ज शकाय. जेम जेम ते जीव मार्गानुसारी कक्षामां आगळ वधतो जाय, जेम जेम आज्ञासापेक्षता वधुने वधु सूक्ष्म-सघन-नककर बनती जाय तेम तेम वचनानुष्ठाननो अंश बळवत्तर बनतो जाय छे. तामली तापसनी जीवनचर्यानी समग्रताने नजर समक्ष लावतां आ वात स्पष्ट थशे. मार्गानुसारी अवस्थामां थती धर्मचर्चाने वचनानुष्ठाननी अभिमुख मानवामां न आवे, आंशिक वचनानुष्ठानस्वरूप मानवामां न आवे तो ते जीव मार्गानुसारी कक्षाथी आगळ वधी ज नहि शके. पूर्व अवस्थामां आंशिक वस्तुनो स्वीकार करवामां आवे तो ज उत्तर अवस्थामां पूर्ण वस्तु प्राप्त थई शके. एम व्यवहार नयनुं मंतव्य छे. पूर्वोक्त प्रीति, भक्ति अनुष्ठान पण साधुने होय छे. आ वात खास ध्यानमां राखवी. [10/6] Page #44 -------------------------------------------------------------------------- ________________ 888 उपधेयसाङ्कर्येऽप्युपाध्यसाकर्यम् 8 यत्त्वभ्यासातिशयात् सात्मीभूतमिव चेष्ट्यते सद्भिः । तदसङ्गानुष्ठानं भवति त्वेतत्तदावेधात् ॥ 10/7 ॥ यत्तु = यत्पुजः अभ्यासातिशयात् = भूयो भूयःतदासेवनेन संस्कारविशेषात्, सात्मीभूतमिव = चन्दनगन्धज्यायेजाऽऽत्मसाद्भुतमिव चेष्ट्यते - क्रियते सद्धिः सत्पुरुषैः जिनकल्पिकादिभिः तत् = एवंविध असङ्गानुष्ठानम् । भवति तु एतत् = जायते पुजरेतत् तदावेधात् = प्राथमिकवचनसंस्कारात् ॥ 10/7॥ कल्याणकन्दली मूलग्रन्थे दण्डान्वयस्त्वेवम् -> यत्तु अभ्यासातिशयात् सात्मीभूतमिव सद्भिः चेष्ट्यते तत् असङ्गानुष्ठानं, एतत्तु तदावेधात् भवति ॥ 10/7 ॥ इयमपि कारिका दीक्षाद्वात्रिंशिका-योगविंशिकावृत्त्यादौ [द्वा.द्वा.28/8 यो.गा.18 पृ.17] समुद्धृता वर्तते । एतत्कारिकानुसारिणी गाथा सम्बोधप्रकरणे [1/236] चैत्यवन्दनमहाभाष्येऽपि -> जं पुण अब्भासरसा सुयं विणा कुणै फलनिरासंसो । तमसंगणुट्ठाणं विनेयं निउणदंसीहिं । / 892 / / <- इत्येवं वर्तते । भूयो भूयः तदासेवनेन = शास्त्रार्थप्रतिसन्धानपूर्वकानुष्ठानाऽऽसेवनेन सआतात् संस्कारविशेषात् = दृढतरसंस्कारात् । इदमुक्तं भवति व्यवहारकाले जिनवचनप्रतिसन्धानाऽनपेक्षं दृढतरतत्संस्कारात् चन्दनगन्धन्यायेनाऽऽत्मसाद्भूतं जिनकल्पिकादीनां क्रियासेवनं असङ्गानुष्ठानम् । एतत्तु स्वरूपमुखेन तन्निरूपणम् । जिनकल्पिकादिभिरिति आदिपदेन निष्पन्नयोगादिग्रहणम् । इदश्च शुद्धनिश्चयनमतमनुरुध्यावगन्तव्यम् । स्वभ्यस्तसूत्रोच्चारकौशल्यापेक्षया सुपरिशीलित-सत्क्रियानैपुण्यापेक्षया वा व्यवहारानुगृहीतनिश्चयनयेन स्थवीरकल्पिकादीनां व्यवहारनयमतेन च मार्गानुसार्यादीनामप्यंशतोऽसङ्गानुष्ठानमवगन्तव्यम् । नानानयाभिप्राये विरोधो नोद्भावनीयः, अन्यथा 'योगदृष्टिसमुच्चये [का.8] क्षपकश्रेण्यां प्रातिभज्ञानमुपदर्शितं योगबिन्दौ [गा.52-55] त्वचरमशरीरिणामपि तदावेदितमिति कथं न विरोध ?' इत्यादिशङ्काजालपतितः शब्दमात्रग्राही नानानयतात्पर्याग्राही कांदिशिकः कां दिशमाश्रयेत् ? इत्यलं प्रसङ्गेन । प्रस्तुतं प्रस्तुमः । / योगदीपिकाकारोऽसङ्गानुष्ठानस्य कारणमाह - जायते पुनः एतत् = असङ्गनुष्ठानं प्राथमिकवचनसंस्कारात् = पूर्वकालीनवचनानुष्ठानाऽऽहितसत्संस्कारवशात् । प्रीत्यादित्रितयभिन्नानुष्ठानत्वमसङ्गानुष्ठानत्वमिति ज्ञेयम् । तदुक्तं धर्मसङ्ग्रहटिप्पणके -> एतत्त्रितयभिन्नानुष्ठानत्वं = असङ्गानुष्ठानत्वं, निर्विकल्पस्वरसवाहिप्रवृत्तिकत्वं वा <- [पृ.6] इति । यथासम्भवं प्रीति-भक्त्यनुष्ठानयोरिच्छायोगस्य वचनानुष्ठाने शास्त्रयोगस्याऽसङ्गानुष्ठाने च सामर्थ्ययोगस्य समावेश: कर्तव्यः । इदश्चाऽसङ्गानुष्ठानं सत्प्रवृत्तिपदादिभिरभिधीयते, यथोक्तं योगदृष्टिसमुच्चये -> सत्प्रवृत्तिपदं चेहाऽसङ्गानुष्ठानसंज्ञितम् । महापंथप्रयाणं यदनागामिपदाऽऽवहम् । / 175 / / प्रशान्तवाहितासंज्ञं विसभागपरिक्षयः । शिववर्त्म ध्रुवाध्वेति, योगिभिर्गीयते ह्यदः । / 176 / / प्रभायां दृष्टौ सत् असङ्गानुष्ठानं परायां दृष्टौ प्रकृष्यते । एतेन -> समाधिनिष्ठा तु परा तदाऽऽसङ्गविवर्जिता । सात्मीकृतप्रवृत्तिश्च तदुत्तीर्णाशयेति च ॥ 178 / / इति योगदृष्टिसमुच्चयवचनमपि ब्याख्यातम् । न चैवं तयोरभेदः शङ्कनीयः, उपधेयसाङ्कर्येऽप्युपाध्यसाकादिति दिक् ॥ 10/7 ॥ चोथा असंग अनुमाननुं स्वरूप ग्रंथकारथी जणावे छे. गाशास्त्र :- वळी जे अतिशय अभ्यासथी आत्मसान थयेल होय तेम पुरु वडे कराय ते असंग अनुष्ठान जाणवुं. आसारामसंसारथी उत्पन्न थाय छ. [10/7] * असंगमनुष्ठान * टीकार्य :- वळी, वारंवार अनुष्ठाननुं सेवन करवाथी जे विशिष्ट संस्कार उत्पन्न थाय तेना लीधे, जाणे के चंदन-गंध दांतथी, आत्मसान थयेल होय तेम, जिनकल्पी वगेरे द्वारा जे [अनुकान] कराय ते असंग अनुष्ठान जाणवुं. आ असंग अनुष्ठान प्राथमिक = पूर्वकालीन आगमस्मरणना संस्कारथी उत्पन्न थाय छे. विशेषार्थ :- जेम चंदन गंधने आत्मसात करे छे. तेम जिनवचनस्मरणपूर्वक वारंवार अनुष्ठान करवाथी एवा प्रकारना आत्मसान थयेल संस्कार द्वारा जिनकल्पीओनी धर्मक्रियाओ स्वाभाविक थाय छे. आ असंग अनुष्ठान जाणवुं. असंग अनुष्ठान जिनाज्ञास्मरणपूर्वक नथी थतुं परंतु पूर्वकालीन = अभ्यासकालिक जिनाज्ञास्मरण द्वारा उत्पन्न थयेल सदनुष्ठानविषयक आत्मसंस्कारथी उत्पन्न थाय छे. वीर कल्प अवस्थामां परमात्माप्रकाशित प्रवचनगर्भित प्रणिधानपूर्वक पडिलेहण, प्रमार्जन, प्रतिक्रमण, प्रभुभक्ति, प्रवचन वगेरे करवाना लीधे जिनाज्ञाविषयक दृढ संस्कार उत्पन्न थाय छे. जेम चंदनमां गंध एक-मेक थाय छे तेम जिनवचनविषयक सुसंस्कारे आत्मसान थाय छे. त्यार बाद जिनकल्पने स्वीकारवाथी जिनकल्पीओनी प्रवृत्ति पूर्वकालीन संस्कार द्वारा ज थाय छे; नहि के प्रत्येक प्रवृत्तिमां जिनाज्ञास्मरणपूर्वक. माटे जिनकल्पीनी धर्मक्रिया असंग अनुष्ठान कहेवाय che. [10/7]. Jain Education Intemational Page #45 -------------------------------------------------------------------------- ________________ 240 दशमं षोडशकम् 88 बचनाऽसङ्गानुष्ठानभेदविचारः 88 वचनाऽसमानुष्ठानयोर्विशेषमाह -> 'चक्रे ऽत्यादि । चक्रभ्रमणं दण्डात्तदभावे चैव यत्परं भवति । वचनासङ्गानुष्ठानयोस्तु तज्ज्ञापकं ज्ञेयम् ॥ 10/8 ॥ चक्रधमणं = कुम्भकारचक्रपरावर्त्तनं दण्डात् = दण्डसंयोगात् तदभावे चैव यत् परं = अन्यत् भवति, वचनासङ्गानुष्ठानयोः प्रस्तुतयोः तु तदेव ज्ञापकं = उदाहरणं ज्ञेयम् । यथा चक्रभ्रमणमेकं दण्डसंयोगात्प्रयत्नपूर्वकाद्भवति एवं वचनानुष्ठानमप्यागमसंयोगात् प्रवर्तते । यथा चान्यच्चक्रभ्रमणं दण्डसंयोगाभावे केवलादेव संस्काराऽपरिक्षयात् सम्भवति एवमागमसंस्कारमात्रेण वस्तुतो वचननिरपेक्षमेव स्वाभाविकत्वेन यत्प्रवर्तते तदसङ्गानुष्ठानमितीयान् भेद इति भावः ॥ 10/8॥ एषामेव चतुर्णामनुष्ठानानां फलविभागमाह -> 'अभ्युदयेत्यादि । अभ्युदयफले चाऽऽद्ये निःश्रेयससाधने तथा चरमे । एतदनुष्ठानानां विज्ञेये इह गतापाये ॥ 10/9 ॥ ___ कल्याणकन्दली मूलग्रन्थे दण्डान्वयस्त्वेवम् -> दण्डात् चक्रभ्रमणं, तदभावे चैव यत् परं भवति । वचनाऽसङ्गनुष्ठानयोस्तु तत् ज्ञापकं ज्ञेयम् ॥ 10/8 ॥ इयं कारिका दीक्षाद्वात्रिंशिका-योगविंशिकावृत्त्यादौ [द्वा.द्वा.28/8 यो.गा.18] समुद्भुता वर्तते । एतदनुसारिणी गाथा सम्बोधप्रकरणे [1/237] चैत्यवन्दनमहाभाष्येऽपि -> कुंभारचक्कभमणं पढमं दंडा तओ वि तयभावे । वयणाऽसंगाणुट्टाणभेयकहणे इमं नायं । / 893 / / - इत्येवं वर्तते । यथा चक्रभ्रमणं एकं = आद्यं दण्डसंयोगात् = दृढदण्डव्यापारात् प्रयत्नपूर्वकात् = प्रयत्नविशेषजनितात् भवति एवं भिक्षाटनादिविषयं वचनानुष्ठानमपि आगमसंयोगात् = सदागमव्यापारात् प्रयत्नविशेषपूर्वकात् प्रवर्तते । यथा च अन्यत् = दण्डसंयोगोत्तरकालीनं चक्रभ्रमणं दण्डसंयोगाभावे सत्यपि केवलादेव संस्काराऽपरिक्षयात् = दृढसंस्कारवशात् सम्भवति एवं आगमसंस्कारमात्रेण = केवलेन वचनाऽऽहितदृढतरसंस्कारेण वस्तुतः तदानीं वचननिरपेक्षमेव = जिनागमोक्तिस्मरणानपेक्षमेव स्वाभाविकत्वेन यत् भिक्षाटनादि प्रवर्तते तत् असङ्गानुष्ठानमिति इयान् भेदः तयोः । / / एतेन प्रीति-भक्ति-वचनान्यतमविरहे भिक्षाटनाद्यनुष्ठानानुपपत्तिरपि प्रत्याख्याता, आज्ञासंस्कारमात्रादपि तदपा न चैवं सामायिकभङ्ग इति शङ्कनीयम्, तथाविधक्लिष्टकर्मविगमात् अभिष्वङ्गरहिततया विशुद्धभावयोगेन भिक्षाटनाऽनटनयो: समवृत्तिरेवाऽऽज्ञायोगादटतीति स्वीकारात्, तदुक्तं योगशतके -> किरिया उ दंडजोगेण चक्कभमणं व होइ एयस्स । आणाजोगा पुवाणुवेहओ चेव णवरं ति ॥19॥ <- इति । इदमेवाभिप्रेत्य भगवद्गीतायां -> वासीचन्दनकल्पत्वं या कल्याणैकशीलता । चन्दनच्छेददृष्टान्तात् सद्धर्मातिशयात् मुनेः । / - [भ.गी. 56] इत्युक्तम् ॥ 10/8 ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> इह एतदनुष्ठानानां गतापाये आद्ये अभ्युदयफले तथा चरमे च निःश्रेयससाधने विज्ञेये। ॥ 10/9 ॥ इयं कारिका कूपदृष्टान्तविशदीकरणादौ [कू.द.गा.6] अतिदिष्टा । वचन अनुष्ठान अने असंग अनुष्ठानना भेदने ग्रंथकारश्री जणावे छे के - गाथार्थ :- प्रथम चक्रममाण दंडथी थाय छे अने अन्य चक्रश्वमाग दंड विना ज थाय छे. आ वचनानुकान अने असंगानुकाननुं । Eid . [10/8] टीकार्च :- पहेली वार कुंभारना चक्रनुं भ्रमण दंडना संयोगथी थाय छे अने [अपेक्षित दृढ दंडसंयोग खसी गया पछी] अन्य चकभ्रमण थाय छे ते दंडसंयोगनो अभाव होते छते ज थाय छे. ते ज प्रस्तुत वचनानुकान अने असंगानुकाननुं दटांत जाणवुं. जेमां प्रथम वार चक्रभ्रमण प्रयत्नपूर्वक दंडसंयोगथी थाय छे. ए रीते वचनानुकान पण आगमसंयोगथी प्रवर्ते छे. जेम अन्य = उत्तरकालीन चक्रभ्रमण दंडसंयोग विना केवळ संस्कारनो = वेगनो नाश न थवाथी ज संभवे छे तेम आगमविषयक मात्र संस्कारथी ज, वास्तवमां आगमनिरपेक्ष ज, स्वाभाविक रूपे जे प्रवर्ते छे ते असंगानुकान छे - आम आटलो भेद 1यनानुन अने असंगानु4आन पथ्ये खेलो छ - सा आशय छे. [10/8] आ चारेय अनुकानोना फळसंबंधी विभागने संथकारश्री जणावे छे, गाथार्थ :- प्रस्तुतमां आ अनुकानोनी अंदर अपायरहित एवा प्रथम बे अनुष्ठान स्वर्गात्मक फळने आपनार तथा छेल्ला मे अनुहान भोक्षनां सायन . [10/-] Jain Education Intemational Page #46 -------------------------------------------------------------------------- ________________ संयमस्य मोक्षकारणतामीमांसा 241 अभ्युदयः = स्वर्ग:, तत्फले एव आद्ये प्रीति - भवत्यनुष्ठाने । निःश्रेयसं = मोक्षः तत्साधने तथा चरमे = | वचनाऽसङ्गानुष्ठाने । एतेषां अनुष्ठानानां मध्ये विज्ञेये इह = प्रक्रमे गतापाये = विघ्नरहिते । अत एव पूर्वसंयमः स्वर्गहितुः अपूर्वसंयमश्च मोक्षहेतुरिति सिद्धान्तनयः ॥ 10/9॥ कल्याणकन्दली प्रीति - भक्त्यनुष्ठाने विघ्नरहिते विघ्नरहिते -> नरकाद्यायुर्बन्धादिशून्ये अभ्युदयफले = स्वर्गफलके विज्ञेये तथा वचनासङ्गानुष्ठाने आयुर्बन्ध-निदानाऽऽसङ्गाऽतिचारादिशून्ये निःश्रेयससाध = मोक्षफले विज्ञेये, तथाविधसामर्थ्ययुक्तत्वात् । अत एव = तथाविधसामर्थ्येन विघ्नरहितयोः प्रीति-भक्त्यनुष्ठानयोरभ्युदयफलकत्वात् वचनासङ्गानुष्ठानयोश्चापवर्गजनकत्वादेव पूर्वसंयमः = सरागसंयमः स्वर्गहेतुः अपूर्वसंयमश्च = वीतरागसंयमो हि मोक्षहेतुः इति सिद्धान्तनयः । तदुक्तं व्याख्याप्रज्ञप्ती * पुब्वतवेणं पुव्यसंजमेणं कम्मियाए संगियाए अज्जो ! देवा देवलोएसु उववज्जंति - [ 2/5/110] / अत्र अभयदेवसूरि। वरकृतव्याख्या -> पूर्वतप: सरागावस्थाभावितपस्या, वीतरागापेक्षया सरागावस्थायाः पूर्वकालभावित्वात् । एवं संयमोऽपि । अयथाख्यातचारित्रमित्यर्थः । ततश्च सरागकृतेन संयमेन तपसा च देवत्वावाप्तिः, रागांशस्य कर्मबन्धहेतुत्वात् । 'कम्मियाए' त्ति कर्म विद्यते यस्यासौ कर्मी, तद्भावस्तत्ता तया । अन्ये त्वाहुः कर्मणां विकार: कार्मिका तयाऽक्षीणेन कर्मशेषेण देवत्वावाप्तिरि। त्यर्थ: / 'संगियाए ऽत्ति सङ्गो यस्यास्ति स सङ्गी, तद्भावस्तत्ता तया । ससङ्गो हि द्रव्यादिषु संयमादियुक्तोऽपि कर्म बध्नाति, ततः सङ्गितया देवत्वावाप्तिरिति <- / तदुक्तं निशीथभाष्येऽपि -> पुव्वतवसंजमा होंति रागिणो, पच्छिमा अरागस्स । | रागो संगो वृत्तो संगा कम्मं भवो तेणं ॥3332 ॥ - इति । समरादित्यकथायां मूलकारैरपि -> सरागसंजमेण संजमासंजमेण । बालतवोकम्मेणं अकामनिज्जराए देवाउयं कम्मं बंधै <- [भव. 9 पृ. 946 ] इत्युक्तम् । -> = इयञ्च साक्षात्सम्भविफलापेक्षया व्यवस्था बोध्या । परम्परया तु चतुर्णामपि निःश्रेयसफलकत्वमेव, अन्यथा सदनुष्ठानत्वव्याहते:, तदुक्तं श्रीहरिभद्रसूरिभिरेव पञ्चसूत्रवृत्तौ 'सदनुष्ठानं हि मोक्षफलमेव - [4/2 पृ. 12] इति । तदुक्तं सम्बोधप्रकरणे |[1/239] चैत्यवन्दनमहाभाष्येऽपि तम्हा चउव्विहंपि हु नेयमिणं पढमरूवगसमाणं । जम्हा मुणीहिं सव्वं परमपयनिबंधणं भणियं <- ॥895 / / प्रथमरूपकसमानं शुद्धरूप-समाहताक्षरोपेतरूपकसमम् । प्रकृतमूलग्रन्थेऽपि -> परमपदसाधनं सर्वमेवैतत् <- [10 / 2] इति प्रागुक्तम् । एतेन -> ध्यायतोऽर्हत्सिद्धरूपेण चरमाङ्गस्य मुक्तये । तद्ध्यानोपात्तपुण्यस्य स एवान्यस्य भुक्तये । / [6 / 16 ] ध्यानाभ्यासप्रकर्षेण त्रुट्यन्मोहस्य योगिनः । चरमाङ्गस्य मुक्तिः स्यात् तदन्यस्य च क्रमात् ॥ |<- [ 6 / 42] इति तत्त्वानुशासनस्य कारिके व्याख्याते । वस्तुतस्तु घृतं दहती 'तिवदुपचारेणैव पूर्वतप: संयमयोः स्वर्गहेतुता, तदुक्तं अध्यात्मसारे तपः संयमयोः संयमहेतुत्वं यच्च पूर्वयोः । उपचारेण तदुक्तं स्याद् घृतं दहतीतिवत् ॥ <- [18 / | 147] इति ध्येयम् । सदुज्जु - सुयाणं निव्वाणं संजमो चेव <- [ 789 ] इति आवश्यकनिर्युक्तिवचनादपि संयमस्य । मोक्षकारणत्वं लक्ष्यते । परे तु तपस्त्वचारित्रत्वाभ्यामेव मोक्षहेतुता, सङ्कोचे मानाभावात्, सरागताकालीनप्रशस्तसङ्गादेव स्वर्गोत्पत्तेः । वस्तुतः सरागतपसः स्वर्गहेतुत्वं 'सविशेषणौ हि विधिनिषेधौ विशेषणमुपसङ्क्रामतः सति विशेष्यबाधे' इति न्यायेन रागमात्र एव पर्यवस्यति - इत्याहुः । -> अपरे तु मोक्षोद्देशेन क्रियमाणयोस्तप: संयमयोर्मोक्षहेतुत्वमेव, स्वर्गस्य चानुद्देश्यत्वान्न तत्फलत्वम् । कर्मांशप्रतिबन्धाच्च = = = = चारेय अनुष्ठानोना कुळनी विचारणा टीडार्थ :- प्रस्तुतमां चारेय अनुष्ठानोनी अंदर नरकायुष्यबंध वगेरे विघ्न(थी)रहित एवा प्रथम बे = प्रीतिअनुष्ठान अने भक्तिअनुष्ठान स्वर्गस्वरूप फळने आपनारा छे. तथा आयुष्यबंध, नियाणुं, आसंगदोष, अतिचार वगेरे विघ्नथी रहित एवा छेल्ला बे = वचनानुष्ठान अने असंगानुष्ठान मोक्षना साधन छे-एम जाणवुं. आथी ज पूर्व संयम स्वर्गनो हेतु छे अने अपूर्व संयम मोक्षनो हेतु छे आ प्रभागे सिद्धान्तनीति छे. [10 / 7] विशेषार्थ :- भगवतीसूत्रमां जणावेल छे के पूर्व संयम = सराग संयम अने सराग तप स्वर्गने आपनारा छे. तेम ज अपूर्व संयम = वीतराग संयम अने वीतराग तप मोक्षने आपनारा छे. प्रीतिअनुष्ठान अने भक्तिअनुष्ठान राग = पूर्वानुष्ठानस्वरूप होवाथी स्वर्गदायी छे. वचनानुष्ठान अने असंगानुष्ठान ए अपूर्वानुष्ठान -वीतरागानुष्ठानस्वरूप होवाथी मोक्षदायक छे - आ वात बराबर ज छे. अहीं स्वर्गदायक तरीके तेनो उल्लेख साक्षात् फळनी अपेक्षाए करवामां आवेल छे. आथी पूर्वे 1. 'सिद्धान्तनयेन' इत्यन्यत्र पाठः । Page #47 -------------------------------------------------------------------------- ________________ 242 दशमं षोडशकम् * धर्मोत्पत्ति-स्थिति-वृद्धि-विनाशकारणाऽऽवेदनम् 88 एतेष्वेव चतुर्खनुष्ठानेषु पञ्चविधक्षान्तियोजनामाह -> 'उपेत्यादि । 'उपकार्यपकारि-विपाक-'वचन- धर्मोत्तरा मता क्षान्तिः । आद्यद्वये त्रिभेदा चरमद्वितये द्विभेदेति ॥ 10/10 ॥ उपकारी = उपकारकृतपकारी = दुःखदः, विपाक: = अदृष्टकर्मफलानुभवो दृष्टानर्थपरम्परा वा, वचनं = आगमः, धर्मः प्रशमादिरूपः, तदुत्तरा = तत्पदोत्तरपदाभिधेया क्षान्तिः = क्षमा पञ्चविधा मता = अभिप्रेता । तत्र आद्यद्धये = प्रथमानुष्ठानयुग्मे त्रिभेदा = त्रिप्रकारा, चरमद्वितये तु = वचनाऽसङ्गरूपे द्विभेदेति = द्विधा । 'तत्र । कल्याणकन्दली न तदा मोक्षोत्पादः । ततो गत्यन्तरजनकादृष्टाभावादर्थत एव स्वर्गोत्पत्तिः इत्याहः । सर्व एवैते सदादेशाः, भगवदनमतविचित्रनयाश्रितमहर्षिवचनानुयायित्वादिति व्यक्तं स्याद्वादकल्पलतायाम् [स्त.1/22 पृ.89] ॥ 10/9 ॥ ___ पञ्चविधक्षान्तियोजनामाहेति । न चास्या एव कथमत्रोपन्यासो न तु तदितरगुणस्येति शङ्कनीयम्, तस्याः सुखमूलत्वेन तं पुष्पमालायां -> खंती सहाण मलं. मलं धम्मस्स उत्तमा खंती । हरै महाविज्जा इव, खंती दरियाई सयलाई ॥ 294॥ - इति । क्षान्ते: धर्मस्थापकत्वेन च प्राधान्यं, तदुक्तं महाभारते -> सत्येनोत्पद्यते धर्मो दया-दानाद् विवर्धते । क्षमया स्थाप्यते धर्मः क्रोध-लोभात् विनश्यति ॥ - [म.भा.शांतिपर्व 17/101] इति । यथोक्तं वाल्मीकीरामायणेऽपि -> क्षमा यशः, क्षमा धर्मः क्षमायां विष्ठितं जगत् - [33/9] / क्षमालक्षणं तु -> वाचा मनसि काये च दुःखेनोत्पादितेन च । न कुप्यति न चाप्रीतिः सा क्षमा परिकीर्त्तिता ॥ - [1/2/159] इत्येवं भविष्यपुराणे प्रोक्तम् । ब्रह्माण्डपुराणेऽपि -> आकृष्टो निहतो वाऽपि नाक्रोशेद्यो न हन्ति च । वाङ्मनःकर्मभिर्वेत्ति तितिक्षषा क्षमा स्मृता । / - [pU.a.32/49] इत्युक्तम् । शाण्डिल्योपनिषदि -> क्षमा नाम प्रियाऽप्रियेषु सर्वेष ताडन-पूजनेष सहनम् & - [1/1] इत्युक्तम् । जाबालदर्शनोपनिषदि च -> कायेन मनसा वाचा शत्रभिः परिपीडिते । बुद्भिक्षोभनिवृत्तिर्या क्षमा सा मुनिपुङ्गव ! / / - [1/17] इति प्रोक्तम् । कार्तिकेयानुप्रेक्षायां तु -> कोहेण जो ण तप्पदि सुर-णर-तिरिएहि कीरमाणे वि । उवसग्गे वि रौद्दे तस्स खमा णिम्मला होदि । / 394 / / - इत्युक्तम् । / मूलग्रन्थे दण्डान्वयस्त्वेवम् -> क्षान्ति: उपकार्यपकारि-विपाक-वचन-धर्मोत्तरा मता । आद्यद्वये त्रिभेदा, चरमद्वितये द्विभेदेति ॥ 10/10 ॥ एतत्कारिका दीक्षाद्वात्रिंशिकायां खण्डश उद्भूता द्वा.द्वा.28/7-8] / एतदर्थानुपातिनी गाथा यतिधर्मविंशिकायां -> उवगार-बगारि-विवाग-वयण-धम्मुत्तरा भवे खंती । साविक्खं आइतिगं लोगिगमियरे दुगं जइणो । / <- [11/3] इत्येवं वर्तते । प्रथमानुष्ठानयुग्मे = प्रीति-भक्त्यनुष्ठानयोः त्रिप्रकारा = उपकार्यपकारिविपाकाभिधाना क्षमा वचनाऽसङ्गरूपे च द्विधा [10/2 पृष्ठ-234] चारेय सदनकानने मोक्षना साधन तरीके जाणावेल छे तेनी साथे पास कोई विरोध नहीं आवे. एक ज वस्तु माटे जुदी जुदी विवेक्षाथी शास्त्रकार परमर्षिओ जुदा जुदा स्थळे अलग-अलग रीते व्याख्या करता होय छे. माटे योग्य तात्पर्यने पकडी यथार्थ अर्थघटन करवामां विरोध-व्याघात-व्यभिचार वगेरे दोषनो विलय थई जाय. आ वात दरेक शास्त्रना अध्ययनमा विश पायपणे ध्यानमा खेवी. [10/-] आ चारेय अनुकानोमां पांच प्रकारनी क्षमानी संगतिने मूलकारथी जणावे छे. गाथार्थ :- उपकारी क्षमा, अपकारी क्षमा, विपाकक्षमा, वचनक्षमा अने धर्मोत्तर क्षमा- आम पांच प्रकारनी क्षमा छे. प्रथम बे अनुकानमां प्रथम त्रण प्रकारनी क्षमा तथा छेल्ला बे अनुष्ठानमां छेल्ला बे प्रकारनी क्षमा समाय छे - आम अभिप्रेत छ. [10/10] Bin 4812नी क्षभानी viyARelE7 दार्थ :- [1] 35612 42 // 2 // संबंधी क्षमा, [2] 65 हेना2 संबंधी क्षमा, [3] = ना नो अनुमय अया दट एवी अनर्थपरंपरास्वरूप विपाक संबंधी क्षमा, [4] वचनक्षम, [5] प्रमादिस्वरूप धर्मसूचक धर्मपद पछी उत्तरपद द्वारा वाअ = धर्मोत्तर क्षमा - आम पांच प्रकारनी क्षमा अभिप्रेत छे. प्रथम बे अनुकानमां अर्थात प्रीतिअनुमान अने भकितानुकानमां उपकारी क्षमा, अपकारी क्षमा, विपाक क्षमा-आम त्रण प्रकारनी क्षमानो समावेश थाय छे. तथा छेल्ला बे = वचनानुष्ठान अने असंगानुकानमां वचनक्षम अने धर्मोत्तर क्षमानो समावेश थाय che. Jain Education Intemational Page #48 -------------------------------------------------------------------------- ________________ OM क्षमायामतिचारविचारः OM 243 उपकार्युक्तं दुर्वचनाद्यपि सहमानस्योपकारिक्षान्तिः, 'मम प्रतिवचनेन मा भूदुपकारसम्बन्धक्षयः' इति कृत्वा । "मम दुर्वचनाद्यसहमाजस्याऽयमपकारी भविष्यति' इति धिया क्षमां कुर्वतोऽपकारिक्षमा । 'विपाकं जरकादिगतकर्मफलाजुभवलक्षणमनुपश्यतः, दुःखभीरुतया मनुष्यभव एव वाऽनर्थपरम्परामालोचयतो विपाकदर्शनपुरस्सरा या क्षमा सा विपाकक्षमा । 'आसुरतं ण गच्छेज्जा सुच्चा णं जिणसासणं' ( ) इत्याद्यागममेवाऽवलम्बजीकृत्य या प्रवर्तते सा वचनक्षमा, उपकारित्वादिहेतुत्रयनिरपेक्षत्वेन वचनमात्रपूर्वकत्वात् । ' धर्मक्षान्तिस्तु सा या चन्दनस्येव शरीरस्य च्छेद-दाहादिषु सौरभादिस्वधर्मकल्पा परोपकारिणी न विक्रियते किन्तु सहजभावमनुविधत्ते ॥ 10/10 ॥ एतास्वतिचारस्वरूपमाह -> 'चरमेऽत्यादि । चरमाऽऽद्यायां सूक्ष्मा अतिचाराः प्रायशोऽतिविरलाश्च । आद्यत्रये त्वमी स्युः स्थूलाश्च तथा घनाश्चैव ॥ 10/11 ॥ चरमाया आद्या : वचनक्षान्तिः, तस्यां अतिचाराः = अपराधाः सूक्ष्माः = लघवः प्रायशः 'कादाचित्कत्वेन अतिविरला: = अतिव्यवहितसन्तानभावाः च । आद्यत्रये तु = प्रथमक्षान्तित्रिके तु अमी = अतिचाराः स्थूला: - कल्याणकन्दली = यथाक्रमं वचन-धर्मोत्तराभिधाना क्षमा समाविशति । पूर्वं यते: बचनक्षान्तिः पश्चाच्च धर्मक्षान्तिरिति व्यवस्था । यथोक्तं यतिधर्मविंशिकायां -> तम्हा नियमेणं चिय जइणो सव्वासवा नियत्तस्स । पढममिह वयणखंती पच्छा पुण धम्मखंतित्ति । / <- [11/7] इति । शिष्टं स्पष्टम् ॥ 10/10 ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> चरमाद्यायां अतिचारा: सूक्ष्माः प्रायशोऽतिविरलाश्च । आद्यत्रये तु अमी स्थूलाश्च तथा घनाश्चैव स्युः ॥ 10/11 ॥ इयं कारिका दीक्षाद्वात्रिंशिकायामुद्भूता [द्वा.द्वा.28/9] / चरमायाः = चरमयुगलस्य आद्या = वचनक्षान्तिः तस्यां अपराधाः सूक्ष्माः अतिचाराक्षेपकशक्तिह्रासात् कादाचिकत्वेन अतिव्यवहितसन्तानभावाः = कालिकातिविप्रकृष्टसन्ततिसम्भविनः । चरमचरमायां धर्मोत्तरक्षमायां शुक्लक्षमाऽपराभिधानायां त्वतिचारा न सन्त्येव । अत एव योग अष्टमदृष्टौ -> निरतिचारपदो ह्यस्यामतिचारविवर्जितः । आरूढास्स्रोहणाभावगतिवत्त्वस्य चेष्टितम् ॥ 179 / / 8- इत्युक्तम् । प्रथमक्षमात्रिके = उपकार्यपकारिविपाकक्षमात्रितये अतिचाराः तत्रो. / पांय क्षमानी सं.2 [1] 654आरी हेतुं हुयन वगेरे पास सडन 42नारनी क्षमा = 343री क्षमा. 'मा। सामा जवाबथी उपकारसंबंध नाश न थाव' आवो सहन करनारनो भाव होवाथी आ उपकारी क्षमा जाणवी. 2] 'कडवा वचन वगेरे सहन नहि करता एवा मने आ कडवुं बोलनार] नुकशान करशे' आवी बुद्धिथी क्षमा करनारनी अपकारीक्षमां जाणवी. [3] नरक वगेरेमां रहेला जीवो कर्मना कटु फळने भोगवे छे - एवा विपाकने जोतो अथवा दुःखभीरु होवाथी मानव भवमां ज अनर्थनी परंपराने विचारतो जीव कर्मविपाकदर्शनपूर्वक जे क्षमां राखे ते विपाकक्षमां जाणवी. [4] 'जिनवचनने सांभळी आसुरीवृत्तिनो - कयायपरिणतिनो भोग न बनाय.' आवा जिनागमने अवलंबीने जे क्षमा प्रवर्ते ते वचनक्षमां जागवी, कारण के आ क्षमा उपकारीपणुं, अपकारीपणुं अने विपाक - आ त्रण हेतुथी निरपेक्ष होवाथी वचनमात्रपूर्वक होय छे. [5] चंदनने कापवामां आवे के बाळवामां आवे तो पण परोपकार करनार सुगंध वगेरे पोताना धर्मने चंदन विकृत करतुं नथी पण स्वभावगत ज बनावे छे. तेम शरीरने कापवामां आवे के बाळवामां आवे तो पण पोताना धर्मस्वरूप परोपकारी क्षमा विकृत न थाय परंतु स्वभावगत थाय ते धर्मक्षमा वणवी. [10/10]. विशेषार्थ :- [1] उपकारी होवाथी एनुं दुर्वचनादि सहन करी ले = उपकारक्षमां. [2] अपकारना भयथी सामाने दुर्वचन नता पामोश रहे = 1510 क्षमा. [3] नाहिमग्:56 विया अथवा नही अन्र्थ्प्र्ण्52॥ओने जमे = विपक्षमा. 0i आगमवचन-आज्ञाने ज मुख्य करीने खमे = वचन क्षमा. [5] छेद-भेद-दाहादिमां चंदन जेम सुवास, शीतळता आपे छे तेम घोर उपसर्गमां पण सहज स्वधर्मस्वरूप करुणा = धर्मक्षमां. [10/10]. आ पांचेय क्षमामां अतिचारनुं स्वरूप ग्रंथकारथी बनावे छे. गाथार्थ :- छेलेथी = छेल्ला युगलमां प्रथम क्षमामां = वचनक्षमामां सूक्ष्म अतिचारो होय छे अने प्रायः अतिविरल होय छे. प्रथम त्रण क्षमामां ते अतिचारो स्थूल तथा निरंतर होय छे. [10/11]. ढीकार्य :- छिल्ली धर्मक्षमा निरतिचार होय छे.] छेल्लेथी = छेल्ला युगलमां प्रथम = वचनक्षमामां अतिचारो नाना होय छे अने क्यारेक ज थवाना लीधे अतिव्यवधान = लांबा गाळे = घणा समय पछी जन्मे छे. [अतिचारोनो समूह भेगो करवामां 1. ह. प्रती -> 'कायाचित्कत्वेन' इति पाठः, स चाशुद्धः । Jain Education Intemational Page #49 -------------------------------------------------------------------------- ________________ 244 दशमं षोडशकम् 8 मुनीनां पञ्चविधाऽपि क्षान्तिः 8 बादराः च तथा घनाश्चैव = निरन्तराश्चैव स्युः ॥ 10/11॥ 'वचनानुष्ठानं चारित्रवतो नियोगेन' (10/6) इत्युक्तम् । तत्र ज्ञानयोजनामाह -> 'श्रुतेऽत्यादि । श्रुतमयमात्राऽपोहाचिन्तामय-भावनामये भवतः । ज्ञाने परे यथार्ह गुरुभक्तिविधानसल्लिङ्गे ॥ 10/12 ॥ श्रुतेन निर्वृत्तं = श्रुतमयं, तन्मात्रापोहात् = तदेकसत्तानिरासात् चिन्तामय-भावनामये झाने वक्ष्यमाणस्वरूपे इह परे = प्रकृष्टे यथार्ह = औचित्येन गुरुभक्तिविधानं सत् = शोभनं लिङ्ग ययोस्ते तथा भवत: चारित्रिणः । नय-प्रमाण-सूक्ष्मयुक्तिचिन्तानिवृत्तं = चिन्तामयं, हेतु-स्वरूप-फलभेदेन कालत्रयविषयं भावनामयय ज्ञान प्राधाज्येन कल्याणकन्दली बादराः प्राथमिकयोगाभ्यासरूपतया शुद्धिमान्द्यात्, तथा अक्षुण्णस्वरूपयोग्यतया निरन्तराश्चैव स्युः । वचनक्षमायामतिचारा: सज्वलनोदयप्रयुक्ताः सम्भवन्ति आद्यक्षमात्रिके तु प्रत्याख्यानावरणाद्युदयात् । यद्वा वचनक्षान्तौ मन्दतमसञ्ज्वलनोदयादतिचारसम्भवः प्रथमक्षमात्रिके तीव्रसञ्चलनोदयात् । अत एव -> सव्वे वि य ऐयारा संजलणाणं तु उदयओ होति - [112] इति आवश्यकनियुक्तिवचनमपि न विरुध्यते । वस्तुतस्तु यते: वचनक्षमायां मन्दसञ्ज्लनोदयादतिचारसम्भव : गृहिणस्तु बचनक्षमायां मन्दप्रत्याख्यानावरणाद्युदयादतिचारसम्भवः । एवं यतेः प्रथमक्षमात्रिके तीव्रसज्वलनोदयादतिचारसम्भव: गृहिणस्तु तीव्रप्रत्याख्यानावरणाद्युदयादतिचारसम्भवः । न च यते: वचनानुष्ठानस्यैव प्रागुक्तत्वात् [षो.10/6] कथमाद्यक्षान्तित्रिकसम्भव इति शङ्कनीयम्, 'वचनानुष्ठानमिदं चारित्रवतो नियोगेन' [षो.10/6 पृ.236] इत्यस्य 'चारित्रवत एव वचनानुष्ठानमिदं' इत्येवमवधारणमवगन्तव्यम्; न तु 'चारित्रवतो वचनानुष्ठानमेवेदं' इत्येवम्, असङ्गानुष्ठानस्याऽपि चारित्रिणि स्वीकारात् । गृहिणोऽप्यंशतो वचनानुष्ठानसद्भावस्य प्रागुक्तत्वात् षो.10/6 पृ.237] वचनक्षान्तिरनाविलैव । वस्तुतस्तु यतेः पञ्चविधाऽपि क्षान्तिः सम्भवति, प्रीत्याद्यनुष्ठानचतुष्कसद्भावादिति । यद्यपि योगदृष्टिसमुच्चये तृतीय-चतुर्थदृष्ट्योर्यथाक्रमं प्रीति-भक्त्यनुष्ठाने दर्शिते तथापि तत्प्रारम्भापेक्षया बोद्धव्यम्, तत्पर्यवसानन्तु सप्तमगणस्थानकेऽवसेयं गौतमस्वाम्याद्यदाहरणेनेत्यरमाकमाभाति । तदक्तं शिक्षाविंशिकायां -> जइणो चउब्विहं चिय अन्नेहि वि वन्नियं अणट्टाणं । पीइ-भत्तिगयं खल, तहाऽगमाऽसंगभेयं च । / -[12/11] इति । चिकीर्षिततट्टीकायामधिकं वक्ष्यामः ॥ 10/11 ॥ ___ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> श्रुतमयमात्राऽपोहात् यथार्ह गुरुभक्तिविधानसल्लिङ्गे चिन्तामय-भावनामये ज्ञाने परे भवतः ॥ 10/12 ॥ श्रुतेन = शास्त्रश्रवणेन निर्वृत्तं = सञ्जातं = श्रुतमयं एकादशषोडशके वक्ष्यमाणस्वरूपं [11/7] तदेकसत्तानिरासात् चिन्तामय-भावनामये ज्ञाने एकादशषोडशके वक्ष्यमाणस्वरूपे [11/8-9] प्रकृष्टे भवतः । गुरुभक्तिविधानमिति । भक्तिश्चोपलक्षणं बहुमानादेः । तद्भेदस्तु -> भत्तीओ होति सेवा, बहुमाणो भावपडिबंधो <- (13) इत्येवं निशीथभाष्ये दर्शितः । सक्षेपत: द्विविधज्ञानस्वरूपमाह ->नय-प्रमाण-सूक्ष्मयुक्तिचिन्तानिवृत्तं = नानानय-निक्षेप-प्रमाणगोचरसूक्ष्मयुक्तिनिकुरम्ब आवे तो ते समूहना घटकीभूत प्रत्येक अतिचारो वच्चे कालिक अंतर घणुं होय छे. प्रथम त्रण क्षमामां = उपकारी क्षमा, अपकारी क्षमा, विपाकक्षमामां अतिचारो बादर = मोटा होय छे तथा निरंतर थता होय छे. [10/11] विशेषार्थ :- असंगानुष्ठानस्वरूप धर्म क्षमा निरतिचार = निर्दोष होय छे. वचनानकानस्वरूप वचन क्षमा तो लोकोत्तर क्षमा होवाथी तेमां कदाचिन्क अने नाना अतिचारो संभवे छे. व्यवहारभंगना के दुःखना भयथी जन्म पामती प्रथम त्रण क्षमा लौकिक क्षमा बनवाना लीधे मोटा अने सतत थनारा अतिचारोथी चरस्त होय छे. [10/11] वचनानुष्ठान नियमा साधुने होय छे' [10/6-पृष्ठ 238] आम पूर्वे जणाव्युं. त्यां = साधुने विशे ज्ञाननी योजनाने मूलकारश्री जणावे छे. गाथार्थ :- केवल श्रुतमय ज्ञानने दूर करी चिन्तामय अने भावनामय श्रेष्ठ ज्ञान साधुने होय छे. औचित्यथी गुरुभक्ति करवी ते उपरोक्त बन्ने ज्ञाननुं सुंदर लिंग छे. [10/12]. * साधुभां बानयोना * टीकार्य :- श्रतथी उत्पन्न थयेल ज्ञान थतमय कहेवाय. चिंतामय ज्ञानादिथी रहित एवा केवल धृतमय ज्ञानने दूर करवाथी प्रकुट एवा चिंतामय ज्ञान अने भावनामय ज्ञान साधुने उत्पन्न थाय छे. विशेषरूपे चिंतामय अने भावनामय ज्ञाननुं स्वरूप Jain Education Intemational Page #50 -------------------------------------------------------------------------- ________________ * श्रुतज्ञानापेक्षयाऽनादिवासनाया बलवत्त्वम् । भवति । श्रुतमपि तत्प्रथमभावेन भवत्येव, न तु तद्वयनिरपेक्षमिति भावः ॥ 10 । 12 ॥ ज्ञानत्रयस्य रसभेदं दृष्टान्तद्वारोपदर्शयति -> 'उदकेत्यादि । उदक- पयोऽमृतकल्पं पुंसां सज्ज्ञानमेवमाख्यातम् । विधियत्नवत्तु गुरुभिर्विषयतृपहारि नियमेन ॥ 10/13 ॥ पुंसां = विद्वत्पुरुषाणां सज्ज्ञानं एवं उक्तत्रिविधस्वरूपं उदक-पयोऽमृतकल्पं आख्यातं गुरुभिः = आचार्यैः । विधियत्नवत्तु = विधियत्नवदेव नियमेन = अवश्यन्तया विषयतृषमपहर्तुं शीलं यस्य 'तत् तथा । श्रुतज्ञानं स्वच्छ। स्वादु-पथ्यसलिलास्वादतुल्यं, चिन्ताज्ञानं तु क्षीररसास्वादकल्पं, भावनाज्ञानं त्वमृतरसास्वादकल्पं, 'उत्तरोत्तर। गुणविशेषेऽपि विषयतृडपहारे सामान्यतः सर्व समर्थमिति ॥10/13 ॥ - कल्याणकन्दली निष्पादितं चिन्तामयं हेतु स्वरूप - फलभेदेन कालत्रयविषयं = अतीतानागतवर्तमानकालगोचरं भावनामयञ्च ज्ञानं प्राधान्येन भवति = भवतः । न च श्रुतविरहे यतेः कथं चिन्तामयादिज्ञानसम्भव इति शङ्कनीयम्, यतः यतेः श्रुतमपि = श्रुतमयमपि । ज्ञानं तत्प्रथमभावेन = चिन्तामयादिप्राथम्येन भवत्येव; न तु तत् = चिन्तामयादिज्ञानप्राथम्याऽऽपनं श्रुतमयं ज्ञानं द्वयनिरपेक्षं । = चिन्तामय - भावनामयज्ञाननिरपेक्षम् । विशकलितवाच्यार्थमात्रावगमस्य तु मिथ्यावासनाऽविरोधित्वेन सदनुबन्धिप्रवृत्त्यनावहत्वात् यथोक्तं साङ्ख्यसूत्रेऽपि न श्रवणमात्रात् तत्सिद्धिरनादिवासनाया बलवत्त्वात् - [2 / 3] ॥ 10/12 // मूलग्रन्थे दण्डान्वयस्त्वेवम् विषयतृडपहारि ॥ 10 / 13 ॥ पुंसां सज्ज्ञानं एवं उदक- पयोऽमृतकल्पं गुरुभिः आख्यातम् । विधियत्नवत् तु नियमेन उक्तत्रिविधस्वरूपं श्रुतमय- चिन्तामय - भावनामयज्ञानत्रितयं उदक- पयोऽमृतकल्पं = जल-क्षीर- सुधोपमं मृदु-मध्याधिकमात्रावस्थं आख्यातम् । उत्तरोत्तरगुणविशेषेऽपि यथा जलं श्रमाऽपनोदन - तृषाशमनादिकारि, पयः पुष्टिकारकं अमृतञ्च रोगविनाश-विशिष्टशक्ति। कारि तथा श्रुतज्ञानं श्रुतसामायिकसम्पादकं चिन्ताज्ञानं ज्ञानावरणविनाशकं भावनाज्ञानञ्च मोहोच्छेदकमिति प्रतिस्वं गुणविशेषे सत्यपि एतत् त्रितयं विषयतृडपहारे विषयतृष्णाऽपनयने सामान्यतः स्वरूपतः सर्वं एवं समर्थम् । इत्थमेव = 245 = आगळ [धो.11/8-9] जणाववामां आवशे. औचित्यथी गुरुभक्ति करवी ते चिंतामय ज्ञाननुं अने भावनामय ज्ञाननुं सुंदर लिंग छे. नय, प्रमाण अने सूक्ष्म युक्तिनुं चिंतन करवाथी चिन्तामय ज्ञान उत्पन्न थाय छे. ज्ञेय-हेय-उपादेयना पूर्व हेतु, वर्तमानकालीन स्वरूप अने भावी फळ एम त्रणेय काळने अवगाहनारुं भावनामय ज्ञान साधुने मुख्यतया होय छे. श्रुतमय ज्ञान पण चिंतादि ज्ञानना कारणरूपे होय ज छे, पण ते चिंताज्ञान अने भावनाज्ञानथी निरपेक्ष नथी होतुं- ए तात्पर्य छे.[10/12] विशेषार्थ :- चिन्ता ज्ञान अने भावना ज्ञाननुं कारण श्रुतमय ज्ञान छे. साधु पासे चिन्ता ज्ञान अने भावना ज्ञान होय छे. तेथी तेना कारणरूपे पूर्वे श्रुत ज्ञान पण होय ज. परंतु ते श्रुतमय ज्ञानने चिन्तामय ज्ञान अने भावनामय ज्ञाननुं कारण = घटक समजवुं. चिंतामय ज्ञानादिनुं कारण न बने तेवुं केवळ श्रुत ज्ञान साधु पासे न होय. आथी ज पदार्थ-वाक्यार्थमहावाक्यार्थ-ऐदंपर्यार्थ प्रक्रिया द्वारा सर्व शास्त्रवचननी व्याख्या करवानुं विधान उपदेशपद वगेरेमां मूलकारश्रीए करेलुं छे ते घटी शके छे. चिंतामय ज्ञाननी भूमिकास्वरूप श्रुतज्ञाननो साधुमां अभाव मानवामां आवे तो पदार्थ-वाक्यार्थ.... पद्धतिथी शास्त्रवचननी व्याख्या साधु करी ज ना शके. 16मा श्लोकने विचारतां पण साधुमां चिंताज्ञानादिना कारण तरीके श्रुतज्ञान । सिद्ध थाय छे. आ बात ज्यासमा राजवी. [10 / 12] मूलकारश्री त्रण ज्ञानना रसभेदने उदाहरण द्वारा बतावे छे. गाथार्थ :- विद्वानोनुं सम्यज्ञान पाणी, दूध अने अमृत जेवुं होय छे एम गुरुओ द्वारा कहेवायेल छे. विधिपूर्वक यत्नवाळुं ज नियमा विषयतृष्णाने हरनारुं छे. [10/13] छू सभ्यज्ञानना आस्वादने ओळखीए छ टीडार्थ :- विद्वान पुरुषोनुं सम्यक् ज्ञान आचार्यो द्वारा पाणी, दूध अने अमृत समान कहेवायेल छे. विधिपूर्वकना प्रयत्नवाळुं ज सम्यक् ज्ञान नियमा विषयतृष्णाने हरवाना स्वभाववाळुं छे. श्रुतज्ञान स्वच्छ मधुर पथ्य एवा पाणीना आस्वादतुल्य छे. दुग्धरसना आस्वाद जेवुं चिंताज्ञान छे. भावनात्मक ज्ञान तो अमृतरसना आस्वाद जेवुं छे. त्रणेयना उत्तरोत्तर चढियाता गुणो होवा छतां पण विषयवासनास्वरूप तृषाने हरवामां सामान्यथी सर्वे ज्ञान समर्थ छे. ए ग्रंथकार श्रीमद्जीनुं तात्पर्य छे. [10/13] 1. ह. प्रतौ 'तत्' पदं नास्ति । 2 मुद्रितप्रती -> उत्तरोत्तरगुण... इति पाठः । Page #51 -------------------------------------------------------------------------- ________________ 246 दशमं षोडशकम् OMH खलानां ज्ञानामृतमपि विषायते ऽश्रुण्वन्नित्यादि । यस्य तु दुरुपशमो विषयाभिलाषः स फलाभावादज्ञान्येवेति तदयोग्यत्वप्रतिपादनायाह -> श्रुण्वन्नपि सिद्धान्तं विषयपिपासातिरेकतः पापः । प्राप्नोति न संवेगं तदापि यः सोऽचिकित्स्य इति ॥ 10/14 ॥ श्रुण्वन्नपि सिद्धान्तं अर्थतः तीर्थकरोक्तं सूत्रतो गणधरग्रथितं विषयपिपासायाः = रूप-रस-गन्ध-स्पर्शशब्दाभिलाषस्य अतिरेकतः = उद्रेकात् पापः सङ्क्लिष्टाध्यवसायः तदापि = सिद्धान्तश्रवणकालेऽपि आस्तामन्यदा, यः संवेगं मोक्षाभिलाषं न प्राप्नोति सोऽचिकित्स्य इति = चिकित्साजहः, निरुपक्रमदोषवत्त्वादिति भावः = = कल्याणकन्दली । भावनाज्ञानविकलोऽप्यभव्यः श्रुतादिसामथ्यात् पूर्वकोटिसंवत्सरकालीनं द्रव्यचारित्रं सुनिर्मलं परिपाल्य ग्रैवेयके उपजायत इत्यप्युपपद्यते, विधिवत्गृहीतस्य श्रुतस्याऽपि तदानीं विषयविलासविनायकत्वात् । वस्तुतस्तु प्रतिगुणमनन्तपापपरमाण्वपगमं । विना जायमानत्वेन तस्य श्रुताभासत्वमेव, बाह्याऽऽकृतिसाम्येऽपि भिन्नजातीयत्वात् फलभेदोपपत्तिः । तदुक्तं ललितविस्तरायां -> विषयतृडपहार्येव हि ज्ञानं विशिष्टकर्मक्षयोपशमजं, नान्यद्, अभक्ष्याऽस्पर्शनीयन्यायेनाऽज्ञानत्वात् < [पृ. 47] / तदुक्तं । चाणक्यसूत्रेऽपि -> इन्द्रियाणां प्रशमः शास्त्रम् - [चा. सू. 300 ] / यस्तु सुबहु श्रुतमधीयानोऽपि महामोहमोहितमतिः । भोगजम्बालनिमग्नः तस्मिन्न तत्त्वतः श्रुतपरिणतिरस्तीति व्यतिरेकमुखेनापि विभावनीयम् ॥ 10/13 ॥ सः = अनुपशान्तविषयाभिलाषः फलाभावात् सम्यग्ज्ञानफलविरहात् अज्ञानी = मिथ्याज्ञानी एव । निश्चयतो ज्ञानफलं सर्वपापविरतिः व्यवहारतश्च ज्ञानफलं विषयवैमुख्योपधायिका तत्त्वरुचिः । सम्यग्ज्ञानं निश्चयतः षष्ठादिगुणस्थानके । सद्भूतव्यवहारतः चतुर्थादिगुणस्थानके असद्भूतव्यवहारतश्चाऽपुनर्बन्धादौ । विषय-कषायादिविपाकप्रमुखतत्त्वज्ञानश्रवणेऽपि |विषयपिपासावशः सन् संवेगशून्यो नात्र कुत्राप्यवतरतीति तदयोग्यत्वप्रतिपादनाय आह - श्रुण्वन्निति । = मूलग्रन्थे दण्डान्वयस्त्वेवम् -> यः पापः सिद्धान्तं श्रुण्वन्नपि तदापि विषयपिपासातिरेकतः संवेगं न प्राप्नोति सः । अचिकित्स्य इति ॥ 10 / 14 ॥ इयं कारिका योगविंशिकावृत्त्यादौ [ यो. विं. 15] उद्धृता । = सः = विषयवासनाविडम्बितत्वेन सिद्धान्तश्रवणकालेऽपि मोक्षाभिलाषविकलः चिकित्साऽनर्हः, निरुपक्रमदोषवत्त्वात् सिद्धान्तश्रवणानुपक्रम्यदोषोपेतत्वात् । अत एव व्याख्यानविधौ संवेगद्वारं पार्थक्येनोपदर्शितम् । यथोक्तं उपदेशपदे -> मंडलि णिसिज्ज अक्खा कीकम्मुस्सग्ग बंदणं जेठ्ठे । उवओगो संवेगो पसिणुत्तरसंगयत्थ त्ति - ॥857॥ सिद्धान्तार्थश्रवणेऽप्यनापन्नसंवेगो हि श्रोता श्रुताऽश्रुतयोरविशेषात् भवहेतुपक्षपातित्वात् ज्ञानफलविरहाच्च मिथ्यादृष्टिरेवाऽवगन्तव्यः । यथोक्तं विशेषावश्यकमहाभाष्ये -> सदसदविसेसणाओ भवहेउजहिच्छिओवलंभाओ । णाणफलाभावाओ मिच्छद्दिट्टिस्स अन्नाणं ॥ - [ वि. A.bhA. उप पद. 444 ] इति । अत एव स तत्त्वतः सिद्धान्तश्रवणसौख्यं जात्यन्ध इव रूपं नोपलभते । तदुक्तं मूलकारैरेव उपदेशपदे जह चेवोवहयणयणो सम्मं रूवं न पासई पुरिसो । तह चेव मिच्छदिट्ठी विउलं सोक्खं न । पावेइ - ॥441 ॥ प्रत्युत सिद्धान्तश्रवणमपि तदपायकारि, मिथ्याहङ्कारजननात् । तदुक्तं निशीथभाष्ये -> मद्दवकरणं णाणं । तेणेव य जे मदं समुचियंति । ऊणगभायणसरिसा अगदो वि विसायते तेसिं- ॥6222॥ अत एव प्रकृतिकुटिलाद् विद्याभ्यासः खलत्वविवृद्धये - [ वल्लभदेवकृत सुभाषितावली - 364] इति मुरारिकथनमपि संवदति । तदुक्तं साङ्ख्यसूत्रेऽपि -> न मलिनचेतस्युपदेशबीजप्ररोहोऽजवत् [ 4/29] इति । प्रकृतेऽजाभिधानो भार्यामृत्युशोकमलिनचित्तो वशिष्ठेनोपदिश्यमानो । नृपो बोध्यः । याज्ञवल्क्यस्मृतौ अपि मलिनो हि यथाऽऽदर्शो रूपालोकस्य न क्षमः । तथाऽविपक्वकरण आत्मज्ञानस्य जेनी विषयतृष्णा शांत थती नथी [अथवा महा मुश्केलीथी अल्प काळ माटे ज शांत थाय छे.] ते जीव पासे ज्ञाननुं फळ न होवाथी अज्ञानी ज छे. माटे ते ज्ञान माटे अयोग्य छे- एम बताववा माटे ग्रंथकारथी जणावे छे के F गाथार्थ :- जे पापी जीव सिद्धान्तने सांभळवा छतां पण ते समये पण विषयतृष्णाना अतिरेकथी संवेगने पामतो नधी ते अभिहित्स्य छे. [10/14] सभ्यज्ञान लेवाने अओणने oNLakhIe ढीकार्थ :- अर्थथी तीर्थंकरे कहेल अने सूत्रथी गणधरे रचेल सिद्धान्तने सांभळवा छतां रूप, रस, गंध, स्पर्श, शब्दस्वरूप पांचेय विषयोनी आसक्तिना उद्रेकथी संक्लिष्ट अध्यवसायवाळो जे पापी जीव सिद्धान्त सांभळवाना समये पण, बीजा समयनी वात तो जवा दो, मोक्षाभिलाषास्वरूप संवेगने प्राप्त नथी करतो ते निरुपक्रम = असाध्य दोषवाळो होवाथी [सिद्धान्तश्रवणादिस्वरूप भावरोगसंबंधी] चिकित्सा माटे ayogya che. [10/14] Page #52 -------------------------------------------------------------------------- ________________ // 10 / 14 // नेत्यादि । = नैवंविधस्य शस्तं मण्डल्युपवेशनप्रदानमपि । कुर्वभेतद्गुरुरपि तदधिकदोषोऽवगन्तव्यः ॥ 10/15 ॥ = एवंविधस्य = उक्तरूपाऽयोग्यस्य मण्डल्यां अर्थमण्डल्यां यत् उपवेशनं श्रवणार्थं तत्प्रदानमपि न शस्तं नानुज्ञातं किंपुनः तद्दानादीत्यपिशब्दार्थः । एतत् = तस्य मण्डल्युपवेशनप्रदानं कुर्वन् गुरुरपि = अर्थाभिधाताऽपि तस्मात् अयोग्यपुरुषात् अधिकदोषः अवगन्तव्यः सिद्धान्ताऽवज्ञाऽऽपादकत्वात् ॥ 10/15 ॥ कल्याणकन्दली पण्डकोदाहरणम् = 247 न क्षमः । / [ a. 141] <- इत्युक्तम् । अयोग्यमेवाऽधिकृत्य महाभारते व्यासेनाऽप्युक्तं -> शास्त्रं न शास्ति दुर्बुद्धिं श्रेयसे चेतराय च < [सभापर्व - 75/7 ] / ततश्च संवेगपरतया भाव्यमित्युपदेशः ॥ 10 / 14 ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् एवंविधस्य मण्डल्युपवेशनप्रदानमपि न शस्तम् । एतत् कुर्वन् गुरुरपि तदधिकदोषः अवगन्तव्यः ॥10 / 15 ॥ इयमपि कारिका योगविंशिकावृत्त्यादौ [यो. विं. 15] उद्धृता । -> उक्तरूपायोग्यस्य तत्प्रदानमपि = अर्थमण्डल्युपवेशनप्रदानमपि नानुज्ञातमिति । न चोक्तरूपाऽयोग्यस्यापि कालान्तरे ज्ञानं चित्तदोषनिवृत्तिं करिष्यतीति करुणाबुद्ध्या तदनुज्ञा नौचित्यमतिक्रामतीति वक्तव्यम्, पण्डकोपाख्यानेन तदसम्भवात् । | यथा मुग्धया भार्ययाऽभिधीयते स्वस्वामी पण्डकः 'आर्यपुत्र ! अपत्यवती मे भगिनी, किमर्थं नाऽहमिति । स तामाह 'मृतोऽहं te'patyamutpAdayiSyAmI'ti / तथेदं विद्यमानं ज्ञानं तत्त्वतः सम्यक् चेतोनिर्वृतिं न करोति, कालान्तरे विनष्टं करिष्यतीति का प्रत्याशा ? प्रत्युत तस्य श्रुतदानेऽनेकदोषाः । यथोक्तं निशीथभाष्ये उवहम्मति विष्णाणे न कहेयव्वं सुतं च अत्थं वा । न मणी सतसाहस्सो आवज्जति कोच्छुभासस्स ॥6226 ॥ मरेज्झ सह विज्जाए कालेणं आगते विदू । अप्पत्तं च ण वातेज्जा, पत्तं च ण विमाणए - ॥6230 ॥ इदमेवाभिप्रेत्योक्तं अन्यत्र -> विद्यया सह मर्तव्यं न तु देया कुशिष्यके । विद्यया लालितो मूर्खः पश्चात्संपद्यते रिपुः ॥ [] तदुक्तं पुष्पमालायां -> समयभणिएण विहिणा सुत्तं अत्थो अ दिज्ज जुग्गस्स । विज्जासाहगनाएण हुंति इहरा बहुदोसा <- ॥26॥ इति । - आमे घडे निहित्तं जहा जलं तं घडं विणासेइ । इय सिद्धंतरहस्सं अप्पाहारं विणासेइ ॥ <- - [ नि.मा. 6243] इति निशीथभाष्येऽपि प्रोक्तम् । यथोक्तं मूलकारैरपि सावधारणं उपदेशपदे -> - गुरुणाऽवि सुत्तदाणं विहिणा जोग्गाण चैव कायव्वं <- [29] | धर्मरत्नप्रकरणेऽपि -> सुट्टुयरं च न देयं एयमपत्तंमि नायतत्ते हिं [ध. र. गा. 98 ] इत्युक्तम् । एतत् = श्रुतोपदेशादिदानम् । पडिवज्जिऊण किरियं । ती विरुद्धं निसेवै जो उ । अपवत्तगाउ अहियं सिग्घं संपावर विणासं ॥ <- [ ] इति । अयोग्यपुरुषात् = सिद्धान्तार्थश्रवणाऽयोग्य श्रोतुः अधिकदोषः = पापकर्तुरपेक्षया तत्कारयिता महादोषवान्, सिद्धान्ताऽवज्ञाऽऽपादकत्वाच्च । अविनीताध्यापने तु तओ अवायणिज्जा पन्नत्ता, तं जहा [1] अविणीए [2] विगइपडिबद्धे, [3] अविओसवियपाहुडे [3 / ] इति स्थानाङ्गसूत्रावज्ञाऽपि स्पष्टैव । किञ्च विषयपिपासाविष्टः श्रोता तु केवलं वेद - चारित्रमोहनीयोदये वर्तते, गुरुस्तु तमाभोगतो गूढार्थान् श्रावयन् मिथ्यात्वोदये वर्तत इति ततोऽधिकदोष एवं गुरु । तस्मात् विधिना श्रवणरसिकं संविग्नं श्रोतारमुद्दिश्य < विशेषार्थ :- धर्मश्रवण समये पण विषयवासनाना अतिरेकथी संवेग-वैराग्य न पामे तेवा जीवना रागादि दोष असाध्य होवाथी तेनी तोफानी वासना स्वरूप भाव रोगने दूर करवा देशनाश्रवणादिरूप भाव औषध आपवा छतां ते जीवने कोई लाभ थतो नथी. तेथी तेवा जीव तेने माटे अयोग्य छे. [10/14] गाथार्थ :- आवा जीवने वाचनानी मांडलीमां प्रवेश आपवो पण सारो [= अनुज्ञात] नथी. तेने मांडलीमां प्रवेश आपता गुरु पण तेना करतां अधिक दोषवाळा जाणवा. [10/15] 4 अओग्यने मांडलीमां प्रवेश आपनार गुरू वधु गुनेगार जू ढीकार्य :- उपर गाथा 14 मां बतावेल अयोग्य जीवने अर्थमांडलीमां सांभळवा माटे बेसवानी पण [छूट आपवानी] अनुज्ञा [= रजा = फूट = अनुमित] नथी. तो पछी तेने सिद्धान्तना अर्थने आपवा vagerenI to शुं वात करवी ? आ प्रस्तुत गाथामां । रडेल 'अपि' शब्दनो अर्थ छे. आ अयोग्य छपने अर्थभांडसीमां मेसवानी छूट आपता सिद्धान्तार्थवस्ता = वाचनादाता एवा गुरु पण ते अयोग्य पुरुष करतां अधिक दोषवाळा जाणवा, कारण के ते प्रवचनकार जिनप्रवचननी अवज्ञा करे छे. [10/15] विशेषार्थ :- वाचनानी मांडली बे प्रकारनी होय छे. [1] सूत्र मांडली, [2] अर्थमांडली. सूत्रमांडली करतां अर्थमांडली 1. मुद्रितप्रती 'दानादिति पाठः । Page #53 -------------------------------------------------------------------------- ________________ 248 दशमं षोडशकम् 8 सिद्धान्तश्रवणयोग्यनिरूपणम् 88 उक्तव्यतिरेकस्येष्टतामाह -> 'य' इत्यादि । यः श्रुण्वन् संवेगं गच्छति तस्याऽऽद्यमिह मतं ज्ञानम् । गुरुभक्त्यादिविधानात्कारणमेतद् द्वयस्येष्टम् ॥ 10/16 ॥ यः कश्चित् योग्यः शृण्वन् सिद्धान्तमिति पूर्वश्लोकादनुकृष्यते, संवेगं = मोक्षाभिलाषं गच्छति तस्य योग्यस्य कल्याणकन्दली विधिप्रापणेनैव गुरुः तीर्थव्यवस्थापको भवतीत्यधिकं योगविंशिकावृत्तौ यो.चिं.गा.15] / भेषजविधिविपर्यासवदत्र विधिभङ्गो दारुणविपाकतयोप-दर्शितः । तदुक्तं शिक्षाविंशिकायामपि -> भेदोऽवित्थमजोगो नियमेण विवागदारुणो होइ । पागकिरियागओ जह नायमिणं सुप्पसिद्धं तु । / - [वि.वि.12-14] इति । पश्चवस्तुकेऽपि -> एत्थं च वितहकरणं नेअं आउट्टिआउ सञ्बंपि । पावं विसाइतुल्लं आणाजोगो य मंतसमो - ॥ 999 / / इति प्रोक्तम् । सूत्रदानमाश्रित्यापि पञ्चवस्तुके -> जह चेव उ विहिरहिआ मंताई हंदि नेव सिज्झंति । होति अ अवयारपरा तहेव एयंपि विनेयं । / 594 / / - इत्युक्तम् । अन्यत्रापि -> धर्मानुष्ठानवैतथ्यात् प्रत्यपायो महान् भवेत् । रौद्रदुःखौघजनको दुष्प्रयुक्तादिवौषधात् । / - इति प्रोक्तम् । न चैवं गुरोः तदुपरि द्वेषात्कर्मबन्ध इति शङ्कनीयम्; आमघटनिक्षिप्तजलन्यायेन तदनुग्रहधिया विशिष्टसूत्रार्थाऽदानस्य करुणास्वरूपत्वात् तस्याश्च जिनबहुमानद्वारा निःश्रेयससाधकत्वात् । तदुक्तं पञ्चसूत्रे -> एअप्पिअत्तं खलु इत्थ लिंगं ओचित्तपवित्तिविन्नेअं संवेगसाहगं निअमा । न एसा अन्नेसिं देआ । लिंगविवज्जयाओ तप्परिण्णा । तयणुगाहट्ठयाए आमकुंभोदगनासणएणं । एसा करुणत्ति वुच्चै, एगंतपरिसुद्धा अविराहणाफला तिलोगनाहबहुमाणेणं निस्सेअससाहिगत्ति <- [5/7] / एतत्प्रियत्वं = आज्ञाप्रियत्वं, एषा = भागवती सदाज्ञा, शिष्टमतिरोहितार्थम् ॥ 10/15 ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> यः श्रुण्वन् संवेगं गच्छति तस्य इह आद्यं ज्ञानं मतम् । गुरुभक्त्यादिविधानात् एतत् द्वयस्य कारणं इष्टम् ॥ 10/16 ॥ श्रृण्वन सिद्धान्तं संवेगं गच्छतीति । अत एव पुष्पमालायां -> 'अभिकखंतेहिं सुहासिआई वयणाई अत्थसाराई । विम्हियमुहेहिं हरिसागएहिं हरिसं जणंतेहिं । / 24 / / <- इत्याद्युक्तम् । योग्यस्य प्रथमं श्रुतसंज्ञं श्रद्धोपेतं ज्ञानं मतं, सम्यग्दर्शनमहिम्ना उपदिष्टप्रवचनस्य सम्यक्परिणतत्वात् । इदमेवाऽभिप्रेत्य उत्तराध्ययननिर्युक्तौ -> सम्मदिट्टिजीवो उवइट्ठपवयणं तु सद्दहै । सद्दहै असब्भावं अणाभोगा गुरुनिओगा वा ॥ 163 ॥ -- इत्युक्तम् । कर्मप्रकृतौ अपि -> सम्मदिट्ठी नियमा उवैहें पवयणं तु सद्दहै । सद्दहै असञ्भावं अजाणमाणो गुरुनियोगा । / - [क.प्र.उप.करण.गा.24] इति प्रोक्तम् । असद्भूतश्रद्धानन्त्वनाभोगादितोऽपि ज्ञेयविषयमेव, न तु हेयादिगोचरमपि, सम्यग्दर्शनमहिम्ना हेयोपादेयविपर्यासासम्भवादिति ध्येयम् । -> तीव्रसंवेगानामासन्नः समाधिः मृदुमध्याधिमात्रत्वात् <- [ल.वि.पृ.114] इति पतञ्जलिप्रभृतयः । / अत एव तस्मै दातव्यम्, अन्वय-व्यतिरेकत इदमेव निशीथभाष्ये -> अप्पत्तं च ण वातेजा पत्तं च ण विमाणए <- [6230] इत्येवमुक्तम् । सिद्धान्तश्रवणयोग्यास्तु -> मज्झत्था बुद्धिजुआ धम्मत्थी ओघओ इमे जोगा । तह चेव वधु महत्त्वनी होवाथी तेमां विशेष प्रकारनी योग्यता अपेक्षित रहे छे. जिनप्रवचनना अर्थने सांभळतां पाणी जेनी विषयवासनाना उछाळा शांत थता नथी तेवा जीवने अर्थमांडलीमां बेसवानी पण तीर्थंकरोए-शास्त्रकारोए रजा आपी नथी. तेथी तेने जैन सिद्धान्तना अर्थनी देशना आपवानी छूट तो बहु दूर रही. छतां तेवा अयोग्य जीवने गुरु = वाचनदाता अर्थमांडलीमां बेसाडे, अर्थ संभळावे तो ते अयोग्य श्रोता करतां वाचनादाता गुरुने वधारे दोष लागे, कारण के जिनाज्ञा जाणवा छतां गुरु जिनाज्ञानी अवहीलना - अनादर करे छे. विषयासक्त श्रोता वेदमोहनीय-चारित्रमोहनीयना उदयमां वर्ते छे. ज्यारे तेने जाणी जोईने अर्थवाचना आपनार गुरु मिथ्यात्व मोहनीयना उदयमां वर्ते छे. वेदमोहनीय के चारित्रमोहनीयना उदय करतां मिथ्यात्व मोहनीयन उदय भयंकर छे. माटे तेवाने अर्थवाचन आपनार गुरुने अयोग्य श्रोता करतां मोटो दोष लागे. तेम श्रीमद्जीए कह्युं छे. [10/15] उपरोक्त स्थिति करतां ऊलटुं होय तो ते सारुं छे - आम जणावता ग्रंथकारश्री कहे छे के - गाचार्य :- जे सिद्धान्तने सांभळतां संवेग पामे छे तेनुं ज्ञान अहीं प्रथम ज्ञान छे - एवुं अभिमत छे. गुरुभक्ति वगेरे करवाथी आ ज्ञान बे ज्ञानना कारण तरीके इट छे. [10/16]. ढीकार्य :- पूर्व गाथामांथी 'सिद्धान्त' एवा पदनी अनुवृत्ति करवानी छे. तेथी अर्थ एवो थशे के जे कोई योग्य जीव सिद्धान्तने = जिनप्रवचनने सांभळतां मोक्षनी अभिलाषाने पामे ते योग्य जीव पासे अहीं प्रथम ज्ञान = श्रुतज्ञान मनायेल Page #54 -------------------------------------------------------------------------- ________________ 8 उपायस्योपेयाऽव्यभिचारित्वम् & इह आद्यं = प्रथमं ज्ञानं श्रुतसंज्ञं मतम् । एतद् = अस्य श्रुतज्ञानं 'गुरौ भक्त्यादेः = भक्तिविजय-बहुमानादेः |विधानात् द्वयस्य = चिन्तामय-भावजामयज्ञानयुगलस्य कारणं इष्टम् । तस्माज्जाजत्रयेऽपि रत्नत्रयकल्पे परमादरो विधेयः ॥ 10/16॥ ॥ इति दशमं सदनुष्ठानषोडशकम् ॥ कल्याणकन्दली य पत्ताई सुत्तविसेसं समासज्ज ॥973 / / छेअसुआईएसु अ ससमयभावेऽपि भावजुत्तो जो । piadhamma'vajabhIrU, सो पुण परिणामगो णेओ । / 978 / / - इत्येवं पञ्चवस्तुकादवसेयाः । सिद्धान्तश्रवणविधिरपि पश्चवस्तुके -> निद्दा-विगहा-परिवज्जिएहिं गुत्तेहिं पंजलिउडेहिं । भत्तिबहुमाणपुव्वं उवउत्तेहिं सुणेअव्वं ॥ 1006 / / अहिकंखंतेहिं सुभासिआइं वयणाई अत्थमहुराई । / विम्हिअमुहेहिं हरिसागएहिं हरिसं जणंतेहिं । / 1007 / / - इत्यादिना प्रदर्शितः । तदुक्तं ललितविस्तरायां -> तथा विधिपरता = मण्डलि-निषद्याऽक्षादी प्रयत्नः, ज्येष्ठानुक्रमपालनम्, उचितासनक्रिया, सर्वथा विक्षेपसंत्यागः, उपयोगप्रधानतेति श्रवणविधिः । हेतुरयं कल्याणपरम्परायाः । अतो हि नियमतः सम्यग्ज्ञानम् । न ह्युपाय उपेयव्यभिचारी, तद्भावानुपपत्तेः <- [पृ.10] ॥ गुरौ = सूत्रार्थदातृगुरुवर्गे तद्भक्ति-विनय-बहुमानादेः विधानात् = करणात् । इत्थमेव तत्त्वावाप्तिसम्भवात् । तदक्तं अध्यात्मगीतायां > ज्ञानिनां भक्तिसेवात आत्मशुद्धिः प्रकाशते । आत्मशुद्धया भवेत् ज्ञानं ततो मोक्षसखोदधिः । / 223॥ गरुगमं विना ज्ञानं कदापि नैव जायते । गुरुकृपां विना सत्यं ज्ञायते नैव पण्डितैः । / 14 / / - इति । तदुक्तं मत्स्यपुराणेऽपि -> गुरुशुश्रूषया चैव ब्रह्मलोकं समश्नुते <- [210/11] / गुरुगीतायामपि -> गुशब्दस्त्वन्धकारः स्यात् रुकारस्तेज उच्यते । अज्ञाननाशकं ब्रह्म गुरुरेव न संशय ॥ [ ] <- इत्येवं गुरुनिरुक्तिरावेदिता । द्वयतारकोपनिषदि अपि -> गुशब्दस्त्वन्धकार: स्यात् रुशब्दस्तन्निरोधकः । अन्धकारनिरोधित्वात् गुरुरित्यभिधीयते । / गुरुरेव परं ब्रह्म गुरुरेव परा गतिः । गरुरेव परा विद्या गुरुरेव परायणम् । / गुरुरेव पराकाष्ठा गुरुरेव परं धनम् । यस्मात्तदुपदेष्टाऽसौ तस्मात् गुरुतरो॥ गुरुः । / <- [16/17/18] इत्येवमज्ञाननाशकत्वादिना गुरोः परमोपास्यताऽऽवेदिता । ->गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुदेवो महेश्वरः । / गुरुदेवः पर ब्रह्म गुरुः पूज्यः परात् परः । / - (2/8/21-22) इति नारदपश्चरात्रोक्तिरप्यत्रानुसन्धेया । तस्मात् = श्रुतमयज्ञानस्य गुरुभक्तिविनयादिसहायस्य चिन्तामयादिज्ञानकारणत्वात. त्रयाणामपि विषयतुष्णोच्छेदकत्वाच्च ज्ञानत्रयेऽपि रत्नत्रयकल्पे परमादरो विधेयः । इत्थमेव योगविशुद्धयुत्पत्तेरिति विभावनीयम् । सम्यग्ज्ञानस्य दुर्लभत्वं तु -> नरत्वं दुर्लभं लोके विद्या तत्र सुदुर्लभा <- [337/3] इत्येवं अग्निपुराणेऽपि पठ्यते ॥ 10/16 / / इति मुनियशोविजयविरचितायां कल्याणकन्दल्यां दशमपोडशक-योगदीपिकाविवरणम् । छे. गुरुदेवनी भक्ति, विनय, बहुमान वगेरे करवाथी आ योग्य जीवनुं श्रुत ज्ञान ए चिंतामय ज्ञान अने भावनामय ज्ञाननुं कारण बने छे. तेथी ते ईट छे. माटे त्रण रत्न जेवा त्रणेय ज्ञानमां परम आदर करवो जोईए. [10/16] विशेषार्थ :- जिनप्रवचनने सांभळतां संवेग-वैराग्य थाय तो ते जीवनुं ज्ञान ए श्रुतज्ञान कहेवाय. ए जीव जे गुरुदेवनी भक्ति, विनय, बहुमान, आशातनात्याग, गुणानुवाद vagere kare to te श्रुतज्ञान चिंताज्ञानादिनुं जनक बने. जिनवाणी सांभळती वखते श्रोताए वैराग्यवासित थईने श्रुत ज्ञानना अधिकारी बनी व्युतमय ज्ञान मेळववुं. त्यार बाद गुरुभकिन वगेरेमां उल्लासथी प्रवृत्त थवुं. जेथी ते श्रुत ज्ञान द्वारा चिंतामय ज्ञान अने भावनामय ज्ञान प्राप्त थाय. चिंता ज्ञान अने भावना ज्ञान तो परम आदरणीय छे ज, परंतु गुरुभकित वगेरे द्वारा चिंताज्ञानादिनुं कारण होवाथी श्रुत ज्ञान पण परम आदरणीय छे. आथी फलित थाय छे के साधुने पण चिंताज्ञानादिपूर्वे तेना कारणभूत कृतज्ञान होय ज छे. कारण विना कार्य केवी रीते संभवे ? | माटे पूर्वे 12मा श्लोकमां साधुमां श्रुतज्ञानाभावनी वात करी तेनो अर्थ एवो समजवो के जे श्रुतज्ञान चिंताज्ञानादिनुं कारण न बने तेवुं केवळ श्रुतज्ञान साधुमां न होय. [10/16]. 1. मुद्रितप्रतौ 'गुरोः' इति पाठः, नार्थतो भेदः kazcit । Jain Education Intemational Page #55 -------------------------------------------------------------------------- ________________ 250 दशमं षोडशकम् (a) नीचेना कोई पण 7 प्रश्नना सविस्तर जवाब लखो. प्रीति अने भक्ति अनुष्ठाननुं स्वरूप अने ते बन्ने वच्चे तफावत जणावो. वचन अने असंग अनुष्ठाननुं स्वरूप अने ते बन्ने वच्चे तफावत समजावो. पांच प्रकारनी क्षमा समजावो. 1. 2. 3. 4. 5. 6. साधुना ज्ञानने ओळखावो. धर्मश्रवणने योग्य कोण बने ? अयोग्यने धर्म संभळाववामां शुं दोष ? सातिचार-निरतिचार अनुष्ठान-क्षमानो भेद जणावो. माइन्नोस्कोप दशमा षोडशकनो स्वाघ्याय 7. 8. 9. सर्व अनुष्ठाननो फळविभाग बतावो. प्रीतित्व-भक्तित्व जातिने ओळखावो. 10. क्षमनो विभाग ओळखावो. (ब) योग्य जोडाण करो. (1) प्रीतिअनुष्ठान (2) भक्ति अनुष्ठान (3) वचनानुष्ठान (4) असंग अनुष्ठान (5) चिंताज्ञान (6) श्रुतज्ञानलिंग (7) ज्ञान (8) धर्मक्षमा (9) श्रवण अयोग्य (10) अपूर्व संयम (क) खाली जग्या योग्य रीते पूर्ण करो. मोक्षदायी अतिचाररहित अमृततुल्य जिनवचन सांभळवा छतां (A) साधुअधिकृत (B) दंडरहित चक्रभ्रमण (C) संवेगशून्य (D) असंग अनुष्ठान (E) माता प्रत्येनो भाव. (F) स्वर्गदायी (G) क्षीरतुल्य. (H) गुरुभक्ति. ( / ) तृष्णानाशक (7) मोक्षदायी 1. ... 3. 4. 5. उपकारी-अपकारी क्षमानो 3. 4. 6. 'जिनशासनने पामी गुस्से न थवुं'- आ भावना वचनक्षमामां अतिचार....... होय. (घणा, थोडा, न) होय. (न, अवश्य, चिंताज्ञानघटक) तुल्य छे. (रत्नत्रय, तत्त्वत्रय, भावनात्रय) 10. मातानुं कार्य....... थी थतुं होय छे. (प्रीति, भक्ति, स्वार्थ) साधुने श्रुतज्ञान -. त्रण ज्ञान नोंध : आ प्रश्नपत्रमां कोईए पेन-पेन्सील वगेरेथी कोई पण निशानी वगेरे न करवा ख्याल राखवो. अनुष्ठान छे. (प्रीति, भक्ति, वचन) क्षमा छे. (उपकारी, अपकारी, धर्म) ज्ञान छे. (श्रुत, चिंता, भावना) ना लीधे संवेग थतो नथी. (अनुपयोग, विषयतृष्णा, मौन) बे अनुष्ठानमां समावेश थाय. (प्रथम, छेल्ला) क्षमामां उपयोगी छे.(धर्म, वचन, विपाक) Page #56 -------------------------------------------------------------------------- ________________ 8 चालो, मगजनी तंदुरस्ती केळवीए कुछ (कयाणकंदलीनी अनुप्रेक्षा) (a) नीचेना प्रश्नोना विस्तारथी जवाब आपो. प्रशांतवाहिताने ओळखावो. निश्रय, व्यवहारनयथी वचनानुष्ठानना अधिकारी कोण ? शा माटे ? 3. संयम मोक्षनो अने स्वर्गनो हेतु कई रीते ? अलग-अलग नथी समजावो. क्षमानुं महत्त्व जणावो. गृहस्थ अने साधुनी वचनक्षमामां भेद शुं छे ? भावनाज्ञानरहित अभव्य जीव नवरैवेयकमां केवी रीते जई शके ? आगमश्रवाण वखते संगशून्य जीव मिथ्यात्वी शा माटे ? 8. अयोग्यने न भणावनार गुरुने तेना उपर ष छे - एवुं कहेवाय ? शा माटे ? चिंतादिज्ञाननुं कारण केवुं श्रुतज्ञान बने ? 10. जिनागमथवाने योग्य कोण ? नीचेना प्रश्नोना संक्षेपथी जवाब जणावो. 6ठ्ठी, 7मी योगदष्टिमां असंगानुष्ठान होवा छतां ते बन्ने वच्चे भेद शुं ? 2. भिक्षाटनमां साधुने समभाव केवी रीते ? अन्यमते साधुने केटला प्रकारनी क्षमा होय ? साधुने श्रुतज्ञान केवी रीते संभवे ? 5. केवळ श्रुतज्ञानथी सदनुकाननी सिद्धि केम न आवे ? अचरमावर्ती जीव पासे वास्तविक श्रुतज्ञान होय ? शा माटे ? संवेगशून्य जीवने पण शास्त्रज्ञान कालांतरे शुं लाभदायी न बने ? आगमश्रवाणविधि जणावो. 9. आत्मज्ञान माटे कोण असमर्थ छे ? 10. मिथ्यात्वीनुं ज्ञान शा माटे अज्ञान कहेवाय ? 11. भवाभिनंदीनुं ज्ञान कया न्यायथी अज्ञानस्वरूप छे ? 12. समकिती मिथ्याश्रुतनी श्रद्धा करे ? केवी रीते ? 13. सम्यक उपाय कोने कहेवाय ? उदाहरण साथे समजावो. 14. धर्मक्रियाभंगथी केवी रीते नुकशान थाय ? 15. श्रुतादि ज्ञाननी उपमा जणावो. 16. चिंताज्ञाननुं लक्षण जगावो. 17. प्रथम त्रण क्षमामां साधु अने श्रावकना अतिचारमां शुं भेद होय ? 18. आठमी योगदष्टिमां अतिचारसंबंधी वक्तव्य जणावो. 19. साधुने केटला प्रकारनी क्षमा होय ? महाभारत मुजब धर्मनी उत्पत्ति, स्थिति, वृद्धि, विनाशना कारण ओळखावो. (क) खाली जग्या पूरो. प्रीति, भक्ति वगेरे अनुष्ठाननो केम ..... नी अपेक्षाए छे. (उत्पत्ति, स्थिति, ज्ञप्ति) असंगानुकानने ...... लोको विभागक्षय कहे छे. (बौद्ध, वेदांती, सांख्य) पापरूपी झेर उतारवा माटे ..... मंत्रसमान छे(आज्ञायोग, गुरुविनय, तपश्चर्या) श्रुतादि ज्ञानमांथी विषयतृबगाना उछेदक ..... ज्ञान छे. (1,2,3). धर्मश्रवाण वखते संवेगशून्य जीवो ..... दोषवाळा होय छे. (सोपकम, निरुपकम, अज्ञान) 6. चिंता-भावना ज्ञानथी विमुख श्रुतज्ञान साधुने ...... (होय, न होय, संभवी zake). Jain Education Intemational Page #57 -------------------------------------------------------------------------- ________________ 252 एकादशमं षोडशकम् शुश्रूषाविचारः एकादशं ज्ञानषोडशकम् 'किं पुनः श्रुतज्ञानस्य प्राक्सम्भवि लिङ्गम् ?' इत्याह शुश्रूषा चेत्यादि । शुश्रूषा चेहाद्यं लिङ्गं खलु वर्णयन्ति विद्वांसः । तदभावेऽपि श्रावणमसिरावनिकूपखननसमम् ॥ 11 / 1 ॥ शुश्रूषा च = श्रोतुमिच्छा च इह = श्रुतज्ञाले आद्यं = प्रथमं लिङ्गं = लक्षणं, खलुशब्दो वाक्यालङ्कारे, वर्णयन्ति = कथयन्ति विद्वांसः = विचक्षणाः । तदभावेऽपि = शुश्रूषाऽभावेऽपि श्रावणं = श्रवणप्रयोजककर्तृत्वं गुरोः शिष्य|विषयमिति गम्यते, असिरायां अवनौ कूपखननसमम् । ' बोधप्रवाहो हि श्रावणस्य फलं उदकप्रवाह इव कूपखजनस्य । स च शुश्रूषासिराऽभावे न सम्भवतीति तत्समत्वेन भ्रममूलश्रममात्रफलत्वमुक्तं भवति ॥ 11/12॥ कल्याणकन्दली मूलग्रन्थे दण्डान्वयस्त्वेवम् -> विद्वांस इह चाद्यं लिङ्गं शुश्रूषा खलु [ = इति] वर्णयन्ति । तदभावेऽपि श्रावणं असिरावनिकूपखननसमम् ॥ 11 / 1 ॥ इयं कारिका श्रावकधर्मविधिवृत्त्यादी [गा. 69 वृ. ] समुद्धृता । श्रवणप्रयोजककर्तृत्वं गुरोः शिष्यविषयमिति । शिष्यः शृणोति, गुरुः तं श्रावयतीति शिष्यस्य श्रवणं प्रति प्रयोज्यकर्तृत्वं गुरोश्च प्रयोजककर्तृत्वम् । तदुक्तं कथारत्नकोशेऽपि सुस्सूसा पढमं चिय लिंगं जंपंति धम्मवंछाए । तदभावे च सत्थत्थसावणं कंठसोसकरं ॥ - [पृ. 109 / गा. 2 ] इति । प्रकृते जिज्ञासापूर्विका शुश्रूषा हि बोधोदकप्रवाहस्याऽक्षयाऽवन्ध्यबीजत्वात् सिरातुल्या । ततः स च = बोधप्रवाहश्च शुश्रूषासिराऽभावे न = नैव सम्भवति । इदञ्च व्यतिरेकत उक्तम् । अन्वये च शुश्रूषोपेतशिष्यं प्रति गुरोः श्रावणं बोधोदकप्रवाहफलकमेवेति दृष्टव्यम् । प्रकृते श्रवणस्य कूपखननतुल्यत्वे शुश्रूषायाश्च सिराकल्पत्वेऽप्यस्ति विशेषो यत् कूपखननविरहे सिरामहिम्ना न स्वच्छस्वादुपथ्यपयः प्रवाहो लभ्यते परं श्रवणविरहेऽपि शुश्रूषामहिम्ना । प्रधानप्रेक्षाप्रवाह प्रापकः प्रगुणः पापप्रक्षयस्तु प्राप्यत एव । इदमेवाभिसन्धाय योगदृष्टिसमुच्चये -> बोधाम्भः स्रोतसश्चैषा, सिरातुल्या सतां मता । अभावेऽस्याः श्रुतं व्यर्थमसिरावनिकूपवत् । श्रुताभावेऽपि भावेऽस्याः शुभभावप्रवृत्तितः । फलं कर्मक्षयाख्यं । स्यात् परबोधनिबन्धनम् ॥ [53/54] इत्युक्तम् । दानविंशिकायामपि -> सुस्सूसासंजुत्तो विनेओ गाहगोऽवि एयस्स । न सिराऽभावे खणणाउ चैव कूवे जलं होई ॥ 17 / 3 ॥ <- इत्युक्तम् । न्यायविजयेनाऽपि अध्यात्मतत्त्वालोके -> असत्यमुष्मिन् । श्रुतमप्यपार्थमिवोषरायां भुवि बीज वापः । सति त्वमुष्मिन् परसाधनानि कर्मक्षयायाऽसुलभानि न स्युः ॥ - [3 / 101] | इत्युक्तम् । अमुष्मिन् = तत्त्वावबोधश्रवणाभिलाषे । इयञ्च शुश्रूषा सम्यग्दर्शनस्याप्याद्यं लिङ्गम् । यथोक्तं मूलकारैरेव योगबिन्दौ -> शुश्रूषा धर्मरागश्च गुरुदेवादिपूजनम् । यथाशक्ति विनिर्दिष्टं लिङ्गमस्य महात्मभिः <- / / 253 ॥ पञ्चाशके च सुस्सूस धम्मराओ गुरुदेवाणं जहासमाहीए । वेयावच्चे नियमो सम्मद्दिट्ठिस्स लिंगाई ॥ <- [3 / 5] इत्युक्तम् । सम्बोधप्रकरणेऽपि -> परमागम-सुस्सूसा अणुराओ धम्मसाहणे परमो । जिण - गुरुवेयावच्चे नियमो, सम्मत्तलिंगाई ॥ <- [3/62] इति प्रोक्तम् । | दर्शनप्रतिमायामपि शुश्रूषानिवेशः सम्मतः, यदुक्तं श्रावकप्रतिमाविंशिकायां सुस्सूस धम्मराओ गुरुदेवाणं जहासमाहीए । | वेयावच्चे नियमो दंसणपडिमा भवे एसा ॥ <- [विं.विं.10/4], श्रावकधर्मविधौ सुस्सूस धम्मराओ गुरुदेवाणं जहा रतिदायिनी धर्मश्रवणनी पहेलां संभवे एवुं श्रुतज्ञानसंबंधी लिंग शुं छे ? एवी शंकानुं समाधान करतां मूलकारथी जणावे छे के, गाथार्थ :- विद्वानो अहीं शुश्रूषाने = सांभळवानी ईच्छाने प्रथम लिंग तरीके वर्णवे छे. शुश्रूषा न होवा छतां संभळाववुं ते पाणीनी सेर वगरनी जमीनमां कूवो खोदवा जेवुं छे. [11/1] श्रुतज्ञानना लक्षाने अशीखे टीकार्थ :- सांभळवानी ईच्छा ए श्रुतज्ञाननुं प्रथम लक्षण छे-एवुं विचक्षण पुरुषो कहे छे. सांभळवानी ईच्छा न होवा छतां शिष्यने गुरु संभळावे (अर्थात् श्रवणना प्रयोजक कर्ता गुरु बने) ते सेर जलप्रवाह वगरनी जमीनमां कूवो खोदवा जेवुं छे. जेम जलप्रवाह कूवो खोदवानुं फळ छे. तेम ज्ञाननो प्रवाह वगेरे धर्म संभळाववानुं फळ छे. शुश्रूषा = धर्मेश्रवणनी ईच्छा ए सिरास्थानीय छे. (जेम जे जमीनमां पाणीनी सेर = जलधारा न होय अने ते जमीनमां कूवो खोदवामां आवे तो जलप्रवाह नीकळतो नथी. तेम) धर्मश्रवणविषयक ईच्छास्वरूप सेर न होय तो बोधप्रवाह वगेरे संभवी न शके. माटे सांभळवानी 1. मुद्रितप्रती 'बोधप्रवाहादिश्रावणस्य' इत्यशुद्धः पाठः । = Page #58 -------------------------------------------------------------------------- ________________ 208 विविदिषामन्तरेण तत्त्वज्ञानाऽसम्भवः 88 शुश्रूषामेव भेदत आह -> 'zuzrUSA'pI'tyAdi / शुश्रूषाऽपि द्विविधा परमेतरभेदतो बुधैरुक्ता । परमा क्षयोपशमतः परमाच्छ्रवणादिसिद्धिफला ॥ 11/2 ॥ शुश्रूषाऽपि प्रागुक्ता द्विविधा = द्विप्रकारा परमेतरभेदतः - प्रकृष्टेतरभेदाभ्यां बुधैः = विद्धद्धिः उक्ता। तत्र परमात् = उत्कृष्टात् 'क्षयोपशमतः शुश्रूषावरणस्य परमा शुश्रूषा भवति । सा च श्रवणादेः = श्रवण-ग्रहण-धारणादेः सिद्धिः फलं यस्याः सा तथा ॥ 11/2 ॥ अस्यां सम्पन्नायां यत्सम्पद्यते तदाह -> 'यून' इत्यादि । यूनो वैदग्ध्यवतः कान्तायुक्तस्य कामिनोऽपि दृढम् । किन्नरगेयश्रवणादधिको धर्मश्रुतौ रागः ॥ 11/3 ॥ = कल्याणकन्दली समाहीए । वेयावच्चे नियमो, वयपडिवत्ती भयणा उ -- ॥ 69 / / , श्रावकविंशिकायां च -> भावेण सुद्धचित्तो निच्चं जिणवयणसवणरई - [9/1] / इत्थञ्च निर्मलबोधं प्रति प्रधानकारणत्वात् तत्त्वशुश्रूषापरतया भाव्यमित्युपदेशः ॥ 11/1 ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> बुधैः शुश्रूषाऽपि परमेतरभेदतः द्विविधा उक्ता । परमात् क्षयोपशमतः परमा श्रवणादिसिद्भिफला॥ ॥ 11/2 / / इयं कारिका श्रावकधर्मविधिवृत्त्यादी [गा.69 वृ. ] समुद्धृता । उत्कृष्टात् शुश्रूषावरणस्य क्षयोपशमतः परमा शुश्रूषा यतनावरणस्य क्षयोपशमतो व्याख्याप्रज्ञप्तिदर्शितरीत्या यतना इव भवति सा च = परमा शुश्रूषा हि श्रवण-ग्रहण-धारणादेः सिद्धिः फलं यस्याः सा तथेति । परमशुश्रूषामन्तरेण सम्भवन्तोऽपि श्रवण-ग्रहणादयो न भावसाराः । परमा शुश्रूषाऽपि तत्त्वतः जिज्ञासापराभिधान-तत्त्वविविदिषोत्तरकालभाविनी बोध्या, तस्यां सत्यामेव तदुत्पत्तेः । यथोक्तं ललितविस्तरायां -> सत्यां चास्यां = विविदिषायां] तत्त्वगोचराः शुश्रूषाश्रवण-ग्रहण-धारणा-विज्ञानोहापोह-तत्त्वाभिनिवेशाः प्रज्ञागुणाः । प्रतिगुणमनन्तपापपरमाण्वपगमेनैते इति समयवृद्धाः । तदन्येभ्यस्तत्त्वज्ञानाऽयोगात् । तदाभासतयैतेषां भिन्नजातीयत्वात्, बाह्याकारसाम्येऽपि फलभेदोपपत्तेः । सम्भवन्ति तु वस्त्वन्तरोपायतया तद्विविदिषामन्तरेण, न पुनः स्वार्थसाधकत्वेन भावसाराः अन्येषां प्रबोधविप्रकर्षेण प्रबलमोहनिद्रोपेतत्वात् <- [पृ.47] इति ॥ 11/2 ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् --> वैदग्ध्यवतः कान्तायुक्तस्य दृढं कामिनोऽपि यूनः किन्नरगेयश्रवणात् अधिको रागः धर्मश्रुतौ ॥ 11/3 ॥ इयं कारिका श्रावकधर्मविधि- धर्मसङ्ग्रह-पञ्चाशकोपदेशरहस्यवृत्त्यादौ [श्रा.69 ध.सं.गा.22 पं.1/4 उप.23] ईच्छाथी रहित जीवने धर्म संभळाववो ते सेर वगरनी जमीनमां कूवो खोदवा समान होवाथी भ्रममूलक केवळ परिश्रमस्वरूप सेशने आपनार छ - म . [11/1] प्रकारने = भेदने आश्रयीने शुभूषाने मूलकारथी जणावे छे. गाथार्थ :- पंडितोए शुभूषा पण परम अने इतर (= अपरम) एवा भेदथी बे प्रकारनी जणावेली छे. परम क्षयोपशमथी जन्य परम शुभूषा थवागादिसिद्धिस्वरूप फळने आपनारी छे. [11/2] * शुश्रूषाना बे ने * टीकार्च :- पंडितोए प्रकृष्ट अने अपकृष्ट- आम बे भेदथी पूर्वोकत शुष पण बे प्रकारनी कहेली छे. शुभूषाआवरणना उत्कृष्ट क्षयोपशमथी परमशुभूषा उत्पन्न थाय छे. परम शुभूषानुं फळ धर्मश्रवण, ग्रहण, धारणा वगेरेनी सिद्धि छे.[11/2 ' विशेषार्थ :- जेम भगवतीसूत्रमां जणावेल छे के तनावरण कर्मना क्षयोपशमथी यतना प्रगटे छे. तेम शुभूषावरण कर्मना क्षयोपशमथी शुभूषा प्रगटे छे. तेनो प्रकृट क्षयोपशम होय तो प्रकृट शुभूषा प्रगटे छे. मतलब के समकितीनुं मतिज्ञान जेम क्षायोपथमिक छे. तेम प्रस्तुत परम शुभूषा क्षायोपथमिक छे. तेथी ज परम शुश्रुषाथी 16मा षोडशकमां (पृष्ठ-371) जेनुं वर्णन थशे ते थवाण, ग्रहण, धारणा वगेरेनी सिद्धि थवी युक्तिसंगत छे. पांचमा श्लोकमां जेनुं वर्णन थशे ते अपर शुश्रुषा दयिक जाणवी. ते औदयिक होवाथी ज मोक्षमार्गमां तेनुं कोई महत्व नथी. [11/2] परम शुश्रुषा संपन्न थये छते जे थाय छे तेने मूलकारश्री जणावे छे. गाचार्य :- चतुर, पत्नीयुकत अने अत्यंत कामी एवा पा युवानने किन्नरोना गीतने सांभळवा (मां जे राग होय ते 21) थी 15 राग धर्मश्रारामा खोय छे. [11/3] 1. मुद्रितप्रती 'क्षयोपशमात्' इति पाठः, स चार्थतः शुद्धोऽपि मूलानुसारेण न युक्तः । Jain Education Intemational Page #59 -------------------------------------------------------------------------- ________________ 254 एकादशमं षोडशकम् 8 श्रमणस्याऽद्वितीयस्वाध्यायरतिः 8 यूनः = 'तारुण्यपुण्यस्य वैदग्ध्यवतः = चातुरीशालिनः कान्तया = कमनीयकामिन्या युक्तस्य कामिनोऽपि = अनुरक्तस्याऽपि दृढं इत्यर्थः, किन्नराणां गेयस्य = सर्वातिशयितामृतकल्पगानस्य श्रवणात् अधिकः = विशेषवान् धर्मश्रुतौ = धर्मश्रवणे रागः = अभिलाष: परमशुश्रूषायां भवति । शुश्रूषेच्छात्मिका रागस्तु प्रशस्तवासनात्मक इति न हेतुफलाऽभेदः ॥ 11/3॥ कल्याणकन्दली समृद्धृता । अधिकः धर्मश्रवणे अभिलाषः परमशुश्रूषायां भवति, हेतु-स्वरूप-फलापेक्षया किन्नरगेयादिजिनोक्त्योः तुच्छत्वमहत्त्वाभ्यामतिभेदोपलम्भात् । योगदृष्टिसमुच्चयेऽपि -> कान्तकान्तासमेतस्य दिव्यगेयश्रुतौ यथा । यूनो भवति शुश्रूषा, तथाऽस्यां तत्त्वगोचरा ॥ 52 / / इति तृतीयदृष्टौ शुश्रूषास्वरूपमावेदितम् । तदनुसारेण तारादित्रयद्वात्रिंशिकायामपि -> कान्ताजुषो विदग्धस्य दिव्यगेयश्रुतौ यथा । यूनो भवति शुश्रूषा तथाऽस्यां तत्त्वगोचरा !! <- [22/13] इत्युक्तं टीकाकृता । अध्यात्मतत्त्वालोकेऽपि -> यूनः सकान्तस्य विदग्धबुद्धेर्यथा सुगेयश्रवणेऽभिलाषः । इमां दृशं प्राप्तवतस्तथा स्यात्, तत्त्वावबोध श्रवणाभिलाषः । / - [3/100] इत्युक्तम् । इमां दृशं = तृतीयां बलाभिधानां दृष्टिम् । योगबिन्दी अपि ->न किन्नरादिगेयादौ शुश्रूषा भोगिनस्तथा । यथा जिनोक्तावस्येति, हेतुसामर्थ्य भेदतः ॥ 254 / / - इत्येवं सम्यग्दृष्टेः धर्मशुश्रूषा वर्णिता । | इयञ्च मिथ्यात्वक्षयोपशमादिजन्या भवति, यथोक्तं मूलकारैरेव पञ्चाशके श्रावकधर्मविधौ च -> मिच्छत्तखओवसमा सुस्सूसाई । उ होति दढं - [पं.1/3 श्रा.68] / तत एव च सम्यग्दर्शनशुद्धिरपि, यथोक्तं धर्मरत्नप्रकरणे -> सवणकरणेस इच्छा. होइ रुई सद्दहाणसंजुत्ता । एईइ विणा कत्तो सुद्धी सम्मत्तरयणस्स । / 46 / / - इति । यतेस्तु सुतरां ग्रहणाऽऽसेवनशिक्षागोचरा महती प्रीतिः । यथोक्तं शिक्षाविंशिकायां -> सि दगंमि पीई जै जायै हंदि समणसीहस्स । तह चक्कवट्टिणोऽवि हु नियमेण न जाउ नियकिच्चे । / - [विं.वि.12/5] इति । इयञ्च शुश्रूषा महानिर्जराकारणम् । तदुक्तं स्थानाङ्गसूत्रे -> तीहिं ठाणेहिं समणे निग्गंथे महाणिज्जरे महापज्जवसाणे भवै । [1] कया णं अहं अप्पं वा बहं वा सुअं अहिज्जिस्सामि ? [2] कया णं अहं एकल्लविहारपडिमं उपसंपज्जित्ताणं विहरिस्सामि ? [3] कया णं अहं अपच्छिममारणंतियसंलेहणाजूसणाजूसिए भत्त-पाणपडिआइक्खिए पाओवगए कालमणवखेमाणे विहरिस्सामि ? एवं समणसा सकायसा पडिजागरमाणे निग्गंथे महाणिज्जरे महापज्जवसाणे भवै <- [स्था.3/4/210] / ननु परमशुश्रूषायां सत्यां धर्मश्रवणगोचरो विशिष्टरागो भवतीत्यङ्गीकारे तूत्पत्तौ स्वाश्रयदोषो दुर्वारः, जन्य-जनकयोरभेदात् । न हि तत्त्वशुश्रूषा-तत्त्वश्रवणरागयोः कश्चिद्भेदं वयमुपलभामह इति चेत् ? नैवम्, शुश्रूषा इच्छात्मिका, रागस्तु = धर्मश्रवणरागस्तु प्रशस्तवासनात्मकः = सत्संस्काररूप इति तयोर्भेदोपलम्भात् न हेतु-फलाभेदः, न वा तत्प्रयुक्त उत्पत्ती स्वाश्रयप्रसङ्गः । न हि स्थाणोरयमपराधो यदेनमन्धो न पश्यति ॥ 11/3 / / 52भ शुश्रूषानो परियय टीकार्च :- चातुर्यवाळा अने सुंदर एवी पत्नीथी युक्त अने (पत्नीमां) अत्यंत अनुरक्त एवा तरुणने किन्नरोना सर्वोत्कृष्ट अमृततुल्य गायनने सांभळवामां जे राग होय तेनाथी चढियातो धर्मश्रवणने विशे राग = अभिलाष परम शुभूषा उपस्थित होय त्यारे होय छे. शुश्रुषा ए ईच्छा स्वरूप छे, ज्यारे राग तो प्रशस्त संस्कारस्वरूप छे. माटे हेतु बनेली शुभूषा अने फलस्वरूप समां मे 27तो छ. [11/3] विशेषार्थ :- युवानने स्वाभाविक रीते गीतनो शोख होय. तेमां पण राग-रागिणी जाणवामां जे कुशळ होय तेने तो गीत सांभळवानो भारे शोख होय. वळी साथे सोहामारी पत्नी होय त्यारे गीत सांभळवामां वधु आनंद आवे. तेमां पण जो पोते पत्नीमां आसकत होय तो गीतश्रवणमां उत्कट अभिलाषा होय. तथा जे संगीतप्रिय किन्नर वगेरेना अमृतास्वाद करावे तेवा मधुर गीतो गवाता hoya to to te युवानने ते गीत सांभळवानो राग अतिउत्कट बनी जाय. प्रस्तुतमां श्रीमद्जी कहे छे के प्रस्तुत युवानने किन्नरोना गीत सांभळवामां जे राग छे तेना करतां पण धर्मथवाणने विशे वधारे राग परमशुभूषावाळा जीवने होय छे. चिंताज्ञानादिना कारणभूत श्रुतज्ञाननुं लक्षण बनेल परम शुभूषानुं आवुं बेनमुन स्वरूप जाण्या पछी दरेक आराधक श्रोताए धर्मथवानी अभिलाषा केवी करवी जोईए ? तेना विशे वधु कहेवानी जरूर नथी. [11/3] द श्रषा अने पगना भेदने निहाळीए द |1. मुद्रितप्रती 'तरुणस्य' इति पाठान्तरम् । 2. मुद्रितप्रती -> इति हेतु-फलयो दः <- इति पाठान्तरम् । etaddvapamapi zuddham / Jain Education Intemational Page #60 -------------------------------------------------------------------------- ________________ महामुनिसेवाया अमोघफलत्वम् 'गुरुभक्तिरित्यादि । गुरुभक्तिः परमाऽस्यां विधौ प्रयत्नस्तथाऽऽदृतिः करणे । सद्ग्रन्याप्तिः श्रवणं तत्त्वाभिनिवेशपरमफलम् ॥ 11/4 ॥ B गुरौ भक्तिः परमा प्रधाना अस्यां परमशुश्रूषायां सत्यां भवति । तथा विधौ क्षेत्रशुद्धि-मण्डलि निषद्यादिविधिविषये प्रयत्नः अप्रमादः । तथा आहतिः = आदरः करणे = आगमार्थक्रियायाम् । सती = शोभना ग्रन्थाप्तिः कल्याणकन्दली मूलग्रन्थे दण्डान्वयस्त्वेवम् -> अस्यां परमा गुरुभक्तिः तथा विधौ प्रयत्नः करणे आदृतिः, सद्ग्रन्थावाप्तिः, श्रवणं तत्त्वाभिनिवेशपरमफलम् ॥ 10/4 ॥ गुरुभक्तिः सम्यक्त्वलक्षणं यथोक्तं योगशतके सुस्सूस धम्मराओ गुरुदेवाणं जहासमाहीए । बेयावच्चे नियमो सम्मद्दिट्ठिस्स लिंगाई ॥ 14 ॥ - इति । सा च प्रधाना = वर्धमाना परमशुश्रूषायां सत्यां भवति, तस्याः तत्कार्यत्वात् 'कल्याणसम्पदः परमो हेतुः गुरुः' इति धिया गुरुभक्तिर्विवर्धते । यथोक्तं पञ्चाशके कल्लाणसंपया इमीइ हेउ जओ गुरु परमो । इय बोहभावओ चिय जायै गुरुभत्तिवुडीवि ॥ <- [ 2/41] इति । इत्थमेव तस्य तात्त्विकबोधोपपत्तेः, यथोक्तं श्वेताश्वतरोपनिषदि अपि यस्य देवे परा भक्तिः यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ - [6/23] इति । गुरुगीतायामपि -> गुरुवक्त्रे स्थिता विद्या, गुरुभक्त्या तु लभ्यते <- [ ] इत्युक्तम् । वाल्मीकी रामायणेऽपि - गुरुभक्तिरतानां च वक्तव्यं मोक्षसाधनम् < <- [5/43] इत्युक्तम् । स्कन्दपुराणेऽपि -> गुरुप्रसादात् सर्वं तु प्राप्नोत्येव न संशयः - [वै.ख. कार्त्ति. मा. 2 / 7-8 ] इत्युक्तम् । अन्यत्राऽपि -> गुरुभक्तेः श्रुतज्ञानं भवेत् कल्पतरूपमम् । लोकद्वितयभाविन्यस्ततः स्युः सर्वसंपदः ॥ <- [ ] इत्युक्तम् । अत एव साऽमोघा भवति, तदुक्तं कादम्बर्यां बाणभट्टेनापि -> अमोघफला हि महामुनिसेवा भवति - [ ] / ततश्च सर्वयत्नेन गुरुविनयपरतया भाव्यमात्महितमिच्छता, तदुक्तं उत्तराध्ययनसूत्रे -> विणए ठविज्ज अप्पाणं इच्छंतो हियमप्पणो - [ 1 / 6 ] | -> 255 -> क्षेत्रशुद्धि- मण्डलिनिषद्यादिविधिविषये अप्रमादः, अयमवन्ध्यहेतुः सज्ज्ञानस्य, तदुक्तं मुनिसुन्दरसूरिभिः उपदेशपदवृत्तौ -> मण्डलिप्रमार्जनादिना विधिना नियोगतः = नियमेन ज्ञानं आगमश्रवणप्रवृत्तस्य श्रोतुः सम्पद्यते <- [गा. 886] इति । तथा आगमार्थक्रियायां उपधिप्रेक्षादिलक्षणायां आदरः, तत्त्वविविदिषोत्तरशुश्रूषाजन्यस्य क्षेत्रविशुद्धि-मण्डलिनिषद्या-कृतिकर्मकायोत्सर्गादिविधिना गृहीतस्य गुरुभक्तिसमुपात्तस्य तत्त्वज्ञानस्य आगमार्थक्रियाप्रतिबन्धककर्मापनोदकत्वात् । इत्थमेव श्रुतसाफल्योपपत्तेः । यथोक्तं शिक्षाविंशिकायां आसेवै य जहुत्तं तहा तहा सम्ममेस सुत्तत्थं । उचियं सिक्खापुव्वं नीसेसं उवहिपेहाई । / डिवत्तिविरहियाणं न हु सुयमित्तमुवगारगं होइ । नो आउरस्स रोगो नासइ तह ओसहसुईओ ॥ न य विवरीएणेसो किरियाजोतेण अवि य वट्टेइ । इय परिणामाओ खलु सव्वं खु जहुत्तमायर । [विं.विं.12/11-12-13] इति । इत्थमेव धीरत्वोपपत्तेः, यथोक्तं उत्तराध्ययने किरिअं च रोयए धीरो - [ 18 / 33] इति । विनयद्वात्रिंशिकायामपि ->> शुश्रूषति विनीतः अहीं एवी शंका थाय के --> 'परम शुश्रूषा होय त्यारे उपरोकत रीते धर्मश्रवणविषयक उत्कृष्ट राग उत्पन्न थाय छे' - आवुं कहेवानो अर्थ ए थयो के परम शुश्रूषा ए कारण छे अने धर्मश्रवणगोचर उत्कृष्ट राग ए कार्य छे. परंतु धर्मश्रवणगोचर उत्कृष्ट रागना कारण तरीके संमत परम शुश्रूषा पण धर्मश्रवणगोचर उत्कट ईच्छास्वरूप ज छे. ईच्छा कहो के राग कहो. बन्ने पदनो अर्थ एक ज छे. माटे कारण अने कार्य एक थवानी आपत्ति आवशे. आ दोषस्वरूप एटला माटे बनशे के उत्पत्तिमां आत्माश्रय दोष प्राप्त थाय छे. कार्यने उत्पन्न करवा माटे जे कारणनी अपेक्षा छे ते कारण पोते ज कार्यस्वरूप होवाथी कार्यने पोतानी उत्पत्तिमां पोतानी अपेक्षा रही. आवुं थवाथी क्यारेय पण कार्यजन्म संभवी ज ना शके. <- तो तेनुं समाधान ए छे के धर्मषा ए ईच्छास्वरूप छे- ए वात बराबर छे. परंतु राग ए ईच्छास्वरूप नथी पण प्रशस्त संस्कारस्वरूप छे. कार्य अने कारण भिन्न होवाना कारणे उत्पत्तिमां आत्माश्रय दोषने अवकाश नहि रहे. [11/3] गाथार्थ :- परमशुश्रूषा होते छते गुरुभक्ति प्रधान बने छे. विधिविषयक प्रयास थाय छे. धर्मक्रिया करवामां आदर प्रगटे छे. सुंदर ग्रंथप्राप्ति थाय छे. तथा एवुं सूत्रार्थविषयक श्रवण मळे छे जेनुं प्रकृष्ट फळ तत्त्वनो अभिनिवेश होय छे. [11/4] परम शुश्रुषाना प्रभावने pichANIe Jain Education Intemational टीकार्थ :- परम शुश्रूषा होते छते गुरुविषयक प्रकृष्ट भक्ति प्रगटे छे. तेम ज क्षेत्रशुद्धि, मांडली बनाववी, वाचनाचार्यनुं आसन पाथरवुं वगेरे विधिने विशे अप्रमत्तता आवे छे. आगममां जणावेली क्रियाने करवामां आदर आवे छे. सुंदर ग्रंथप्राप्ति Page #61 -------------------------------------------------------------------------- ________________ 256 एकादशमं षोडशकम् विहितानुष्ठानात् ज्ञानलाभः परिस्फुटसूत्रार्थाऽधिगतिः, सद्ग्रन्थानां = रहस्यशास्त्राणां आप्तिः वा, श्रवणं अर्थस्य तत्त्वाभिनिवेशः = निश्चित। प्रामाण्यकं तत्त्वज्ञानं परमं प्रकृष्टं फलं यस्य तत्तथा ॥ 11 / 4 ॥ अपरमशुश्रूषामुपदर्शयति -> 'विपरीते' त्यादि । विपरीता त्वितरा स्यात् प्रायोऽनर्थाय देहिनां सा तु । या सुप्तनृपकथानकशुश्रूषावत् स्थिता लोके ॥ 11/5 ॥ विपरीता तु उक्तविपरीतैव इतरा = अपरमशुश्रूषा स्यात् प्रायः = बाहुल्येन अनर्थाय = अनुपकाराय देहिनां सा तु सा पुनः इतरशुश्रूषा 'या सुप्तः शय्यावस्थितो लीलया स्वापाय किचिच्छ्रवणरतो नृपः = नरपतिः, तस्य कथानके ववचिदाख्यायिकायां या शुश्रूषा = * श्रवणव्यापृतिः तद्वत् स्थिता = प्रसिद्धा लोके = = = कल्याणकन्दली । सन् सम्यगेवावबुध्यते । यथावत् कुरुते चार्थं मदेन च न माद्यति ॥ <- [ द्वाद्वा.29/22] इत्युक्तम् । कदाचिदनाभोगादिनाऽकरणेऽपि परेण स्मारितस्तु नियमेन सूत्रोक्तं संपादयत्येव शक्त्यनुसारेण, अन्यथा धर्माधिकारहाने:, तदुक्तं पञ्चवस्तुके । चोइओ जो अण्णं उद्दिसिअ तं ण पडिवज्जे । सो तत्तवायवज्झो न होइ धम्मम्मि अहिगारी - ॥ 1709 ॥ आगमार्थक्रियाकरणाद्धि ज्ञानवृद्धिर्निरपाया, तदुक्तं पञ्चाशके -> विहियाद्वाणाओ पाएणं सव्वकम्मखओवसमा । णाणावरणावगमा नियमेणं बोहबुड्ढि त्ति ॥ - [2/40] इति । तत्फलमेवाह-परिस्फुटसूत्रार्थाधिगतिरिति । इदमेवाभिप्रेत्य पञ्चवस्तुके पुष्पमालायां च -> गुरुपरितोसगएणं, गुरुभत्तीए तहेव विणणं । इच्छियसुत्तत्थाणं खिष्पं पारं समुवयंति ॥ <- [पं.व.1008 पु.मा.25] | इत्युक्तम् । बृहत्कल्पभाष्येऽपिविणयाहीया विज्जा देंति फलं इह परे य लोगम्मि <- [ 5203 ] इति प्रोक्तम् । निशीथचूर्णौ अपि -> विणओववेयस्स इह परलोगे वि विज्जाओं फलं पयच्छंति <- [13] इत्युक्तम् । हर्षप्रबन्धेऽपि -> सर्वविद्याऽधिगमे निमित्तं निरस्तविघ्ना गुरुभक्तिरेव <- इत्युक्तम् । * सुत्तेण मूलग्रन्धे दण्डान्वयस्त्वेवम् -> विपरीता तु इतरा स्यात् । सा तु देहिनां प्रायः अनर्थाय स्यात् या सुप्तनृपकथानकशुश्रूषावत् । लोके स्थिता ॥ 11 / 5 ॥ इयं कारिका श्रावकधर्मविधिवृत्तौ [गा. 2 पृ. 3] समुद्धृता वर्तते । < थाय छे. अर्थात् सूत्र अने अर्थनुं स्पष्ट ज्ञान थाय छे. अथवा सुंदर एवा रहस्यभूत शास्त्रोनी प्राप्ति थाय छे. तथा जेना प्रामाण्यनो निश्चय थयो छे एवा तत्त्वज्ञानस्वरूप प्रकृष्ट फळने आपनार एवुं अर्थश्रवण मळे छे. [11/4] विशेषार्थ :- धर्मश्रवणनी प्रकृष्ट ईच्छा क्षायोपशमिक होवाथी धर्मश्रवणना उपायोमां सचोट प्रवृत्ति थाय छे. गुरुनी प्रसन्नता होय तो ज गुरुदेव पासेथी तात्त्विक धर्म सांभळवा मळे. माटे ते जीव गुरुदेवनी- वाचनाचार्यनी पूज्यबुद्धिथी जोरदार भक्ति करे छे. तेवा प्रकारनी उदात्त भक्ति द्वारा ते जीवनी धर्मेश्रवणयोग्यतानो गुरुने निश्चय थवाथी गुरुदेव तेने आगमनी वाचना आपवा तैयार थाय एटले ते जीव मकान अने तेनी आजुबाजु 100 डगलां [मतांतरे 60 डगलां] जेटली भूमि मांस-ईंडापंचेन्द्रियहत्या वगेरेथी अशुद्ध नथी तेनी तपास करी तेनी गुरुने जाण करी आगमवाचना लेवा मांडलीरूपे - गोळाकारे - वर्तुळाकारे पर्यायना क्रमथी समूहमां गोठवाय अने वाचनाचार्यने बेसवा माटे आगमोक्त विधिथी पोतानी कामळी वगेरे द्वारा प्रत्येक आगमश्रोता वाचनाचार्यनुं आसन (गादी जेवुं पोचुं) बनावे जेथी वाचनाचार्य तेवा आसन उपर बेसीने लांबा समय सुधी प्रसन्नतापूर्वक वाचना आपी शके. आदर-अहोभावथी आगमवाचना सांभळवा द्वारा जणायेल जे जे आचार-अर्थ प्रवृत्तिमां लाववानी पोतानामां शक्ति होय तेने प्रमाद कर्या विना जीवनमां आचरे. तेवुं थवाथी अंतरायादि कर्मोनो एवो क्षयोपशम थाय के दुर्लभ एवा रहस्यमय ग्रन्थरत्नो पोताने प्राप्त थाय. तेम ज ज्ञानावरणादिनो एवो क्षयोपशम थाय के सूत्र अने अर्थनो बोध स्पष्टरूपे थवा मांडे. तेथी तेवो श्रोता जे अर्थश्रवण करे तेनाथी एवो तत्त्वनिश्चय थाय के पछी तेने ते बाबतमां कोई भ्रम-शंका जेवुं न रहे. जे तत्त्वज्ञानमां प्रामाण्यनो निश्चय थयो होय ते संबंधी भ्रमादिने अवकाश ज नथी. आ बधाना मूळमां रहेली छे क्षायोपमिक एवी प्रकृष्ट धर्मया. घणा बधा सानुबंध महत्त्वना लाभोनुं कारण होवाथी परम धर्ममा प्रगटाववा दरेक श्रोताए प्रयत्न वो रह्यो [19 / 4] ग्रन्थकारश्री अपरम शुषाने बतावे छे. गाथार्थ :- उपर करतां विपरीत ज शुषा अपरम बने छे. सुतेला राजाने वार्ता सांभळवानी ईच्छा होय तेनी जेम जे शुषा लोकमां प्रसिद्ध होय ते अपरम शुश्रूषा तो प्रायः जीवोने अनर्थ माटे थाय छे. [11/5] अपरम शुश्रुषा अनर्थकारी टीकार्थ :- उपर जणावी ते परम शुश्रूषाथी विपरीत होय ते ज शुषा अपरम शुश्रूषा थाय. ऊंघवा माटे पथारीमां ADA पडेला राजाने वार्ता सांभळवानी ईच्छा होय तेनी जेम जे अपरम शुश्रूषा लोकमां बधे ज प्रसिद्ध छे ते अपरम शुश्रूषा 1. ** चिह्नद्वयमध्यवर्ती पाठः मुद्रितप्रती नास्ति, सम्पादकप्रमादेन स च भ्रष्ट इत्यवसीयते । Page #62 -------------------------------------------------------------------------- ________________ * श्रुतज्ञानस्य विशिष्टगुण-दोषशून्यत्वम् 88 सर्वत्रैव । यथा नृपस्य कथानकश्रवणे ज महाज् आदरः अथ च किञ्चिच्छृणोति अनुषङ्गश्रवणमात्ररसिकत्वात् तथाऽपरमशुश्रूषावाजपि लीलया किचिच्छृणोति, न तु परमाऽऽदरेणेत्यर्थः ॥11 / 5 ॥ शुश्रूषाजन्यानां श्रुतादिज्ञानानां । विभागमुपदर्शयति -> 'ऊहेत्यादि । हादिरहितमाद्यं तद्युक्तं मध्यमं भवेज्ज्ञानम् । चरमं हितकरणफलं विपर्ययो मोहतोऽन्य इति ॥ 11/6 ॥ ऊहादिना रहितं आद्यं ज्ञानं श्रुतज्ञानसंज्ञं भवेत् । ऊहः = वितर्कः 'आदिनाऽपोहादि, तद्युक्तं कल्याणकन्दली = = यथा शय्यासुप्तस्य नृपस्य कथानक श्रवणे न महान् = महत्त्वाऽवधारणप्रयुक्तप्रणिधानलक्षण आदरः अथ च किञ्चित् लेशतः श्रुणोति संमुग्धकथार्थश्रवणाभिप्रायात्, अनुषङ्गश्रवणमात्ररसिकत्वात् = निद्राऽऽनयनलक्षणोद्देश्यसिद्धौ चोपसर्जनभावेनैव श्रवणाभिलाषात् । तथा अपरमशुश्रूषावानपि लीलया = क्रीडया किञ्चिच्छृणोति, न तु परमादरेण = विस्मितास्स्ननाद्यभिव्यङ्ग्य वक्तव्यविविदिषानुविद्धप्रणिधानेन । न चैवमियमनर्थाय कथं स्यादिति शङ्कनीयम्, असम्बद्धतत्तज्ज्ञानलवफलायाः । तस्या दौर्वैदग्ध्यबीजत्वात्, औदयिकभावरूपत्वात्, आगमानादरादिगर्भितत्वाच्च । अपरमशुश्रूषा च न श्रुतमय चिन्तामय - भावनामयज्ञानहेतु:, तत्त्वपरिणतेरभावात् । यदाह अवधूताचार्यः नाप्रत्ययानुग्रहमन्तरेण तत्त्वशुश्रूषादयः, उदक- पयोऽमृतकल्पज्ञानाऽजनकत्वात् । लोकसिद्धास्तु सृप्तनृपाऽऽख्यानकगोचरा इवाऽन्यार्था एव <- / न चेयं सम्यग्दृष्टेः सम्भवति, तदुक्तं सम्यग्दृष्टिद्वात्रिंशिकायां -> भोगिकिन्नरगेयादिविषयाऽऽधिक्यमीयुषी । शुश्रूषाऽस्य न सुप्तेशकथार्थविषयोपमा ॥ <- [द्वाद्वा. | 15 / 2] ॥ 11 / 5 // -> आद्यं ज्ञानं ऊहादिरहितं भवेत् । तद्युक्तं मध्यमं, चरमं हितकरणफलम् । अन्यो विपर्ययो 257 ऊहादि मूलग्रन्थे दण्डान्वयस्त्वेवम् मोहत इति ॥ 11 / 6 ॥ ऊहादिरहितमिति उपलक्षणात् मदेर्ष्यादिदोषापेतमित्यपि बोध्यम् । ऊहादिगुणसमेतत्वे यथा श्रुतज्ञानं चिन्तामयादिज्ञाने प्रविशति तथा मदेर्ष्यादिदोषकलितत्वे तत् अज्ञाने निपतति, यदाह तज्ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागादिगणः । | प्रायः जीवोने अनर्थ माटे थाय छे. जेम ऊंघवा माटे पथारीमां पडेला राजाने वार्ता सांभळवामां विशेष आदर नथी छतां te kaMIka sAMbhaLe che, कारण के आनुषंगिक रीते ज सांभळवामां केवळ तेने रस छे. तेम अपरम शुश्रूषावाळो जीव पण लीलाथी सांगणे छे, नहि परम आहरथी. [11 / 5 ] विशेषार्थ :- धर्मश्रवणनी ईच्छा होवा छतां जे व्यक्ति गुरुनी भक्ति न करे, वसतिशुद्धिमां गोटाळा वाळे, वाचना मांडलीमां पर्यायक्रमथी न बेसे, गुरुनुं आसन न पाथरे, जे सांभळे तेनो अमल करवानी शक्ति होवा छतां न आचरे, अथवा अनादरथी करे, एवी व्यक्तिनी धर्मश्रवणविषयक ईच्छा ए अपरम शुश्रूषा छे. ए प्रायः अनर्थ करनारी छे, कारण के ते औदियक भावनी छे. धर्ममनाहरथी गर्भित छे. विनय, विवेड, वैराग्य, शिस्त, मर्यादा, भूल्य, सभ्यता वगेरे साथै तेने अशा सेवा हेवा नथी. पथारीमां पडेलो राजा ऊंघवा माटे वार्ता सांभळे तेमां कथाश्रवण गौण छे अने निद्रा ए मुख्य छे. तेम समय पसार करवा के मनोरंजन माटे धर्म सांभळवाने ईच्छे तेमां धर्मश्रवण गौण छे अने मनोरंजन, कुतूहल vagere mukhya che. mATe प्रायः ते धर्मशुश्रूषा अनर्थकारी बने छे. आथी भींतनो टेको लईने के सूतां सूतां के हसतां हसतां, आडुं अवळुं जोतां जोतां, मश्करी करतां करतां, झोका खातां खातां के, बीजुं कांई खातां-पीतां के बीजुं कामकाज करतां करतां धर्म सांभळे तेनी धर्मशुश्रूषा प्रायः अनर्थकारी ज संभवे; केम के तेमां आत्मकल्याणनी भावनाथी प्रगटतो आदर-बहुमान-श्रद्धा वगेरे नथी. ऊलटुं तेमां धर्मनो अनादर भळेल छे. जे धर्मश्रवणने प्रधान-मुख्य करवुं जोईए तेने गौण करीने सांभळवुं- ते धर्मनो अनादर ज कहेवाय ने ! सूतां सूतां धर्मग्रंथ वांचवा के नवकारवाळी गणवी ते हितकारी नथी. ऊंघ न आवे त्यां सुधी ADA-अवळा संकल्प-विकल्पोमां पडवाथी पापकर्म बंधाय. तेवुं न बने तेवा आशयथी मांदगी वगेरे अवस्थामां सूतां सूतां नवकारवाळी गणवी ते एक अलग वात छे. बाकी अवार-नवार केवळ ऊंघ लाववा माटे सूतां सूतां नवकारवाळी गणवामां आवे तेनाथी उचित फळ मळे नहि. एवी आराधनाथी भविष्यमां ते-ते आराधनाने माटे पोते अयोग्य बने. ते-ते आराधनाना संयोगो न मळे तेवा पापकर्म बंधाय. आपातने पास ध्यानमा राजवी. [11 /4] शुश्रूषाथी उत्पन्न थनार श्रुत आदि ज्ञानोना विभागने मूलकारथी बतावे छे. गाथार्थ :- प्रथम ज्ञान उहापोहादिथी रहित होय, तेनाथी युक्त मध्यम = बीजुं ज्ञान थाय. हित करवा स्वरूप फलने देनार चरम ज्ञान छे. आनाथी भिन्न ज्ञान मोहना लीधे विपर्यास छे. [11/6] 1. मुद्रितप्रती - आदिनाऽपोहा < इति त्रुटितः पाठः । Page #63 -------------------------------------------------------------------------- ________________ 258 एकादशमं षोडशकम् * एकवाक्यताविचारः 8 युक्तं मध्यमं = चिन्तामयं भवेत् ज्ञानं द्वितीयम् । चरम = भावनामयं तृतीयं, हितकरणं फलं यस्य तत्तथा । अन्यः = एतज्ज्ञानत्रयाद् भिन्नो बोध: विपर्ययः = विपर्यासः = मिथ्याज्ञाजमिति यावत् मोहतः = मिथ्यात्वमोहनीयोदयात् ॥ 11/6॥ तत्र श्रुतज्ञानस्य लक्षणमाह -> 'वाक्यार्थेऽत्यादि । वाक्यार्थमात्रविषयं कोष्ठकगतबीजसन्निभं ज्ञानम् । श्रुतमयमिह विज्ञेयं मिथ्याभिनिवेशरहितमलम् ॥ 11/7 ॥ वावयार्थः = प्रकृतवात्यैकवाक्यताऽऽपन्नसकलशास्त्रवचनार्थाऽविरोधिवचनार्थः तन्मात्रं 'प्रमाण-जयाधिगमरहितं ___ कल्याणकन्दली तमसः कुतोऽस्ति शक्तिर्दिनकरकिरणाग्रतः स्थातुम् । / - [ ] ततश्च यत् स्वामिगतोहादिगुणसंस्कृतं न भवति, न वा स्वामिगतदोषविकृतं भवति किन्तु यथावस्थितं नय-प्रमाणवर्जितं शास्त्रोपदर्शितं सर्वशास्त्राविरोधिनिर्णीतार्थं तदत्र श्रुतज्ञानसंज्ञं भवेदिति स्पष्टीभविष्यति । उहादियुक्तं चिन्तामयं ज्ञानं, हितकरणफलं तु भावनामयं ज्ञानम् । अनुपदमेवैतत्सर्वं स्पष्टीभविष्यति । इत्थञ्च एतज्ज्ञानत्रयाद भिन्न उत्कटमदमदनेआरागादिदोषशताविलो मिथ्यैकान्तवादाविर्भूतश्च बोधः मिथ्याज्ञानं, मिथ्यात्वमोहनीयोदयात् इत्यपि सङ्गच्छते इति भावनीयम् ॥ 11/6 ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> वाक्यार्थमात्रविषयं कोष्ठकगतबीजसन्निभं अलं मिथ्याभिनिवेशरहितं ज्ञानं इह श्रुतमयं विज्ञेयम् ॥ 11/7 ॥ इयं कारिका धर्मबिन्दपदेशपदोपदेशरहस्यवृत्त्यादी [ध.बि.6/30, उप.प.888; उप.रह.172] स्मुद्भुता। तदनुसारेण देशनाद्वात्रिंशिकायां -> उत्पन्नमविनष्टं च बीजं कोष्ठगतं यथा । परस्परविभिन्नोक्तपदार्थविषयं तु न । <- [द्वा.द्वा.2/11] अध्यात्मोपनिषदि च -> त्रिविधं ज्ञानमाख्यातं श्रुतं चिन्ता च भावना । आद्यं कोष्ठगबीजाऽऽभं वाक्यार्थविषयं मतम् ॥ 8- [1/65] इत्युक्तं टीकाकृता । प्रकृतवाक्यैकवाक्यतापन्नसकलशास्त्रवचनार्थाविरोधिवचनार्थः = विवक्षितवाक्येन सह एकवाक्यताऽऽपन्नं यत् सकलशास्त्रवचनं एतदर्थस्याऽविरोधी वचनार्थः । यथा 'सब्बे पाणा न हंतव्वा' इति वाक्येन सह एकवाक्यतामापन्नानि = एकार्थगोचराणि 'सच्चे जीवा वि इच्छंति जीविउं', 'पाणवहो न कायचो', 'मा हिंस्यात् सर्वभूतानि' इत्यादीनि सकलशास्त्रवचनानि तेषामर्थस्याऽविरोधी 'जीवहिंसनं बलबदनिष्टानुबन्धि' इति वाक्यार्थः । स्वार्थबोधे समाप्तानां पदानां परस्पराकामयैकवाक्यता । जायते । अन्ये तु वाक्यानामुपकार्योपकारकाकाङ्क्षायामेकवाक्यतेत्याहुः । उपजीव्योपजीवकभावापन्नबोधजनकता = वाक्यैकवाक्यता इति वैशेषिकाः । अङ्गबोधकवाक्यस्याङ्गिबोधकवाक्येन सहैकवाक्यतेति मीमांसकाः । तन्मात्रं यथाश्रुतं प्रमाण-नयाधिगमरहितं VAnanA 3 4812 टीकार्य :- उह = वितर्क = अन्वयमुखी विचार अने अपोह = व्यतिरेकमुखी विचार- आ बन्ने प्रकारना विचारथी रहित एवुं ज्ञान प्रथम = श्रुतज्ञान थाय छे. उहापोथी युक्त एवुं ज्ञान चिन्तामय = बीजे ज्ञान थाय छे. त्रीजे भावनामय ज्ञान छे जेनुं फळ हितकरण छे. आ त्रण ज्ञानथी भिन्न ज्ञान मिथ्यात्व मोहनीयना उदयथी विपर्यास = मिथ्या ज्ञान थाय छे. [11/6] ' विशेषार्थ :- 'दूर जे सफेद पदार्थ देखाय छे ते ठं-सूकुं झाड होवुं जोईए' - आ विधानात्मक अन्वयमुखी विचारने उह = वितर्क कहेवाय. "दूर जे सफेद वस्तु देखाय छे ते माणस तो न ज होय, कारण के तेनी उपर कागडा वगेरे पंखी बेठेला छे. आ प्रतिषेधात्मक व्यतिरेकमुखी विचारधाराने अपोह कहेवाय. भुत ज्ञानमां उहापोह वगेरे नथी होता. उपरोक्त उहापोहादिवाळुं ज्ञान चिन्तामय ज्ञान बने. भावनाज्ञान ते बोधने कहेवाय जे बोधथी स्व-परनुं हित थाय तेवी प्रवृत्ति थाय - आ त्रणेय ज्ञाननुं सविस्तर निरूपण आगळ करवामां आवशे. आ त्रणेय सम्यज्ञान छे. परंतु आ त्रण ज्ञानमां जे ज्ञाननो समावेश न थाय ते ज्ञान मिथ्या ज्ञान कहेवाय छे, कारण के ते मिथ्यात्व मोहनीयना उदयथी व्याप्त होय छे. [11/1] मूलकारश्री श्रुतमय ज्ञानना लक्षाणने बतावे छे. ___7 श्रुताननी शेर् विशेषता 7 गाथार्थ :- वाक्यर्थमात्रविषयक, कोठारमां रहेल बीज जेवुं, अत्यंत मिथ्या अभिनिवेशथी रहित एवुं ज्ञान अहीं श्रुतमय सान मग्. [11/7] टीकार्च :- प्रस्तुत वाक्यनी साथे एकवाक्यताने प्राप्त थयेल एवा सर्व शास्त्रवचनोना अर्थने अविरोधी एवो जे वाक्यर्थ होय तेने ज पोतानो विषय करनार एवो बोध के जे प्रमाण अने नयना ज्ञानथी शून्य होय ते श्रुतज्ञान जागवुं. परस्पर |1. मुद्रितप्रती 'प्रमाण-तया...' इत्यशुद्धः पाठः । Jain Education Intemational Page #64 -------------------------------------------------------------------------- ________________ 8 मिथ्याभिनिवेशे श्रुतमज्ञानम् OM 250 तद्विषयं = तद्रोचरं; ज तु परस्परविभिन्नविषयशास्त्रावयवभूतपदमात्रवाच्यार्थविषयं, तस्य संशयादिरूपत्वेनाऽज्ञानत्वात् । कोष्ठके - लोहकोष्ठकादौ गतं = स्थितं यद् बीजं = धान्यं तत्सन्निभं, अविनष्टत्वात्, श्रुतमयं इह = प्रक्रमे विज्ञेयं, मिथ्याभिनिवेशः = असद्ग्रहः तेन रहितं = विप्रमुक्तं अलं = अत्यर्थं, प्दार्थ्ज्ञ्याजोत्थापिताजुगुतनिसिघघाने वई I? 2/7नी कल्याणकन्दली तद्विषयं दृष्टेष्टविरुद्धत्वज्ञानविरहेण अप्रामाण्यज्ञानानास्कन्दितश्रुतज्ञानं भवति । एतद्व्यवच्छेदमाह -> न तु परस्परविभिन्नविषयशास्त्रावयवभूतपदमात्रवाच्यार्थविषयं = मिथो विभिन्न विषयाणि यानि ग्रन्थैकदेशात्मकानि पदानि तन्मात्राभिधेयार्थगोचरम् । अत्र टीकाकारो हेतुमावेदयति-तस्य = मिथोविभिन्ननय-निक्षेप-प्रमाण-स्वदर्शन-परदर्शनोत्सर्गापवादादि-विशकलितार्थगोचरज्ञानस्य संशयादिरूपत्वेन अज्ञानत्वात् । आदिपदेन विपर्ययादिग्रहणम् । इत्थञ्च विशकलितवाच्यार्थमात्रविषयं श्रुतज्ञानमत्र व्यवच्छिद्यते, न तु दीर्धेकोपयोगानुस्यूतं पद-वाक्य-महावाक्यैदम्पर्यार्थमूर्तिकं, तस्य उपदेशपदप्रसिद्धत्वात् । तदुक्तं उपदेशपदे -> पय-वक्क-महावक्कत्यमेदंपजं च एत्थ चत्तारि । सुयभावावगमम्मि हंदि पगारा विणिद्दिठ्ठा ॥ 859 / / संपुण्णेहिं जायै सुयभावावगमो इहरहा उ । होइ विवज्जासो विहु अणिट्ठफलओ य सो नियमा । / 860 ॥ <-इति । यद्वा तत्र स्वतन्त्रसंज्ञाव्यवच्छेद एवेष्यत इति न दोष इति व्यक्तं देशनाद्वात्रिंशिकायाम् [2/11द्वा.द्वा.] / अविनष्टत्वादिति । अविनष्टं सदेव! बीजकल्पं श्रुतज्ञानमङ्कुरादिस्थानीयचिन्ताज्ञानादिजनकं स्यादिति ध्येयम् । असद्ग्रहरहितत्वे हेतुमाह - पदार्थज्ञानोत्थापितानुपपत्तिनिरासप्रधानत्वात् = पदार्थज्ञानेनोपस्थापिताया अनुपपत्तेः निरासे प्रवणत्वात् । मिथ्याभिनिवेशे त्वज्ञानमेव स्यात्, तदुक्तं उपदेशपदे -> इहरा अण्णयरगमा दिट्टेट्ठविरोहणाणविरहेण । अणभिनिविट्ठस्स सुयं इयरस्स उ मिच्छणाणं ति ॥ 882 / / - रूति वर्नयम् 1/ विभिन्नविषयक अने शास्त्रना अवयवभूत एवा पदोना ज केवळ वाच्यार्थने विषय बनावनार श्रुतज्ञान न होय, कारण के तेवो बोध तो संशयादिस्वरूप होवाना लीधे अज्ञानस्वरूप छे. लोढाना कोठार वगेरेमां रहेल जे अनाज होय तेना जेवुं श्रुतज्ञान होय छे, कारण के ते विनाश पामेल नथी. (अर्थात् ते स्थिर छे.) पदार्थना ज्ञानथी ऊभी थयेल अनुपपत्तिने दूर करवामां तत्पर होवाथी श्रुतज्ञान अत्यंत मिथ्या कदाचहथी रहित होय छे. [11] हिशेषार्थ :- "स नवा न दंत क्वी' आवा [A] वाक्य साथे एकवायताने पामेल एवा "सर्वे नवा वि इति नाविक', ट्ट्दो आवजो', 'म स्थित् सर्वभूतानि' वगेरे [B] सर्व शास्त्रवचनोना अर्थने अविरोधी एवा "जीवहिंसा बळवान अनिटने लावनार छे' अर्थने ज पोतानो विषय बनावे ते ज्ञान श्रुतज्ञान कहेवाय. ते ज्ञान प्रमाण-नायबोधथी शून्य होय छे, कारण के प्रमाण-नयना विभागथी गर्भित एवुं ज्ञान तो चिंताज्ञान बनी जाय. मतलब ए छे के जे विषयनुं प्रतिपादन जे [A] वाक्य द्वारा थई रह्युं होय ते ज विषयनुं प्रतिपादन करनार बधा ज [B] शास्त्रवचनो परस्पर एकवाक्यताआपन्न कहेवाय. तेवा वचनोनो जे विषय = अर्थ होय तेनाथी अविरुद्ध एवा अर्थना प्रतिपादक एवा [A] शास्त्रवचनना अर्थमात्रनुं जे ज्ञान थाय के जेमां नय-निक्षेप-प्रमाण-सप्तभंगी वगेरेनी अपेक्षाओनुं अवगाहन थतुं न होय ते ज्ञान मृतमय कहेवाय. अर्थात् सर्व शास्त्रवचनो साथे जेनो विरोध न आवे तेवा निश्चित अर्थनुं प्रतिपादन करनार एवा अमुक शास्त्रवाक्यना यथाश्रुत अर्थनुं ज्ञान, जेम के "कोई जीवने मारवा नहि" आवुं ज्ञान, धृतमय ज्ञान कहेवाय. आमां नव-प्रमाण वगेरेनुं अवगाहन थतुं नथी. परंतु परस्पर विभिन्न विषयनुं प्रतिपादन करनार एवा शास्त्रवचनघटक पदोना वार्थनुं अवगाहन करनार बोध श्रुतज्ञान न कहेवाय, कारण के ते संशयादिस्वरूप बनवाना लीधे अज्ञानस्वरूप छे. अहीं तो ज्ञानना विभागनी वात चाले छे. तेथी तेमां अज्ञाननो अंतर्भाव थई न शके. दा.त. कोई शास्त्रवचन उत्सर्गप्रतिपादक होय, कोईक अपवादविषयक होय, कोई निश्चयनुं वाक्य होय, कोईक व्यवहारनुं वचन होय, कोई स्वदर्शनपरक वचन होय, कोई परदर्शनप्रतिपादनपरक होय, कोई निक्षेपविषयक होय, कोई नथविषयक होय, कोई सप्तभंगीविषयक होय, कोईक वचन द्रव्यार्थिक नयनुं होय, कोई पर्यायार्थिक नयनुं होय, कोईक क्षेत्रविषयक होय, कोई काल-ज्योतिषविषयक होय, कोई कर्मविषयक होय, कोई पुरुषार्थविषयक होय, कोई मंत्रविषयक होय, कोईक आरोग्यशास्त्रवचन होय, कोईक व्याकरणविषयक होय, कोई न्याय-तर्कविषयक होय, कोईक साहित्यविषयक होय-तेवा अलग अलग विषयवाळा शास्त्रवचनोना कोईक कोईक पदमात्रने पकडी तेना पदार्थनुं भान थाय ते संशय-भ्रमस्वरूप बनवाना लीधे अज्ञानस्वरूप ज होय. माटे तेनो अहीं श्रुतज्ञानमां वच्छेद = असमावेश = बादबाकी करेल छे. बीजी महत्त्वनी वात ए छे के श्रुत ज्ञान ए भविष्यमां थनार चिंता ज्ञाननुं कारण छे. माटे ज्यां सुधी चिंताज्ञानादि न प्रगटे त्यां सुधी श्रुतज्ञान टकवुं जरूरी छे. जेम भविष्यमां वृक्षो वाववा के पाक लेवा माटे तेनुं बीज जरूरी होय छे. खेडूत नवो पाक लेवा बीजने कोठारमां राखी मूके. ते सडी न जय के नाश पामे नहि तो ज नवी सीझनमां ते बीजमांथी पाक उगी Jain Education Intemational Page #65 -------------------------------------------------------------------------- ________________ 260 एकादशमं षोडशकम् चिन्तामयज्ञानस्य लक्षणमाह -> *nti'tyAdri । यत्तु महावाक्यार्थजमतिसूक्ष्मसुयुक्तिचिन्तयोपेतम् । उदक इव तैलविन्दुर्विसपि चिन्तामयं तत्स्यात् ॥ 11 / 8 ॥ यत्तु = यत्पुनः महावाक्यार्थजं आक्षिप्तेतरसर्वधर्मात्मकवस्तुप्रतिपादकानेकान्तवादव्युत्पत्तिजनितं अति सूक्ष्माः अतिशयितसूक्ष्म बुद्धिगम्याः शोभनाः = अविसंवादिन्यो या युवतयः सर्वप्रमाणजयगर्भाः तच्चिन्तया = तदालोचनया उपेतं = सहितं; उदक इव सलिल इव तैलबिन्दुः तैनात: विसर्पि - - विन्तामयं तत् ज्ञानं स्यात् - मवेत् ॥1/8 विस्तारयुक्तं चिन्तया निर्वृत्तं 8 महावाक्यार्थादिनिरूपणम् = = = = कल्याणकन्दली मूलग्रन्थे दण्डान्वयस्त्वेवम् -> यत्तु महावाक्यार्थजं अतिसूक्ष्मसुयुक्तिचिन्तया उपेतं उदके तैलबिन्दुः इव विसर्पि तत् चिन्तामय स्वात् ॥ 22/85 वं ह्रारिना धर्मविन्द्रपरेशटोपरेरा दृश्यवृत्त्वारो [ध.वि.6/30; 31.1.882; 31.र. 672] समुद्धृता । एतदनुसारेण प्रकृतटीकाकृता देशनाद्वात्रिंशिकायां महावाक्यार्थजं सूक्ष्मयुक्त्या स्याद्वादसङ्गतम् । चिन्तामयं । विसर्पि स्यात्तैलबिन्दुरिवाम्भसि ॥ - [ द्वाद्वा. 2 / 12] अध्यात्मोपनिषदि च महावाक्यार्थजं यत्तु सूक्ष्मयुक्तिशतान्वितम् । तद् द्वितीयं जले तैलबिन्दुरीत्या प्रसृत्वरम् ॥ -- [/66] ह्युम् ! आक्षिप्तेतरसर्वधर्मात्मकवस्तुप्रतिपादकानेकान्तवादव्युत्पत्तिजनितमिति । सप्तभङ्गी-सकलादेशादिपरिकलितः अनेकान्त। वादोऽस्तित्व-नास्तित्वाद्यर्पणया शब्ददर्शिताऽदर्शित- परस्परविरुद्धाऽविरुद्ध-सत्त्वाऽसत्त्वाऽभिलाप्यत्वाऽनभिलाप्यत्व-वस्तुत्व- प्र्मेय्शके. ते रीते श्रुतज्ञाननी प्राप्ति बाद उहापोह नय-प्रमाणादिनी विचारणाथी चिंताज्ञान न प्रगटे त्यां सुधी ते श्रुतज्ञान टकवुं जोईए. श्रुतज्ञान ज जे नाश पामी गयुं होय, भूलाई गयुं होय तो उहापोह-विचारणा शेनी करवानी ? जे श्रुतज्ञान चिंता ज्ञाननुं घटक ज न बने ते श्रुत ज्ञाननुं महत्त्व शुं ? पाणी पीवा माटे घडो खरीदवामां आवे. पण पाणी भरता पहेलां ज घडो फूटी जाय तो तेवो घडो आवे के न आवे तेमां कोई फरक पडतो नथी. माटे कोठारमां सुरक्षित रहेल बीजनी जेम श्रुतज्ञान टकवुं जोईए. तो ज चिंताज्ञान संभवी शके. गुरुभक्ति, विधिपरायणता, यथाशक्तिपालन, बहुमानगर्भित श्रवण वगेरेथी शणगारायेली क्षायोपमिक एवी परम शुश्रूषा पछी थनार श्रुतज्ञान प्रायः जरूर टके ज छे. - आ अनुभवसिद्ध बाबत छे. त्रीजी महत्वनी वात ए छे के श्रुतज्ञान ए चिंताज्ञान माटे छे. माटे पदार्थज्ञानथी उत्पन्न थयेल उपलक दृष्टिए जणाती असंगतिने (के उंडाणथी विचारता जणायेल विरोध वगेरे दोषने) दूर करवामां श्रुतज्ञान परायण होय छे. ते असंगति तो ज दूर थई शके जो श्रुतज्ञानवाळी व्यक्ति कदाग्रह-दुराग्रहथी तद्दन मुक्त होय. जो तेने कदाग्रह होय तो ते असंगति वगेरेने दूर करी न शके. अने तो पछी चिंताज्ञान भविष्यमां न प्रगटे. आ माटे चिंताज्ञानकारणीभूत श्रुतमय ज्ञान कदाग्रहना कादवथी सर्वथा रहित ज होय छे. आनाथी सूचित थाय छे के जेने सांप्रदायिक आग्रह होय के पोतानी मान्यताने मगजमां पहेलां दृढ करीने पछी शास्त्र भणवामां के सांभळवामां आवे तो ते व्यक्तिने चिंताज्ञान के भावनाज्ञान थई न शके. कदाग्रह ए श्रुतज्ञानमां रहेली चिंताज्ञानजनन शक्तिने खलास करी नांखे छे. पछी चिंताज्ञान वगेरे कई रीते प्रगटे ? बीज सेकाई गया पछी तेने वाववामां आवे के खातर-पाणी-प्रकाश वगेरेनो सहयोग मळे तो पण तेमांथी अंकुरो न प्रगटे. माटे दरेक मुमुक्षुए चिंताज्ञान, भावनाज्ञान पामवुं होय तो कदाग्रहरूपी कादवना छांटाथी पोताना श्रुतज्ञानने कलंकित न करवुं जोईए. वर्तमान काळने अनुलक्षीने आ बाबत पर ध्यान राखवुं अति आवश्यक छे. [11/7] चिंतामय ज्ञानना लक्षणने मूलकारथी बतावे छे. चिंताज्ञाननी चमक गाथार्थ :- जे ज्ञान महावाक्यार्थथी उत्पन्न थयेल होय, अत्यंत सूक्ष्म सुंदर युक्तिओना चिंतनथी युक्त होय तेम ज पाणीमां विस्तरता तेलना टींपा जेवुं होय ते चिंतामय ज्ञान बने. [11/8] टीकार्थ :- आश्चिम = शब्द द्वारा प्रदर्शित अने अनाक्षिप्त = साक्षात् शब्द द्वारा नहि दर्शावायेल- आ रीते सर्व धर्मोने वस्तुमां सिद्ध करी सर्वधर्मात्मक वस्तुनुं प्रतिपादन अनेकान्तवाद करे छे. तेनी व्युत्पत्ति व्युत्पादन = विशिष्ट समजण ए महावाक्यार्थ कहेवाय. तेनाथी चिन्तामय ज्ञान उत्पन्न थाय छे. ते अत्यंत सूक्ष्मबुद्धिगम्य एवी अविसंवादी अने सर्व प्रमाण तथा नयथी गर्भित एवी युक्तिओनी विचारणाओथी युक्त होय छे. पाणीमां तेलनुं बिंदु जेम विस्तार पामे छे तेम चिन्ता चिंतनथी उत्पन्न थयेल ज्ञान विस्तारयुक्त होय छे. [11/8] विशेषार्थ :- घडामां जेम घटत्व, द्रव्यत्व, सत्त्व वगेरे धर्म अन्वयमुखे रहे छे. तेम पटत्व, मत्व, गुणत्व vagere dharmo Jain Education Intemational - Page #66 -------------------------------------------------------------------------- ________________ सम्यग्दृष्टेर्हेयोपादेयविपर्यासविरहः भावनाज्ञाबतक्षामाह -> 'पेर्चेऽत्यादि । ऐदम्पर्यगतं यद्विध्यादौ यत्नवत्तथैवोच्चैः । एतत्तु भावनामयमशुद्धसद्रत्नदीप्तिसमम् ॥ 11/9 ॥ ऐदम्पर्य = तात्पर्य - सर्वज्ञेयविषये सर्वज्ञाज्ञैव प्रधानं कारणं <- इत्येवंरूपं तद्गतं ज्ञानं विथ्यात् = विधि-द्रव्य-वातृ-पात्राऔ उत्त्त: - गतिशयेन यवत् - वरमावयुवतं 'तथैव' टम्पर्यवत्त्व तद्विषयं यत् = कल्याणकन्दली त्वादिसकलधर्मात्मकं वस्तुमात्रं प्रतिपादयतीति व्युत्पत्त्या उत्पादितमित्यर्थः । अयं भावः एकार्थप्रतिपादकानि पदानि वाक्यं पदार्थचालनारूपं, वाक्यान्येव विशिष्टतरैकार्थचालितार्थप्रत्यवस्थानरूपं महावाक्यं [ उपदेशपद 859 वृत्तिः ] इति व्यपदिश्यते । पदार्थमात्रावगमस्य श्रुतमयत्वमुक्तम् । पदार्थमात्रावग्रहोत्तरस्य वाक्यार्थस्य कथं भावाऽऽकाङ्क्षागर्भत्वेनेहारूपत्वान्न तद्गोचरज्ञानमत्र श्रुतादिमध्ये विवक्षितम् । वाक्यार्थविचारोत्तरस्य विभज्यवादव्युत्पत्तिजनितस्य कृत्स्नैकदेशापायरूप - सर्वप्रमाणनयगर्भचिन्तायुक्तस्य । विसर्पणशीलस्य ज्ञानस्य चिन्तामयत्वमत्र स्यात् ॥ 11 / 8 ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> यत् ऐदम्पर्यगतं तथैव विध्यादौ उच्चैः यत्नवत् एतत् तु भावनामयं अशुद्धसद्रत्नदीप्ति - समम् ॥ 26/1/ ॥ थमपारिजा धर्मविन्द्रपरेराओपवे स्थवृत्त्वारी [ध.वि.6/30; 31.1.882 35.रद्.272] समुद्धृता । एतदनुसारेण देशनाद्वात्रिंशिकायां -> सर्वत्राऽऽज्ञापुरस्कार ज्ञानं स्याद् भावनामयम् । अशुद्धजात्यरत्नाभासमं तात्पूर्ववृत्तित: ॥ - [द्वा.द्वा.2/3] अध्यात्मोपनिषति 6 -> पेटम्पयंत यश्व विध्यानो यत्नवर्षे यत् । तृतीयं तवशुद्धोचंनात्यरत्नविमानिमम् ॥ ~ [./67] रूत्युत्तम् । सम्पर्क तात्पर्यं => * सर्वज्ञेयविषये सकलज्ञेयगोचरे सर्वज्ञाऽऽज्ञैव प्रधानं कारणं <- इत्येवंरूपम् । अयं भावः हेयोपादेयज्ञेयभेदेन त्रिविधा विषया भवन्ति । तत्र हेयोपादेययोरविपर्यस्तबोधो निर्मलसम्यग्दर्शनवतां मिथ्यात्वक्षयोपशम- दृष्टिवादोपदेशिकीसंज्ञादिप्रभावेन परोपदेशमनपेक्ष्यैव भवति । परं ज्ञानावरणोदयादिना निगोदाभव्यादिज्ञेयपदार्थगोचरः संशयादिरपि सम्भवति । अतः तन्निरासाय सर्वज्ञोपदेशस्य महत्यावश्यकता, तत एव तद्गोचरा = = = 261 पण व्यतिरेकमुखे रहे छे. आम घडो अन्वय-व्यतिरेकमुखे सर्वधर्मात्मक छे. तेम ज सत्त्व-असत्त्व, अभिलाप्यत्व-अनभिलाप्यत्व वगेरे सर्वे विरोधी धर्मो पण घडामां रहेल छे, कारण के घट स्वस्वरूपे सत् छे, परस्वरूपे असत् छे. घटपद वडे घडो अभिलाप्य छे, पटादि पद वडे घडो अनभिलाप्य छे. जो घडाने परस्वरूपे असत् मानवामां न आवे तो घडो परस्वरूपे पण सत् बनवानी आपत्ति आवे. तेम घडाने पटादिपद वडे अनभिलाप्य मानवामां न आवे तो घडो पट, मठ वगेरे पदोथी पण अभिलाप्य थवानी आपत्ति आवे. आथी घडाने सत्त्व, असत्त्व,अभिलाष्यत्व, अनभिलाष्यत्व वगेरे सर्वधर्मात्मक मानवो जरूरी छे. आवुं प्रतिपादन अनेकांतवाद करे छे. आ अनेकांतवादनुं व्युत्पादन निरूपण = प्रतिपादन = व्याख्या महावाक्यार्थे कहेवाय छे. तेनाथी चिन्तामय ज्ञान उत्पन्न थाय छे. आ चिंतामय ज्ञान ए अत्यंत सूक्ष्म बुद्धिथी जाणी शकाय अने विसंवाद न पामे तेवी सर्व प्रमाणो अने नयथी गर्भित युक्तिओनी विचारणाथी व्याप्त होय छे. श्रुतज्ञान प्रमाण-नयनुं अवगाहन करतुं नथी. ज्यारे चिंताज्ञान तो प्रत्यक्ष, अनुमान, आगम आदि प्रमाण अने नैगम, संग्रह, व्यवहार वगेरे नयोथी गर्भित एवी सचोट अने सूक्ष्म युक्तिओनी विचारणाओथी अनुविद्ध होय छे. दा.त. 'आत्मा नित्य छे' आ वात कया प्रमाणथी सिद्ध छे ? क्या नयनी अपेक्षाए छे ? तेम ज आत्मामां नित्यत्व मानवुं कई रीते योग्य छे ? आवी अनेक सूक्ष्म युक्तिओनी विचारणाथी चिन्तामय ज्ञान व्याप्त hoya che. Jain Education Intemational तेलनुं बिंदु नानकडुं होवा छतां पाणीमां ते फेलाय छे. तेम चिंताज्ञान पण अनेक शास्त्र-प्रमाण-नय-विषय वगेरेमां फेलातुं जाय छे. सर्व प्रमाण-नय-निक्षेप वगेरेमां चिंताज्ञान वधुअ वधु व्याप्त थतुं जाय छे. सर्वव्यापी बनतुं चिंताज्ञान भावना ज्ञानने लावे छे. [11/8] ग्रंथकारश्री भावनाज्ञाननुं लक्षण बतावे छे. गाथार्थ :- जे ज्ञान तात्पर्यविषयक होय तेम ज विधि वगेरेने विशे अत्यंत प्रयत्नवाळुं होय ते भावनामय ज्ञान जाणवुं. अशुद्ध छतां सुंदर एवा रत्ननी कांति जेवुं आ ज्ञान होय छे. [11/9] भावना ज्ञाननुं स्वरूप टीकार्य :- 'सर्व ज्ञेय विषयोने स्वीकारवामां सर्वज्ञनी आज्ञा ए ज प्रधान कारण छे' आवा प्रकारना तात्पर्यने पोतानो विषय बनावनार भावनाजन्य ज्ञान होय छे. आ ज्ञान विधि, द्रव्य, दाता, पात्र वगेरेने विशे अत्यंत परम आदरवाळुं होय छे. क्षार, माटीना लेप करीने गरम करवुं वगेरे प्रक्रियाना अभावमां अशुद्धिवाळुं होवा छतां श्रेष्ठ रत्ननी स्वभावथी जे प्रभा Page #67 -------------------------------------------------------------------------- ________________ 262 एकादशमं षोडशकम् 08 परिपूर्णप्रबोधप्रक्रिया प्रदर्शनम् 08 यत्नवत्त्वयोः समुच्चयार्थ 'तथैव' इत्यस्य ग्रहणम्, एतत्तु = एतत्पुजः भावनया निर्वृत्तं = भावनामयं ज्ञानं अशुद्धस्य 'क्षारमृत्पुटपाकाद्यभावे, अपिना शुद्धिमतोऽपि सद्रत्जस्य स्वभावतो या दीप्तिः तत्समम् । यथाहि जात्यरत्नं स्वभावत एवान्यरत्नेभ्योऽधिकदीप्तिमत् तथेदमपि भावनाज्ञाजमशुद्धसद्रत्नकल्पस्य भव्यजीवस्य कर्ममलिनस्याऽपि शेषज्ञानेभ्योऽधिकप्रकाशकृद् भवति । अजेन हि ज्ञातं ज्ञातं, क्रियाऽप्येतत्पूर्विकैवाऽक्षेपेण मोक्षदेति । अत्र चैकस्मादपि वाक्यात् व्युत्पत्तिविशेषेण जायमानानां वाक्यार्थज्ञानादीनां महावाक्यार्थज्ञानादौ अवान्तरव्यापारत्वमिति न विरम्यव्यापारानुपपत्तिदोषः । तथा चाहुः तार्किकाः -> 'सोऽयमिषोरिव दीर्घ-दीर्धतरो व्यापारी कल्याणकन्दली भ्रान्तज्ञानसम्भवादिति 'सर्वज्ञेयविषये बोधे सर्वज्ञाज्ञैव प्रधानं कारणम्' इति स्वीक्रियते । ज्ञेयादिविषयोऽपि नयाभिप्रायभेदेन पदार्थ-वाक्यार्थ-महावाक्यार्थदम्पर्यार्थभेदेन चतुर्धा भिद्यते । पदार्थादिभावना चैवं बोध्या, यथा 'मा हिंस्यात् सर्वभूतानि' इत्यत्र 'सर्वजीवानां सर्वधा बाधां न कुर्यात्' इति पदार्थः । गृहस्थस्य चैत्यालयादौ यत्नः कथम् ? इति चालनात्मक वाक्यार्थः । अविधिकरणे आज्ञाविराधनाद चैत्यकरणस्य सदोषत्वेन विधिना यतितव्यमिति प्रत्यवस्थानात्मको मह -> जिनाज्ञैव धर्मे सारः <- इति चैदम्पर्यार्थः । तदुक्तं उपदेशपदे -> हिंसिज्ज ण भूयाइं इत्थ पयत्यो पसिद्धगो चेव । मणमाइएहिं पीडं सब्वेसिं चेव ण करिज्जा । / 865॥ आरंभिपमत्ताणं इत्तो चेइह्र्लोच्क्र्न्नाई। तकरणमेव अणुबंधओ तहा एस वक्कत्थो । / 866 / / अविहिकरणम्मि आणाविराहणा दुट्ठमेब एएसिं । ता विहिणा जइयव्वं ति महावकत्थरूवं तु । / 867 ॥ एवं एसा अणुबंधभावओ तत्तओ कया होइ । ऐदंपज्जं एयं ANA धम्मम्मि सारोत्ति । / 868 / / - इति । ___अनेन = भावनाज्ञानेन हि ज्ञातं ज्ञातं = सुज्ञातं भवति, क्रियाऽपि सकला एतत्पूर्विका = भावनाज्ञानपूर्विका एव औचित्ययुक्ता मोक्षदा । तदुक्तं धर्मबिन्दौ -> उचितानुष्ठानमेव सर्वत्र श्रेय इति । भावनासारत्वात्तस्येति । इयमेव प्रधानं निःश्रेयसाङ्गमिति । एतत्स्थैर्याद्धि कुशलस्थैर्योपपत्तेरिति । भावनानुगतस्य ज्ञानस्य तत्त्वतो ज्ञानत्वादिति । न हि श्रुतमय्या प्रज्ञया, भावनादृष्टं ज्ञातं नामेति । उपरागमात्रत्वादिति । दृष्टवदपायेभ्योऽनिवृत्तेरिति । एतन्मूले च हिताऽहितयोः अत एव भावनादष्टज्ञाताद विपर्ययाऽयोग इति । तद्वन्तो हि दष्टापाययोगेऽप्यदष्टापायेभ्यो निवर्तमाना दृश्यन्त एवान्यरक्षादाविति । इति मुमुक्षोः सर्वत्र भावनायामेव यत्नः श्रेयानिति । तद्भावे निसर्गत एव सर्वथा दोषोपरतिसिद्धेरिति <- [ध.बि.6/26-38] / पञ्चवस्तुकेऽपि -> सम्मं विआरिअव्वं अत्थपदं भावणापहाणेणं । विसए अ ठावियध्वं बहुस्सुअगुरुसयासाओ ॥ 865 / / - इति प्रोक्तम् । अत्र = व्याख्याविधिनिरूपणे च = हि एकस्मादपि वाक्यात् व्युत्पत्तिविशेषेण = प्रमाणनयानुगृहीतव्युत्पत्तिविशेषेण जायमानानां वाक्यार्थज्ञानादीनां = शाब्दबोधात्मकपदार्थ-वाक्यार्थ-महावाक्यार्थज्ञानानां महावाक्यार्थज्ञानादौ = वाक्यार्थमहावाक्यार्थदम्पर्यार्थज्ञानेषु अवान्तरव्यापारत्वं = द्वारित्वे सति द्वारत्वम् । न चैकत्र तयोर्विरोधः, अपेक्षाभेदेन तत्परिहारात् इति न विरम्यव्यापारानुपपत्तिदोषः = शब्दस्य तृतीयक्षणे उपरम्य = विनश्य तदुत्तरं व्यापार प्रति जनकत्वं कथं ? इति दोषः सावकाशो नेत्यर्थः । तथा चाहुः तार्किकाः -> सोऽयं इपोः = दूरदेशगामिनः शरस्य इव दीर्घ-दीर्घतरो व्यापारः । / होय तेना जेवुं आ भावनामय ज्ञान होय छे. जेम श्रेष्ठ रत्न स्वभावथी ज बीज रत्नो करतां वधारे कांतिवानुं होय छे तेम अशुद्ध एवा श्रेष्ठ रत्न समान, कर्मथी मलिन थयेल, भव्य जीवनुं पाग आ भावनाज्ञान बीजा ज्ञान करतां अधिक प्रकाश करनारुं खोय छे. [भव्य 71 = zre42.न. धर्म = मेल. शान = श-इन्-हीप्ति. zre4 रत्न = भव्य स्वरू5 मेरथी अशुद्ध होवा छतां बीजा ज्ञान करतां भव्यजीवगत भावनाज्ञान अधिक प्रकाश करनार होय छे.] भावना ज्ञानथी जणायेल वस्तु ज जणावेल = ज्ञात जाणवी, क्रिया पण भावनाज्ञानपूर्वक ज तुरत मोक्ष आपे छे. अहीं एक ज वाक्यथी पण व्याख्याविशेषथी उत्पन्न थनार वाक्यर्थज्ञान वगेरे, महावाक्षार्थज्ञान वगेरेमां अवाजोर व्यापार भने छे. माटे विरम्य = विशम पामीन = जीने = विनाश पामीने व्यापार = दार संगत नलि 212125 घोषने अथ नहि रहे. तार्किको ते ज प्रमाणे कहे छे के - ते आ बाणनी जेम दीर्ध-दीर्घतर व्यापार छे. जेना प्रतिपादनमां शब्द प्रवर्ते छ ते छे. - ॥ प्रमागे अन्य स्थणे विस्तार वो. (मो विशेषार्थमा शंडी-समाधान) [11/4] 1. मुद्रितप्रतौ -> 'क्षारमृत्पुटकाद्यभावेऽपि नशुद्धिमत... <- इत्यशुद्धः पाठः । 2. मुद्रितप्रती 'ज्ञानं' इत्यशुद्धः पाठः । 3. मुद्रितप्रती > 'महावाक्यार्थशब्दज्ञानादी' <- इत्यशुद्धः पाठः । Jain Education Intemational Page #68 -------------------------------------------------------------------------- ________________ 8 इषुदृष्टान्तविमर्शः 263 चपर: शब्द स द्वार्थ:' (विज्ञार्नामग्वृतसाव्यप्रद्वमाग पृ.22) डुत्यवत्र वितर: 22/षा. कल्याणकन्दली अयमाशयः अतिदूरदेशवर्तिलक्ष्यवेधाय धनुर्धरमोचिते बाणे यः वेग प्रथममुत्पन्नः स तु क्षणिकत्वात् द्रुतमेव विनष्टः पुनश्च नवीनो वेगगुणः बाणे उत्पन्नः; इत्थं नानावेगगुणोत्पत्तिक्रमेण बाणोऽभिसर्पयन् लक्ष्यदेशेन सम्बध्यते । ततश्च यथा बाणस्य दीर्घ-दीर्घतरो व्यापारः तथा यत्परः = यद्विषयकबोधेच्छयोच्चरितः शब्दः स शब्दार्थः = तात्पर्यार्थः । अविसंवादिनो बाणस्य लक्ष्यदेशमप्राप्याऽनुपरमात् तदन्यथाऽनुपपत्त्या तावत्कालावच्छिन्ना शरगतदीर्घव्यापारस्थितिः स्वीक्रियते सम्यक्प्रयुक्तस्य शब्दस्य स्वतात्पर्यार्थमनभिधायाऽनुपरमात् शब्दैदम्पर्यार्थबोधान्यथानुपपत्त्या तावत्कालावच्छिन्नः = पदार्थ-वाक्यार्थ-महावाक्याथैदम्पर्यार्थावबोधव्यापियथोचितबहसमयावच्छिन्नः श्रुतोपयोगकालोऽवश्यमेवाभ्युपगन्तव्यः । न च शब्दोत्तरकालीनविचारस्य मानसत्वं स्मृतित्वमेव वेति शब्दस्य क्षणिकत्वेऽपि न क्षतिरिति शङ्कनीयम्, तदत्तरं 'शब्दादेनमर्थं jAnAmI'ti प्रतीत्यनुपपत्तेः । उपनीतभानादौ विशेषार्थ :- जगतमां त्रण प्रकारना पदार्थो होय छे. हेय, शेय अने उपादेय. हेय अने उपादेय विषयनुं यथार्थ ज्ञान ते दरेक समकितीने मिथ्यात्वक्षयोपशम, दृष्टिवादोपदेशिकी संज्ञा वगेरेना प्रभावे स्वतः ज थाय छे. आख पुरुषना उपदेश विना पण ते विषय-कषायने अंतरथी हेय = छोडवा योग्य माने अने त्याग, तितिक्षा, ब्रह्मचर्य वगेरेने अंतरथी उपादेय = चहाण करवा योग्य माने. परंतु य पदार्थना विषयमां ज्ञानावरणना उदय वगेरेथी कदाच विपर्यास-संशय वगेरे थवा संभव रहे, कारण के य पदार्थो छघस्य माटे अविपर्यस्त स्वसंवेदननो स्वतः विषय नथी. जेम के "बटाटा, निगोदमां अनंता जीवो छे, अभव्य । जीवो अनंता छे, अनादि निगोदमां जातिभव्य जीवो अनंता होय छे." आ बधा य पदार्थोमां छपस्थनी पोतानी बुद्धि बहेर मारी जाय तेवी होय छे. माटे "सर्व शेय पदार्थोना स्वीकारमां सर्वज्ञनी आज्ञा ए ज प्रधान कारण छे'. आ तात्पर्यविषयक जे ज्ञान होय ते भवनाज्ञान कहेवाय. आ भावनाज्ञानवाळो विधि वगेरेमां परम आदरवाळो होय. दा.त. दान संबंधमां दाननी पूर्वोक्त [.5-गाथा 13] विधि, दाननुं उत्कृष्ट द्रव्य, दान आपनार दाताना पांच भूषण, दाननुं सामेनुं योग्य पात्र वगेरे विशे अत्यंत आदरवाळो थईने भावना। ज्ञानवाळो प्रवृत्त थाय. शंका :- एक ज वाक्यथी पूर्वे श्रुतज्ञान उत्पन्न थाय छे, के जे मात्र वायार्थविषयक छे. श्रुतज्ञान = शाब्दबोध. अर्थात् पदज्ञान ए पदार्थौपस्थिति द्वारा शाब्दबोध = श्रुतज्ञान = वाक्यर्थज्ञान उत्पन्न करशे. तेथी द्वार = व्यापार बनशे पदार्थ उपस्थिति. लारी = व्यापारी बनशे पदज्ञान = शब्दज्ञान. कार्य = फेल बनशे शाब्दबोध = कृतज्ञान = वायार्थज्ञान. पछी चिंताज्ञान उत्पन्न थाय छे के जे महावाक्यर्थविषयक छे. परंतु ते वखते तो पदज्ञान अने पद = शब्द नट थयेल छे. अर्थात् विराम पामेल छे. विराम पामेल = नष्ट थयेल पदज्ञान अने पद पोताना नाश पछी व्यापार = द्वारा उत्पन्न करी न शके. माटे महावाक्यर्थज्ञान = चिंताज्ञान ए शब्दज्ञानजन्य शाब्दबोधस्वरूप बनी नहि शके. शब्दनो ज्यां व्यापार न होय ते शाब्दबोध न कहेवाय. व्यापारनुं लक्षण छे तन्य सति तन्यनत्वम् ! आ दोषने दार्शनिक दुनियामां 'विरम्य व्यापार अनुपपत्ति' दोष कहेवाय छे. चिंताज्ञानदिम शब्दपसंगति Ez समाघान :- उपरोकत शंका व्याजबी न होवानुं कारण ए छे के शब्दज्ञान पदार्थोपस्थिति द्वारा जे वायार्थज्ञानने = श्रुतज्ञानने उत्पन्न करे छे ते श्रुतज्ञान = वाक्यर्थज्ञान पदज्ञाननुं = शब्दज्ञाननुं फल होवा छतां महावायार्थज्ञान = चिन्ताज्ञान प्रत्ये ते शब्दज्ञाननो अवान्तर व्यापार बने छे. अर्थात् जेम शब्दज्ञान ए वाक्यर्थज्ञान द्वारा महावाक्षार्थज्ञानने उत्पन्न करे छे. तेम ज आगळ वधीने शब्दज्ञान ए महावाक्यर्थज्ञान द्वारा तात्पर्यविषयक भावनाज्ञानने उत्पन्न करे छे. वायार्थज्ञान शब्दज्ञानजन्य होते छते शब्दज्ञानजन्य एवा महावायार्थज्ञाननुं जनक होवाथी शब्दज्ञाननुं व्यापार बनी शके छे. तेम ज महावायार्थज्ञान शब्दज्ञानजन्य होवा उपरांत शब्दज्ञानजन्य एवा भावनाज्ञाननुं जनक होवाथी शब्दज्ञाननुं व्यापार बनी शके छे. एकनी अपेक्षा ए फलस्वरूप होवा छतां अन्यनी अपेक्षाए व्यापाररूपतानो विरोध संभवतो नथी. अपेक्षाभेद ए विरोध दोषने हटावे छे. माटे उपरोकत "विरम्य व्यापार असंगति' दोषने अवकाश रहेतो नथी. -> महावाक्षार्थज्ञाननी अपेक्षाए वाक्यर्थज्ञान अने भावनाज्ञाननी अपेक्षाए महावाक्यार्थज्ञान शब्दज्ञानना व्यापार केम कही शकाय ? आटलो दीर्घकालीन शब्दज्ञाननो व्यापार केम मानी शकाय ? <- आ शंका अस्थाने छे. आनुं कारण ए छे के जेम ॥ बाण पोताना लक्ष्यने विंधे नहि त्यां सुधी अनेक व्यापार = नवी-नवी गति क्रियाओ चिरकाळ सुधी उत्पन्न करे छे. नजीक लक्ष्य होय तो ते अल्प व्यापार = गति किया उत्पन्न करे छे. लक्ष्य दूर होय तो दीर्घ काळ सुधी अनेक नवा नवा व्यापार = गमन क्रियाओ उत्पन्न करे छे. लक्ष्य देश जे अतिदूर होय तो दीर्घतर काळ सुधी अनेकानेक नवा नवा व्यापार = द्वार = गति 6. मुद्रितीत - ' ' - ति हुं नाप्ति ! "Jain Education Intemational Page #69 -------------------------------------------------------------------------- ________________ 264 एकादशमं षोडशकम् 8 पूर्वापरविरोधपरिहारप्रदर्शनम् OM एतेषां त्रयाणां विषयविभागमाह - 'आध' इत्यादि, 'चारीत्यादि । आद्य इह मनाक्पुंसस्तद्रागाद्दर्शनग्रहो भवति । न भवत्यसौ द्वितीये चिन्तायोगात् कदाचिदपि ॥ 11/10 ॥ चारिचरक-सञ्जीवन्यचरकचारणविधानतश्वरमे । सर्वत्र हिता वृत्तिर्गाम्भीर्यात् समरसापत्त्या ॥ 11/11 ॥ आधे - श्रुतज्ञाने इह = जगति मनाम् = ईषत् पुंसः = तद्वतः पुरुषस्य तद्रागात् = शुतमयज्ञानानुरागाद् दर्शनग्रहः = असत्पक्षपातो भवति यथा -> 'इदमत्रोक्तं इदमेव च प्रमाणं जान्यत् - इति । असौ = दर्शनगृहः 'अस्मदीयं दर्शनं शोभजमन्यदीयमशोभनं' इत्येवंरूपो द्वितीये = चिन्तामये ज्ञाने चिन्तायोगात् = अतिसूक्ष्म कल्याणकन्दली । लौकिकविषयताद्यभावात् 'साक्षात्करोमी ति प्रतीतिपरिहारेऽपि तत्र 'शाब्दयामी' ति प्रतीतेः समाधातुमशक्यत्वात् । न चात्र शब्दप्रयोज्यत्वमेवोपाधिभूतं विषय इति शङ्कनीयम्; बाधकं विना स्वभावभूतस्यैव शाब्दत्वस्य तत्र विषयत्वात् इत्यमुना प्रकारेण पदार्थादिभेदेन पूर्णं ज्ञानं कर्तुमुक्तक्रमानुविद्भसूत्रदेशनात्मा उपदेशो भवतीति अन्यत्र = उपदेशरहस्यादौ [गा.174/175] विस्तरः । नन्वेकस्य शरस्य सदृशा एव व्यापाराः दृष्टाः । ततः तदाहरणेनैकस्य वाक्यस्य श्रुत-चिन्तादयो मिथो विलक्षणव्यापारा: कथं इति चेत् ? अत्रोच्यते, यथा घट-तगुणादिगोचरे सविकल्पे जननीये एकस्यापीन्द्रियस्य स्वसंयोग-संयुक्तसमवायादयो मिथो विजातीयाः प्रत्यासत्तयो भवन्ति तथा प्रकृतेऽपि सङ्गच्छते इति व्यक्तं देशनाद्वात्रिंशिकायाम् [द्वा.द्वा.2/13] ॥ 11/9 ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> इह पुंसः आये तद्रागात् मनाक् दर्शनग्रहो भवति । द्वितीये चिन्तायोगादसौ कदाचिदपि न भवति ॥ 11/10 ॥ चरमे चारिचरक-सञ्जीवन्यचरकचारणविधानतः समरसापत्त्या गाम्भीर्यात सर्वत्र हिता वृत्तिः ॥ 11/11 / / एतदनुसारेण अध्यात्मोपनिषदि -> आद्ये ज्ञाने मनाक् पुंसः तद्रागाद्दर्शनग्रहः । द्वितीये न भवत्येष चिन्तायोगात्क 1/68] चारिसञ्जीविनीचारकारकज्ञाततोऽन्तिमे । सर्वत्रैव हिता वृत्तिर्गाम्भीर्यात्तत्त्वदर्शिनः । / 8-[1/69] इत्युक्तम् । असन् चासौ पक्षपातश्च = असत्पक्षपात इति कर्मधारयसमासोऽङ्गीकर्तव्यः, न तु 'असतः पक्षपातः = असत्पक्षपातः' इति षष्ठीतत्पुरुषसमासः, प्रकृतपक्षपातस्य विषयापेक्षया कदाचित् शोभनत्वेऽपि स्वरूपतोऽशोभनत्वस्य प्रतिपिपादयिषितत्वात् । न च प्राक् [11-7] 'मिथ्याभिनिवेशरहितं' इत्युक्तेन सह कथं नास्य विरोध इति शङ्कनीयम्, तत्राऽनुबन्धापेक्षयाऽभिनिवेश क्रियाओ उत्पन्न करे ज छे. तेम शब्दनो सामान्य अर्थ होय तो 1 व्यापार द्वारा शाब्दबोधस्वरूप फळ उत्पन्न थाय. शब्दनो अर्थ थोडो गूढ होय तो शब्दज्ञान अनेक व्यापारो उत्पन्न करीने शाब्दबोधने जन्म आपे. ज्यारे अतिगूढ अर्थनुं शब्द प्रतिपादन करे त्यारे शब्दज्ञान अनेकानेक व्यापार = अवान्नरव्यापार उत्पन्न करीने शाब्दबोधने पेदा करे. ते कार्यने उत्पन्न कर्या विना शब्दज्ञान अटकी न जय; कारण के जे अर्थनो बोध कराववामां शब्द तत्पर होय, जे अर्थनो बोध कराववानी ईच्छाथी शब्द प्रयुक्त थयो होय, ते ज वास्तवमां शब्दार्थ कहेवाय. तेनुं भान न थाय त्यां सुधी शब्दज्ञान अपेक्षित आवश्यक एवा अनेक व्यापार/ अवाजोर व्यापारने अवश्य उत्पन्न करे. बाण दूरस्थ लक्ष्यने न विंधे त्यां सुधी जेम अनेक व्यापार = गति क्रियाओ उत्पन्न करे ज छे. गति ए क्रिया स्वरूप = कर्मस्वरूप che ane te to क्षणिक होय छे. तेथी बाण फेंकाया पछी 50-60 भाग पछी लक्ष्यवेध थाय त्यां अनेक व्यापार = गतिक्रियाओ फलबलकथ्य छे. तेम शब्दस्थलमां अनेक व्यापार मानवामां कोई दोष नथी. आवुं समाधान तार्किक बुद्धिथी प्राप्त थाय छे. [11/9]. श्रुतज्ञान, चिंताज्ञान अने भावनाज्ञानना विषयविभागने ग्रंथकारथी बतावे छे. गाथार्थ :- अहीं प्रथम श्रमय ज्ञानमां तेना रागथी पुरुषने कांईक दर्शनग्रह = खोटो पक्षपात थाय छे. बीजा ज्ञानमां चिंतनना योगथी क्यारेय पण दर्शनग्रह थतो नथी. [11/10]. गाथार्थ :- चारो चरनार अने संजीवनी औषधि न चरनारने चराववानुं करवाथी चरम भावनाज्ञानमां समरसापत्तिजन्य गांभीर्यना लीधे सर्वत्र हितकारी प्रवृत्ति थाय छे. [11/11] टोय वाननो विषयविनाश टीकार्य :- आ दुनियामां प्रथम श्रुतज्ञानमां व्युतमय ज्ञाननो अनुराग थवाथी श्रुतज्ञानवाळा पुरुषने कांईक दर्शनग्रह = खोटो पक्षपात थाय छे. जेम के "अहीं आ कह्युं छे. अने आ ज प्रमाण छे, बीजुं कशुं नहि." "अमारुं ज दर्शन = धर्म सारो छे, बीजनो धर्म खराब छे' आवो दर्शनग्रह = धर्मनो आग्रह, चिंताज्ञानमां अत्यंत सूकम अने अविसंवादी yuktione |1. मुद्रितप्रती -> इदं मयोक्तं <- इत्यशुद्धः पाठः । Jain Education Intemational Page #70 -------------------------------------------------------------------------- ________________ 265 * paratantroktasya सद्वचनस्याऽप्रतिक्षेप्यता OM सुयुक्तिचिन्तनसम्बन्धात् कदाचिदपि काले न भवति । दृष्टजय-प्रमाणरूपसिद्धान्तसद्भावो हि विद्वान् सर्व स्वपरतन्त्रोक्तमर्थ स्थाजाऽविरोधेन प्रतिपद्यते, न त्वेकान्ततस्तत्र विप्रतिपद्यते इति । तथा चाह सम्मतौ महामतिः -> निययवयणिज्ज-सच्चा सव्वणया परवियालणे मोहा । ते पुण अदिहसमओ विभयह सच्चे व अलिए वत्ति' - ॥ (1/28) ॥ 11/10 // कल्याणकन्दली राहित्यस्योक्तत्वात् प्रकृते च हेत्वपेक्षया ईषद् असत्पक्षपातस्याभिहितत्वात् । यद्वा प्राक् 'क्षीयमाणं क्षीणं' इति नयेनाभिनिवेशराहित्यस्योपदर्शितत्वात् अत्र च स्वरूपतोऽसत्पक्षपातस्याऽऽवेदितत्वात् । यद्वा पूर्वं उदयापेक्षयाऽभिनिवेशवैकल्यस्याविष्कृतत्वात् इह च प्राधान्येन सत्तापेक्षयाऽसत्पक्षपातस्य प्रदर्शितत्वात् । यद्वा पूर्वं तत्तत्तन्त्रोक्ताहिंसादिपदार्थे पदार्थगोचरत्वेनास्सद्ग्रहराहित्यस्य विवक्षितत्वात् अत्र च tattattantroktatvenAM'zato'sadgRhasAhityasya सम्भावितत्वात् । यद्वा पूर्वं प्रज्ञापनीयत्वादिगुणापेक्षयाऽभिनिवेशराहित्यस्य विवक्षितत्वात्, इह तु स्वीयशास्त्ररागापेक्षयांशतो दर्शनग्रहस्येष्टत्वादिति न विरोधलेशोऽपि । एतेन -> श्रुतज्ञानात् विवादः स्यात् <- [9/1050] इति वैराग्यकल्पलतावचनमपि व्याख्यातमिति । दृष्टनयप्रमाणस्वरूपसिद्धान्तसद्भावो हि = विभाविततत्तत्सुनय-सप्तभङ्ग्यादिप्रमाणात्मकराद्धान्तपरमार्थ एव विद्वान् सर्वं स्वपरतन्त्रोक्तं अर्थ स्थानाविरोधेन = तत्तन्नयनिक्षेपादिविरोधपरिहारपूर्वं प्रतिनियतविवक्षापुरस्कारेण प्रतिपद्यते । 'परतन्त्रोक्तमपि यत् शब्दतोऽर्थतो वा जिनवचनाऽविरोधि दृष्टं तत्सर्वं प्रामाणिकमेवेति ज्ञेयम् । यथा -> आपदां कथितः पन्था इन्द्रियाणामसंयमः । तज्जयः संपदां मार्गो येनेष्टं तेन गम्यताम् । / पञ्चैतानि पवित्राणि सर्वेषां धर्मचारिणाम् । अहिंसा सत्यमस्तेयं त्यागो मैथुनवर्जनम् । / - [ ] इत्यादि । न चैतेष्वप्रामाण्यं युक्तं, जिनवचनाऽबाधितार्थत्वात् । न चान्धपरम्परापतितत्वेनास्प्रामाण्यमेतेषाम्, सर्वस्यैव सुन्दरार्थस्य दृष्टिवादमूलत्वेनाऽतथात्वात् । वक्त्रविश्वासेनाऽविकल्पतथाकाराऽयोग्यत्वेऽपि विकल्प्य तथाकारेऽनौचित्याऽभावात् । इत्थं विकल्पेनैव सम्यग्दृष्टिपरिगृहीतत्वात् सम्यक्श्रुतत्वोपपत्तेश्च । परप्रणीतत्वेन तदभ्युपगमे एकान्तभयञ्चाज्ञानविजृम्भितमेव, यदुक्तं मूलकारैरेव उपदेशपदे -> जं अत्थओ अभिन्न अण्णत्था सद्दओ वि तह चेव । तंमि पओसो मोहो विसेसओ जिणमयवियाण ॥ 693 / / - इति प्राक् [पृ.103] दर्शितमेव । अत एव न तु = नैव एकान्ततः तत्र = परतन्त्रोक्तार्थे विप्रतिपद्यते, द्वादशाङ्ग्याशातनापत्तेरिति प्रागुक्तमेव [4/11] / इत्थश्च परतन्त्रोक्तत्वेनाऽपि रूपेण न सद्वचनस्य प्रतिक्षेप्यता किं पुनः परसम्प्रदायाभ्युपगतत्वादिना रूपेणेति मध्यस्थतया विभावनीयम् । / तथा चाह सम्मती = सम्मतितर्कग्रन्थे महामतिः श्रीसिद्धसेनदिवाकरसूरिः - 'निययेति । श्रीअभयदेवसूरिकता तद्व्याख्या चैवं -> निजकवचनीये = स्वांशे परिच्छेद्ये सत्याः = सम्यग्ज्ञानरूपाः सर्व एव नयाः सङ्ग्रहादयः परविचालने = परविषयोत्खनने मोहाः मुह्यन्तीति मोहाः = मिथ्याप्रत्ययाः, परविषयस्यापि सत्यत्वेनोन्मूलयितुमशक्यत्वात्, तदभावे स्वविषयस्याप्यव्यवस्थितेः । ततश्च परविषयस्याभावे स्वविषयस्याप्यसत्त्वात् तत्प्रत्ययस्य मिथ्यात्वमेव, तव्यतिरिक्तग्राहकप्रमाणस्य चाभावात् । तस्मात् तानेव नयान्, पुनः शब्दस्यावधारणार्थत्वात्, न इति प्रतिषेधो विभजनक्रियायाः, दृष्टः समयः = सिद्धान्तवाच्यमनेकान्तात्मकं वस्तुतत्त्वं येन पुंसा स तथा, स न विभजते सत्येतरतया स्वेतरविषयमवधारयमाणोऽपि तथा तान न विभजते अपि वितरनयविषयसव्यपेक्षमेव स्वनयाभिप्रेतं विषयं सत्यमेवावधारयतीति यावत् । 'ग्राह्यसत्याऽसत्याभ्यां ग्राहकसत्यासत्ये' इत्येवमभिधानम् । तच दृष्टानेकान्ततत्त्वस्य विभजनं 'स्यादस्त्येव द्रव्यार्थत' इत्येवंरूपम् - कां.1 गा.28 वृ.पृ.429] / तदुक्तमेतदनुसारेण देशनाद्वात्रिंशिकायां -> आद्येऽविरुद्धार्थतया मनाक् स्यात् दर्शनग्रहः । द्वितीये बुद्धिमाध्य्स्थ्य्विचारवाना कारणे, कोई पण काळे थतो नथी. नय अने प्रमाण स्वरूप सिद्धान्तनो हार्द जेणे joyelo-gelo hoya tevo विद्वान पोताना धर्मशास्त्र के बीजाना धर्मशास्त्रोमां कहेल बधा अर्थने स्थानविरोधने दूर करीने स्वीकारे छे. [परस्थाननियोगथी = अयोग्य स्थाने अयोग्य अपेक्षाथी अर्थने जोडवाथी जे विरोध वगेरे दोष आवे तेनो परिहार करवा पूर्वक स्वस्थाननियोगथी । = योग्य स्थाने योग्य अपेक्षाथी अर्थने जोडवाथी ते ते स्व-परदर्शनप्रदर्शित सर्व अर्थनो स्वीकार प्रमाण-नयना रहस्यने जाणनार विद्वान करे छे.] तेवो विद्वान परदर्शनोक्त पदार्थने विशे एकान्तथी विप्रतिपत्ति = विवाद करे नहि. सन्मतितर्क ग्रंथमां महाबुद्धिशाळी श्री सिद्धसेन दिवाकरसूरिजी महाराजे कहेल छे के - "सर्व नय पोताना वार्थ विशे सत्य होय छे. परनयविषयनो तिरस्कार करवामां आवे तो मूढ = मिथ्या छे. जेने सिद्धान्त = जैनदर्शनना प्रमाण-नयना हार्द जाणेल न होय न यति ' नय सायो, ने नय मोटो छ' शत नयोन विमान 3 cha." <- [11/10] Jain Education Intemational Page #71 -------------------------------------------------------------------------- ________________ 266 एकादशमं षोडशकम् 28 वैराग्यकल्पलताविरोधपरिहार: 28 चारे: चरकः = भक्षयिता 'सञ्जीवल्या औषधेश्च अचरकः = अनुपभोक्ता, तस्य चारण = अभ्यवहारणं तस्य विधानतः = दृष्टान्तात् चरमे भावनामये ज्ञाने सति सर्वत्र = सर्वजीवेषु हिता = हितहेतुः वृत्तिः = प्रवृत्तिः; न तु कदाचित् अहिता, समरसापत्त्या = सर्वत्रन्त्रसमूहरूपस्वसमयव्युत्पत्तिकृतसर्वानुग्रहपरिणत्या गाम्भीर्यात् = गम्भीराशयात् । दृष्टान्तश्चायं -> काचित् स्त्री स्वपतिवशीकाराय काश्चित्परिव्राजिकां तदुपायमपृच्छत् । 'तया च किल कुतश्चित् कल्याणकन्दली चिन्तायोगात् कदापि न । - [2/14] इति । यत्तु वैराग्यकल्पलतायां -> स्यात् मतावेशश्च चिन्तया <- [9/1050] इत्युक्तं तत्तु चिन्ताज्ञानस्य प्राथमिकदशामपेक्ष्य भावनाज्ञानातिव्यवहिता-वस्थामाश्रित्योक्तं, इह तु परिपक्वचिन्ताज्ञानापेक्षयेति न विरोध इति ध्येयम् ॥ 11/10 ॥ सर्वजीवेषु हितहेतुः प्रवृत्तिरिति । यथोक्तं उपदेशपदे -> NANI य णिच्छएणं पसाहई इच्छियं इहं कज्जं । बहुप बंधजुयंपि हु तहा तहा तयविरोहेण । / 887 ॥ मग्गे य जोयै तहा केई भावाणुवत्तणणएण । बीजाहाणं पायं तदुचियाणं कुणै एसो । / 888॥ - इति । ध्याननिर्बन्धा नृपपत्नी उपदेशपदोक्ताऽत्र दृष्टान्तत्वेन भावनीया । समरसापत्त्या = सर्वतन्त्रसमूहरूपस्वसमयव्युत्पत्तिकृतसर्वानुग्रहपरिणत्या = 'सर्वेषामेव दर्शनानां समीचीनसंवलनात्मकः अनेकान्तवादराद्धान्तः' इति विज्ञानेन भद्रकजीवानां सर्वतन्त्रस्थितानामासन्नदरादिभावेन विशेषेऽपि जिनसेवकत्वाविशेषपरिज्ञानेनोपस्थापितायाः सर्वेषामेवानुरूपतयाऽनुग्रहपरिणत्याः प्राप्त्या । गुरुतत्त्वविनिश्चयवृत्तौ अपि -> सर्वहितावहा समापत्तिः चन्दनगन्धस्थानीया स्वस्वदर्शनग्रहविमुखसहजमाध्यस्थ्यपरिणतिः - [1/39] इत्युक्तम् । तदुक्तं योगदृष्टिसमुच्चये -> तस्मात् सामान्यतोऽप्येनमभ्युपैति य एव हि । निर्व्याज तुल्य एवाऽसौ तेनांशेनैव धीमताम् ॥106॥ एनं = सर्वज्ञ, तथा -> यथैवैकस्य नृपतेर्बहवोऽपि समाश्रिताः । दुरासन्नादिभेदेऽपि तभृत्याः सर्व एव ते ॥ 107॥ - इति । गम्भीराशयात् = अतुच्छपरिणामात् । आदिधार्मिकपुरुषाणामित्थमेवोत्क्रान्तिसम्भवात्, यथोक्तं पूर्वसेवाद्वात्रिंशिकायां-> चारिसञ्जीविनीचारन्यायादेवं फलोदयः । मार्गप्रवेशरूपः स्याद्विशेषेणाऽऽदिकर्मणाम् । / - [द्वा.द्वा.12/9] देशनाद्वात्रिंशिकायामपि -> सर्वत्रैव हिता वृत्तिः समापत्त्याऽनुरूपया । ज्ञाने सञ्जीविनीचारज्ञातेन चरमे स्मृता । / <- [दा.दा.2/15] इत्युक्तम् । दृष्टान्तवायमिति । योगबिन्दुवृत्तौ त्विदमुदाहरणमेवमाऽऽवेदितं सोपनयम -> भावार्थस्तु कथागम्यः सा चेयमभिधीयते । अस्ति स्वस्तिमती नाम नगरी नागराकुला ॥ 1 ॥ तस्यामासीत्सुता काचिद् ब्राह्मणस्य तथा सखी । तस्या एव परं पात्रं सदा प्रेम्णो गतावधेः ॥ 2 ॥ तयोर्विवाहवशतो भिन्नस्थाननिवासिता । जज्ञेऽन्यदा द्विजसुता जाता चिन्तापरायणा ॥ 3 ॥ कथमास्ते सखीत्येवं ततः प्राघूर्णिकाऽऽगता । दृष्ट्वा विषादजलधौ, निमग्ना सा तया ततः ॥4॥ प्रपच्छ किं त्वमत्यन्तविच्छायवदना सखी ? तयोचे पापसद्माऽहं पत्युर्दुर्भगतां गता ॥ 5 ॥ मा विषीद विषादोऽयं निर्विशेषो विषात्सखि ! करोम्यनड्वाहमहं, पतिं ते मूलिकाबलात् । / 6 / / तस्याः सा मूलिकां दत्त्वा, संनिवेशं निजं ययौ । अप्रीतमानसा तस्य प्रायच्छत् tAma'sau ततः ॥ 7॥ अभूद् गौरुद्भुरस्कन्धो झगित्येव सा हृदि । विद्राणैष कथं सर्वकार्याणामक्षमो भवेत् । / 8 / / गोयूथान्तर्गतो नित्यं, बहिश्चारयितुं सकः । तयाऽऽरब्धो बटस्याऽधः, सोऽन्यदा विश्रमं गतः । / 9 / / तच्छाखायां नभश्चारिमिथुनस्य कथञ्चन । विश्रान्तस्य मिथो जल्पप्रक्रमे रमणोऽब्रवीत् ॥ 10 ॥ नात्रैष गौः स्वभावेन किन्तु वैगुण्यतोऽजनि । पत्नी प्रतिबभाषे सा पुनर्नाऽसौ कथं भवेत् ? ॥ 11 ॥ मूल्यन्तरोपयोगेन, कास्ते ? साऽस्य तरोरधः । श्रुत्वैतत्सा पशोः पत्नी पश्चात्तापितमानसा । / 12 / / चारो चरनार = खानार अने संजीवनी औषध न खानार व्यकितने ते खवडाववाना दांतथी छेल्ले भावनामय ज्ञान होय त्यारे सर्व जीवो विशे हितकारी प्रवृत्ति थाय, नहि के कोईने पण अहितकारी. आनुं कारण ए छे के सर्वदर्शनना-धर्मना समूह स्वरूप जैनदर्शननी व्याख्याथी उत्पन्न थयेली सर्व जीवो उपर अनुग्रहनी परिणति स्वरूप समरसापत्तिथी जन्य गंभीर चित्त भावनाज्ञानवाळा पासे होय छे. चारिसंजीवनीदष्टांत आ मुजब छे. कोईक स्त्रीए पोताना पतिने वश करवा माटे कोईक जोगण बाईने तेनो उपाय पूछो. तगीए कोईक मंत्रादिना सामर्थ्यथी ते पतिने बळदस्वरूप कर्यो. ते स्त्री बळदपतिने चारो चरावती अने पाणी पाती रहे |1. मुद्रितप्रती ह.प्रतौ च -> 'सञ्जीबिन्या' <- इति पाठः । 2. मुद्रितप्रती 'तथा' इत्यशुद्धः पाठः । Jain Education Intemational Page #72 -------------------------------------------------------------------------- ________________ चारिसञ्जीविनीन्यायविचारः 267 | सामर्थ्यात् स वृषभः कृतः तं चारयन्ती पाययन्ती चाऽऽस्ते । अन्यदा च वटवृक्षस्याऽधस्तान्निषण्णे तस्मिन् पुरुषगवे विद्याधरीयुग्मं विहायसस्तत्राऽऽजगाम । तत्रैकयोक्तं 'अयं स्वाभाविको न गौः । द्वितीययोक्तं 'कथं तर्हि स्वाभाविकः । स्यात् ?' आद्ययोक्तं 'अस्य वटस्याधस्तात् सञ्जीवनीनामौषधिरस्ति । यदि तामयं चरेत्तदा सहजपुंरूपतामासादयेदिति । तच्च विद्याधरीवचनं तया स्त्रिया श्रोत्रपत्राभ्यां पपे । ताञ्चौषधिं विशेषतोऽजानानया सर्वामेव तत्प्रदेशस्थां । चारिं चारितः सामान्यतः पतिगवः । यावदसौ सञ्जीवनीमुपभुक्तवांस्तावदेव पुरुषः संवृत्तः । यथा तस्याः स्त्रियाः तस्मिन् पुंगवे हिता प्रवृत्तिरेवं भावनाज्ञानान्वितस्याऽपि सर्वभव्यसार्थेऽनुग्रहप्रवृत्तस्य हितैव प्रवृत्तिरिति ॥ 11 / 11 ॥ कल्याणकन्दली अभेदज्ञानतश्चारिं सर्वां चारयितुं तकम् । प्रवृत्ता मूलिकाभोगात् सद्योऽसौ पुरुषोऽभवत् ॥ 13 ॥ अजानाना यथा भेदं मूलिकायास्तया पशुः । चारितः सर्वतश्चारिं पुनर्नृत्वोपलब्धये ॥14॥ तथा धर्मगुरुः शिष्यं पशुप्रायं विशेषतः । प्रवृत्तावक्षमं ज्ञात्वा देवपूजादिके विधौ ॥15॥ सामान्यदेवपूजादौ प्रवृत्तिं कारयन्नपि । विशिष्टसाध्यसिद्ध्यर्थं न स्याद्दोषी मनागपि । / 16 / / इति इदं निदर्शनमुद्दिश्य उपदेशपदेऽपि ता ओहेणं इहयं उचियत्तेणमविरोहओ जत्तो । कायन्वो जह भव- गोणविगमओ जीवमयत्तं ॥ 906 ॥ तोसा सासणवण्णो पूजा भत्तीए बीजपक्खेवो । एवं नाणी बाहुलओ हिंयं चेव कुणै त्ति <|||907 ॥ इत्युक्तम् । 'शाखायां चन्द्रः' इति न्यायः तथा 'अशुद्धे वर्त्मनि स्थित्वा ततः शुद्धं समीहते' इति न्यायोऽप्येतदर्थसमर्थक एव । इदमेवाभिप्रेत्योक्तं योगशतकेऽपि एवं चिय अवयारो जायै मग्गम्मि हंदि एयस्स । रणे पहपब्बट्ठोऽवट्टा वट्टमोयरै ||।26॥ भावनाज्ञानात् माध्यस्थ्यलाभोऽपि सम्मतः । तदुक्तं वैराग्यकल्पलतायां माध्यस्थ्यं भावनाज्ञानात् सर्वत्र च हितार्थिता -- [9/1050] | अतः न हिंस्यात् सर्वभूतानि नानृतं वा वदेत् क्वचित् । नाऽहितं नाऽप्रियं ब्रूयान्न स्तेनः स्यात् कथञ्चन ॥ <- [16/पृ. 553] इति वराहपुराणादिवचनमपि तत्तत्तन्त्रस्थान् श्रोतॄन् प्रति मध्यस्थः भावनाज्ञानवान् प्रयुङ्क्ते । ततश्च श्रोतृकल्याणमपि । अतो योगबिन्दौ अपि अपुनर्बन्धकादीनुद्दिश्य -> सर्वान् देवान् नमस्यन्ति नैकं देवं समाश्रिताः । जितेन्द्रिया जितक्रोधा दुर्गाण्यतितरन्ति ते ॥ 118 ॥ <- इत्युक्तम् । अत एव देवगुरुधर्मस्वरूपपृच्छकं सिद्धराजं प्रति । श्री हेमचन्द्रसूरिभिरपि सर्वदेवनमनार्चनादिकं धर्मतयोक्तम् । सञ्जीवनीज्ञातमुपदर्श्य प्रबन्धचिन्तामणौ मेरुतुङ्गसूरिभिः -> 'यथा तदज्ञातरूपोऽपि भेषजाङ्कुरः समीहितकार्यसिद्धिं चकार तथा कलियुगे मोहात्तदपि तिरोहितं पात्रपरिज्ञानं सभक्तिकं सर्वदर्शना|राधनेनाऽनिवेदितस्वरूपमपि मुक्तिप्रदं भवती' ति निर्णयः । इति हेमचन्द्राचार्यैः सर्वदर्शनसम्मते निवेदिते सति श्रीसिद्धराजः छे. एक वखत ते बळद वडलाना झाड नीचे बेठेल होय छे त्यारे बे विद्याधरी स्त्री आकाशमांथी ते वडलाना झाड उपर उतरे छे. एक विद्याधरी स्त्री कहे छे के ऽआ स्वाभाविक बळद नथी.' बीजी विद्याधरी स्त्री पूछे छे के ऽतो आ स्वाभाविक = पोताना मूळस्वरूपवाळो केवी रीते थाय ?' प्रथम विद्याधरी स्त्री कहे छे ऽआ वडलाना झाडनी नीचे संजीवनी नामनी औषधि छे. जो तेने आ खाय तो स्वाभाविक मानवीय पुरुषस्वरूपने प्राप्त करे.' ते विद्याधरी स्त्रीनुं वचन बळदपतिनी स्त्रीए बे कानरूपी पडियाथी पीधुं. [अर्थात् बे कानथी सांभळ्युं.] ते संजीवनी औषधिने विशेषरूपे न जाणती एवी ते स्त्री ते जग्यामां रहेल बधो चारो बळदने सामान्यतः = समान रीते चरावे छे [खवडावे छे]. ज्यां बळदपतिए संजीवनी औषधि खाधी त्यां ज बळद मनुष्य पुरुष थई गयो. जेम ते पत्नीनी पाछळथी ते बळदमां हितकारी प्रवृत्ति हती. तेम सर्व भव्य जीवोना समूहने विशे अनुग्रहथी प्रवृत्त थयेल भावनाज्ञानवाळा जीवनी पण हितकारी ज प्रवृत्ति होय छे. [11/11] विशेषार्थ :- यथावस्थित नय अने प्रमाणनो बोध न होवाथी अने श्रुतज्ञाननो राग होवाथी श्रुतज्ञानीने 'आ शास्त्रमां कह्युं ते ज साचुं, बीजुं नहि', 'अमारो धर्म ज सारो, बीजो धर्म खराब.' आवो कंईक आग्रह संभवे छे. पण ते जीव प्रज्ञापनीय होवाथी ते आग्रह पण दूर थाय तेवो होय, भारेखम नहि. चिंताज्ञानवाळाने आवो आग्रह-कदाग्रह नथी होतो. आनुं कारण ए छे के तेणे यथावस्थित नय-प्रमाणने जाणेला छे. स्वदर्शनमां जे वात कहेवायेली छे ते अमुक नयनी अपेक्षाए कहेवायेल छे. तेम अन्य दर्शनमां कहेवायेल वात पण अमुक नयनी अपेक्षाए सत्य होय छे. दा.त. जडनो राग अने जीवनो द्वेष भवभ्रमणनुं प्रधान कारण होवाथी संसारना भोग-सुखनी तीव्र आसक्तिने तोडवानी दृष्टिए 'सर्व क्षणिकं' आवी बौद्धदर्शननी वात उपयोगी छे. पर्यायार्थिक नयनी अपेक्षाए पण सर्व वस्तुओ क्षणिक-विनश्वर छे ज. जैनदर्शनमां पण अनित्यभावना बतावेल ज छे. आ अपेक्षाए बौद्धदर्शनोक्त 'सर्व क्षणिक' | सिद्धान्तने चिंताज्ञानवाणो स्वीअरे छे. जीभ वो प्रत्ये द्वेष-धिकार, तिरस्कारने tor3A 'सर्वं ब्रह्म', 'जीवो ब्रह्मैव नेतरः' इत्याहि वैदान्तीदर्शननी वात पण स्वीकारवी जरूरी छे. संग्रहनयनी अपेक्षाए वेदान्तीदर्शननी वात पण साची छे. जीवत्व-सच्चिदानंदमयत्व । वगेरे धर्मनी अपेक्षा अधा वो सरया छे. 'अप्पा चेव परमप्पा' आगांगसूत्रमां परा संग्रहनपनी दृष्टियो ऽएंगे आया ' Page #73 -------------------------------------------------------------------------- ________________ 268 एकादशमं षोडशकम * परेषां चारिसंजीवनीन्यायः सम्मतः 888 उक्तं ज्ञानत्रयस्वरूपम् । अथैतविपर्ययस्वरूपमाह -> 'gurvAdI'tyAdi / गुर्वादिविनयरहितस्य यस्तु मिथ्यात्वदोषतो वचनात् । दीप इव मण्डलगतो बोधः स विपर्ययः पापः ॥ 11/12 ॥ - त्या स्त्री : सर्वधर्मानारराध - [पृ.70] इत्युक्तम् । सम्मतश्चायमेव न्यायः परेषामपि । अत एव भगवद्गीतायामपि -> येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयाऽन्विताः । तेऽपि मामेव कौन्तेय ! यजन्त्यविधिपूर्वकम् । / - [9/23] इत्युक्तम् । अत एव पाण्डवगीतायामपि > आकाशात् पतितं तोयः यथा गच्छति सागरम् । सर्वदेवनमस्कारः केशवं प्रति गच्छति । / - [उपसंहार-80] इति चारिसंजीवनीन्यायादक्तम् । एतेन -> शृणुते सर्वधर्मांश्च सर्वान् देवान् नमस्यति । अनसूयुर्जितक्रोधस्तस्य तुष्यति केशवः ॥ [1/58] <- इति विष्णुधर्मोत्तरपुराणवचनं तथा -> तैस्तैरेव सदागमैः श्रुतिमुखैर्नानापथप्रस्थितैर्गम्योऽसौ जगदीश्वरो जलनिधिर्वारा प्रवाहैरिव । / - [5/9] इति प्रबोधचन्द्रोदयकृतः कृष्णमिश्रस्य वचनं व्याख्यातम्, विशेषबोधविरहदशायां प्रज्ञापनीयकृतस्य परमदेवधियाऽपरमदेवभक्त्यादेः परमदेवे विश्रामादिति तात्पर्य भावनीयम् ॥ 11/12 / / मूलग्रन्थे दण्डान्वयस्त्वेवम् -> गुर्वादिविनयरहितस्य तु मिथ्यात्वदोषतो वचनात् यो बोधः स दीपे मण्डलगत इव विपर्ययः पापः ॥ 11/12 / / उपाध्यायादीनां विनयरहितस्य श्रुतप्रदाननिषेध एव, तदुक्तं निशीथभाष्यादी -> पुरिसम्मि दग्विणीए विणयविहाणं न किंचि आइक्खे । नवि दिजति आभरणं पलियत्तियकण्णहत्धस्स । / - [नि.भा.6221 बृ.क.भा.782] आम जणावेल छे. अन्य दर्शनमां जणावेली वातनो पण उचित अपेक्षाए स्वीकार करवानी वात jainadarzana jaNAve che. to पछी बीजा समुदायवाळा के अलग संप्रदायवाळ के अन्य गच्छना लोको जे वात करे तेनुं मारी मचडीने खंडन करवुं ए क्यांनो न्याय ? मननव पण जे मारी मचडीने खंडन करवामां प्रयोजक नथी तो मजमुद्दात केवी रीते खंडन करवामां प्रयोजक बने ? तेवुं करे तो ते व्यकितमां चिंताज्ञान केवी रीते संभवे ? चिंताज्ञान सुधी न पहोंची शकनारा भावनाज्ञान पासे पहोंचे तेनी तो कल्पना पण न करी शकाय. तेथी ते जीव मात्र श्रुत ज्ञानमां ज अटवाई जाय. अरे ! "बीजा समुदायवाळा जे कहे तेनुं खंडन ज करवुं' आ कदाग्रहथी कलंकित व्यक्ति पासे श्रुत ज्ञान पार न ज होय, कारण के भारेखम कदाग्रह विनाना जीव पासे ज मृत ज्ञान होय-A वात तो 7 मा श्लोकमां ज मूलकारश्रीए कहेल छे. 'मारुं ते ज साचुं' आवी मनोवृत्ति मिथ्यात्वनी होय. समकितीनी मनोवृत्ति तो "साचुं ते मारुं' आवी होय. [11/10] "सर्व दर्शननो यथोचित समन्वय करवा द्वारा जैनदर्शननी साची जाणकारी मळे, कारण के जैनदर्शन यथोचित सर्वधर्मसमूहस्वरूप छे." आवी बुद्धिथी सर्व धर्मना जीवो प्रत्ये अनुग्रह करवानी परिणति प्रगटे छे. स्वदर्शनना जीवो उपर अनुग्रह करवानो जेवो रस होय तेवो ज रस परदर्शनना सर्व जीवो उपर अनुग्रह करवानो होय छे. अर्थात् स्वदर्शनी अने परदर्शनी उपर अनुग्रहनो समान रस भावनाज्ञानवाळा जीवोने प्राप्त थयेल होय छे, जेने समरसापत्ति कहे छे. सम = सरखो, रस = अनुग्रहपरिणाम. आपत्ति = प्राप्ति. माटे भावनाज्ञानवाळा जीवनो आशय गंभीर होय छे. स्वदर्शनी अने परदर्शनीमां भेदभावनो आशय भावना-ज्ञानवाळा जीव पासे नथी होतो. माटे ज स्वदर्शनीनी जेम परदर्शनीनुं पण हित थाय तेवी ज प्रवृत्ति भावनाज्ञानवाळे करे छे. जे जीवनुं जे रीते, ज्यां, ज्यारे कल्याण थवानी शक्यता होय ते रीते प्रवृत्ति करवानी भावनाज्ञानवाळानो ईरादो होय. ते माटे क्यारेक "शुद्र वर्मनि thiCI तत्तः शुद्र समी' आ न्यायनो पण आथय भावनाज्ञानवाळो करे. वैदिक कुळमां जन्मेलो होय अने नास्तिकनी जेम जीवन पसार करतो होय तो तेने गायत्रीपाठ करवानो उपदेश आपे, नवकारमंत्रनो नहि. तेने अतिथिसत्कारनो उपदेश आपे, जैनोने जमाडवानो नहि. तेने उपाश्रयमां जैनमुनिना व्याख्यान सांभळवानो नहि पाणा मोरारीबापुनी रामायण कथा के पांडुरंग शास्त्रीना भागवत सप्ताहमां जवानी प्रेरणा करे. तेना ईदेवना दर्शन-वंदनादिनी तेने प्रेरणा करे. तेवी रीते ज ते व्यक्ति धर्मप्रवृत्ति करी, धार्मिक बनी, आर्यसंस्कृतिने धबकती राखी, हिंसा-जूठ-चोरी-व्यभिचारविषय-कषाय-व्यसनोथी मुकत रहीने मोक्षमार्गे आगळ वधे छे. तेने नवकारजा5, जैनोने भोजन कराववा, जेनप्रवचननुं ज श्रवण, जिनदर्शन-पूजा वगेरेनी ज वात करवामां आवे तो ते भडकी ज जाय; वधु नास्तिक बने. जैनकुळमां जन्मेल धर्मपरामुख युवानने तो नवकार जाप, साधर्मिक भकित, साधुभक्ति, जिनप्रवचनथवाण, जिनदर्शन-पूजा वगेरेनी प्रेरणा भावनाज्ञानवाळो करे. ताविक धर्मनी जिज्ञासावाळा सिद्धराज जयसिंहने श्रीकलिकालसर्वज्ञ हेमचंद्रसूरिवरे सर्व देवोनी उपासना करवानुं जणाव्युं. तथा समकिती बनेला परमहंत कुमारपाळने केवळ वीतराग देव अने जैन धर्मनी आराधना करवानुं जणाव्युं. आ रीते सर्व धर्मना जीवोने हितकारी प्रवृत्ति गंभीर मनवाळा भावनाज्ञानी ज करी शके. आ विषय वाचकवर्गे पण श्रद्रता छोडी गंभीर मनथी विचारवो. जिनशासनने आत्मामां परिणमाववा माटे सांप्रदायिक जडता - कदाग्रहकलुषितता छोडवी ज पडे. [11/11] संक्षेपमां पाछळना कोठामां त्रणेय ज्ञाननो परिचय आपवामां Ave che. Jain Education Interational Page #74 -------------------------------------------------------------------------- ________________ 08 अविनीतस्याऽनाज्ञापनीयता 8 269 गुर्वादीनां - उपाध्यायादीनां विजयरहितस्य यस्तु मिथ्यात्वदोषतः = तत्त्वार्थाऽश्रद्धानदोषात् वचनात् = आगमात् दीप इव मण्डलगतः - मण्डलाकारविषयो बोधः तैमिरिकस्येव । स = बोधो वचनाद् भवन्नपि दोषजत्वात् कल्याणकन्दली पलियत्तियत्ति छिन्नमिति । शिष्टं स्पष्टम् । अविनीताध्यापने केवलं क्लेश एव, यदुक्तं पञ्चवस्तुके - अविणीओ न य सिक्खइ, सिक्खं पडिसिद्धसेवणं कुणै । सिक्खावणेण तस्स हु, सइ अप्पा होइ परिचत्तो - ॥ 45॥ तदुक्तं दानविंशिकायां |-> अविणीयमाणवतो किलिस्सइ भासइ मुसं चेवं । घंटालोहं नाउं को कडकरणे पवत्तिज्जा । - [विं.वि.7/5] इति । मिथ्यात्वदोषत इति, अत एवोक्तं -> मदोपशमनं शास्त्रं खलानां कुरुते मदम् । चक्षुःप्रकाशकं तेज उलूकानामिवान्धताम् । / - [सुभाषितावली-27] इति । मिथ्यात्वेन शास्त्रस्य शस्त्रीकरणात्, तस्यैकान्तेन हेयत्वात् । तदुक्तं सम्बोधप्रकरणे ->न वि तं करेइ अग्गी नेव विसं नेव किण्हसप्पो वा । जं कुणै महादोसं तिब्वं जीवस्स मिच्छत्तं । / - [3/54] इति । / इदमेवाभिप्रेत्यान्यत्र > मिथ्यात्वं परमो रोगो मिथ्यात्वं परमं तमः । मिथ्यात्वं परमः शत्रुः मिथ्यात्वं परमं विषम् ॥ [ ] \ | सति मिथ्यात्व,वन्य वनसारनुं मिथ्यात्वप्राबल्ये प्रवचनोपदेशस्य सम्यक परिणमनाऽसम्भवात. तदक्तं कर्मप्रकृतौ -> मिच्छादिट्ठी नियमा उवै8 पवयणं न सद्दहै । सद्दहै असब्भाव उवै8 वा अणुवै8 / / - [क.प्र. उपशमनाकरण-गा.25] इति गुर्वादिविनयवशादेव सम्यक्त्वस्य स्थैर्यं स्यात् । इदमेवाभिप्रेत्य राजप्रश्नीये -> जत्थेव धम्मायरियं पासेज्जा तत्थेव वंदिज्जा नमंसिज्जा <-[4/76] इत्युक्तम् । तदकरणे च प्रत्यवायो महान् । अत एव पञ्चकल्पभाष्यचूर्णी -> जै गुरुण चक्खूआलोए य पणामं न करेइ पायच्छित्तं विसंभोगो वा <- गा.1498 पश्चात्] इत्युक्तम् । गुरुहीलना तु महापायावहा । तदुक्तं DhAvaijasfu >न यावि मोरवो nahITV ~ [.2/2/7] I विनयकान्निरियागि - राष8ना श्रुतज्ञान चिंताज्ञान भावनाज्ञान (1) उहापोहादिथी रहित यथाश्रुत । (1) नय-प्रमाण-युक्ति द्वारा (1) हेतु-स्वरूप-हळसंबंधी एवो बोध उहापोहादियुकत बोध आत्महितमां प्रवर्तक बोध (2) कोठारमां पडेल बीज जेवुं. (2) पाणी पर प्रसरनार तेलबिंदु जेवुं. (2) श्रेष्ठ रत्ननी कांति जेवुं. (3) मिथ्याग्रहरहित वाक्यर्थमात्रग्राही. | (3) अतिसूक्ष्म सचोट युक्तिना (3) विधि-दाता-द्रव्य-प्रावादिना चिंतनथी महावाक्यर्थग्राही प्रयत्नयुक्त अने औदंपर्वग्राही (4) वाध्यार्थ = प्रस्तुत विषय साथे । (4महावाक्यर्थ = आक्षिप्त-अनाक्षिप्त (4) दंपर्य = सर्व श्रेय पदार्थना एकवायताआपन्न सकल (उन अने गर्भित) सर्व धर्मात्मक स्वीकारमां सर्वज्ञनी आज्ञा ज शास्त्रवचनने अबाधक एवो वस्तु प्रतिपादक अनेकान्तवादने प्रधान कारण छे - एवुं प्रस्तुत प्रस्तुत वचननो निर्णत अर्थ अवलंबीने प्राप्त थयेल प्रस्तुत वचननुं अंतिम तात्पर्य. (नय-प्रमाणबोधशून्य) वचननो नय-प्रमाणाधीन अर्थ. (5) "अहीं आ कह्युं छे ते ज (5) मताझहरहित नय-प्रमाण-सूम |(5) सर्वदर्शनसमूह स्वरूप स्वशास्त्रना प्रमाण छे' आवो कंईक सचोट युक्ति चिंतनवश न्यायप्राप्त गंभीर बोधथी जन्मेल भेदभाव महाग्रह श्रुतज्ञानना रागथी स्व-पर शास्त्रोक्त अर्थने स्थाना- वगरनी सर्वानुग्रह परिणतिवश नुकूळ स्वीकार करे, परंतु एकांत भव्यसमुदायना हितमां प्रवृत्ति पकडी विवाद-विरोध न करे. करे. ग्रंथकारश्रीए श्रुतज्ञान, चिंताज्ञान, भावनाज्ञान- आ त्रण ज्ञाननुं स्वरूप जणाव्युं. हवे ज्ञानना विपर्यास अज्ञानने जणावे छे. , विनचहित जीवनो बोघ ते अज्ञान % गाथार्थ :- गुरु वगेरेना विनयथी रहित जीवने मिथ्यात्व दोषना लीधे आगमथी जे बोध थाय छे ते दीपकमां मंडलाकारविषयक ॥ बोध जेवो, विपरीतबोध थाय छे, ते पापनो हेतु छे. [11/12]. विनय विना ज्ञान पण नियम मिआ 6 टीकार्य :- गुरु-वाचनाचार्य - उपाध्याय वगेरेना विनयथी रहित एवा जीवने तात्त्विक अर्थनी अश्रद्धास्वरूप मिथ्यात्व दोषना लीधे आगमने आश्रयीने जे बोध उत्पन्न थाय छे ते बोध आगमथी उत्पन्न थवा छतां मिथ्यात्व दोषथी जन्य होवाना कारणे rahe che. Jain Education Intemational Page #75 -------------------------------------------------------------------------- ________________ 270 एकादशमं षोडशकम् * अष्टविधप्रमादविचारः * विपर्ययः = मिथ्याप्रत्ययः पदमात्रवाच्यार्थविषयः पापः = पापहेतुः ॥ 11/12॥ विपर्यय एव प्रस्तुते दृष्टान्तगर्भमुपनयमाह -> 'दण्डीत्यादि, 'मोहेऽत्यादि । दण्डिखण्डनिवसनं भस्मादिविभूषितं सतां शोच्यम् । पश्यत्यात्मानमलं ग्रही नरेन्द्रादपि ह्यधिकम् ॥ 11/13 ॥ मोहविकारसमेतः पश्यत्यात्मानमेवमकृतार्थम् । तद्व्यत्ययलिङ्गरतं कृतार्थमिति तद्ग्रहादेव ॥ 11/14 ॥ ___ कल्याणकन्दली - सिंहक्रोधातिशायिनी । अनन्तदुःखजननी कीर्त्तिता गुरुहीलना । / <- [द्वा.द्वा.29/11] इति । गुर्वादिहीलनाकारी परैः मूढतयोच्यते । तदुक्तं महाभारते - विद्याशीलवयोवृद्धान् बुद्धिवृद्धांश्च भारत ! / धनाभिजातवृद्धांश्च नित्यं मूढोऽवमन्यते । / - [उद्योगपर्व-38/34] इति । दोषजत्वात् = अविनयप्रयुक्तमिथ्यात्वजन्यत्वात् मिथ्याप्रत्ययः पदमात्रवाच्यार्थविषयः, यथोक्तं मूलकारैरेव उपदेशपदे -> विहिणा गुरुविणएणं एवं चिय सुत्तपरिणई होइ । इहरा उ सुत्तगहणं विवज्जयफलं मुणेयव्वं <- ॥ 27॥ उत्तराध्ययनचूर्णी अपि -> न विनयशून्ये गुणावस्थानम् <- [u.cU.1] इत्युक्तम् । वस्तुतोऽहङ्कारस्यैव सर्वगुणनाशकत्वेऽपि तस्याविनयाविनाभावित्वादिदमपि युक्तमेव । तदुक्तं निशीथचूर्णी -> अविणीतो णियमा गन्वितो त्ति - [नि.भा.6220 भा.4 पृ.259] / इदमेवाभिप्रेत्य ज्ञानार्णवेऽपि -> ज्ञानरत्नमपाकृत्य गृह्णात्यज्ञानपनगम् । गुरूनपि जनो मानी विमानयति गर्वतः । / - [19/52] इत्युक्तम् । मिथ्याज्ञानं च प्रमादपदेनापि प्रतिपाद्यते, यथोक्तं > पमाओ य जिणिंदेहिं अट्ठहा परिवन्निओ । अन्नाणं संसओ चेव मिच्छानाणं तहेव य । / राग दोसो मैभंसो धम्ममि य अणायरो । जोगाणं दुप्पणिहाणं अट्टहा बज्जियचओ ॥ - [ ] इति । विपर्ययः दोषजन्यतया पापहेतुरिति । इदं च साक्षात्, परम्परया तु गुर्वविनय एव पापहेतुः दुःखहेतुश्च । इदमेवाभिप्रेत्य दशवैकालिके -> 'विवत्ती अविणीयस्स' <- [9/1/21] इत्युक्तम् । विनयस्य गुणादिकारणत्वं तु -> विणओ सञ्चगुणाणं मूलं सण्णाणदंसणाईणं । मुक्खस्स य ते मूलं तेण विणीओ इह पसत्थो - ॥ 25 ॥ इति धर्मरत्नप्रकरणादिना प्रसिद्धमेव । तस्य द्विपञ्चाशद्भेदादिकमन्यतोऽवसेयम् ॥ 11/12 ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> दण्डिखण्डनिवसनं, भस्मादिविभूषितं, सतां शोच्यं, आत्मानं अलं ग्रही नरेन्द्रादपि हि अधिकं । | पश्यति ॥ 11/13 ॥ एवं मोहविकारसमेतः तदव्यत्ययलिङ्गरतं अकृतार्थं आत्मानं तद्ग्रहादेव कृतार्थं इति पश्यति ॥ 11/14 ॥ ने बोध मिबा ज्ञान छे. पदना केवळ वार्थनुं ज तेमां अवगाहन थतुं होय छे. ते मिथ्या ज्ञान पापनो हेतु बने छे. जेम तिमिररोगवाळा जीवने दीपकमां मंडलाकारविषयक भ्रम थाय छे. (दीपकमां मोरना पीछां जेवा आकारनुं मात्मक ज्ञान आंखना तिमिरोगवाळा जीवने थाय छे. तेम मिथ्यात्वदोषग्रस्त जीवनो बोध मिथ्या होय छे. [11/12] ' विशेषार्थ :- गुरु वगेरे उपकारीओनो विनय करवाथी समकित निर्मळ थाय छे. उपकारी एवा गुरु, विद्यागुरु वगेरेना विनयमां जे प्रवर्ततो नथी तेने मिथ्यात्वनो उदय थाय छे. तेना कारणे पछी te vyakti Agama sAMbhaLe to tene आगमथी थतो बोध पण मिथ्याज्ञान स्वरूप होय छे. जो के ते विद्वान होय तो तेने आगमश्रवणथी बोध थाय छे खरो, पण ते मात्र पदार्थनो ज बोध होय छे. महावाक्षार्थज्ञान थवुं तेने माटे मुश्केल छे. तात्पर्यबोधन = भावनाज्ञाननो to tene mATe असंभव ॥ ज छे. वार्थमां अटवायेलो ते जीव शास्त्रना रहस्यार्थने न पामवाना कारणे मोक्षमार्गे आगळ नथी वधतो. ऊलटुं, तात्पर्यार्थिने कचडी नांखनारुं तेनुं ज्ञान वार्थमात्रविषयक होय छे. माटे ते मिथ्याज्ञान ज छे. तिमिररोगग्रस्त आंखवाळो, माणस दीपकने जुए तो तेने दीवो मोरना पींछा जेवो देखाय छे. गोळाकार मोरनुं पीणुं समजीने ते तेने पकडे तो जेम दाझे छे. तेम मिथ्याज्ञानवाळो जीव शास्त्रने सांभळ्या पछी संसार वधारे छे, नुकशानी भोगवे छे. दा.त. "ब्रह्मचारी पुरुषे रींगाणा खावा नहि. कारण के रींगण विकारवर्धक छे' आवा तात्पर्यथी शास्त्रमां लखेला "रींगाणा विकारवर्धक छे' आ वाक्यने वांची, तेनो वाच्यार्थ जाणी, मिथ्यात्वग्रस्त जीव भोगशक्तिवृद्धिना उद्देशथी रींगणा खावा माटे प्रवृत्ति करे तो तेने उपरोक्त शास्त्रवचनथी थयेल वार्थमात्रविषयक बोध मिथ्याज्ञान ज कहेवाय ने ! शास्त्रना तात्पर्यार्थीने मारी नांखीने जे बोध थाय ते संसारवर्धक । अनेने ! होपान्य न होन-होपव: / होय - नियम ही मरी 2द्यो छे. [11/12] विपर्याल ज प्रस्तुत होते छते दटांतगर्भित उपनयने ग्रंथकारथी बे गाथा द्वारा जणावे छे. गाचार्य :- सांधेला अने जूना कपडाना पहेरवेशवाळी, शरीर उपर राख वगेरे चोपडेल अने सजजन पुरुषोने दयापात्र । एवी पोतानी जातने जेम अत्यंत कदाग्रही राज करतां पण चढियाती जुए छे. [11/13]. गाचार्य :- तेम मनोविभ्रमदोषवाळो जीव कृतार्थ करतां ऊलटा लक्षणोमां मग्न थयेल अने अकृतार्थ एवा पोताने मनोविभ्रमदोष ग्रहण करवाना लीधे ज कृतार्थ माने che. [11/14] Page #76 -------------------------------------------------------------------------- ________________ * samyaktvahetapradarzanam * 271 दण्डिखण्डं = कृतसन्धानविशेषं जीर्णवस्त्रं तन्निवसनं = परिधानं यस्य स तथा तम् । भस्मादिभिः विभूषितं । = विच्छुरितं सतां = सत्पुरुषाणां शोच्यं = शोचनीयं पश्यति = अवलोकयति अलं = अत्यर्थ आत्मानं ग्रही = स्वाग्रहवान् नरेन्द्रादपि हि = चक्रवर्तिजोऽपि हि अधिकं = अतिशयितं यथेति गम्यते ॥ 11/13॥ मोहविकारेण = मजोविनमदोषेण समन्वितः पुरुष एवं = ग्रहगृहीतरीत्या आत्मानं अकृतार्थ सन्तं कृतार्थ पश्यति । 'किम्भूतं ?' तस्य = कृतार्थस्य व्यत्ययेन यानि लिङ्गानि तेषु रतः यः स तथा तम् । अनेन वस्तुवृत्त्या अकृतार्थत्वमेवाह । 'विपर्ययदर्शने को हेतु: ?' अत्राऽऽह -> इति = अमुना गुर्वनधीनतादिलक्षणेन प्रकारेण तस्य मोहविकारस्य ग्रहः = कर्मशक्तिरूपेणाऽऽत्मन्युपादानं, तत एव । 'कृतार्थमिति पश्यतीति योजनायां च 'इति उक्तत्वेन प्रथमाऽऽपत्तिः समाधेया ॥ 11/14॥ ज्ञान-विपर्यययोः स्वाम्युपदर्शनार्थमाह कारिकाद्वयं -> 'samyagi'tyAdi, 'लोकेऽत्यादि । सम्यग्दर्शनयोगाज्ज्ञानं तद्ग्रन्थिभेदतः परमम् । सोऽपूर्वकरणतः स्याज्ज्ञेयं लोकोत्तरं तच्च ॥ 11/15 ॥ कल्याणकन्दली 'दण्डिखण्डे' त्यादि कारिकाद्वयमस्मत्सम्मतमप्यन्यदर्शनिकर्तृकमिति ध्येयम् [दृश्यतां ललितविस्तरायां 86 तमे पृष्ठे] / ग्रही = स्वाऽऽग्रहवान् = असदभिनिवेशवानित्यर्थः । मिथ्यात्वलक्षणग्रहोपेत इत्यन्ये ॥ 11/13 ॥ __व्यत्ययेन = व्यत्ययस्य = अकृतार्थस्य यानि लिङ्गानि उच्छृङ्खलप्रवृत्त्यादीनि तेषु रतः । 'tadgrahAvezAdi'ti | पाठान्तरम्, -> स एव ग्रहः = मोहविकारः = तद्ग्रहः, तस्य आवेशात् = उद्रेकात् <- इति ल्लित्विस्त्राप्न्य्जिकाकार्ः। ननु 'अकृतार्थं सन्तं आत्मानं कृतार्थं पश्यति' इत्यादिरूपेण व्याख्यानं न ज्यायः । किन्तु 'अकृतार्थं सन्तं आत्मानं कृतार्थमिति pazyatI'tyevameva योजना युक्ता । ततश्च इतेः एवंप्रकारत्वार्थस्य दर्शने योजनम्, न तु मोहविकारग्रहे इति चेत् ? मैवम्, 'आत्मानं कृतार्थमिति पश्यति' इति = एवं रीत्या योजनायां च = शब्दान्वये हि कृतार्थादिगतस्य कर्मत्वस्य इत्युक्तत्वेन = इतिशब्देनैव प्रतिपादितत्वेन कृतार्थादिपदेषु प्रथमापत्तिः = साधुत्वार्थायाः प्रथमाविभक्तेः प्रसक्तिः स्यात्, अन्यथा पुनरुक्त्यापत्तेः । ततश्च कृतार्थादिपदेषु प्रथमापत्तिः = प्रथमाविभक्तिप्राप्तिः किमर्थमतिलचिता ? इति समस्या समाधेया स्यात् । अतः 'आत्मानं कृतार्थं पश्यति' इत्यादिरूपेणोक्ता योजनैव सङ्गतिमङ्गति । इत्थमेव द्वितीयायाः साफल्योपपत्तेरिति विभावनीयं वैयाकरणैः ॥ 11/14 / / मूलग्रन्थे दण्डान्वयस्त्वेवम् -> सम्यग्दर्शनयोगात् ज्ञानम् । ग्रन्धिभेदतः तत् परमम् । सोऽपूर्वकरणतः स्यात् । तच्च । * अक्षानीनी ओमुलेर् * रीडार्ग :- जेमां अमुक सांधा करेल छे एवा जीर्ण वस्त्र जेनो पहेरवेश छे अने जेना शरीर उपर राखना शणगार छे. तेम ज पुरुषोने दयनीय एवा पोताने अत्यंत आग्रही माणस जेम चक्रवर्ती करतां पण चढियातो जुए छे. मूळ गाथामां 'यथा' za6 नथी. तेनो अध्या|2 पानी che. mATe gujarAtI anuvAimA ama' umere che. [11/13] टीपार्थ :- मनोविभ्रम दोषथी युक्त पुरुष तेम = कदाग्रहग्रस्तनी पद्धति मुजब कृतार्थना विपरीत लिंगोमां रक्त एवो अकृतार्थ होवा छतां पोताने कृतार्थ माने छे. कृतार्थ-कृतकृत्यना विरोधी लक्षणोमां मग्न होवाथी वास्तवमां पोतानी अकृतार्थताअकृतकृत्यताने ज ते जणावे छे. "अकृतार्थ होवा छतां पोताने कृतार्थ मानवा स्वरूप विपरीत दर्शनमां कोण हेतु छे ?' आवो प्रश्न उपस्थित थये छते तेना समाधान माटे श्रीमद्जी कहे छे के - कारण के गुरुने आधीन न रहेवुं वगेरे स्वरूपे मनोविभ्रमनेमोहविकारने कर्मशक्तिस्वरूपे आत्मामां तोगे ग्रहण करेल छे अने जो पोताने "कृतार्थ' आ प्रमाणे माने छे - आ प्रमाणे मर्थन 42वाम तो इति श दाभत्यनेपानाबी प्रथम विमति 'कृतार्थ' शहने सागवानी आपत्ति भावे. त्यने 11 दितीया विमस्तिनी शी 1 mA115. नथी; राग व 'इति' शथी पाई गयेत छ. तेथी साधुत्व = शिव मन्स् खेवा 'कृतार्थ' ने प्रथमा विमति तावी कोमे. परंतु अंधारे द्वितीय विमति साउदछ. माटे टीकाकारे पूर्वे जे रीते अर्थघटन कर्युं ते ज व्याजबी छे. आ रीते समाधान करवुं. [11/14]. सम्यक ज्ञान अने मिथ्या ज्ञानना स्वामीने बताववा माटे मूलकारश्री बे गाथा बतावे छे. गाचार्य :- सम्यगदर्शनना योगथी ज्ञान थाय छे. स्थिभेदथी सम्यग्दर्शन प्रधान थाय छे. ग्रन्थिभेद अपूर्वक रागथी थाय छ. ते अपूर्व:21 botta2 . [11/15] Jain Education Intemational Page #77 -------------------------------------------------------------------------- ________________ 272 एकादशमं षोडशकम् प्रधानाऽप्रधानसम्यग्दर्शनोपदर्शनम् लोकोत्तरस्य तस्मान्महानुभावस्य शान्तचित्तस्य । औचित्यवतो ज्ञानं शेषस्य विपर्ययो ज्ञेयः ॥ 11 / 16 ॥ सम्यग्दर्शनस्य = तत्त्वार्थश्रद्धानस्य योगात् ज्ञानं भवति । तत् = सम्यग्दर्शनं परमं प्रधानं ग्रन्थिभेदतो भवति । स = ग्रन्थिभेदो नियमत एवापार्द्धपुद्गलपरावर्त्ताधिकसंसारच्छेदी अपूर्वकरणतः । विशेषतः स्यात् । तच्च अपूर्वकरणं लोकात् सर्वस्मादपि उत्तरं प्रधानं, अनादौ संसारे सूत्रार्थग्रहणादि। तत्तद्धर्मस्थानसम्पत्तावप्यजातपूर्वत्वात् ॥ 11/17॥ यथाप्रवृत्तोत्तरपरिणाम तस्मात् लोकोत्तरस्य लोकातीतचारित्रस्य महानुभावस्य = अचिन्त्यशक्तेः शान्तचित्तस्य उपशान्तमनसः औचित्यवतः = औचित्ययुक्तस्य ज्ञानं ज्ञेयम् । कल्याणकन्दली = = व्यक्तं निश्चयनयसम्मतं यथाप्रवृत्तोत्तरपरिणामविशेषतः । लोकोत्तरम् ॥11 / 15 ॥ तस्मात् लोकोत्तरस्य महानुभावस्य शान्तचित्तस्य औचित्यवतो ज्ञानं ज्ञेयम् । शेषस्य विपर्ययो । ज्ञेयः ॥11 / 16 ॥ आसनभव्यता - कर्मलघुतादितः सम्यग्दर्शनं जायते, यथोक्तं आसन्नभव्यता - कर्महानि-संज्ञित्व-शुद्धिभाक् । | देशनाद्यस्तमिथ्यात्वो जीवः सम्यक्त्वमश्नुते ॥ - [ ] इति । कार्त्तिकेयानुप्रेक्षायां तु चदुगदिभव्वो सण्णी सुविसुद्धो जग्गमाणपज्जत्तो । संसारतडे णियडो NANI पावेइ सम्मत्तं ॥ 307 ॥ - इत्युक्तम् । सम्यग्दर्शनस्य = तत्त्वार्थश्रद्धानस्य योगात् = सम्बन्धात् मिथ्याज्ञानं सम्यक् ज्ञानं भवति, उपलक्षणात् चारित्रादिकमपि प्रादुर्भवति, तस्मिन् सति च ज्ञानादीनां साफल्यं, यदुक्तं श्रीभद्रबाहुस्वामिभिः आचाराङ्गनिर्युक्तौ -> दंसणवओ हि सफलाणि हुंति तवनाणचरणाई - [221] इति । सर्वश्रेयोमूलत्वादेव श्रद्धाया अतिदुर्लभत्वं -> सद्धा परमदुल्लहा -- [3/9] इत्येवं उत्तराध्ययने दर्शितम् । तत् = सम्यग्दर्शनं प्राक् अव्यक्तमप्रधानं केवलव्यवहारनयाभिमतं वा ग्रन्थिभेदतः भव्यानां प्रधानं वा भवति । ग्रन्थिभेदः अपूर्वकरणतः चरमयथाप्रवृत्तकरणोत्तरकालीनपरिणामविशेषतः । स्यात् । अत्र परिणामः सर्वत्र शुभात्मपरिणतिलक्षणो बोध्यः । तदुक्तं सद्धर्मविंशिकायां इत्थ परिणामो खलु जीवस्स सुहो य होइ विन्नेओ । किं मलकलंकमुक्कं कणगं भुवि सामलं होइ ? ॥ - [ विं. विं. 6 / 9 ] इति । प्रकृते अपूर्वगुणाप्तित्वात् । पूर्वं कंदाप्यप्राप्तत्वात् अपूर्वकरणमुच्यते । ग्रन्थिभेदप्रक्रियादिकञ्चाऽऽगमिकं वस्तु, तथा चैतत्संवादिन्यो विशेषावश्यकभाष्यगाथाः -> करणं अहापवत्तं अपुव्वमणियट्टिमेव भव्वाणं । इयरेसिं पढमं चिय, भण्णइ करणं ति परिणामो । जा गण्ठी ता पढमं, गण्ठिं समैच्छओ भवे बीयं । अणियट्टीकरणं पुण, सम्मत्तपुरक्खडे जीवे । / गण्ठित्ति सुदुब्भेओ, कक्खड घणरूढगूढगण्ठि व्व । जीवस्स कम्मजणिओ, घणरागद्दोसपरिणामो ॥ भिन्नम्मि तम्मि लाभो सम्मत्ताईण मोक्खहेऊणं । सो य । दुलभो परिस्समचित्तविघायाइविग्घेहिं । <-[1202/1203/1995 /1996] इति । परैरपि दुःखोच्छेदाय सम्यग्दर्शनं शरणीक्रियते, तदुक्तं व्यासेन योगसूत्रभाष्ये -> तदेवमनादिना दुःखस्रोतसा व्युह्यमानमात्मानं भूतग्रामं च दृष्ट्वा योगी सर्वदुः खक्षयकारणं सम्यग्दर्शनं शरणं प्रपद्यते <- [ योगसूत्र 2 / 15 - पृ. 174] इति । उपशान्तमनसः इति । परमतानुसारेण योगारूढदशायां शमस्यैवापवर्गकारणत्वम्, तदुक्तं भगवद्गीतायां -> - आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । योगारूढस्य तस्यैव शम: कारण। मुच्यते ॥ <- [ 6 / 3] इति । न च परोक्तत्वादनुपादेयमिदमित्यारेकणीयम्, सदुक्तित्वेनास्माकमप्यभिमतत्वात्तस्य । इदमेवाभिप्रेत्य ज्ञानसारे -> आरुरुक्षुर्मुनिर्योगं श्रयेद् बाह्यक्रियामपि । योगारूढः शमादेव शुद्धयत्यन्तर्गतक्रियः । / - [ 6 / 3] इति प्रोक्तम् । | औचित्ययुक्तस्य जिनाज्ञाऽऽदरकलित-तत्तद्रव्य-क्षेत्र-काल-भावानुरूपप्रवृत्तिसमेतस्य ज्ञानं सम्यग्ज्ञानं ज्ञेयम् । इत्थञ्चाऽऽसन्न = = - गाथार्थ :- माटे लोकोत्तर महानुभाव शांतचित्तवाळा अने औचित्ययुक्त एवा जीवनो (बोध ते) ज्ञान जाणवुं. बाकीनानुं अज्ञान भागवु. [11/16] = ज्ञान अने अज्ञानना स्वामीने ओळखीए छे ढीकार्थ :- तत्त्वार्थश्रद्धास्वरूप सम्यग्दर्शनना योगथी ज्ञान उत्पन्न थाय छे, ग्रन्थिभेदथी ते सम्यग्दर्शन प्रधान बने छे. ग्रन्थिभेद नियमा अपार्ध पुद्गलपरावर्तथी वधाराना संसारनो नाश करे छे. ते ग्रन्थिभेद यथाप्रवृत्तकरण पछी थनार परिणामविशेषस्वरूप अपूर्वकरणथी थाय छे. सर्व लोक करतां पण ते अपूर्वकरण प्रधान छे; कारण के अनादि संसारमां सूत्रग्रहण, अर्थग्रहण वगेरे ते ते धर्मस्थानोनी प्राप्ति थवा छतां अपूर्वकरण क्यारेय पण पूर्वे प्राप्त थयुं नथी. [11/15] टीकार्य :- माटे लोकोत्तर चारित्रवाळा, अचिंत्यशक्तिवाळा, शांत मनवाळा अने औचित्यवाळा जीवनुं ज्ञान जाणवुं. उपरोक्त Page #78 -------------------------------------------------------------------------- ________________ शेषस्य = उचितानुष्ठानस्य कर्मक्षयकारणत्वम् उक्तगुणविपरीतस्य विपर्यय = पदमात्र - वाच्यार्थविषयो विपर्यासो ज्ञेयः ॥11 / 16 ॥ ॥ इति एकादशं ज्ञानषोडशकम् ॥ कल्याणकन्दली सिद्धिकत्वमपि विज्ञायते । यथोक्तं उपदेशपदे आसन्न सिद्धियाणं लिंगं सुत्ताणुसारओ चेव । उचियन्तणे पवित्ती सव्वत्थ जिम्मि बहुमाणा ॥35॥ <- - इति । तात्त्विकमौचित्यं तु सुदुर्लभमेव, तदुक्तं योगसारे -> औचित्यं ये विजानन्ति सर्वकार्येषु सिद्धिदम् । सर्वप्रियङ्करा ये च ते नरा विरला जने ॥ - [ 5/10] इति । औचित्यविरहे तु न तत् सज्ज्ञानं स्यात् । इदमेवाभिप्रेत्यान्यत्रापि -> औचित्यमेकमेकत्र गुणानां कोटिरेकतः । विषायते गुणग्राम औचित्यपरिवर्जितः ॥ <- [ ] इत्युक्तम् । > न कयावि उत्तमनरा उचिआचरणं विलंघंति - [ ] इत्यपि स्मर्तव्यमत्र । धर्मबिन्दौ अपि उचितानुष्ठानं हि प्रधानं कर्मक्षयकारणम् <- [6/13] -> * उचितानुष्ठानमेव सर्वत्र प्रधानम् <- [6 / 50 ] इत्याद्युक्तम् । उपेत्याऽनुचितकरणे तु नियमेन मिथ्याभिनिवेशः, तदुक्तं धर्मविन्दौ -> अनुचितप्रतिपत्तौ नियमादसदभिनिवेशोऽन्यत्राऽनाभोगमात्रादिति <[6/18] इति । 'औचित्ययुक्तस्य' इति पदस्योपलक्षणात् क्षीणपापस्येत्यपि दृश्यम् । परेषामपीदमभिमतम् । तदुक्तं गरुडपुराणे -> ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः । यथादर्शतले प्रख्ये पश्यत्यात्मानमात्मनि ॥ - [1/229/6-7] इति । अन्यत्रापि पापक्षयात् शुद्धमतिराप्नोति ज्ञानमुत्तमम् <- [ ] इत्युक्तम् ॥ 11/16 ॥ इति मुनियशोविजयविरचितायां कल्याणकन्दल्यां एकादशषोडशक-योगदीपिकाविवरणम् । गुगधी विपरीत कवनो जोध, ने पहोना ठेवण वाय्यार्थविषय छे, विपर्यास-भ-अज्ञानस्वरूप भगवो. [11/16 ] विशेषार्थ :- कर्मग्रंथ वगेरेमां जणाव्या मुजब अपूर्व स्थितिघात, रसघात, गुणश्रेणी, गुणसंक्रम, अपूर्व स्थितिबंध ज्यां थाय छे ते लोकोत्तर अपूर्वकरणथी थनार ग्रन्थिभेद द्वारा प्रधान सम्यग्दर्शन उत्पन्न थाय छे. ते सम्यग्दर्शन ज ज्ञाननुं कारण छे. [11/15] आ वात निश्चय नयनी अपेक्षाए करी. परंतु ते अंतरंग वस्तु होवाथी तेनो व्यवहार केवी रीते करवो ? तेनो आधार कयो जीव होय ? तेना जवाब माटे 16 मा श्लोकमां श्रीमद्जीए जणावेल छे के जेनी पासे लोकोत्तर चारित्र होय, जे अचिंत्यशक्तिवाळो होय, जेनुं मन शांत होय अने जे औचित्यनुं सर्वत्र पालन करतो होय ते जीवनो बोध ज्ञान कहेवाय. आथी सभ्यज्ञानना अर्थी व्यक्तिए लोकोत्तर चारित्रनी प्राप्ति माटे, अचिंत्य शक्ति माटे, मनने शांत बनाववा माटे अने औचित्यने आत्मसात् करवा प्रयत्नशील रहेवुं. बाकी तेनो बोध मात्र वाच्यार्थविषयक रहे छे के जे शास्त्रकारोना तात्पर्यने भविष्यमां भयडी डे छे. माटे ते विपर्यास मिथ्याज्ञान भाग [11/16 ] 273 च Page #79 -------------------------------------------------------------------------- ________________ 274 एकादशमं षोडशम् (a) नीचेना कोई पण 7 प्रश्नना जवाब लखो. शुश्रूषानुं स्वरूप जणावो. शुश्रूषानुं कार्य जणावो. 1. .. 3. 4. 5. 6. 7. ;:; छुं 4 श्रुतज्ञाननुं स्वरूप वर्णवो. चिंताज्ञाननुं स्वरूप बतावो. भावनाज्ञान ओळखावो. OM दूरदर्शन अगियारमा षोडशकनो स्वाध्याय शुश्रूषा अने रागमां भेद शुं छे ? चारिसंजीवनीन्याय समजावो. चिंताज्ञानमां शब्दव्यापारनी उपपत्ति करो. श्रुतादि त्रण ज्ञाननो फळविभाग समजावो. विनयरहितनो बोध अज्ञान कई रीते ? (ब) योग्य जोडाण करो. (1) शुश्रूषा (2) क्षेत्रशुद्धि (3) अपरमशुश्रूषा (4) भावनाज्ञान (5) ज्ञानाधिकारी (6) गुरुअविनय (7) चिंताज्ञान (8) मताग्रहजनक (9) श्रुतज्ञान (10) परमषा (क) खाली जग्या योग्य रीते पूरो. शुश्रूषाना ....... प्रकार छे. (2, 3, 4) 'sagranthApti'padanA अपरम शुश्रूषा उह ए श्रुतज्ञान Jain Education Intemational 1. 2. 3. 4. 5. 6. 7. मोहविकार 6. क्रिया 9. विरम्य व्यापारानुपपत्ति दोषनी आपत्ति 10. गुरुनो विनय ए नोंध : आ प्रश्नपत्रमां कोईए पेन-पेन्सील वगेरेथी कोई पण निशानी वगेरे न करवा ख्याल राखवो. (A) श्रवणविधि (B) कोठारबीज (C) विस्तारशील (D) औचित्ययुक्त (E) मिथ्यात्वजनक (F) आद्य ज्ञान (G) पाणीनी सेर (H) पथारीमां पडेल राजानुं कथाश्रवण (5) सर्वत्र हितप्रवृत्ति (J) रहस्यग्रंथप्रापक = अर्थ छे. (2, 3, 4) छे. (परमशुषाकारण, हितकारी, अहितकारी) ज्ञान छे. (अन्वयमुखी, व्यतिरेकमुखी, मिथ्या) विनानुं होय. (गाढ कदाग्रह, दर्शनममत्व, विनय) थी ग्रंथिभेद थाय. (सम्यज्ञान, अपूर्वकरण, चरम यथाप्रवृत्तकरण) (मतिविभ्रम, वासना, खावानी लालसा) ज्ञानपूर्वक लदायी बने. (श्रुत, चिंता, भावना) ज्ञानमां आपेली छे. (श्रुत, चिंता, भावना) नुं कारण छे. (ज्ञान, अभ्युदय, पुण्य) Page #80 -------------------------------------------------------------------------- ________________ ka8 ऋतिशक्तिपरीक्षा 275 जयाणकंदलीनी anual) (a) नीचेना प्रश्नोना विस्तारथी जवाब आपो. 1. शुश्रुषाशून्य ज्ञान अज्ञानस्वरूप केम ? अपरम शुश्रुषा केवी होय ? तेनुं फळ शुं ? 3. श्रुतज्ञानने कोठारना बीजनी उपमा आपवानुं कारण शुं छे ? पदार्थादि चारेयनी भावना उदाहरागसहित समजावो. भावनाज्ञाननुं महत्त्व जणावो. श्रुतज्ञानवाळा पासे मताग्रह होय छतां न होय - आ वातने पांच मुद्दाथी समजावो. चारिसंजीवनी न्याय अन्य लोकोने केवी रीते मान्य छे ? योगरूढ अने योगारंभ योगीनो भेद जगावो. गुरुहीलनानी भयंकरता वर्णवो. . परदर्शनीना राचननी अवहीलनामां शुं वांधो ? ते समजावो. नीचेना प्रश्नोना संक्षेपमां जवाब आपो. समकितना 3 लिंग जगावो, तेनी वात कया कया ग्रंथोमां आवे छे ? श्रावकनी दर्शनप्रतिमा एटले शुं ? समकितनी शुद्धि शेनाथी थाय ? साधुने कई बे शिक्षामां अतिप्रीति होय ? गुरूभक्ति केवा भावथी करवानी होय ? धीरनुं लक्षण बतावो ? 7. गुरूभक्ति प्राप्य श्रुतज्ञान केवुं होय ? धर्माधिकारी कोण नथी ? 9. श्रुतज्ञान संशयात्मक केम नथी ? 10. वाककवाकयता' नो मतलब शुं ? नय-प्रमाणनो ज्ञाता केम नयोमां सत्य-मिथ्याविभाग न करे ? चिंताज्ञानवाळा पासे मताग्रह होय छतां न होय - आ वात हेतुपुरस्कार समजावो. 13. आदिधार्मिक पुरूषोनी आत्मोत्क्रांति केवी रीते थाय ? 14. 'सारवयां व:' आ न्याय शेनुं समर्थन करे छे ? 15. कलिकालसर्वज्ञ श्री हेमचंद्रसूरि महाराजे चारिसंजीवनी न्यायनो उपयोग केवी रीते कर्यो ? 16. उचित अनुमान शा माटे प्रधान छे ? 17. अविनीतने आज्ञा करवामां शुं दोष छे ? 18. अज्ञानीनी ओळखाण आपो. 19. समकित पामवाना पांच लक्षण जगावो. 20. सम्यग्दर्शन पामवानी प्रक्रिया जणावो. खाली जग्या पूरो. अविनीत नियमां ...... होय. (अभिमानी, कोधी, लोभी) अष्टविध प्रमादनो एक प्रकार ...... छे. (मिथ्याज्ञान, अविनय, लोभ) विनयना .... भेद छे. (5, 12, 36) 4. ...... वाळाना तप-ज्ञान वगेरे सफळ थाय. (विनय, समक्ति, चारित्र) ....... अत्यंत दुर्लभ छे. (श्रद्धा, ज्ञान, मानवभव) ...... बधा गागोमां श्रेष्ठ छे. (औचित्य, विनय, क्षमा, उदारता, नम्रता) Jain Education Intemational Page #81 -------------------------------------------------------------------------- ________________ 276 द्वादशं षोडशकम् 8 वसन्तनृपतुल्यदीक्षाविचार: 888 व्दादशं दीक्षाषोडशकम् ज्ञानत्रयं प्राक् (10/12) उक्तम् । तद्धावाभावाभ्यां दीक्षाधिकाराऽनधिकारौ प्रतिपिपादयिषुराह -> 'अस्मिन्नित्यादि । अस्मिन् सति दीक्षाया अधिकारी तत्त्वतो भवति सत्त्वः । इतरस्य पुनर्दीक्षा वसन्तनृपसन्निभा ज्ञेया ॥ 12/1 ॥ अस्मिन् ज्ञाजत्रये सति दीक्षायाः - विरतिरूपाया अधिकारी = अधिकारवान् तत्त्वतः = परमार्थतो भवति सत्त्वः = पुमान् । इतरस्य = अनधिकारिणः पुनः दीक्षा वसन्तनृपसन्निभा - चैत्रमासपरिहासकृतराजतुल्या (ज्ञेया =) विडम्बनप्रायत्वेज ज्ञातव्या ॥ 12/1॥ कल्याणकन्दली मूलग्रन्थे दण्डान्वयस्त्वेवम् -> अस्मिन् सति सत्त्वः तत्त्वतो दीक्षाया अधिकारी भवति । इतरस्य पुनः दीक्षा वसन्तनृपसन्निभा ज्ञेया ॥ 12/2 / / ज्ञानत्रये = श्रुत-चिन्ता-भावनाज्ञानत्रितये सति एव दीक्षायाः विरतिरूपायाः = सर्वपापविरतिस्वरूपायाः परमार्थतः अधिकारी भवति, मिथ्यात्व-क्रोधकण्डूत्यादिरूपचित्तमुण्डने ज्ञानिन एवं प्रशान्तत्वेन समर्थत्वात्, यथोक्तं पञ्चाशके > दिक्खा मुंडणमेत्थं तं पुण चित्तस्स होइ विण्णेयं । ण हि अप्पसन्तचित्तो धम्महिगारी जओ होइ । / - 2/2] इति । / इयमपि ज्ञानत्रितयोत्तरकालभावितया चरमावर्ते एव तत्त्वतो भवति, यथोक्तं पञ्चाशकेऽपि -> चरमम्मि चेव भणिया एसा खलु पोग्गलाण परियट्टे । सुद्धसहावस्स तहा विसुज्झमाणस्स जीवस्स । / 8- [2/3] इति । इतरा त्वचरमावर्तेऽपि भवतीति ध्येयम् । धर्मबिन्दौ तु -> अथ प्रवज्याई : [1] आर्यदेशोत्पन्नः, [2] विशिष्टजातिकुलान्वितः, [3] क्षीणप्रायकर्ममलः, [4] तत एव विमलबुद्धिः, [5] 'दुलभं मानुष्यं, जन्म मरणनिमित्तं, सम्पदश्चपलाः, विषया दुःखहेतवः, संयोगे वियोगः, प्रतिक्षणं मरणं, दारुणो विपाक' इत्यवगतसंसारनैर्गुण्यः, [6] तत एव तद्विरक्तः, [7] प्रतनुकषायः, [8] अल्पहास्यादिः, [9] कृतज्ञः, [10] विनीतः, [11] प्रागपि राजामात्यपौरजनबहुमतः, [12] अद्रोहकारी, [13] कल्याणाङ्गः, [14] श्राद्धः, [15] स्थिरः, [16] समुपसम्पन्नश्चेति <- [ध.बि.3/3] विस्तरतः दीक्षाधिकारिनिरूपणमकारि मूलकारैरेवेत्यनुसन्धेयम् । कालपरिहाणिदोषात् एकादिगुणविकलाः अपि बहुगुणसम्पन्ना योग्या एव, यथोक्तं पञ्चवस्तुके -> कालपरिहाणिदोसा एत्तो एक्कादिगुणविहीणा वि । जे बहुगुणसंपन्ना ते जुग्गा हुति नायब्वा ॥ 37 / / - इत्यपि विभावनीयम् । अनधिकारिणः दीक्षा वसन्तनृपसन्निभा = चैत्रमासपरिहासकृतराजतुल्या = फाल्गुनिकराकानन्तराऽऽगामिशास्त्रीयचैत्रमासोपहसित-वसन्तर्तुकालीन-फाल्गुनपूर्णिमादिवसीय-होलिकापर्वसम्बन्धिनृपतिसमा विडम्बनप्रायत्वेन ज्ञातव्या, तस्य जिनवचनानुपक्रम्यत्वात् । तदुक्तं पञ्चवस्तुके -> न कयाइ खुद्दसत्ता किलिट्टकम्मोदयाओ संभूआ । विसकंटगाइतल्ला धम्मम्मि दढं पयट्ठति । / 861 / / - इति ॥ 12/1 ॥ E2लायिनी त्राण ज्ञाननुं निरूपण 11मां पडशकमां कर्युं. ते ज्ञाननी हाजरीमां दीक्षानी अधिकारीता अने तेनी गेरहाजरीमां दीक्षानी अनधिकारीतानुं प्रतिपादन करवानी ईच्छावाळा मूलकारथी कहे छे के - | गाथार्थ :- आ त्रण ज्ञान होय त्यारे जीव परमार्थथी दीक्षानो अधिकारी थाय छे. बीजानी दीक्षा तो वसन्तराव = होळीना राजा जेवी वागवी [12/1] ते दीक्षाना अधिकारीने ओळखीए : टीकार्य :- श्रुतज्ञान, चिंताज्ञान अने भावनाज्ञान - आ त्रण ज्ञान होय त्यारे जीव परमार्थथी विरतिस्वरूप दीक्षानो अधिकारी थाय छे. अन्य = त्राण ज्ञानथी शून्य एवा अनधिकारी जीवनी दीक्षा तो चित्र मासे जेनी मश्करी करेल छे ते वसंतराज = जोगीना की प्राय: विना 2525 लावी. [12/1] ' विशेषार्थ :- अहीं ध्यान देवा जेवी वात ए छे के मूळ गाथामां 'वसंतकृप' शब्दनो प्रयोग छे. तेनो योगदीपिकाकारे "चैत्रमासपरिहासकृतराज' आवो अर्थ करेल छे. कागळ-चैत्र मास वसंतऋतु कहेवाय che. hoLI-dhuLeTI parva vasantaRtumAM Ave che. फागळ पूर्णिमाना दिवसे जैनेतर लोको एक व्यक्तिने होळीनो राजा बनावी तेने गधेडा उपर बेसाडे छे तथा काळा रंगथी Page #82 -------------------------------------------------------------------------- ________________ * प्रव्रज्याया भवान्तरीयपापप्रायश्चित्तरूपता * 277 दीक्षापदजिरुक्तमुपदर्शयन् ज्ञानिन एव तां 'नियमयन्नाह -> 'श्रेय' इत्यादि । श्रेयोदानादशिवक्षपणाच्च सतां मतेह दीक्षेति । सा ज्ञानिनो नियोगाद्यथोदितस्यैव साध्वीति ॥ 12/2 ॥ श्रेयस: कल्याणस्य दाजात्. अशिवस्य = प्रत्यवायस्य क्षपणाच्च सतां = मुनीनां मता = अभिप्रेता इह = | प्रवचने दीक्षा इति = एवमजया निरुक्तप्रकियया सा दीक्षा ज्ञानिनो नियोगात् = नियमात् यथोदितस्यैव : अधिकारिण एव साध्वीति = निरवद्या वर्तते ॥ 12/2॥ जनु यदि ज्ञानिज एव दीक्षा साध्वी तदा कथं प्रागुवतज्ञानत्रयविकलानां माषतुषादीनां समये सा श्रेयसी भूयते ?' इत्याशवयाऽऽह -> 'य' इत्यादि । - कल्याणकन्दली मूलग्रन्थे दण्डान्वयस्त्वेवम् -> श्रेयोदानात् अशिवक्षपणाच्च इह सतां दीक्षा मता इति सा यथोदितस्य ज्ञानिन एव नियोगात् साध्वी इति ॥ 12/2 ॥ इयं कारिका दीक्षाद्वात्रिंशिकावृत्तिप्रभृतौ समुद्धृता । तदुक्तमेतदनुसारेण दीक्षाद्वात्रिंशिकायां > दीक्षा हि श्रेयसो दानादशिवक्षपणाच्च तथा । सा ज्ञानिनो नियोगेन ज्ञानिनिश्रावतोऽथवा ॥ -[द्वा.द्वा.28/1] इति । / प्रत्यवायस्य = प्रत्यवायजनकरितस्य क्षपणात्, दीक्षाया भवान्तरकृतानां पापानां प्रायश्चित्तरूपत्वात्, यथोक्तं पञ्चाशके -> सव्वा वि य पव्वज्जा पायच्छित्तं भवंतरकडाणं पावाणं कम्माणं <- [16/48] / गौतमीयतन्त्रेऽपि -> ददाति दिव्यभावं चेत् क्षिणुयात् पापसन्ततिम् । तेन दीक्षेति विख्याता मुनिभिस्तन्त्रपारगैः । / [ ] इत्येवं दीक्षानिरुक्तिरुक्ता । ॥ विश्वसारेऽपि -> दिव्यं ज्ञानं यतो दद्यात् कुर्यात् पापक्षयं यतः । तस्मात् दीक्षेति सा प्रोक्ता सर्वतन्त्रस्य सम्मता ॥ [ ] - इत्युक्तम् । लघुकल्पतन्त्रेऽपि -> दीयते परमं ज्ञानं, क्षीयते पापपद्धतिः । तेन दीक्षोच्यते -[ ] इत्युक्तम् । / दीक्षाविहीनस्य त्वनाथत्मेव । तदुक्तं दत्तात्रेययामलेऽपि -> अनीश्वरस्य मर्त्यस्य नास्ति त्राता यथा भुवि । तथा दीक्षाविहीनस्य नेह स्वामी परत्र च ॥ - [ ] इति । ततश्च दीक्षैव शरणीकर्तव्या मुमुक्षुभिः । दीक्षा ज्ञानिनो नियमात्, यथोक्तं -> नाणसहियं चरितं, नाणं संपायगं गुणसयाणं । एस जिणाणं ANA नत्थि चरित्तं विणा णाणं । / - [ ] इति । सा च प्रधानमपवर्गकारणम्, यथोक्तं बृहदारण्यकोपनिषदि अपि -> दीक्षयैव नरो मुच्येत - [4/46] इति । कुलार्णवतन्त्रेऽपि -> दीक्षाग्निदग्धकर्माऽसौ यायाद् विच्छिन्नबन्धनः । गतस्तस्य कर्मबन्धो जीवश्च शिवो भवेत् ॥ रसेन्द्रेण यथा तेनुं मोढुं-कपडां वगेरे रंगी नाखी तेनी विडंबना करता करता 'होळीना राजानी जय हो' ईत्यादि बोले छे. कागळ पुनम पछीना दिवसे फागण वद-1 तिथि आवे छे, जे शास्त्रीय भाषामां चित्रवद-एकम कहेवाय छे. तेथी चैत्र मास जाणे के होळीना राजानी = वसंतराजानी मश्करी करी रह्यो छे - एवी उभेक्षा श्रीमद्जीए करी छे. अहीं कहेवानो भाव ए छे के नाम वसंतराज = होळीनो राजा छतां विडंबना पामवानी. तेम अधिकारी व्यक्ति स्वीकारे दीक्षा छतां तेने माटे ए विडंबनारूप बने छे. माटे अनधिकारी व्यक्तिने दीक्षा न आपवी. [12/1]. दीक्षापदनी नियुक्ति = व्याख्या बतावता भूलकारथी "ज्ञानीने ज दीक्षा छे' आ वातनुं नियमन करतां कहे छे के ज दीक्षानी व्याख्या ज माथार्थ :- कल्याणने आपवाथी अने पापने खपाववाथी अहीं मुनिओने दीक्षा मान्य छे. पूर्वोक्त अधिकारी ज्ञानीनी 1 नियम ते । निहो5 छ. [12/2] टीकार्य :- कल्याणने आपवाना कारणे अने विप्नने-पापने खपाववाना लीधे जिनशासनमां मुनिओने दीक्षा मान्य छे. आ निरुक्तिनी प्रक्रियाथी ते दीक्षा पूर्वोक्त अधिकारी एवा ज्ञानीने ज नियमां निर्दोष होय छे. [12/2] विशेषार्थ :- दीक्षा मा दा पातु भने क्षि पातु छ. आप भने 15 42वो ते मशतेनो अर्थ छ. शुं आप? कल्याण. शेनो नाश करवानो ? पापनो. आवी दीक्षापदनी निरुकित-व्युत्पत्ति-व्याख्या छे. जेनाथी कल्याणप्राप्ति अने विज्ञक्षय थाय तेना अधिकारी नियमां ज्ञानीओ ज बने. श्रुतज्ञान, चिंताज्ञान अने भावनाज्ञानथी शून्य व्यक्ति दीक्षानी अधिकारी न भनी थे. [12/2] अहीं एवी शंका थाय के - जो ज्ञानीनी ज दीक्षा सुंदर-निर्दोष कहेवाय तो पछी पूर्वोक्त श्रुतज्ञान, चिंताज्ञान अने भावनाज्ञान- आ त्रण ज्ञानथी रहित एवा मातुष vagere munione दीक्षा कल्याणकारी थई- एम आगममां केम संभळाय 1. 'निगमपनाह' इत्यशुद्धः पाठोऽन्यत्र । Page #83 -------------------------------------------------------------------------- ________________ 278 द्वादशं षोडशकम् OM अनाभोगपदार्थविचारः OM यो निरनुबन्धदोषाच्छाद्धोऽनाभोगवान् वृजिनभीरुः । गुरुभक्तो ग्रहरहितः सोऽपि ज्ञान्येव तत्फलतः ॥ 12/3 ॥ यो निरनुबन्धात् = व्यवच्छिन्नसन्तानात् दोषात् ज्ञाजावरणादेः श्राद्धः = श्रद्धावान् । यस्तु सानुबन्धदोषानिरुपक्रमक्लिष्टकर्मलक्षणाज्जातभावप्रतिघातः कथचिच्छ्राद्धो भवति स ह गृह्यते । अनाभोगः = सूक्ष्मधीगम्यग्रन्थार्थाऽपरिज्ञाजमात्रं, स एव यस्याऽस्ति सोऽनाभोगवान् । वृजिनात् = पापात् भीरुः, भवविरक्तत्वात् । गुरुषु - पूज्येषु भक्तः, तद्बहुमानित्वात् । ग्रहः मिथ्याभिनिवेशः, तेज रहितः, सोऽपि य ईगुक्तविशेषणवान ज्ञान्येव = ज्ञानवाजेव, तत्फलत: = ज्ञानफलभावात्, ज्ञानेनाऽपि भवविरक्तत्वादि फलं क्रियते, तदस्याऽप्यस्तीति कृत्वा कल्याणकन्दली विद्धमयः सुवर्णतां व्रजेत् । दीक्षाविद्धस्तथैवात्मा शिवत्वं लभते प्रिये ! / / - [ ] इत्युक्तम् ॥ 12/2 ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> यो निरनुबन्धदोषात् श्राद्धः अनाभोगवान् वृजिनभीरुः गुरुभक्तो ग्रहरहितः सोऽपि ज्ञानी एव, तत्फलतः ॥ 12/3 ॥ इयं कारिका अष्टकप्रकरणवृत्ति-पञ्चाशकवृत्त्यधिकारविंशिकावृत्ति-लोकविंशिकावृत्त्यादौ [a. प्र.7.5/2 पंचा.11/7 a.vi.27 लो.वि.7] समुद्धता । निरनुबन्धात् गुरुपारतन्त्र्य-सत्क्रियाद्युपक्रम्यात्, अत एव व्यवच्छिन्नसन्तानात् दोषात् ज्ञानावरणादेः श्रद्धावान् गुर्वाघुपदिष्टार्थगोचरश्रद्धावान् । अनाभोगः = सूक्ष्मधीगम्यग्रन्थार्थाऽपरिज्ञानमात्रं, क्वचित् तथाविधाज्ञानजनितसदसदप्रवृत्तिप्रवृत्ती इत्यपि बोध्यम् । न चैवं तद्वतः कथं चारित्रमिति शङ्कनीयम, आज्ञारुचित्वेन प्रज्ञापनीयत्वाच्चारित्राभ्यपगमात. यथोक्तं पञ्चाशके -> आणारुइणो चरणं आणाए चिय इमंति वयणाओ । एत्तोऽणाभोगम्मिवि पण्णवणिज्जो इमो होई । / - [11/12] इति । यस्तु स्थूलधीगम्यग्रन्थार्थावबोधायोग्यः प्रवचनमातृविज्ञानशून्यो वा स इह नानाभोगपदेन बोध्यः, प्रयोजनविरहात् । पापात् भीरुः कर्मविपाकदर्शनादिना भवविरक्तत्वात् तदक्तं आचाराङ्गे -> आयंकदंसी न करेइ पावं - [1/3/2] / यथोक्तं धर्मरत्नप्रकरणेऽपि -> खणमित्तसुहे विसए, विसोवमाणे सया वि मन्नतो । तेसु न करेइ गिद्धिं भवभीरू मुणियतत्तत्थो ॥ 64 / / -- इति । एतादृश एव धर्मार्हः, यथोक्तं धर्मरत्नप्रकरणे एवं श्रीशान्तिसूरिभिः -> इह-परलोयावाए संभावंतो न वट्टए पावे । बीहै अजसकलंका तो खलु धम्मारिहो भीरु । / 13 / / - इति । नारदपब्रिआजकोपनिषदि अपि -> संसारदोषदृष्ट्यैव विरक्तिर्जायते सदा । विरक्तस्य तु संसारात्संन्यासः स्यान्न संशयः । / - [6/24] इत्युक्तम् । विशिष्टज्ञानविकलानामपि गुरुपरतन्त्रताश्रद्धादेः ज्ञानफलसाधकत्वात् । ज्ञानिगुरुपरतन्त्रत्वात् माषतुषादीनामपि स्वाश्रयपारतन्त्र्यसम्बन्धेन ज्ञानमस्तीति विज्ञेयम्, यथोक्तं पश्चाशके -> गुरुपारतंतं नाणं सद्दहणं एयसंगयं चेव । एत्तो उ चरित्तीणं मासतुसादीण णिहिटुं । / -11/7] इति प्राक् (पृ.49) दर्शितमेव । ज्ञानफलभावात् = ज्ञानजन्यभववैराग्य-सद्भावात् । इदमेवाभिप्रेत्य साङ्ख्यसूत्रेऽपि -> विरक्तस्य हेयहानमुपादेयोपादानं che ? - to तेनुं समाधान आपता ग्रंथकारथी जणावे छे के - गाथार्थ :- निरनुबंध दोषना कारणे जे श्रद्धावान होय, सूक्ष्म ज्ञानना अभाववाळो होय, पापभीरु होय, गुरुभकितवाळ डोय, 2हित होय ते पान् अल्नी छ, 1121 3 शानन ॥ तेनी पासे . [12/3] E ज्ञानरहित एवो वैरागी-गुरूभक्त-पापभीरू पण दीक्षाधिकारी 25 टीकार्य :- ज्ञानावराणादि दोष निरनुबंध = विच्छिन्नसंतानवाळा (= उच्छिन्नप्रवाहवाळा = जेनी परंपरा लांबी चाले तेवी न होय = सोपकम = अक्लिक = नबळा) थवाना लीधे जे श्रद्धावाळो थयो होय. (तेनुं अहीं ज्ञानी तरीके ग्रहण करवुं.) निरुपक्रम क्लिक कर्मस्वरूप सानुबंध दोषना कारणे जेना भावनो प्रतिघात थयेलो होय तेवो कथंचितश्रद्धावाळो = मंदश्रद्धावाळो जे होय तेनो अहीं (ज्ञानी तरीके) स्वीकार नथी थतो. तथा सूक्ष्मबुद्धिगम एवा ग्रंथोना अर्थोनो चारेबाजुथी जेने बोध न होय ते अनाभोगवाळो (अहीं ज्ञानी जाणवो. सामान्य बुद्धिगम्य एवा ग्रंथोना अर्थनो जेने सर्वथा अबोध होय के अष्टप्रवचनमातानी पण जेने जाणकारी न होय ते अहीं अनाभोगवाळो न जागवो. तेने ज्ञानी कहेवानो प्रस्तुतमां कोई आशय नथी.) तथा जे संसारथी विरक्त होवाना लीधे पापभीरु होय. पूज्य एवा गुरुओ (संसारमां गुरु तरीके माता, पिता, कलाचार्य, कुटुंबना वडील, धर्मगुरु तथा दीक्षा जीवनमां दीक्षादाता गुरु, विद्यागुरु, पोताना गुरुदेव, आचार्य वगेरे गुरु) प्रत्ये बहुमानवाळो (भावथी बंधायेलो) होवाना कारणे तेओनो भक्त होय तथा मिथ्या कदाचहथी जे रहित होय. आवा जणावेल (5) विशेषणोथी युक्त एवो जे होय ते पण ज्ञानी ज जाणो; कारण के तेनी पासे ज्ञाननुं फळ छे. ज्ञान द्वारा पण संसारनो वैराग्य, श्रद्धा, Jain Education Intemational For Private & Personal use only Page #84 -------------------------------------------------------------------------- ________________ OM सदन्धन्यायावेदनम् OM 279 ॥ 12/3॥ फलतुल्यतायामेव दृष्टान्तमाह -> 'चक्षुष्मानित्यादि । __ चक्षुष्मानेकः स्यादन्धोऽन्यस्तन्मतानुवृत्तिपरः । गन्तारौ गन्तव्यं प्राप्नुत एतौ युगपदेव ॥ 12/4 ॥ एकः कश्चित् पुरुषः मार्गगमनप्रवृत्तः चक्षुष्मान् = जिर्मलानुपहतनेत्रः स्यात्, अन्यः अन्धः = दृम्विकल: तस्य चक्षुष्मतो मतं = वचनं तदनुवृत्तिपरः = तदनुसारे पर: = प्रधानः, मार्गानुसारिता-प्रयोजकादृष्टेनान्यानुवृत्तिव्यावर्तनात् एतौ द्वावपि चक्षुष्मत्सदन्धौ गन्तारौ = गमनशीलौ अनवरतप्रयाणप्रवृत्त्या गन्तव्यं = अभिमतनगरादि युगपदेव = एककालमेव प्राप्नुतः, तयोख्यपृष्ठभावेज व्रजतोरेकपदन्यास एवान्तरं न महत्. यद्वा तदपि तुल्यपदन्यासयोरेकश्रेण्या बाइलम्तायोव्रजतोः जास्तीति द्वयोर्युगपत्प्राप्तव्यप्राप्तिः । एवं ज्ञान्यज्ञानिनोरपि सन्मार्गगमनप्रवृत्तयोर्मुवितपुरप्राप्तौ जान्तरमिति गर्भार्थः ॥ 12/4॥ कल्याणकन्दली हंसक्षीरवत् - [4/23] इत्युक्तम् । उपलक्षणाच्च दीक्षाराग-लोकविरुद्भत्यागादेरपि दीक्षाधिकारसम्पादकत्वम्, यथोक्तं पञ्चाशके -> दिक्खाए चेव रागो लोगविरुद्धाण चेव चाउत्ति । सुंदरगुरुजोगोऽवि य जस्स तओ एत्थ उचिओत्ति ॥ 2/4]] इति । आत्मप्रबोधे -> अमन्दवैराग्यनिमग्नबुद्धयस्तनूकृताशेषकषायवैरिणः । ऋजुस्वभावाः सुविनीतमानसा भजन्ति भव्या मुनिधर्ममुत्तमम् । / - [3/96/पृ.256] इत्येवं जिनलाभसूरिभिरुक्तमप्यनुसन्धेयमत्र ॥ 12/3 / / मूलग्रन्थे दण्डान्वयस्त्वेवम् -> एकः चक्षुष्मान् स्यात् अन्योऽन्धः तन्मतानुवृत्तिपरः । एतौ गन्तारौ गन्तव्यं युगपदेव प्राप्नुतः ॥ 12/4 / / इयं कारिका लोकविंशिकावृत्ति-पञ्चाशकवृत्त्यादौ [लो.वि.गा.7 पंचा.11/7] समुद्धृता । एतदनुसारेण दीक्षाद्वात्रिंशिकायां -> एकः स्यादिह चक्षुष्मानन्यस्तदनुवृत्तिमान् । प्राप्नुतो युगपद् ग्रामं गन्तव्यं यदुभावपि । / - [द्वा.द्वा.28/2] मार्गानुसारिताप्रयोजकादृष्टेन = दृष्टान्ते सन्मार्गानुसरणप्रयोजकसाताभिधानवेदनीयकर्मणा दार्टान्तिके चाऽसद्ग्रहविजयेन तत्त्वानुसारिताप्रयोजकशुभादृष्टविपाकोदयेन अन्यानुवृत्तिव्यावर्त्तनात् = चक्षुष्मदन्यानुसरणव्यवच्छेदात्, चक्षुष्मदनुवृत्तिपरत्वाच्च । तदुक्तं पञ्चाशके -> चारित्तओ चिय दढं मग्गणुसारी इमो हवै पायं । एत्तो हिते पवत्तति तह णाणातो सदंधोब्च । / -[11/10] इति । अन्धत्वेऽपि शोभनत्वञ्चास्य सज्जाक्षसहायनरवचनानुवर्तकत्वात् । यथाहि सदन्धः सहायानुवर्तनेनेप्सितस्थानप्राप्तिरूपे हिते प्रवर्तते तथैवाऽगीतार्थोऽपि 'ज्ञाताऽयं हितश्च मे गुरुः' इत्येवं ज्ञानात् मार्गानुसारितया गीतार्थाज्ञापालनादौ हिते प्रवर्तते । अत एव चक्षुष्मत्सदन्धौ गन्तारौ = गमनशीली, न तु पङ्ग-गमनपराङ्मुखौ, प्रतिबन्धविरहेण अनवरतप्रयाणप्रवृत्त्या अभिमतनगरादि एककालमेव प्राप्नुतः । यथोक्तं पश्चाशके -> अंधोऽणंधोव्व सदा तस्साणाए तहेव लंघेइ । भीमंपि हु भवकंतारं इय अगीतो ॥ - [11/11] एतेन षटकायपरिज्ञानविकलायाऽतिमुक्ताय कथं श्रीवीरेण दीक्षा प्रदत्ता ? इति पर्यनुयोगोऽपि परिहृतः, सदन्धन्यायेन मार्गानुसरणे कर्मवैचित्र्येण वैकल्यसम्भवेऽपि पुनः मार्गगामित्वसम्भवात् । तदुक्तं योगबिन्दौ -> असातोदयशून्योऽन्धः कान्तारपतितो यथा । गादिपरिहारेण सम्यक् तत्राभिगच्छति । / 354 / / तथाऽयं भ्व्पापभीरुता, गुरुभक्ति, कदाचहशून्यता वगेरे फळ प्राप्त थाय छे अने ते बधुं फळ तो उपर बतावेल व्यक्ति (दा.त. मालतुषमुनि वगैरे) पासे र छ म. माटे तेने पानी । मनाय. [12/3] ग्रंथकारथी फलनी तुल्यताने विशे दकान्तने जणावे छे. गाभार्ग :- एक आंखवाळो होय अने बीजो तेना वचनने अनुसरवामां तत्पर एवो अंध होय. जवानी ईच्छावाळा एवा आ बन्ने प्राप्त करवा योग्य एवा ईष्ट स्थानने एक साथे ज प्राप्त करे छे.[12/4] TIDA :- रस्ते चालवामां प्रवृत्त थयेल एवो कोईक पुरुष निर्मळ अने पीडारहित एवी आंखवाळो छे. बीजो पुरुष आंख विनानो होवा छतां आंखवाळा पुरुषना वचनने अनुसरवामां तत्पर-प्रवीण छे, कारण के मार्थानुसारीताना प्रयोजक एवा कर्मना कारणे बीजा कोईने अनुसरवानी बादबाकी करे छे. आंखवाळो अने योग्य अंध एवा आ बन्ने सतत चालवानी प्रवृत्तिथी जवानी ईच्छावाळा होवाना कारणे ईट एवा नगर वगेरेने एकी साथे एक ज काळे प्राप्त करे छे. ते बन्ने आगळ-पाछळ चालता होय तो एक ज डगलानुं अंतर पडे, मोटुं अंतर न पडे. अथवा एक डगलानुं अंतर पण न पडे, जो ते बन्ने एकबीजनो हाथ पकडीने एक ज रेखामां-साथे सरखा डगलां भरे छे. तेथी बन्नेने एकी साथे पहोंचवा योग्य नगरादिनी प्राप्ति थाय. आ रीते सन्मार्गे चालवामां प्रवृत्त थयेला ज्ञानी अने अज्ञानीने पण मोक्षनगरनी प्राप्तिमां कोई अंतर पडतुं नथी - भागलित अर्थ छ. [12/4] 1. ह.प्रती -> 'अनवरतप्रयाणप्रयाणप्रमाणप्रवृत्त्या <- इत्यशुद्धः पाठः । Jain Education Intemational Page #85 -------------------------------------------------------------------------- ________________ 28. द्वादशं षोडशकम् 888 गृहीतद्रव्यदीक्षाणामपि मोक्षगामित्वविचारः 88 इत्थं ज्ञानिवदज्ञानिनोऽप्युक्तरूपस्य तुल्यफलत्वात् दीक्षायोग्यत्वमिति दर्शयति -> 'यस्येत्यादि । यस्यास्ति सक्रियायामित्थं सामर्थ्ययोग्यताऽविकला । गुरुभावप्रतिबन्धादीक्षोचित एव सोऽपि किल ॥ 12/5 ॥ यस्य विशिष्टज्ञानरहितस्यापि अस्ति सत्क्रियायां = सदाचारे इत्थं = अनेन प्रकारेण सामर्थ्य = समानफलजननशक्तिरेव योग्यता = उत्तमता अविकला, गुरुषु = धर्माचार्यादिषु भावप्रतिबन्धात् = अन्तरङ्गसम्बन्धात् सोऽपि दीक्षोचित एवं किल इति आप्तागमवादः, शेषगुणवैकल्येऽपि संसारविरक्त एवात्राधिकारीति भावः ॥12/5॥ इत्थं दीक्षायाः फलसाम्ये आदेयत्वं तद्वैषम्ये चानादेयत्वमित्याह -> 'देयेत्यादि । देयाऽस्मै विधिपूर्वं सम्यक्तन्त्रानुसारतो दीक्षा । निर्वाणबीजमेषेत्यनिष्टफलदाऽन्यथाऽत्यन्तम् ॥ 12/6 ॥ === चान्दी - कान्तारे पापादिपरिहारतः । श्रुतचक्षुर्विहीनोऽपि सत्सातोदयसंयुतः ॥ 355 / / अनीदृशस्य तु पुनश्चारित्रं शब्दमात्रकम् । ईदृशंस्यापि वैकल्यं विचित्रत्वेन कर्मणाम् ॥ 356 / / - इति भावनीयं तत्त्वमेतत् प्राक् (पृ.39) निरूपितम् ॥ 12/4 ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> यस्य सक्रियायां इत्थं सामर्थ्य योग्यता अविकला अस्ति, सोऽपि किल गुरुभावप्रतिबन्धात् दीक्षोचित एव ॥ 12/5 ॥ तदुक्तं दीक्षाद्वात्रिंशिकायामपि -> यस्य क्रियासु सामर्थ्यं स्यात्सम्यग्गुरुरागतः । योग्यतया तस्य रक्षायाम मापतुषाकृतेः छे - द्विई.द्वा.28/3] रूति । सदाचारे = अशठतया गृहीतव्रतपालने । समानफलजननशक्तिः = भावज्ञानिकृतक्रियाजन्यफलसदृशफलानुगुणशक्तिः । / शेषगुणवैकल्येऽपि संसारविरक्त एव अत्र = दीक्षायां अधिकारी । इदमेवाभिप्रेत्य अध्यात्मसारे -> यो बुध्वा भवनैर्गुण्यं धीरः स्यात् व्रतपालने । स योग्यो भावभेदस्तु दुर्लक्ष्यो नोपयुज्यते ॥ 2/18] शुद्धमार्गानुरागेणाऽशठानां या तु शुद्धता । गुणवत्परतन्त्राणां सा न क्वापि विहन्यते । / [2/21] - इत्युक्तम् । न चैवं द्रव्यदीक्षैव स्यादिति वाच्यम्, ततोऽपि गुरुपारतन्त्र्यप्रभावेन सिद्धिप्राप्तेः, तदुक्तं अध्यात्मसारे -> गुर्वाज्ञापारतन्त्र्येण द्रव्यदीक्षाग्रहादपि । वीर्योल्लासक्रमात् प्राप्ता बहवः परमं पदम् ॥ & [2/27] इति । पञ्चवस्तुकेऽपि -> पुग्विं असंतगंपि a, विहिणा गुरुगच्छमाइसेवाए । जायमणेगेसिं इमं पच्छा गोविंदमाईणं ॥ 911 ॥ - इत्युक्तम् ॥ 12/5 ॥ विशेषार्थ :- अंध व्यकित पाण मार्गानसरिताप्रयोजक अदटथी बीजा कोई अनाम पुरूषने अनुसरतो नथी अने पोताने विवक्षित स्थानमां पहोंचवानी ईच्छा होवाथी त्यां पहोंचाडनार आंखवाळा आखपुरूषना वचनने अनुसार चाले छे. तेथी योग्य स्थाने पहोंचे छे. मार्गानुसारिताप्रयोजक अदष्ट एटले योग्य मार्गने अनुसरवामां प्रयोजक अने उन्मार्गे चडावनार व्यक्तिने अनुसरवाथी दूर रहेवामां भाग भजवनार एवुं कर्म. आ ज रीते दान्तिकमां पण श्रद्धाळु, पापभीरु, गुरुभक्त, कदाहरहित एवो वैरागी जीव सूकम ज्ञान न होवा छतां मोक्षमार्गानुसारी होवाथी उन्मार्गे चडावनार व्यक्तिना वचनने अनुसरवाथी दूर राखनार अने मोक्षमार्गे आगळ वधारनार एवा कर्मना कारणे गीतार्थ ज्ञानी संयमीना वचनने अनुसरे मोक्षमार्गे आगळ वधतां तेनी साथे ज मोक्ष मेळवे छे. पुंडरिक स्वामीने अनुसरनार पांच करोड मुनि भगवंतो तेमनी साथे चित्र पुनमना दिवसे मोक्षे गया. द्राविड अने वारिखिल्लने अनुसरनार 10 करोड मुनि भगवंतो तेमनी साथे कार्तिक पूर्णिमाना दिवसे मुक्ति पाम्या. पांच पांडवने अनुसरनारा 20 करोड साधुओ तेमनी साथे आसो पूर्णिमाना दिवसे सिद्ध बन्या. 5 करोड, 10 करोड अने 20 करोड साधुमांथी बधा ज साधुओ 14 पूर्व भणेला के 11 अंग भागेला के गीतार्थ ज हता-तेवुं तो कोईने पण मान्य नथी. आम गीतार्थ अने गीतार्थनिश्रित एक ज भवमां मोक्षे गयाना घणां दटांत शास्त्रमां विद्यमान छे. [12/4] आ रीते ज्ञानी अने 3जा श्लोकमां बतावेल विशेषणयुक्त अज्ञानी समान फळ मेळवे छे. माटे ज्ञानीनी जेम उपरोक्त 5 विशेषणवाळा अज्ञानी जीव पण दीक्षाने योग्य छे - आ वात मूलकारश्री जणावे छे. गाथार्थ :- जेनी सदाचारमां आ रीते सामर्मस्वरूप योग्यता संपूर्ण होय ते पण गुरु प्रत्येना अंतरंग बहुमानना कारणे दीक्षाने योग्य ज छे. [12/5] टीकार्य :- विशिष्ट ज्ञानथी रहित एवा जे जीवनी सारा आचारने विशे आ रीते (पूर्वोक्त रीते) समान फळने उत्पन्न करी शके तेवी शक्ति स्वरूप उत्तमता = योग्यता संपूर्ण होय ते जीव पण धर्माचार्य वगेरेने विशे अंतरंग बहुमानना कारणे दिक्षाने योग्य ज छे आवो आप्त पुरुषोनो आगमवाद छे, जेने सूचववा गाथामां 'स' शब्द रहेलो छे. बीज गुणो न होवा छतां संसारथी विरक्त थयेल जीव ज दीक्षाने विशे अधिकारी छे - एवो टीकाकार श्रीमद्जीनो आशय छे.[12/5] आ रीते फळ समान मळे तेवुं होय ते दीक्षा ग्रहण करवा योग्य छे अने फळ विषम बने तेम होय तो दीक्षा तेना माटे । ग्रहण करवा योग्य नथी - आ वातने ग्रंथकारश्री jaNAve che. Jain Education Intemational Page #86 -------------------------------------------------------------------------- ________________ e अयोग्यदाने दीक्षाया अनिष्टत्वम् 281 अस्मै योग्याय विधिपूर्वं सम्यक् = अवैपरीत्येन तन्त्रस्य = शास्त्रस्य अनुसारतो दीक्षा देया, इति = अमुना प्रकारेण योग्याय दीयमाना, (एषा) दीक्षा निर्वाणस्य = मोक्षस्य बीजम्, अन्यथा = अयोग्यदाने अत्यन्तं अतिशयेन अनिष्टफलदा दुरन्तसंसारफला ॥ 12 / 6 ॥ 'का पुजरियं दीक्षा ? इत्याह 'देशे' त्यादि । देश-समग्राख्येयं विरतिर्न्यासोऽत्र तद्वति च सम्यक् । तन्नामादिस्थापनमविद्रुतं स्वगुरुयोजनतः ॥ 12/7 ॥ देशाख्या समग्राख्या च इयं दीक्षा विरतिः उच्यते, देशविरतिदीक्षा सर्वविरतिदीक्षा चेत्यर्थः । अत्र = दीक्षायां कल्याणकन्दली मूलग्रन्थे दण्डान्वयस्त्वेवम् -> अस्मै विधिपूर्वं सम्यक् तन्त्रानुसारतो दीक्षा देया । इति एषा निर्वाणबीजम्; अन्यथा अत्यन्तं अनिष्टफलदा ॥12 / 6 ॥ = विधिपूर्व समवसरणाऽऽगमन-पुष्पाञ्जलिप्रक्षेपादिविधिवत्, तदुक्तं मूलकारैरेव पञ्चाशके रइयम्मि समवसरणे एवं भत्तिविहवाणुसारेण । सूइभूओ उपदेसे अहिगयजीवो इहं एइ ॥ भुवणगुरुगुणक्खाणा, तम्मी संजायतिव्वसद्धस्स । विहिसासणमोहेणं तओ पवेसो तहिं एवं ॥ वरगंधपुप्फदाणं सियवत्थेणं तहच्छिठयणं च । आगइगइविण्णाणं इमस्स तह पुप्फपाएण ॥ अभिवाहरणा अण्णे णियजोगपवित्तिओ य इति । दीवाइजलणभेया, तदुत्तरसुजोगओ चेव ॥ बाहिं तु पुप्फपाए, वियडणचउसरणसुमणमाईणि । काराविज्जर एसो वारतिगमुवरि पडिसेहो । परिसुद्धस्स उ तह पुप्फपायजोगेण । देसणं पच्छा । ठितिसाहणमुवबूहण हरिसाइपलोयणं चेव । / <- [2/23-28] इत्यादि । साम्प्रतन्तु दीक्षाविधौ पुष्पाञ्जलिप्रक्षेपादिकं न कस्यामपि सामाचार्यां वर्तते इति ध्येयम् । शास्त्रस्येति अपरोवतावं सव्वहा, सुगुरुसमीवे, पूइत्ता भयवंते बीअरागे साहू a, तोसिऊण विहवोचिअं किवणाई, सुप्पउत्तावस्सए, सुविसुद्धनिमित्ते, समाहिवासिए विसुज्झमाणो महया । पमोएणं सम्मं पव्वज्जा लोअधम्मेहिंतो लोगुत्तरधम्मगमणेण <- इति पञ्चसूत्रादिशास्त्रस्य अनुसारतो दीक्षा देया व्रतारोपणादिना तदुक्तं यजुर्वेदेऽपि -> व्रतेन दीक्षामाप्नोतीति [1/90/2] / < , मोक्षस्य बीजं, अनुषङ्गतः स्वर्गादिफला इत्यपि गम्यते । अनेन यो दीक्षते स देवतानामेको भवति <- [38 / 1 / 1] इति शतपथब्राह्मणवचनमपि व्याख्यातम् । अयोग्यदाने अतिशयेन दुरन्तसंसारफला, जिनाज्ञाविराधनात् तदुक्तं -> इहलोयम्मि अकित्ती परलोए दुग्गई धुवा तेसिं । आणं विणा जिणाणं जे ववहारं ववहरति ॥ <- [ ] इति । उपदेशपदेऽपि आयपरपरिचाओ, आणाकोवेण इहरहा णियमा <- [ 36 ] इत्युक्तम् । अन्यथा = विधिभङ्गे इत्यपि दृष्टव्यम्, ततोऽपि महानर्थोद्भवात् एसा जिणाणमाणा । महाकल्लाणत्ति न विराहिअव्वा बुहेणं महाणत्थभयाओ सिद्धिकंखिणा - [ 3 / 6 ] इति पञ्चसूत्रवचनात् ॥ 12/6 ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> देश- समग्राख्या इयं विरतिः; तद्वति च सम्यग् अविद्रुतं स्वगुरुयोजनतः तन्नामादिस्थापनं । = अत्र न्यासः ॥12/7 ॥ / एतत्कारिकोत्तरार्ध : दीक्षाद्वात्रिंशिकावृत्तौ [द्वाद्वा. 28/4] समुद्धृतः । एतत्कारिकायुगलमुपजीव्य दीक्षाद्वात्रिंशिकायां देया दीक्षाऽस्य विधिना नामादिन्यासपूर्वकम् । हन्तानुपप्लवश्चायं सम्प्रदायानुसारतः ॥4॥ - = गाथार्थ H- आ योग्य जीवने विधिपूर्वक सम्यक् शास्त्रानुसारे दीक्षा आपवी जोईए. आ दीक्षा मोक्षनुं कारण छे. बाकी ते अत्यंत अनिष्टहायी जने. [12 / 6 ] ढीकार्थ :- आ योग्य जीवने विधिपूर्वक, विपर्यास वगर (- स्वार्थ-सेवा वगेरे हेतु विना) शास्त्रना अनुसारे दीक्षा आपवी जोईए. आ रीते योग्य जीवने अपाती दीक्षा मोक्षनुं कारण बने छे. बाकी, अयोग्यने दीक्षा अपाय तो ते अत्यंत अनिट फळदायी बने. अर्थात् दुःखेथी जेनो नाश थाय एवा दीर्घ संसाररूपी फळने आपनार बने. [12/6] 'आ दीक्षा शुं छे ?' आ प्रश्नना जवाबमां ग्रंथकारथी कहे छे के - गाथार्थ :- देश अने समग्र नामनी आ विरति छे. दीक्षायुक्त जीवमां सम्यक् उपद्रवरहित ते नामादिनुं पोताना गुरुओ द्वारा स्थापन करवाथी आ दीक्षामां न्यास थाय छे. [12/7] दीक्षाना बे प्रहार टीकार्थ :- देश नामनी अने समग्र नामनी आ दीक्षा विरति कहेवाय छे. अर्थात् देशिवरतिदीक्षा अने सर्वविरतिदीक्षा. Page #87 -------------------------------------------------------------------------- ________________ 282 द्वादशं षोडशकम् 8 देशविरत्याराधनात् सर्वविरतियोग्यताविर्भावः 008 न्यासः = व्रतप्रतिज्ञाकालविहिताचार: (सा विद्यते यस्य स तवान् तस्मिन् = तद्वति च पुरुषे देशदीक्षावति सर्वदीक्षावति च सम्यक् = समीचीनं = सङ्गतं तन्नामादिस्थापन) तेषां = प्रवचनप्रसिद्धानां जामादीनां चतुण्णा स्थापनं = आरोपणं अविद्वतं = विद्रवरहितं = अनुपप्लवमिति यावत् । कथं तन्नामादिस्थापनं 'स्वगुरुभिः योजन = स्वजीतानुरोधेन विधानं, ततः ॥ 12/7 ॥ 'जामन्यासस्य दीक्षानिमित्तत्वे को हेतु: ?' इत्यत आह -> 'नामेऽत्यादि । नामनिमित्तं तत्त्वं तथा तथा चोद्धृतं पुरा यदिह । तत्स्थापना तु दीक्षा तत्त्वेनाऽन्यस्तदुपचारः ॥ 12/8 ॥ कल्याणकन्दली इत्युक्तम् । देशविरतिदीक्षा सर्वविरतिदीक्षा चेति । तदुक्तं निशीथभाष्ये -> दुविहो चरणधम्मो य अगारमणगारियं चेव <- [3300] / तदुक्तं स्थानाङ्गेऽपि -> चरित्तधम्मे दुविहे पन्नत्ते । तं जहा - आगारचरित्तधम्मे चेव, अणगार-चरित्तधम्मे चेव - (2/1) इति । समयसारे देवानन्दसूरिभिरपि -> सावज्जजोगविरई सम्मं चारित्तं पण्णत्तं । तं च दुविहं । / तं जहा- सञ्चओ देसओ अ - [9] इत्युक्तम् । तदक्तं योगबिन्दौ अपि -> देशादिभेदतश्चित्रमिदं चोक्तं महात्मभिः <- [357], इदं = चारित्रम् । कथारत्नकोशेऽपि -> असेससावज्जवजिया दिक्खा । सा पुण समत्थासमत्थगाहगावेक्खया दुविहा <- [पृ.349/गा.2] इत्युक्तम् । एतेन -> सावज्जजोगविरई चरणं ओहेण देसियं समए । भेषण उ दविगप्पं देसे सब्वे अ नायव्वं ॥ 114 / / - इति पुष्पमालावचनमपि व्याख्यातम् , दीक्षा-विरति-चरण-चारित्र-संयमादीनामनर्थान्तरत्वात् । देशविरति-सर्वविरत्यधिकारिणोः प्रायः साम्यात्यागक्तदीक्षाधिकारिविशेषणसम्बन्ध उभयत्र कार्यः. न इदमेवाभिप्रेत्य श्रीहेमचन्द्रसूरिभिः पुष्पमालायां -> संवेगभाविअमणो सम्मत्ते निच्चलो थिरपइन्नो । विजइंदिओ अमाई, पन्नवणिज्जो किवालु य । / जैधम्ममि कुसलो धीमं आणारुई सुसीलो अ । विनायतस्सरूवो अहिगारी देसविरईए । / पाए। हंति जोगा पब्बजाए वि ति च्चिय मणुस्सा । देसकुलाइसुद्धा बहुखीणप्पायकम्मसा । / - [120/21/22] इत्युक्तम् । / उपन्यासश्चास्या यथाक्रममेव युक्तः, देशविरत्याराधनादेव सर्वविरतियोग्यतायाः प्रायः प्रादुर्भावाद् । इदमेवाभिप्रेत्य धर्मबिन्दौ मूलकारैरेवोक्तं -> पदं पदेन मेधावी यथाऽऽरोहति पर्वतम् । सम्यक्तथैव नियमाद् धीरश्चारित्रपर्वतम् ॥ [3/17 स्तोकान् गुणान् समाराध्य बहूनामपि जायते । यस्मादाराधनायोग्यस्तस्मादादावयं मतः । / - [3/18] अयं = श्रावकधर्मः देशविरतिरूपः । -> श्रावकधर्मः अणुव्रतायुपासकप्रतिमागतक्रियासाध्यः साधुधर्माभिलाषातिशयरूपः आत्मपरिणामः । साधुधर्मः पुनः सामायिकादिगतविशुद्धक्रियाऽभिव्यङ्ग्यः सकलसत्त्वहिताशयामृतलक्षणः स्वपरिणाम एव, क्षायोपशमिकादिभावरूपत्वाधर्मस्य <- [पृ.50] इति व्यक्तं ललितविस्तरायाम् । प्रवचनप्रसिद्धानां नामादीनां = नाम-स्थापना-द्रव्य-भावानां चतुर्णा आरोपणम् । स्वजीतानुरोधेन = स्वगुरुपरम्पराऽऽचीर्णव्यवहारानुसारेण विधानं = करणं, ततः = तस्मात् । सामाचारीप्रकरणे च पूर्वाचार्यैः -> 'पुच्छा वासे ची 'वेस "वंदणुस्सग्गः लग्गाट्ठतिअं । "समैतिअ 'तिपयाहिण 10उस्सग्गो नाम 15अणुसट्ठी । / - (पृ.14) इत्येवं दीक्षाविधिरुक्तः ॥ 12/7 ॥ दीक्षाविशिष्ट व्यक्तिमां प्रवचनमां प्रसिद्ध एवा नाम, स्थापना, द्रव्य अने भाव - आ चार निक्षेपनुं आरोपण सम्यक उपद्रवरहित रीते पोताना गुरुओ वडे पोताना जीत व्यवहारने अनुसार करवाथी दीक्षामां वास थाय छे. अर्थात् व्रत-प्रतिज्ञाना समये विशेष प्रकारनो जे शास्त्रविहित आचार थाय छे ते दीक्षा कहेवाय छे. [12/7] 11 दीक्षावास छे विशेषार्थ :- दीक्षाना आ बे प्रकार छे -देशविरति अने सर्वविरति. -> दीक्षामां न्यास करवो एटले शुं ? एटले के दीक्षामां व्रतनी प्रतिज्ञाना समये थनार शास्त्रविहित आचार शुं छे ? मतलब के व्रतप्रतिज्ञाना अवसरे शास्त्रविहित क्यो आचार करवाथी दीक्षावास थयो कहेवाय ? - आ प्रश्ननो जवाब ए छे के जेनी दीक्षा थाय छे तेमां तेना गुरुओ पोताना जीत व्यवहारने । अनुसारे शास्त्रप्रसिद्ध दीक्षा संबंधी नाम, स्थापना, द्रव्य, भाव - आ चार निपाओनुं आरोपण करे एटले दीक्षान्यास कहेवाय. त्यारे तात्त्विक शास्त्रीय दीक्षा थई कहेवाय. अर्थात् पोताना गुरु नामादिन्यास करे ते ज दीक्षानुं निमित्त छे; तेना कारणे ते व्यक्ति दीक्षित थई कहेवाय. नामादि निक्षेपनो नास न थाय अथवा तो पोताना गुरुना बदले गमे ते संसारी व्यक्ति नामादिनुं 3 आरोपण करे अथवा व्यवहारनुं उल्लंघन करीने जे नामादिनुं स्थापन थाय ते दीक्षान्यास न कहेवाय. [12/7] | 'नामस्थापन दीक्षानुं निमित्त छे' आवुं मानवामां शुं हेतु रहेलो छे ? आ प्रश्न उपस्थित थवाथी ग्रंथकारथी जणावे छे के - 1. मुद्रितप्रती ह. प्रतौ च ( ) चिह्नद्वयान्तर्गतः पाठो नोपलभ्यते, मूलानुसारेण योगदीपिकात्र त्रुटिता प्रतिभाति । अतः सुगमार्थकल्पनावृत्तिगतः पाठोऽत्र योजितोऽस्माभिः । Jain Education Intemational Page #88 -------------------------------------------------------------------------- ________________ 8 अङ्गत्वनिरूपणम् यत् = यस्मात् नामनिमित्तं = नामहेतुकं तत्त्वं = 'जामप्रतिपाद्यगुणवत्त्वं प्रशान्ततादिजननाभिप्रायेणाऽऽप्तप्रशान्तादिनाम्नः प्रशमादिरूपोपलम्भात् तत्तन्नाम्नैव तत्तदभिप्रायस्मारणात्तत्तद्गुणानुकूलप्रवृत्त्या तत्तद्गुणसिद्धेः । [ था तथा च = तेज तेज स्वरूपेण उद्धृतं = कृतनिर्वाहं इह = प्रवचने पुरा मुनिभिः । तस्मात् तत्स्थापना । = नामस्थापनैव तत्त्वेन परमार्थेज दीक्षा, अन्यः क्रियाकलापः तदुपचारः = नामस्थापनारूप-मुख्यदीक्षाकर्मणः पूर्वोत्तरभावेनाऽङ्गमात्ररूप इत्यर्थः ॥ 12/8 ॥ - एवं जामन्यासस्य दीक्षानिमित्तत्वं साधितम् । स्थापनादिन्यासस्य तु तत्त्वेऽविप्रतिपत्तिरेवेति नामादितुष्टयन्यासस्य दीक्षात्वात् पृथवफलप्रदर्शनपूर्व तत्रैव यत्नोपदेशमाह -> 'कीर्ती' त्यादि । कीर्त्त्यारोग्यध्रुवपदसम्प्राप्तेः सूचकानि नियमेन । नामादीन्याचार्या वदन्ति तत्तेषु यतितव्यम् ॥12 / 9 ॥ कीर्तिः = श्लाघा. आरोग्यं = जीरुजत्वं, प्राक्तनसहजउत्पत्तिकरोगविरहात्, ध्रुवं = स्थैर्य, भावप्रधाननिर्देशात् । कल्याणकन्दली = प्रशान्ततादिगुणनिष्पत्तेः । मूलग्रन्थे दण्डान्वयस्त्वेवम् -> यत् नामनिमित्तं तत्त्वं तथा तथा च पुरा इह उद्धृतम् । तत्स्थापना तु तत्त्वेन दीक्षा अन्यः तदुपचारः ॥12 / 8 | इयं कारिका दीक्षाद्वात्रिंशिकावृत्त्यादी [ द्वा. द्वा. 28/4] समुद्धृता वर्तते । शान्ततादिजननाभिप्रायेणेति । एतेन दीक्षावसरे मूलनाम एव स्थाप्यते, न तु परिवर्तनं तत्रेति लुम्पकमतं प्रत्याख्यातम्, तद्गुणोद्देशेन क्रियमाणतया नूतननामन्यासस्याऽपि समीचीनत्वात् प्राक् प्रयोजनविशेषेण पित्रादिकृत-कचरादास-गांडालाललाभाई प्रभृतिनाम्ना आहुतस्य साधोः मनोऽस्वास्थ्यादयः परेषाञ्चाऽप्रत्ययादयो दोषाः स्युरिति दिक् । तत्तद्गुणसिद्धिप्रकारमेवादयति तत्तन्नाम्नैव आप्तकृतप्रशान्तादिनाम्नैव तदभिप्रायस्मरणात् प्रशान्ततादिजननप्रयोजनप्रतिसन्धानात् जात्यादिम्पन्नानां तत्तद्गुणानुकूलप्रवृत्त्या तत्तद्गुणसिद्धेः अन्यः करयोजन-वन्दन-कायोत्सर्गादिलक्षणः क्रियाकलापः नामस्थापनारूपमुख्यदीक्षाकर्मणः = अभिधानारोपणात्मकस्य धानस्य दीक्षाकर्मणः पूर्वोत्तरभावेन अङ्गमात्ररूपः, प्रधानस्योपकरणं = अङ्गम् । केचित्तु अन्यार्थत्वमङ्गत्वमित्याहुः । तदीयधानफला जनकत्वे सति तदीयप्रधानफलजनकव्यापारजनकत्वं अङ्गत्वं घटादावतिव्याप्तिवारणाय सत्यन्तमित्यन्ये ॥ 12 / 8 ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् नामादीनि नियमेन कीर्त्यांरोग्यध्रुवपदसम्प्राप्तेः सूचकानि [इति] आचार्या वदन्ति । t तेषु यतितव्यम् । / 12 / 9 ॥ इयं कारिका दीक्षाद्वात्रिंशिकावृत्ती [ द्वाद्वा. 28/5] समुद्धृता । नीरुजत्वं प्राक्तनसहजीत्पत्तिकरोगविरहादिति । प्राक्कालीना ये सहजाः = सहोत्पत्तिकाः वत्, औत्पत्तिकाः = अभिनवोत्पन्ना उत्पत्स्यमाना वा रोगाः तेषामभावादिति भावः । ध्रुवं = ध्रुवता = गाथार्थ :- पूर्वे जिनशासनमां ते ते स्वरूपे नामनिमित्तक तत्त्व निर्वाह करायेल छे. तेथी नामनुं आरोपण ए ज परमार्थथी क्षा छे जी अघु तो मुख्य दीक्षानो उपचार छे. [12 / 8 ] = नामन्यास ए ज मुख्य दीक्षा टीकार्य :- तत्त्व नामहेतुक छे. अर्थात् नामथी प्रतिपाद्य गुणवत्ता नामनिमित्तक छे; कारण के प्रशांतता वगेरे गुणो -पन्न करवाना अभिप्रायथी आप्त पुरुषे जेनुं प्रशांत वगेरे नाम राखेल छे तेमां प्रशांतता वगेरे गुणो प्राप्त थाय छे. प्रशांत गेरे ते ते नामथी ज प्रशांतता वगेरे ते ते गुणोने उत्पन्न करवानो आप्त पुरुषनो अभिप्राय याद आववाथी प्रशांतता वगेरे ते गुणोने अनुकूळ एवी प्रवृत्तिना कारणे प्रशांतता वगेरे ते ते गुणोनी सिद्धि प्राप्ति थाय छे. जिनशासनमां पूर्व ळमां मुनिओ द्वारा ते ते स्वरूपे नामनिमित्तक तत्त्वनो निर्वाह थयेल छे. माटे नामनुं आरोपण ए ज परमार्थथी दीक्षा (वंदन, हाथ जोडवा, काउसग्ग, मुंडन वगेरे) अन्य क्रियाओनो समूह तो नामारोपणस्वरूप मुख्य दीक्षा विधिमां आगळछा होवा स्वरूपे केवळ अंगस्वरूप -घटकस्वरूप तेनो उपचार छे. [12/8] आ रीते नामनुं आरोपण ए दीक्षानुं निमित्त छे - एवुं ग्रंथकारश्रीए सिद्ध कर्युं. स्थापना, द्रव्य अने भावनुं आरोपण । दीक्षानुं निमित्त छे. आ वातमां तो कोई विवाद छे ज नहि. आम नाम, स्थापना, द्रव्य अने भाव - आ चारनो न्यास । ज (संन्यास =) दीक्षा होवाथी अलग-अलग फळ बताववा पूर्वक तेमां ज प्रयत्न करवानो उपदेश ग्रंथकारथी आपे छे. नाभाहि न्यासनुं ina Jain Education Intemational = = 283 2 गाथार्थ :- नाम (= दीक्षा वखते नामकरण) वगेरे नियमा कीर्ति, आरोग्य, स्थिरता अने पदनी प्राप्तिना सूचक होय - आयार्यो से छे. माटे नामादिमां (नूतन दीक्षितनुं नाम वगेरे शुभ राजवानो) प्रयत्न उवो अर्ध. [12 / 8 ] मुद्रितप्रती > नामप्रतिपाद्यगुणवत्त्वहेतुकं' इति पाठः । 2 मुद्रितप्रती -> तत्स्थापनैव तत्त्वेन - इति त्रुटितः पाठो वर्तने । चिरपूर्वकालीना इति स्थैर्य, Page #89 -------------------------------------------------------------------------- ________________ 284 द्वादशं षोडशकम् * दीक्षा विषापहारिणी 88 पदं = विशिष्टपुरुषावस्थारूपं आचार्यत्वादि तेषां सम्प्राप्तिः = अप्राप्तिपूर्विका प्राप्तिः, तस्याः सूचकानि = गमकानि नियमेन = अवश्यन्तया नामादीनि = नाम-स्थापना-द्रव्य-भावरूपाणि आचार्याः = पूज्या वदन्ति । तत् = तस्मात् तेषु - जामादिषु यतितव्यं = तदर्थानुकूल्येनाऽत्यादरो विधेयः । अयं भावः अन्वर्थनाम्जो हि कीर्तनमात्रादेव शब्दार्थप्रतीतेर्विदुषां प्राकृतजनस्य च मजःप्रसादात् बहुजनकृतगुणप्रवादरूपा कीर्तिराविर्भवति । तथा' सुधर्मभद्रबाहुप्रभृतीनां स्थापनाऽपि रजोहरण-मुखवस्त्रिकाद्याकाररूपा धार्यमाणा भावगर्भप्रवृत्त्यारोग्यमुपजनयति । द्रव्यमप्याचारादिश्रुतं साधुक्रिया चाऽभ्यस्यमाजा व्रतस्थैर्योपपत्तये भवति । भावोऽपि सम्यग्दर्शनादिरूपः प्रागुततपदावाप्तये सम्पद्यते, भावाचार्यादिपदस्य विशिष्टभावनिमित्तत्वात् । अथवा सर्वाण्येव लामादीनि सामान्येन कीत्य्रिग्य्मोक्स्स्प्राप्त: sUvaIfna ll12/3. 'नामनु तने प्ते तीक्षामां मागतुं ?' त्यत 3 -- 'तत्याद्रि । __तत्संस्कारादेषा दीक्षा सम्पद्यते महापुंसः । पापविषापगमात् खलु सम्यगुरुधारणायोगात् ॥ 12/10 ॥ तेषां = नामादीनां संस्कारात् एषा द्विविधा दीक्षा व्रतरूपा सम्पद्यते महापुंसः = दृढप्रतिज्ञस्य पापमेव विषं तस्यापगमात् खलु = अपगमादेव, 'विषापहारिणी दीक्षा' इति केषाश्चित्प्रसिद्धिमनुरुध्येदमुक्तं. सम्यग् - अवैपरीत्येन रो: = vAvAhifsqsyADaDavAryA घऊळ् = 3यत्वे, तेने योगात् = सत्वथात् I1र/2 ॥ कल्याणकन्दली भावप्रधाननिर्देशात् = निर्देशस्य भावप्रधानत्वात् । शिष्टं स्पष्टम् । एतदनुसारेण दीक्षाद्वात्रिंशिकायामपि -> नाम्नाऽन्वर्थेन कीर्तिः स्यात्, स्थापनाऽऽरोग्यकारिणी । द्रव्येण च व्रतस्थैर्य, भावः सत्पददीपनः ॥ 5 ॥ 8- इत्युक्तम् ॥ 12/9 / / मूलग्रन्थे दण्डान्वयस्त्वेवम् -> तत्संस्कारात् सम्यग् गुरुधारणायोगात् पापविषापगमात् खलु महापुंसः एषा दीक्षा सम्पद्यते टीकार्च :- (1) कीर्ति = श्लाघा-प्रशंसा, (2) पूर्वकालीन-समकालीन औत्पत्तिक रोगना अभावथी आरोग्य, (3) मूळमां ध्रुव शब्द छे. परंतु तेनो निर्देश भावप्रधान होवाथी धुव = ध्रुवता = स्थिरता, (4) पद = विशिष्ट एवी पुरुषनी अवस्थास्वरूप आचार्यपणुं = आचार्यपद वगेरे. * पूर्वे जेनी प्राप्ति नथी थयेल एवी आ चारेय चीजनी प्राप्तिनुं नाम, स्थापना, द्रव्य अने भाव - आ चार (यथाक्रम = कमिक रीते) अवश्य सूचन करे छे - आवुं पूज्य आचार्य भगवंतो जणावे छे. माटे नामादिने विशे प्रयत्न करवो जोईए. (अर्थात नूतन दीक्षितनुं नाम वगेरे शुभ राखवानो गुरुए प्रयत्न करवो. तथा अभिनव दीक्षिते गुणसूचक एवा पोताना नामना अर्थने अनुकूळ बनाय ते रीते अत्यंत आदर = प्रयत्न करवो जोईए.) आशय ए छे के जेनुं नाम सान्वर्थ = सार्थक = विशिष्टगुणसूचक होय तेने केवळ बोलवाथी ज शब्दार्थनुं भान थवाना लीधे विद्वानो अने सामान्य माणसोना मन प्रसन्न थाय छे. तेथी तेनी कीर्ति प्रगट थाय छे. अर्थात् अनेक लोको तेना गुणोने प्रकृष्ट रीते बोले छे. जेम के सुधर्मस्वामी, भद्रबाहुस्वामी वगेरे महापुरुषोनी जिनशासनमां यश-कीर्ति फेलाई. ओघो, मुहपत्ति वगेरे स्वरूप धारण कराती स्थापना दीक्षा पण भावगर्भित प्रवृत्ति द्वारा आरोग्यने उत्पन्न करे छे. द्रव्य अर्थात् आचारांग वगेरे श्रुत तथा अभ्यास कराती साधुक्रिया पण व्रतनी स्थिरता संगत करवा माटे थाय छे. सम्यग्दर्शनादिस्वरूप भाव पण पूर्वोक्त आचार्यादि पदनी प्राप्ति माटे भाग भजवे छे. भावआचार्य वगेरे पद विशिष्टभावनिमित्तक छे. अथवा नाम वगेरे बधा ज = प्रत्येक सामान्यथी कीर्ति आरोग्य अने मोक्षनी (= ध्रुवपदनी) प्राप्तिना सूचक छे. [12 /9] "नामकरण वगेरेना विशे प्रयत्न कर्यो छते दीक्षामां शुं आव्युं ? (दीक्षा साथे तेने शुं लागे-वळगे ?)' आ शंकाने समाधान माटे ग्रंथकारश्री कहे छे के - गाचार्य :- नामादिना संस्कार थवाथी सारी रीते गुरुने आधीन थवाना लीधे पापरूपी झेर नीकळी जवाथी महापुरुषने दीक्षा संपन्न थाय छे. [12/10]. ढीकार्य :- नाम, स्थापना वगेरेना (आरोपजन्य) संस्कारथी देशविरति अने सर्वविरति - एम बन्ने वृतात्मक दीक्षा । दृढप्रतिज्ञावाळा महापुरुषने सिद्ध थाय छे, कारण के तेनाथी पापस्वरूप झेर दूर थाय छे ज. "दीक्षा विषापहारिणी = झेर दूर करनार छे' आवी केटलाक महर्षिओनी प्रसिद्ध उकितने अनुसरीने आ जणावेल छे. (झेर दूर थवानुं कारण ए छे के दीक्षित व्यक्ति) पापस्वरूप झेरवाळा सापने माटे गाडिक समान आचार्यने आधीन छे. [12/10] विशेषार्थ :- विधिपूर्वक नाम, स्थापना, द्रव्य, भाव-A चारनुं आरोपण करवाथी दढप्रतिज्ञावाळी व्यक्तिमां 'हुं दीक्षित थयो छुं, हवे मारे हिंसा, जूठ, चोरी वगेरे पाप कराय नहि. जिनाज्ञा-गुरआज्ञा अनुसारे ज मारे जीवन जीववानुं होय...." | इत्यादि संस्कार उत्पन्न थाय छे. तेना कारणे तेने भाव दीक्षा = मुख्य दीक्षा संप्राप्त थाय छे; कारण के तथाविध शुभ संस्कारना 2. मुद्रितप्रतो द.गत र 'पथा' शुद्ध: 8: | Page #90 -------------------------------------------------------------------------- ________________ * क्षमाप्रधानाः साधवः OM |'दीक्षासम्पत्ती किं स्यात् ?' इत्याह -> 'सम्पन्नायामित्यादि । सम्पन्नायाश्चास्यां लिङ्गं व्यावर्णयन्ति समयविदः । धमैकनिष्ठतैव हि शेषत्यागेन विधिपूर्वकम् ॥ 12/11 ॥ सम्पन्नायाच = सआतायाञ्च, अस्यां दीक्षायां लिङ्ग = लक्षणं व्यावर्णयन्ति = कथयन्ति समयविदः = | | सिद्धान्तज्ञा एतदिति शेषः, एतक्रियेत्यप्यध्याहार्य, धमैकनिष्ठतैव हि = धर्ममात्रप्रतिबद्धतैव हि, शेषस्य = अनुपादेयस्य त्यागेज विधिपूर्व - शास्त्रजीत्या ॥ 12/1॥ अस्यामेव सर्वविरतिदीक्षायां क्षान्त्यादियोजनामाह -> 'वचने त्यादि, 'आकिञ्चन्यमित्यादि । वचनक्षान्तिरिहादौ धर्मक्षान्त्यादिसाधनं भवति । शुद्धश्च तपो नियमाद्यमश्च सत्यञ्च शौचञ्च ॥ 12/12 ॥ आकिञ्चन्यं मुख्यं ब्रह्माऽपि परं सदागमविशुद्धम् । सर्व शुक्लमिदं खलु नियमात्संवत्सरादूर्ध्वम् ॥ 12/13 ॥ वचनक्षान्तिः = आगमक्षान्तिः इह = दीक्षायां आदौ = प्रथम, धर्मक्षान्तेः आदिसाधनं = प्रधानकारणं भवति । इदमुपलक्षणं. तेजाऽस्यामादौ वचनमार्दवादिकमपि धर्ममार्दवादिकारणं भवतीति द्रष्टव्यम् । शुद्धय - अक्लिष्टच कल्याणकन्दली ॥ 12/10 ॥ योगदीपिकोत्तानार्थेति न तन्यते ॥ 12/10 ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> अस्याञ्च सम्पन्नायां 'शेषत्यागेन विधिपूर्वकं हि धर्मैकनिष्ठतैव' लिङ्गं समयविदः व्यावर्णयन्ति ॥ 12/11 ॥ धर्ममात्रप्रतिबद्धतैवेति । धर्मलक्षणं तु पञ्चाशके -> धम्मो पुण एयस्सिह संमाणुट्ठाणपालणारूवो । विहिपडिसेहजयं तं आणासारं मुणेयव्वं । / - [11/8] इत्युक्तम् ॥ 12/12 ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> इह आदी धर्मक्षान्त्यादिसाधनं वचनक्षान्तिः भवति । शुद्धश्च तपः नियमात् यमश्च । सत्यश्च शौचञ्च ॥ 12/12 ॥ मुख्यं आकिञ्चन्यं, ब्रह्म अपि सदागमविशुद्धं परम् । इदं सर्वं खलु संवत्सरात् ऊर्ध्वं नियमात् शुक्लम् । / 12/13 ॥ त्रयोदशी कारिका अध्यात्मोपनिषट्टीकायां (2/14) श्रीभद्रङ्करसूरिभिः समुद्धृता । तदुक्तं यतिधर्मविंशिकायामपि -> तम्हा नियमेणं चिय जइणो सञ्चासवा नियत्तस्स । पढममिह वयणखंती पच्छा पुण धम्मखंतित्ति ॥7॥ - इति । वचनमार्दवादिकमपीति । तदुक्तं यतिधर्मविंशिकायां -> emeva'ddava-मज्जव-मुत्तीओ हुंति प्ण्च्भेयाओ। पुञ्चोइयनाएणं जइणो इत्थंपि चरमदुगं ॥ 11 ॥ <- इति । / प्राधान्यात् क्षमाया मूले ग्रहणम्, तदुक्तं विष्णुपुराणेऽपि -> क्षमासारा हि साधवः -- [1/1/20] इति । लीधे पोते गुरुने समर्पित रहे छे. गुरुवचनानुसार जीवन जीवे छे. तेथी पापरुचि-पापक्रिया-पापकर्म नाश पामे छे. जेम कोईने झेर चड्युं होय ते व्यक्ति मंत्र द्वारा झेर उतारनार गाडिक मांत्रिक पुरुषने समर्पित थाय तो तेनुं झेर उतरी जाय छे. तेम पापस्वरूप झेरने उतारवा माटे गुरु ए गारुडिकतुल्य छे. माटे उपर जे वात करी ते घटी शके तेवी ज छे. [12/10] दीक्षा संप्राप्त थये छते शुं थाय ? आ वातने जणावता ग्रंथकारथी कहे छे के गाथार्थ :- आ दीक्षा संप्राप्त थये छते तेनुं लक्षण "बीजुं बधुं छोडीने विधिपूर्वक धर्ममात्रमां ज निका' प्राप्त थाय छ - मेम सागमा 525o पाव छ. [12/15] नावटीक्षान क्षएल् टीकार्य :- दीक्षा संपन्न थये छते जैनसिद्धान्तवेत्ता पुरुषो तेनुं लक्षण आ क्रिया कहे छे के - जेनुं ग्रहण करवा योग्य नयी तेनो त्याग रीने शास्त्रीय विधियी धर्ममात्रमा प्रतिमल् = ni4. मूग आयामां 'एतत्' 56नो अध्याबा2 12वो. 'एतत्' ना विशेष्य तरी 'क्रिया' ॥ 5.नो 5 अध्याडार 42वो. (ni4 - प्रतिसत मे लिय छे.) [12/11] आ सर्वविरति दीक्षामां ज क्षमा वगेरेनी योजनाने ग्रंथकारश्री (बे गाथा वडे) बतावे छे के - गाथार्थ :- दीक्षामां सौ प्रथम धर्मक्षमानुं प्रधान कारण एवी वचनक्षमा प्राप्त थाय छे. तथा नियमां शुद्ध तप, संयम, सत्य, शौच, मुख्य अकिंचनता, ब्रह्मचर्य पण प्रधान होय छे. आ सुंदर एवा आगमथी विशुद्ध होय छे. आ बधुं ज एक वर्ष पछी नियमा शुस = निरतियार अने छे. [12/12-13] | झ एक वर्षना दीक्षा-पर्या पछी घर्म निरतिचार बने ? टीकार्च :- सर्वविरतिस्वरूप दीक्षामां धर्मक्षमानुं प्रधान कारण एवी वचनक्षमां सर्वप्रथम प्राप्त थाय छे. आ उपलक्षण 1. मुद्रितप्रती -> बननमार्दवादिकारणं भवतीति <- एवमशुद्ध त्रुटितः पाठः । Page #91 -------------------------------------------------------------------------- ________________ 286 द्वादशं षोडशकम् तपः-संयम-सत्य-शौच-ब्रह्मचर्यादिनिरूपणम् 08 तपो द्वादशभेदं नियमात् = निश्चयेन यमश्च = 'संयमश्च सत्यथ अविसंवादनादिरूपं, शौचश बाह्याभ्यन्तरभेदम् ॥ 12/12॥ आकिञ्चन्यं = निष्कियनत्वं बाह्याभ्यन्तरपरिग्रहत्यागरूपं मुख्यं = निरुपचरितं. ब्रह्माऽपि = ब्रह्माऽपि कल्याणकन्दली तपो द्वादशभेदं बाह्याभ्यन्तरभेदात्, तदक्तं दशवकालिकनियुक्तौ ->अणसणमूणोअरिआ वित्तीसंखेवणं र्स्च्चाओ। काय। किलेसो संलीणया य बज्झो तवो होइ । / 47॥ पायच्छित्तं विणओ वेआवच्चं तहेव सज्झाओ । ज्ञाणं उस्सग्गोऽवि अ अभिंतरओ तवो होइ । / 48 / / - इति । एतच्चाशंसाविप्रमुक्तत्वान्निर्जराफलमवसेयमत्र । तदुक्तं यतिधर्मविशिकायां -> इह-परलोगादणविक्खं जमणसणाइ चित्तणुट्ठाणं । तं सुद्धनिज्जराफलमित्थ तवो होइ नायब्चो ॥ 9 ॥ -- इति । विनयद्वात्रिंशिकायामपि -> कुर्यात्तपस्तथाचारं नैहिकामुष्मिकाशयात् । कीर्त्याद्यर्थं च नो किन्तु निष्कामो निर्जराकृते ॥24॥ - इत्युक्तम् । संयमश्च सप्तदशविधः -> 'पुढवि- दग- अगणि- "मारुय- 'वणस्मै- "बि- "ति- "चौ- 'पणिंदि- अजीवा । | "पेह- 12उप्पेह- पमज्जण- 14परिट्ठवण "मणो- 19वई- "काए ॥ - [द.वै.नि.46] इति आवश्यकनियुक्ति-[पगा.स.1]] दशवकालिकनियुक्तिवचनात् । प्रकारान्तरेणेन्द्रियकषायनिग्रहादिरूपोऽपि संयमो बोध्यः, यथोक्तं यतिधर्मविंशिकायां > आसबदारनिरोहो ज्मिण्दिय्-क्साय्-द्ण्द्द्निग्घो। पेहातिजोगकरणं तं सव्वं संजमो नेओ । / - [वि.वि.11/100 इति । सत्यञ्चाविसंवादनादिरूपम्, उपलक्षणात् गुरुसूत्रानुज्ञातत्वादिकमप्यत्र बोध्यम् । तदुक्तं यतिधर्मविंशिकायां -> गुरुसुत्ताणुनायं जं हियमियभासणं ससमयम्मि । अपरोवतावमणघं तं सच्चं निच्छियं जइणो ॥1॥ - इति । शौचं बाह्याभ्यन्तरभेदं द्विविधं भवति जगति, तदुक्तं यतिधर्मविंशिकायां -> आलोयणादिदसविहजलओ पावमलखालणं विहिणा । जं दवसोयजुत्तं तं सोयं जईजणपसत्थं । / 12 / / - इति । जाबालदर्शनोपनिषदि तु -> 'अहं शुद्ध' इति ज्ञानं शौचमाहर्मनीषिणः - [1/20] इति कथितम् । शाण्डिल्योपनिषदि च -> शौचं नाम द्विविधं बाह्यमान्तरश्चेति । तत्र मृजलाभ्यां बाह्यम् । मनःशुद्धिः आन्तरम् । तदध्यात्मविद्यया लक्ष्यम् - [1/1] इत्युक्तम् । लोभनिग्रहः शौचमित्यन्ये । तदुक्तं तत्त्वार्थसारे अमृतचन्द्रेण -> परिभोगोपभोगत्व-जीवितेन्द्रियभेदतः । चतुर्विधस्य लोभस्य निवृत्तिः शौचमुच्यते ॥ 17॥ <- इति । भविष्यपुराणे तु -> अभक्ष्यपरिहारश्च संसर्गश्चाप्यनिन्दितः । आचारे च व्यवस्थानं शौचमेतत्प्रकीर्तितम । / <- [1/2/160] इत्येवं व्यवहारप्रधानं शौचलक्षणमाविष्कृतम् । मैत्रेय्युपनिषदि तु -> शौचमिन्द्रियनिग्रहः <- [2/ 2] इत्युक्तम् । साधोस्तु प्राधान्येन भावशौचमवगन्तव्यं दोषक्षालनलक्षणम्, मनसो मलिनत्वे गङ्गास्नानादीनामपि शौचानापादकत्वं किं पुनः सामान्यजलस्नानादीनामपि, तदुक्तं जाबालदर्शनोपनिपदि -> चित्तमन्तर्गतं दृष्टं तीर्थस्नानैर्न शुध्यति । शतशोऽपि जलैतं सुराभाण्डमिवाऽशुचि । / - [5/54] इति । लिङ्गपुराणेऽपि -> अवगाह्यापि मलिनो ह्यन्तःशौचविवर्जितः । / शैवला झषका मत्स्याः सत्त्वाः मत्स्योपजीविनः । / सदाऽवगाह्य सलिले विशुद्धाः किं द्विजोत्तमाः । तस्मादाभ्यन्तरं शौचं सदा कार्य विधानतः । / <-[8/34-35] इत्युक्तम् । दक्षस्मृती अपि -> शौचमाभ्यन्तरं त्यक्त्वा भावशुद्धयात्मकं शुभम् । / जलादिशौचं यत्रेष्टं मूढविस्मापनं हि तत् ॥ 8 इत्युक्तम् । -> चित्तं समाधिभिः शुद्धं वदनं सत्यभाषणैः । ब्रह्मचर्यादिभिः काय: शुद्धो गङ्गां विनाऽप्यसौ । / -[ ] इत्यप्यत्र स्मर्तव्यम् । अन्यत्रापि -> सर्वजीवदया शौचं शौचं सत्यप्रभाषणम् । अचौर्यं ब्रह्मचर्यं च शौचं सन्तोष एव च । / कषायनिग्रहः शौचं शौचमिन्द्रियनिग्रहः । प्रमादवर्जनं शौचं ध्यानं शौचं तथोत्तमम । / दुष्टयोगजयः शौचं शौचं बरविवेकिता । तपो द्वादशधा चैव शौचमाहर्मनीषिणः । / - [ ] इत्युक्तम् । यदपि नारदपुराणे --> शौचे यत्नः सदा कार्यः शौचमूलो द्विजः स्मृतः । शौचाचारविहीनस्य समस्तं कर्म निष्फलम् । / <- [पूर्वभाग, प्रथमपाद, 27/8] इत्युक्तं तदपि भावशौचापेक्षयाऽवगन्तव्यमदष्टम् । एतेन -> अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति । विद्यातपोभ्यां भूतात्मा, बुद्धिआनेन शुध्यति ॥ [5/109] - इति मनुस्मृतिवचनमपि व्याख्यातम्, ध्यानस्येव शुद्धेः चतुर्विधत्वख्यापनपरत्वात्तस्येति । अत्र च सामस्त्येनोपयोगिन्यः श्रीश्रीपालकथागाथा एवं बोध्याः - खंती नाम अकोहत्तं मद्दवं माणवजणं । अज्जवं सरलो भावो मुत्ती निग्गंथया दहा । / 1087 / / तवो इच्छानिरोहो अ दया जीवाणं पालणं सच्चं वक्कमसावजं । सोयं निम्मलचित्तया । / 1088 / / बंभमट्टारभेअस्स स्स विवजणं । अकिंचणं न मे किंचि कजं केणवि त्थि ti'NIhayA । / 1089 / / - इति ॥ 12/12 / / छे. तेथी सर्वविरतिस्वरूप दीक्षामां धर्ममार्दव वगेरेनुं कारण एवा वचनमार्दव वगेरे प्राथमिक दशामां मळे छे . एम जागवुं. निश्चयथी बार प्रकारनो अक्लिट एवो तप अने संयम तथा अविसंवादआदिस्वरूप सत्य तेम ज बाह्य-अत्यंतर बन्ने प्रकारनी शौच = पवित्रता = शुद्धि प्राप्त थाय छे. [12/12] अनौपचारिक एवी बाह्य-अत्यंतर परिग्रहना त्याग स्वरूप निष्फचनता |1. ह.प्रती इदं पदं नास्ति । Page #92 -------------------------------------------------------------------------- ________________ 8 तेजोलेश्यावृद्धिप्रकाशनम् * 287 ब्रह्मचर्यमपि अष्टादशभेदशुद्धं परं - प्रधानं, सदागमः = भगवद्वचनं, तेन विशुद्ध = निर्दोषं, सर्वमिदं दशविधमपि क्षान्त्यादि शुक्लं = निरतिचारं, खलुशब्दो वाक्यालङ्कारे, नियमात् = निश्चयात्. संवत्सरादूवं = वर्षपर्याय कल्याणकन्दली निष्किञ्चनत्वं, तदुक्तं यतिधर्मविंशिकायां -> पक्खीउवमाए जं धम्मोवगहणाइलोभरेगेण । वत्थुस्साऽगहणं खलु तं आकिंचन्नमिह भणियं । / 13 / / इति । / ___ ब्रह्मचर्यमपि अष्टादशभेदशुद्धं, 'ओरालियं च दिव्वं मण-वै-काएण करणजोगेणं । अणोमोयणकारवणे karaNeNa'TThArasAbaMbha // [पगा.स.18 ब्र.1] इति आवश्यकनियुक्तिप्रदर्शिताऽष्टादशाऽब्रह्मत्यागात् । उपलक्षणात् मैथुनसंज्ञाविजयेन इन्द्रियप्रविचारपरित्यागात्मकमपि ब्रह्मचर्यमवगन्तव्यम् । यथोक्तं यतिधर्मविंशिकायां -> मेहणसन्नाविजएण प्ण्च्प्रियार्न्नाप्रिच्चाओ। बंभे मणवत्तीए जो सो बंभं सुपरिसुद्धं ॥ 14 ॥ - इति । ईश्वरगीतायाञ्च -> कर्मणा मनसा वाचा सर्वभूतेषु सर्वदा । सर्वत्र मैथुनत्यागं ब्रह्मचर्यं प्रचक्षते । / - [ ] इत्युक्तम् । अन्यमतेऽष्टविधमैथुननिवृत्तिः ब्रह्मचर्य, तदुक्तं कण्ठरुद्रोपनिषदि -> दर्शनं, स्पर्शनं केलिः कीर्तनं गुह्यभाषणम् । सङ्कल्पोऽध्यवसायश्च क्रियानिर्वृतिरेव च । / एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः । विपरीतं ब्रह्मचर्यमनुष्ठेयं ममक्षभिः । / [9/10] - इति । शाण्डिल्योपनिषदि अपि -> ब्रह्मचर्यं नाम सर्वावस्थास मनोवाकायकर्मभिः सर्वत्र मैथुनत्यागः <- [1/1] इत्युक्तम् । पद्मानन्दिपञ्चविंशतिकायां तु निश्चयनयेन -> आत्मा ब्रह्म विविक्तबोधनिलयो यत्तत्र चर्यं परम् । स्वाङ्गाऽऽसङ्गविवर्जितैकमनसस्तद् ब्रह्मचर्यं मुने ! ॥ [ ] <- इत्युक्तम् । अनगारधर्मामृतेऽपि -> या ब्रह्मणि स्वात्मनि शुद्धबुद्धे चर्या परद्रव्यमुचप्रवृत्तिः । तद् ब्रह्मचर्य व्रतसार्वभौमं ये यान्ति ते यान्ति परं प्रमोदम् । / - [4/60] इत्युक्तं निश्चयनयाभिप्रायेण । सर्वस्य मैथुनहेयताऽभिमता । इदमेवाऽभिप्रेत्य हठयोगप्रदीपिकायां -> मरणं बिन्दुपातेन जीवनं बिन्दुधारणात् <- [3/88] इत्युक्तम् । तदुक्तं चाणक्यसूत्रेऽपि -> पुरुषस्य मैथुनं जरा <- [284] / -> ब्रह्मचर्यं = उपस्थसंयमः <- इति राजमार्तण्ड-चन्द्रिकाकारादयः [पा.यो.सू.चं.92] / दशविधमपि क्षान्त्यादि, 'खंती य मद्दवज्जव मुत्ती तव-संजमे य बोद्धव्वे । सच्चं सोयं आकिंचणं च बंभं च जै॥ धम्मो । / - [पारिष्ठापनिकानियुक्ति-पश्चात् -3] इति आवश्यकनियुक्तिप्रदर्शितमवधातव्यम् । शुक्लं = निरतिचारं, निश्चयात् वर्षपर्यायव्यतिक्रमे इति । तदुक्तं व्याख्याप्रज्ञप्ती -> जे इमे अज्जत्ताए समणा निग्गंथा एते णं कस्स तेउलेसं वीतिवयति ? गोयमा ! मासपरियाए समणे णिग्गंधे वाणमंतराणं देवाणं तेउलेसं वीइवयै । एवं दमासपरियाए समणे णिग्गंथे असुरिंदवज्जियाणं भवणवासीणं देवाणं तेउलेसं वीतिवयति । तिमासपरियाए समणे णिग्गंथे असुरकुमारिंदाणं देवाणं तेउलेसं वीतिवयति । चउमासपरियाए समणे णिग्गंथे गहगण-णक्खत्त-तारारूवाणं जोतिसियाणं तेउलेसं वीतिवयति । पंचमासपरियाए समणे णिग्गंथे चंदिम-सूरियाणं जोतिसिंदाणं तेउलेसं वीतिवयति । छम्मासपरियाए समणे णिग्गंथे सोहम्मीसाणाणं देवाणं तेउलेसं वीतिवयति । सत्तमासपरियाए समणे णिग्गंधे सणंकुमार-माहिंदाणं देवाणं तेउलेसं वीतिवयति । अट्ठमासपरियाए समणे णिग्गंथे बंभलोग-लंतगाणं देवाणं तेउलेसं वीतिवयति । णवमासपरियाए समणे णिग्गंथे महासुक्क-सहस्साराणं देवाणं तेउलेसं वीतिवयति । दसमासपरियाए समणे णिग्गंथे आणय-पाणय-आरणाचुयाणं देवाणं तेउलेस्सं वीतिवयति । एकारसमासपरियाए समणे णिग्गंथे गेविजाणं देवाणं तेउलेस्सं वीतिवयति । बारसमासपरियाए अणुत्तरोववातियाणं तेउलेस्सं वीतिवयति । तेण परं सुक्के सुक्काभिजाती भवित्ता सिज्झति <- [व्या.प्र.14/9/539] इति । अत्र च -> तेजोलेश्यां = सुखासिकां, तेजोलेश्या हि प्रशस्तलेश्योपलक्षणं, सा च सुखासिकाहेतुरिति कारणे कार्योपचारात् तेजोलेश्याशब्देन सुखासिका विवक्षितेति - व्याख्यातं श्रीअभयदेवसूरिभिः तद्वृत्तौ । तदुक्तं पञ्चसूत्रेऽपि -> स एवं तथा 18 भेदथी शुद्ध एवुं प्रधान ब्रह्मचर्य प्राप्त थाय छे. आ भगवानना वचनथी (आगमानुसारी होवाथी) दोषरहित होय छे. आ बधुं ज = दशविध क्षमा वगेरे निश्चयथी 1 वर्षनो चारित्रपर्याय पसार थये छते शुक्ल = निरतिचार बने छे, कारण के क्रियाना मल = दोष छोडवाना लीधे 1 वर्षनो चारित्र पर्याय पूर्ण थया बाद क्षमा वगेरे दशविध यतिधर्म शुक्ल = निरतिचार यवाना स्वमा जे. [12/13] विशेषार्थ :- क्षमा, नम्रता वगेरे दशविध यतिधर्म प्रारंभमां वचनक्षमा, वचन नम्रता वगेरे कक्षाना होय छे, जेमां क्यारेक सूक्ष्म अतिचार लागे छे. धर्मक्षमा, धर्मनम्रता वगेरेमां अतिचार न होवाथी ते निरतिचार = शुक्ल कहेवाय छे. वचनक्षमां वगेरे धर्मक्षमादिनुं मुख्य कारण छे. जेम जेम चारित्रपर्याय वधतो जाय तेम तेम धर्मप्रवृत्तिमां-क्रियामां व्यवहारमां अतिचार ओछा थतां जाय छे. ते बेलेश्यावृद्धि चित्तशुद्धिवृद्धि थती जाय छे. 1 वर्षनो चारित्रपर्याय पूर्ण थये छते अनुत्तरविमानवासी Jain Education Intemational Page #93 -------------------------------------------------------------------------- ________________ 288 द्वादशं षोडशकम् * स्वदर्शनानुसारेण ध्यानस्वरूपमीमांसा 888 व्यतिक्रमे क्रियामलत्यागेन तदुत्तरं शुक्लीभवनस्वभावत्वात् ॥ 12/13॥ अस्यैव दीक्षावतः प्रागुत्तरकालभाविगुणयोगमाह -> 'ध्यानेऽत्यादि । ध्यानाध्ययनाभिरतिः प्रथमं पश्चात्त् भवति तन्मयता । सूक्ष्मार्थाऽऽलोचनया संवेगः स्पर्शयोगश्च ॥ 12/14 ॥ ध्यानं स्थिराध्यवसानरूपं, धयं शुक्लच, यथोक्तं -> एकालम्बनसंस्थस्य सहशप्रत्ययस्य च । प्रत्ययान्तर कल्याणकन्दली पण्णे एवंभावे एवंपरिणामे अप्पडिवडिए वड्डमाणे तेउल्लेसाए वालसमासिएणं परिआएणं ऐक्कमै सब्वदेवतेउल्लेसं एवमाह महामुणी । तओ सुक्के सुक्काभिजाई भवै । पायं छिण्णकम्माणुबंधे... - [4/6] इत्यादि । अत्र 'तेजोलेश्या = चित्तसुखलाभलक्षणा । अत एवाह - ततः शुक्ल-शुक्लाभिजात्यो भवति । तत्र शुक्लो नामाऽभिन्नवृत्तोऽमत्सरी कृतज्ञः सदारम्भी हितानुबन्ध इति । शुक्लाभिजात्यश्च एतत्प्रधानः प्रायः छिन्नकर्माऽनुबन्ध...' [पृ.15] इत्यादिकं श्रीहरिभद्रसूरिभिरेव व्याख्यातम् । प्रकृते तादृशशुक्लीभूत-निर्ग्रन्थकर्तृकत्वात् क्षमादिकमपि शुक्लमित्युक्तमिति न विरोध इति भावनीयम् । तदुक्तं पञ्चवस्तुकेऽपि -> भणिअं च परममुणिहिं मासाइवालसप्परियाए । वणमायणुत्तराणं वीवयई तेअलेसं ति ॥ 200॥ तेण परं से सुक्के सुक्कभिजाई तहा य होऊणं । पच्छा सिज्झइ भयवं पावै सबुत्तमं ठाणं ॥ 201 / / - इति । अत्र -> तेजोलेश्यां = सुखप्रभावलक्षणां; शुक्लः कर्मणा, शुक्लाभिजात्य आशयेन - इति व्याख्यातं मूलकारैरिति ध्येयम् । दीक्षाद्वात्रिंशिकायामपि -> ततो निरतिचारेण धर्मक्षान्त्यादिना किल । सर्वं संवत्सराचं शुक्लमेवोपजायते । / 10 / / - इत्युक्तम् । इदश्चात्रावधेयम्- यावन्तं कालं न मूलोत्तरगुणस्खलना तावानेव कालो निश्चयतः प्रव्रज्यापर्यायः परिगण्यते, -> न तहिं दिवसा पक्खा मासा वरिसा व से गणिज्जति । जे मूलउत्तरगुणाक्खलिया ते गणिजंति ॥ 499 / / - इति उपदेशमालावचनात् । अयमेव परैः सिद्धपदेनोच्यते, यथोक्तं ध्यानबिन्दपनिषदि -> ब्रह्मचारी मिताहारी योगी योगपरायणः । अब्दार्ध्वं भवेत्सिद्धो नात्र कार्या विचारणा - ॥ [72] इति । -> यदपि तन्त्रान्तरे गुणातीतादिपदेनोच्यते तदपि प्रकृते योज्यम्, यथोक्तं भगवद्गीतायां > समसुखदःखः स्वस्थः समलेष्टाश्मकाञ्चनः । तुल्यप्रियाऽप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः । मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः । सर्वारम्भपरित्यागी गुणातीतः स उच्यते । / - भ.गी.14/23/25 - महाभारत भीष्मपर्व 38/23/25] इति ॥ 12/13 ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> प्रथमं ध्यानाध्ययनाभिरतिः; पश्चात्तु तन्मयता भवति । सूक्ष्मालोचनया संवेगः स्पर्शयोगश्च ॥ 12/14 ॥ तदुक्तं योगबिन्दौ अपि -> शुभैकालम्बनं चित्तं ध्यानमाहूर्मनीषिणः । स्थिरप्रदीपसदृशं, सूक्ष्माऽऽभोगसमन्वितम् । / 362 / / इति । तदुक्तं सम्बोधप्रकरणे [dhyA.a.2] ध्यानशतकेऽपि च -> जं थिरमज्झवसाणं तं झाणं' - [गा.2] इति प्राक् [पृ.58] निरूपितमेव । एतदनुसारेण दर्शनरत्नरत्नाकरेऽपि -> यत् स्थिरमध्यवसानं तद् ध्यानम् - [भाग-2 पृ.308] इत्युक्तम् । बृहत्कल्पभाष्येऽपि -> अज्झवसाओ उ दढो झाणं <- [1640] इत्युक्तम् । बृहत्कल्पभाष्यवृत्तौ च -> मनःस्थैर्यरूपं तद् [ध्यानम्] <- [u.1-गा.1641-पृ.481] इत्युक्तम् । आदिपुराणेऽपि श्रीजिनसेनेन -> स्थिरमध्यवसानं देवोनी तोलेश्या करतां पण वधु विशुद्ध तेजलेश्या-चित्तशुद्धि-मनप्रसन्नताने ते पामे छे. धर्मक्रियाना अतिचारो दूर थाय छे. तेथी धर्मश्नमां, धर्मनम्रता वगेरे प्राप्त थाय छे. अर्थात क्षमा, नम्रता वगेरे शुक्ल = शुद्ध = निर्दोष = निरतिचार बने छे. वचन क्षमामांथी अतिचार दूर थाय एटले ते क्षमा निरतिचार बनवाना स्वभाववाळी होय छे. जेम सफेद वस्त्र मेलुं थयुं होय अने साबु-पाणी द्वारा तेना मेल दूर करवामां आवे तो ते पछीना काळमां सफेद बनवान वस्त्रनो स्वभाव छे तेम आ घटना घटाववी. मेल = अतिचार-दोष. 1 वर्षनो काळ एटला माटे जणाव्यो छे के पुनःपुनः अभ्यास थवाथी धर्मक्रियागत दोषनी अल्पतामां वधारो थतो जाय छे. दीर्घ काळ सुधी निरंतर आदरपूर्वक आचारपालन थतां थतां दोषनो आवश्यक संपूर्ण हास थवामां वर्षपर्याय राजमार्गे अपेक्षित बने छे. एवो शास्त्रकार परमर्षिओनो आशय जणाय छे. [12/13] आ ज सर्वविरतिधरना पूर्वोत्तरकालभावी गुणोनी योजनाने ग्रंथकारश्री नागावे छे. गाथार्थ :- पहेलां ध्यान-अध्ययनमां सतत प्रवृत्ति होय छे. पछी तन्मयता थाय छे. तथा सूक्ष्म अर्थविचारणाथी संवेग भने स्पर्शयो प्राप्त थाय छे. [12/14] * साधुने बान-ध्यान-संव-2पर्शयोगानी G ध * टीकार्च :- ध्यानशब्दनो अर्थ छे स्थिर अध्यवसाय/अध्यवसायनी स्थिरता. कह्युं छे के "एक आलंबनमां = विषयमां रहेल Page #94 -------------------------------------------------------------------------- ________________ 388 नानातन्त्रानुसारेण ध्यानमीमांसा 88 289 निर्मुक्त: प्रवाहो ध्याजमुच्यते ॥ ( ) अध्ययनं = स्वाध्यायपाठ: तयोः अभिरतिः = अनवरतप्रवृत्तिः प्रथमं = आदौ दीक्षासम्पन्नस्य भवति । कल्याणकन्दली यत्तद् ध्यानम् [21/9] इत्युक्तम् । ध्यानविचारे ऽध्यानं = चिन्ता-भावनापूर्वकः स्थिरोऽध्यवसायः' इत्युक्तम् । योगशास्त्रे श्रीहेमचन्द्रसूरिभिः -> मुहर्त्तान्तर्मन:स्थैर्य ध्यानं छद्मस्थयोगिनां - [4/115] इत्येवमुक्तम् । कार्तिकेयानुप्रेक्षायामपि -> अंतोमुत्तमेत्तं लीणं वत्थुम्मि माणसं गाणं । झाणं भण्णदि समए <- [470] इत्युक्तम् । लीनं = लयं प्राप्त = एकत्वं गतं = एकाग्रताप्राप्तमिति तद्वृत्तौ शुभचन्द्रो व्याचष्टे । आवश्यकनिर्युक्तौ अपि -> अंतोमुत्तकालं चित्तस्सेगग्गया हवै झाणं <- [1463] इत्येवं श्रीभद्रबाहुस्वामिभिः प्रोक्तम् । अध्यात्मतत्त्वालोके न्यायविजयेनाऽपि -> ध्यानं पुन्ः। स्याद् ध्रुवमामुहूदिकाग्रसम्प्रत्ययलक्षणं तत् <- [6/19] / तत्त्वार्थटीकायां श्रीसिद्धसेनगणिनाऽपि -> एकाग्रचिन्तानिरोधो ध्यानम् । अग्रं = आलम्बनं एकं च तदग्रञ्च इत्येकाग्रं - एकालम्बनमित्यर्थः । एकस्मिन्नालम्बने चिन्तानिरोधः । चलं चित्तमेव चिन्ता, तन्निरोधस्तस्यैकत्राऽवस्थापनमित्यर्थः <-[9/27] इत्युक्तम् । तत्त्वार्थसूत्रं तु-> स्थिरसंहननस्यैकाग्रचिन्तानिरोधो ध्यानम् <- [9/27] इत्येवम् । > विशुद्धञ्च यदेकाग्रं चित्तं तद् ध्यानमुत्तमम् - [8/728] इति उपमितिभवप्रपञ्चायां सिद्धर्षिगणी । ध्यानं शुभचित्तैकाग्रतालक्षणं [1/6] इति अष्टकवृत्तिकारः । -> ध्यानं = अन्तर्मुहूत्तकालमात्रमेकाग्रचित्तता - [प्र.89] इति आचारपदीपे प्रोक्तम् । -> ध्यानं = अन्तर्मुहर्त्तमात्रकालमेकाग्रचित्ताध्यवसायम् । 8- [प्र.265] इति आत्मप्रबोधे निरूपितम् । 'ध्यानं = ध्येयविषया एकप्रत्ययसन्ततिः' [14/8] इति वीतरागस्तोत्रविवरणे प्रभानन्दसूरिः । पातञ्जलयोगसूत्रे -> तत्र प्रत्ययैकतानता ध्यानम् <- [3/2] इत्युक्तमिति तु प्राक् [पृष्ठ 58] प्रोक्तमेव । / तत्त्वानुशासने नागसेनाचार्येणापि -> एकाग्रचिन्तनं ध्यानं <- [38] इत्युक्तम् । टीकाकृतापि अध्यात्मसारे -> स्थिरमध्यवसानं यत्तद्ध्यानं - [16/1] इत्युक्तम् । योगभेदद्वात्रिंशिकायां च -> उपयोगे विजातीयप्रत्ययाऽव्यवधानभाक् । शुभैकप्रत्ययो ध्यानं सूक्ष्माभोगसमन्वितम् । / 8-[द्वा.द्वा.18/11] इति प्रोक्तम् । कूर्मपुराणेऽपि -> देशावस्थितिमालम्ब्य बुद्धेर्या वृत्तिसन्ततिः । वृत्त्यन्तरैरसंस्पृष्टा तद्ध्यानं सूरयो विदुः । / [11/40] - इत्युक्तम् । योगसारसङ्ग्रहे विज्ञानभिक्षुणाऽपि -> तत्र देशे ध्येयाकारवृत्तिप्रवाहो वृत्त्यन्तराऽव्यवहितो ध्यानम् <- [अंश 2 पृ.45] इति योगदर्शनानुसारेणोक्तम् । यत्तु 'ध्यानं निर्विषयं मनः' [सां.सू.6/25] इति साङ्ख्यसूत्रे मैत्रेय्युपनिषदि [2/2] स्कन्दोपनिषदि [10] च प्रोक्तं तत् निर्विकल्पकध्यानापेक्षया नानाविषयविनिर्मुक्तत्वाऽपेक्षया शुद्धपुरुषस्वरूपातिरिक्ताऽविषयकत्वापेक्षया वा बोध्यम् । 'रागोपहतिर्ध्यानम् [3/30] इति सांख्यसूत्रं तु कार्यकारणयोरभेदविवक्षयेति व्यक्तं विज्ञानभिक्षुरचिते साङ्ख्यप्रवचनभाष्ये । यदपि ज्ञानार्णवे शुभचन्द्रेण -> एकचिन्तानिरोधो यस्तद् ध्यानं <- [25/16-पृ.256] इत्युक्तं तदपि एकालम्बनतया प्रत्ययान्तरविमुक्तं सदृशप्रत्ययप्रवाहमेव ध्यानतया द्योतयति । नागसेनाचार्येणापि तत्त्वानुशासने -> एकाग्र-चिन्तारोधो यः परिस्पन्देन वर्जितः । तद् ध्यानं निर्जराहेतुः संवरस्य च कारणम् । / - 2/24] इत्युक्तं तदपि स्थिरचिन्तनप्रवाहमेव द्योतयति । अत एवं तत्त्वानुशासने एव -> एकाग्रचिन्तनं ध्यानम् -[2/6] इत्युक्तम् । अमृतचन्द्रेणापि तत्त्वप्रदीपिकाभिधानायां प्रवचनसारवृत्ती -> एकाग्रसञ्चेतनलक्षणं ध्यानम् - [2/102] इत्युक्तम् । बृहद्रव्यसङ्ग्रहे > अप्पा अप्पम्मि रओ इणमेव परं हवे झाणं - [56] इत्युक्तं नेमिचन्द्रेण । मण्डलब्राह्मणोपनिषदि तु -> सर्वशरीरेषु चैतन्यैकतानता = ध्यानम् - [1/ 1] इत्युक्तम् । त्रिशिखब्राह्मणोपनिषदि तु => 'सोऽहं चिन्मात्रमेवेति चिन्तनं ध्यानमुच्यते <- [31] इत्युक्तम् । ज्ञानार्णवे -> वदन्ति योगिनो ध्यानं चित्तमेवमनाकुलम् - [40/17] इत्यप्यग्रे प्रोक्तम् । > इष्टे ध्येये स्थिरा बुद्भिः या स्यात् सन्तानवर्तिनी । ज्ञानान्तराऽपरामृष्टा सा ध्यातिआनमीरिता । / -[2/40] इत्यादिलक्षणान्तराणि तत्त्वानुशासनादवगन्तव्यानि । वेदान्तसारकृत् सदानन्दस्तु -> तत्राद्वितीयवस्तुनि विच्छिद्य विच्छिद्यान्तरिन्द्रियवृत्तिप्रवाहो ध्यानम् - [31-पृ.92] इत्याह । -> ध्यानं = चिन्ता -[यो.सूत्र 1/48] इति वाचस्पतिमिश्रः तत्त्ववैशारद्यां ज्याचष्टे । योगवार्तिककृतो विज्ञानभिक्षोरप्यत्रैव निर्भरः । तचिन्त्यम् । वस्तुतस्तु ध्यानं न केवलं मानसपरिणामविशेषरूपमेव, कायिकादिभेदेन त्रिविधस्य ध्यानस्याऽभ्युपगमात् । तदुक्तं आवश्यकनिर्युक्तौ -> जिणदिळं झाणं तिविहेऽवि जोगंमि <- [1467] / ध्यानञ्च धारणासिद्ध्यनन्तरं परैः प्रतिपाद्यते । धार्न्नाअने एक सरखा ज्ञाननो अन्यज्ञानरहित जे प्रवाह होय ते ध्यान कहेवाय छे." ते ध्यानना प्रस्तुतमां बे भेद विवक्षित छे, - धर्मध्यान अने शुक्लध्यान. अध्ययनपदनो अर्थ छे स्वाध्यायनो पाठ = पारायण, दीक्षासंपन्न जीव प्रारंभमां ध्यान अने अध्ययनमां Page #95 -------------------------------------------------------------------------- ________________ N ATANDARD SOCIA 290 द्वादशं षोडशकम् OM द्वादशाङ्गसारः = ध्यानयोगः 8 पश्चात्तु तन्मयता = ध्येयगुणमयत्वं भवति । तथा सूक्ष्माना अर्थानां बन्ध-मोक्षादीनां आलोचनया संवेगः । = मोक्षाभिलाषः स्पर्शज = तत्त्वज्ञान योगः = सम्बन्धश्च भवति ॥ 12/14॥ कल्याणकन्दली सिद्धिपरिज्ञानश्च विष्णुपुराणे -> चिन्तयेत्तन्मयो योगी समाधायात्ममानसम् । तावद्यावद् दृढीभूता तत्रैव नृप ! धारणा ॥ ॥ एतदातिष्ठतोऽन्यद्वा स्वेच्छया कर्म कुर्वतः । नापयाति यदा चित्तं सिद्धां मन्येत तां तदा । / - [6/7/86/87] इत्यादिनाउज्वेदितम् । ध्यानसिद्ध्युपाया अपि विष्णुपुराणे -> एतद्रूपप्रत्ययैकाग्यसन्ततिश्चान्यनिःस्पृहा । तद्ध्यानं प्रथमैरङ्गैः षड्भिनिष्पाद्यते नृपः । / 6/7/91] <- इत्युक्ताः [दृश्यतां-पृ.331] / गरुडपुराणे -> तस्यैव ब्रह्मणि प्रोक्तं ध्यानं द्वादशधारणा <- [1/227/24] इत्युक्तम् । द्वादशप्राणायामकालेन धारितचित्तस्य द्वादशधारणाकालावच्छिन्नं चिन्तनं ध्यानमित्यर्थः । मोक्षफलदत्वेन ध्यानमभिमतम, यथोक्तं दशकालिकनियुक्तो अपि -> सज्झाय-संजम-तवे वेआवच्चे अ झाणजोगे अ ॥ जो रमै, नो रमै असंजमम्मि सो वचै सिद्धिं ॥ 366 / / - इति । यथोक्तं नारदपुराणेऽपि -> ध्यानात् पापानि नश्यन्ति, ध्यानान्मोक्षं च विन्दति । ध्यानात् प्रसीदति हरिआनात् सर्वार्थसाधनम् । / [पूर्वार्ध-33/139] - इति । ध्यानाद् वेदोदयाङ्कुशो भवति । तदुक्तं निशीथचूर्णी -> थी-पुरिसा झाण-नियमोववासेसु उवउत्ता वेदोदयं धरेंति - नि.भा.3602 भाग-3 पृ.249] / नियमसारेऽपि -> झाणणिलीणो साह परिचागं कणइ सञ्चदोसाणं - [93] इत्येवं कुन्दकुन्दस्वामिनोक्तम् । ध्यानानालम्बने तु साधोरवसन्नत्वं -> पुवावरत्तकाले ज्झाणं णो झायति, असुभं झायति । <- [ ] इत्येवं निशीथसूत्रादवसेयम् । अतः संविग्नेन सद्ध्यानयोगाभ्यास आदरणीय एव । -> परमानन्दसम्पन्नं निर्विकारं निरामयम् । ध्यानहीना न पश्यन्ति निजदेहे व्यवस्थितम् । / - ] इत्यप्यत्रानुसन्धेयम् । अत एव पञ्चसूत्रेऽपि -> झाणज्झयणसंगया <- [1/7] इत्येवं साधुविशेषणमुक्तम् । यथोक्तं उपमितिभवप्रपश्चायां कथायां अपि -> तस्मात् सर्वस्य सारोऽस्य द्वादशाङ्गस्य सुन्दरः । ध्यानयोगः परं शुद्धः स हि साध्यो मुमुक्षुणा । / - [प्र.8 गा.729] इति । वस्तुतस्तु प्रथमं स्वाध्यायपाठो भवति तदनन्तरं स्वाध्याय-भावनाप्रकर्षदशायां ध्यानप्रवृत्तिः, इत्थमेव क्रमोपपत्तेः । तदुक्तं ध्यानशतके -> पुञ्चकयब्भासो भावणाहि झाणस्स जोग्गयमुवेइ । ताओ य नाण-दंसण-चरित्त-वेरग्गनियताओ । / 30 ॥ णाणे णिचन्भासो कुणै मणोधारणं विसद्धिं च । नाणगुणमयियसारो तो झाइ सुनिच्चलमइओ ॥ 31 / / - इति । - सज्झाएण पसत्थं झाणं - [338] इति उपदेशमालावचनेन ध्यानकारणत्वादपि स्वाध्यायस्य प्राथम्यं युक्तम् । अत एवं -> सज्झाय-ज्झाणसंजुते [18/4] इति क्रम उत्तराध्ययने प्रदर्शितः । निशीथचूर्णावपि -> सज्झाय-झाणनिरएसु 8 - [भा.3-पृ.245] इत्युक्तम् । न चैवं प्रकृते 'अध्ययनध्यानाभिरतिः' इत्येवं वक्तव्यं स्यादिति वक्तव्यम्, अल्पाक्षरत्वात् ध्यानस्य पूर्वनिपातः, यद्वाऽभ्यर्हितत्वात्पूर्वनिपातः, यथोक्तं महाभारते -> ज्ञानाद् ध्यानं विशिष्यते - भीष्मपर्व-36/ 12, गीता-12/12] / यद्वा पश्चानुपूर्व्या अपि प्रज्ञापनाक्रमोऽस्तीत्येतत्सूचनार्थं 'ध्यानाध्ययनाभिरतिः' इत्येवमुल्लेखः । तदक्तं निशीथचूर्णी -> समए तिबिहा आणुपुब्बी - पुचाणुपुब्बी, पच्छाणुपुब्बी, अणाणुपुब्बी - [भाग-3 पृ.404] / ध्यानसिद्धयेऽध्ययनात् न प्रमदितव्यमिति उपदेशोऽपि प्रदर्शितः, यथोक्तं तैत्तिरीयोपनिषदि -> स्वाध्याय-प्रवचनाभ्यां न प्रमदितव्यम् <- [1/11/1] इति । मनुस्मृतावपि -> स्वाध्याये नित्ययुक्तः स्यात् <- [3/75] इत्युक्तम् । नृभवादपि सम्यग्ज्ञानस्य दुर्लभत्वं प्रसिद्धमेव, यथोक्तं अग्निपुराणेऽपि -> नरत्वं दुर्लभं लोके, विद्या तत्र सुदुर्लभा <- [3/337] इति । पश्चात् तु तन्मयता = ध्येयगुणमयत्वं भवति । ततश्च स तत्स्वरूपमाप्नोति । तदक्तं ज्ञानार्णवे -> अनन्यशरणं साक्षात् तत्संलीनैकमानसः । तत्स्वरूपमवाप्नोति, ध्यानी तन्मयतां गतः । / - [39/32] इति । यथोक्तं भगवद्गीतायां अपि -> देवान भावयताऽनेन ते देवा भावयन्तु वः - [3/11] इति । इत्थमेवोन्मनीभावप्राप्तेः तदुक्तं योगशास्त्रे सतत प्रवृत्तिवाळो होय छे. पछी तो ध्येय वस्तुना गुणमय बने छे. तथा बंध-मोक्ष वगेरे सूक्ष्म पदार्थोनी विचारणाथी मोक्षाभिलाषा उत्पन्न थाय छ भने त्यस्पर्शनानो= द्रिअन्ननो संच = साम थाय छे. [12/14] विशेषार्थ :- विषयना संबंधथी एक ज विषयमां जे ज्ञान रहेतुं होय तेम ज ते ज्ञानमां ते विषयना एक सरखा ज आकारनुं अवगाहन थतुं होय, तो तेवा ज्ञाननी जे धारा होय छे ते ज ध्यान कहेवाय छे. ते ज्ञानधारामां विषयान्तरनो संचार । होतो नथी. दा.त. मात्र परमात्मानो सतत विचार चालतो होय त्यारे ते विचार विषयना संबंधथी परमात्मास्वरूप एक आलंबनमां रहेलो कहेवाय. परमात्मानुं वीतरागरूपे धारावाही दढ भान थाय त्यारे विषयतासंबंधथी परमात्मामां रहेल ते ज्ञान sadazapratyaya Jain Education Intemational Page #96 -------------------------------------------------------------------------- ________________ 08 ज्ञेयहेयोपादेयगोचरस्पर्शस्वरूपप्रकाशनम् 8 स्पर्शस्य लक्षणं फलातिशयथाह -> 'स्पर्श' इत्यादि । स्पर्शस्तत्तत्त्वाप्तिः संवेदनमात्रमविदितं त्वन्यत् । वन्ध्यमपि स्यादेतत्स्पर्शस्त्वक्षेपतत्फलः ॥ 12/15 ॥ तस्य = विवक्षितस्य वस्तुनः तत्त्वं = अनारोपितरूपं तस्य आप्तिः = उपलम्भः स्पर्शः, स्पृश्यतेऽनेन वस्तु = कल्याणकन्दली -> बहिरन्तश्च समन्तात् चिन्ताचेष्टापरिच्युतो योगी । तन्मयभावं प्राप्तः कलयति भृशमुन्मनीभावम् ॥ 12/25] इयमेव ॥ तन्मयता परमात्म-प्रकाशपदेन प्रतिपाद्यते, तदुक्तं तत्त्वानुशासने -> स्वाध्यायाद् ध्यानमध्यास्तां ध्यानात् स्वाध्यायमामनेत् । / ध्यान-स्वाध्याय-संपत्त्या परमात्मा प्रकाशते । / - [3/7] इति । यथोक्तं विष्णुपुराणे अपि -> स्वाध्याययोगसम्पत्त्या परमात्मा प्रकाशते <- [6/6/2] / योगः = ध्यानयोगो बोध्यः, अन्यथा ध्येयस्वरूपानाविर्भावात् । इदमेवाऽभिप्रेत्य बृहदारण्यकोपनिषदि अपि -> ब्रह्मैव सन् ब्रह्माऽप्येति <<- [4/4/6] इत्युक्तम् । इदश्वावधेयं साधुरेवोत्तमध्यानाधिकारी, सर्व-सावद्यनिवृत्तत्वात् । तदुक्तं अष्टकप्रकरणे -> ऋषीणामुत्तमं ह्येतनिर्दिष्टं परमर्षिभिः । हिंसादोषनिवृत्तानां व्रतशीलविवर्धनम् । / - [2/7] 'एतत् = ध्यानस्वरूपं भावस्नानम्' / योगबिन्दौ अपि -> चारित्रिणस्तु विज्ञेयः शुद्धयपेक्षो यथोत्तरम् । ध्यानादिरूपो नियमात्, तथा तात्त्विक एव तु ॥ 372॥ <- इत्युक्तम् । अध्यात्मतत्त्वालोके न्यायविजयेनाऽपि -> निर्भीतको निश्चलनासिकाग्रदृष्टिः प्रसन्नाननपुण्डरीकः । श्लिष्टौष्ठयुग्मो रदनै रदांश्चास्स्पृशन् सुसंस्थान इतप्रमादः । / स्पृहाविमुक्तो निजभूघनेऽपि प्रभूतसंवेगसरोनिमग्नः । अमात्रकारुण्यपदं भवश्रीपराङ्मुखो हर्षयितेक्षमाणान् ॥ एवंविधो निष्ठितकर्मयोगः श्रीज्ञानयोगेन स्माहितात्मा। ध्याने प्रवेशं कुरुते सुधारकर्माटवीज्वालनदाववह्नौ ॥ [6/9-10-11] - इति । ज्ञानार्णवे शुभचन्द्रेण -> मुमुक्षुर्जन्मनिर्विण्णः शान्तचित्तो वशी स्थिरः । जिताक्षः संवृतो धीरो ध्याता शास्त्रे प्रशस्यते ॥ - [4/6] इति यदुक्तं तत्र मुमुक्षुत्वेन रूपेण मुनिनिर्देशोऽवगन्तव्यः । तदुक्तं तत्रैवाग्रे -> ध्यानसिद्धिर्मता सूत्रे मुनीनामेव केवलम् <-5/19 ज्ञाना.) / ध्यानञ्चात्र धर्म्य शुक्लञ्चावसेयम् । ते च तत्त्वार्थादौ चतुर्विधत्वेनोपदर्शिते संक्षेपतः अन्यत्र च दशविधं प्रोक्तं धर्मध्यानम् । तद्यथा - अपायोपायजीवाजीवविपाकविरागभवसंस्थानाज्ञाहेतुविचयानीति व्यक्तं सम्मतितर्कवृत्ति-स्याद्वादकल्पलतादौ [सं.त.3/67 पृ.756-स्या.क.स्त.9] ॥ 12/14 ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> स्पर्शः = तत्तत्त्वाप्तिः । अन्यत् तु अविदितं संवेदनमात्रम् । एतत् वन्ध्यमपि स्यात् । स्पर्शस्तु अक्षेपतत्फलः ॥ 12/15 ॥ तस्य = अनारोपितस्वरूपस्य उपलम्भः = प्रमाणपरिच्छेद्यैः सर्वैः प्रकारैः निश्चयः स्पर्श इति कथ्यते । अयमाशयः 'घटद्रव्यं स्वरूपेण सत्, पररूपेणाऽसत्, स्वरूपेण पररूपेण च सदसत्, स्वरूप-पररूपोभयापेक्षया त्ववक्तव्यः...' इत्यादिसप्त-भङ्गीप्रकारेण ज्ञेयनिश्चयः तथा देश-काल-पुरुषावस्थोपयोगाद्यपेक्षया हेतु-स्वरूप-फलमुखेन यथावस्थितोत्सर्गापवादवर्ती हेयोपादेयगोचरः सन्निश्चयः प्रकृते स्पर्शपदेनाभिमतः । एतत्कारणं साक्षात् तन्मयत्वं परम्परया च विनय इत्यवगन्तव्यम् । तदक्तं विनयद्वात्रिंशिकायां -> इत्थं समाहिते स्वान्ते विनयस्य फलं भवेत् । स्पर्शाख्यं स हि = एकाकार-अवगाही कहेवाय. वच्चे वच्चे बीजी कोई वस्तुनो विचार न आवे के परमात्माना वीतरागता सिवायना अन्य अनंत ज्ञान-अनंतशक्ति-देवेन्द्रपूज्यता - जगरुत्व वगेरे गुण धर्मनुं भान न थाय एवी वीतरागरूपे परमात्माना विचारनी जे धारा चाले ते तात्त्विक ध्यान कहेवाय. परमात्माना अनेक गुणोनुं के तेमना जीवननी अनेक घटनानुं ऊंडाणथी भान थाय तो ते परमात्मानुं चिंतन कहेवाय, ध्यान नहि. आ ध्यान ज्यारे अभ्यास द्वारा आत्मसात् थाय त्यारे परमात्मानो जे वीतरागता गुण छे तेनाथी व्याप्त = तन्मय = वीतरागतामय थवा द्वारा परमात्ममय थवाय छे. ध्याननी परिपकव दशानो आ अनुभव छे. अहीं आ वात खास ध्यानमां राखवी के दीक्षा लीधा पछी प्रारंभमां प्रधानतया स्वाध्यायपारायणमां सतत प्रवृत्ति थाय छे, कारण के मुख्यतया सतत ध्यानना अधिकारी मोटा भागे उपरनी कक्षाना योगीओ ज होय छे. एवुं संथकार आगळ [14/14 By-33] कहेशे. माटे सूत्र-अर्थ द्वारा आगमनो अभ्यास थतो होय ते दिवसोमां धर्मध्यानमां गौण प्रवृत्ति साधु जरूर करे परंतु मुख्यरूपे नहि. 12-12 वर्ष अथवा गुरु आज्ञा मुजबनी समय मर्यादामां सूत्र-अर्थनो अभ्यास थया बाद गुरु आज्ञा मेळवीने प्रधानतया BbAnamAM सतत प्रवृत्ति सर्वविरतिधर करे. ध्यानथी श्रमित थाय त्यारे फरी स्वाध्यायमां झूकावे, तो तोपलब्धि थाय.[12/14] [14 मा श्लोकमां जेनी वात करवामां आवी हती ते स्पर्शना लक्षाणने अने फलातिशय ग्रंथकारश्री जणावे छे. * 2पर्श = तत्वज्ञान * गाथार्थ :- वस्तुना स्वरूपनुं ज्ञान = स्पर्श. आनाथी भिन्न तो न जागेला जेवुं = अनिश्चित मात्र ज्ञान कहेवाय. आ निष्फळ पण थाय. स्पर्श तो विना विलंबे पोताना फळने आपे छे. [1215] टीकार्य :- विवक्षित वस्तुनुं जे अनारोपित = वास्तविक स्वरूप होय तेनो बोध = यथार्थ निश्चय स्पर्श कहेवाय, कारण Jain Education Interational Page #97 -------------------------------------------------------------------------- ________________ 292 द्वादशं षोडशकम् 8 सुसाधुस्वरूपप्रकाशनम् तत्त्वमिति निरुक्तेः । अन्यत्तु अविदितं = कथचिद्वस्तुग्राहित्वेऽपि प्रमाणपरिच्छेद्यसम्पूर्णार्थाऽग्राहित्वेनाऽनिश्चितं । संवेदनमात्रं = तत्त्वपरामर्शशून्यमस्पर्शाख्यं ज्ञानमित्यर्थः । वन्ध्यमपि = विफलमपि स्यात् एतत् = संवेदनमात्रं, | स्पर्शस्तु स्पर्शः पुनः अक्षेपेण = अविलम्बेन तत् स्वकार्य फलं ददाति यः स तथा । अयमनयोः स्पर्शान्यज्ञानयोविशेषः ॥ 12 / 15 ॥ संवेगस्पर्शयोगेन परिणतदीक्षाभावो यत्करोति तदाह - 'व्याधीत्यादि । व्याध्यभिभूतो यद्वन्निर्व्विणस्तेन तत्क्रियां यत्नात् । सम्यक्करोति तद्वद्दीक्षित इह साधुसच्चेष्टाम् ॥ 12 / 16 ॥ व्याधिना = कुष्ठादिना अभिभूतः = ग्रस्तः 'यद्वत् = यथा निर्विण्णः निर्वेदं ग्राहितः तेन व्याधिना, कल्याणकन्दली (तत्त्वाप्तिर्बोधमात्रं परः पुनः ॥ अक्षेपफलदः स्पर्शः तन्मयीभावतो मतः । यथा सिद्धरसस्पर्शस्ताम्रे सर्वानुवेधतः ॥ - [ द्वा. द्वा. 29 / 25-26 ] इति । एतत्सर्वं निश्चयानुगृहीतव्यवहारनयापेक्षयाऽवगन्तव्यम् । शुद्धनिश्चयनयेन तु वस्तुनः = आत्मनः । अनारोपितरूपं देह-वचन-मनः-कर्म-शब्दवाच्यत्वादिसकलोपाधिसम्पर्कशून्यं यत् स्वरूपं तस्य = निरुपाधिकात्मस्वरूपस्य निर्विकल्पानुभवः स्पर्श उच्यते । उपलम्भः = संवेदनमात्रं = मानसिकपरिश्रममात्र अभव्यानामपि न दुर्लभम् । = -> स्पर्शः पुनः अविलम्बेन स्वकार्यं = स्वसाध्यं फलं ददाति यः स तथा । प्रकृते च ध्येयगुणमयत्वोत्तरकालीनस्पर्शयोग्यस्य फलं परमात्मभावप्राप्तिरवगन्तव्या, तदुक्तं योगशास्त्रे श्रीहेमचन्द्रसूरिभिः श्रयते सुवर्णभावं सिद्धरसस्पर्शतो यथा । लोहं । आत्मध्यानादात्मा परमात्मत्वं तथाऽऽप्नोति ॥ <- [12 / 11] इति । सूक्ष्मार्थाऽऽलोचनोत्तरकालीन - स्पर्शयोगे चैव प्रश्नव्याकरणसूत्रोक्तं -> से संजते विमुत्ते निस्संगे निष्परिग्गहरुई निम्ममे निन्नेहबंधणे सव्वपावविरए, वासीचंदणसमाणकणे, | समतिणमणि-मुत्ता-लेडु-कंचणे, समे य माणावमाणणाए, समियरए, समितरागदोसे, समिए समितीसु, सम्मदिट्ठी, समे य जे सव्वपाणभूतेसु, से हु 'समणे' सुयधारण उज्जुए संजए सुसाहू <- - [2/5/9] इति सुसाधुलक्षणमुपपद्यते ॥ 12 / 15 ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> यद्वत् व्याध्यभिभूतः तेन निर्व्विण्णः तत्क्रियां यत्नात् सम्यक् करोति तद्वद् दीक्षित इह साधुसच्चेष्टाम् ॥ 12/16 ॥ के 'जेना द्वारा वस्तुतत्त्वनी स्पर्शना थाय ते स्पर्श कहेवाय' आवी स्पर्शनी व्युत्पत्ति छे. आनाथी भिन्न बोध तो कथंचित् कोईक स्वरूपे वस्तुग्राहक होवा छतां प्रमाणथी निश्चय करवा योग्य संपूर्ण अर्थनुं ग्राहक न होवाथी अनिश्चित एवुं ते संवेदनमात्र छे. अर्थात् ते तत्त्वनिश्चयशून्य अस्पर्शे नामनुं ज्ञान छे. संवेदनमात्र = अस्पर्श ज्ञान निष्फळ पण थाय. ज्यारे स्पर्श = तत्त्वनिश्चय तो विना विलंबे पोताना कार्यस्वरूप फळने आपे छे. स्पर्श अने अस्पर्शज्ञानमां आ विशेषता छे. [12/15] विशेषार्थ :- ज्ञेय वस्तुनो अनेक विशेष प्रातिस्तिक धर्मस्वरूपे तथा हेय अने उपादेय वस्तुनो अधिकारीविशेष, देश, काल, अवस्थाने आश्रयीने तेम ज हेतु-स्वरूप-फलनी अपेक्षाए हेयत्व के उपादेयत्वस्वरूपे प्रमाण द्वारा निश्चय थाय तेवा तत्त्वज्ञानने स्पर्श कहेवाय, कारण के तथाविध तत्त्वज्ञान द्वारा वस्तुना वास्तविक स्वरूपने स्पर्शी शकाय छे. उपरोक्त रीते जे तत्त्वज्ञान न थाय परंतु यत्किंचित् धर्मरूपे वस्तुनुं भान थाय ते अस्पर्श कहेवाय. जाण्या छतां न जाण्या जेवुं. दा.त. 'आ घडो छे' एवुं ज्ञान = घटत्वप्रकारक घटज्ञान, आना द्वारा वस्तुना वास्तविक स्वरूपनो निश्चय थतो नथी. ज्यारे ऽआ स्वद्रव्य-क्षेत्र-काल-भावनी अपेक्षाए घडो छे, पर व्यादिनी अपेक्षाए घडो नथी.' आवुं ज्ञान वस्तुना वास्तविक स्वरूपनो प्रमाणथी निश्चय करावे छे. ते ते 'घटः सन्' आवो जो = अस्पर्शज्ञान वस्तुना यथार्थ स्वरूपनो निश्रय नधी शवतो. ल्यारे ऽघटद्रव्यं (घटत्वेन) स्वरूपेण सत्, पररूपेण असत्, स्वरूपेण पररूपेण च सदसद्, स्वरूप पररूपोभयापेक्षया अवक्तव्यः...' त्याहि सप्तमंत्री रूपे के तत्त्वज्ञान थाय छे ते वस्तुना वास्तविक स्वरूपनो निश्चय करावे छे. आ रीते हेय अने उपादेय वस्तुना पण तत्त्वज्ञान = स्पर्श अने अतत्त्वज्ञान = अस्पर्श संबंधी विचार करवो. स्पर्श अने अस्पर्श वच्चे आ भेद = विशेषता रहेल छे. 'अस्पर्श' शब्दमां 'अ' वर्ण = नम पर्युदासप्रतिषेध अर्थमां छे, प्रसज्यप्रतिषेध अर्थमां नहि. माटे 'अस्पर्श' शब्दनो अर्थ थशे स्पर्शथी भिन्न होते छते स्पर्शसजातीय, अर्थात् स्पर्श मित्र मेवं ज्ञान, नहि घटपटाहि वायम्वर्गे आ पातनी प्यास राषो. [ 12 / 15 ] संवेग अने स्पर्शना संबंधथी = लाभथी जेने दीक्षानो भाव परिणम्यो छे ते साधु जे करे छे तेने मूलकारथी जणावे छे. माथार्थ H- रोगथी निर्वेद पामेल रोगग्रस्त माणस जेम रोगनी चिकित्सा आदरथी सारी रीते करे छे तेम प्रस्तुतमां दीक्षित थयेल व्यक्ति साधुनी सारी क्रियाने करे छे. [12/16] 1. मुद्रितप्रती 'यदा नि....' इति पाठ: / = Page #98 -------------------------------------------------------------------------- ________________ 293 888 सम्यक् सच्चेष्टाकरणाभिधानम् तस्य = व्याधेः क्रियां = प्रतिक्रियां यत्नात् = आदरात् करोति सम्यक् = अवैपरीत्येन तद्वत् = तथा दीक्षित इह = प्रक्रमे साधूनां सच्चेष्टां = विनयादिरूपाम् ॥ 12/16॥ ॥ इति द्वादशं दीक्षाषोडशकम् ॥ कल्याणकन्दली व्याध्यभिभूत इति केवलं हेतुमुखविशेषणं, तेन = व्याधिना निविण्णः इति फलमुखं हेतुमुखं च द्वारस्थानीयं विशेषणम् । ततश्च व्याध्यभिभवो निर्वेदद्वारेण सम्यक् सचिकित्साजनक इत्यर्थः । तदुक्तं सोपनयं पञ्चसूत्रे -> से जहा नामए केइ महावाहिगहिए अणुहूअतब्वेअणे विण्णाया सरूवेण, निविण्णे तत्तओ । सुविज्जवयणेण सम्मं तमवगच्छिअ जहाविहाणओ पवण्णे सुकिरिअं । निरुद्धजहिच्छाचारे तुच्छपत्थभोई मुच्चमाणे वाहिणा निअत्तमाणवेअणे समुवलब्भारोग्गं पवड्डमाणतब्भावे तल्लाभनिन्बुईए तप्पडिबंधाओ सिराखाराइजोगेऽवि वाहिसमारुग्गविण्णाणेण इट्ठनिप्फत्तीओ अणाकुलभावयाए किरिओवओगेण अपीडिए अवहिए. सुहलेसाए वड्डइ । विजं च बहु मण्णइ । एवं कम्मवाहिगहिए अणुभूअजम्माइवेअणे विण्णाया दुक्खरूवेणं निविण्णे तत्तओ तओ । सुगुरुवयणेण अणुट्ठाणाइणा तमवगच्छिअ पुबुत्तविहाणओ पवने सुकिरिअं पव्वजं निरुद्धपमायायारे, असारसुद्धभोई, मुच्चमाणे कम्मवाहिणा, निअत्तमाणिठ्ठविओगाइवेअणे, समुवलब्भ चरणारुग्गं, पवड्डमाणसुहभावे, तल्लाभनिन्बुईए तप्पडिबंधविसेसओ परीसहोवसग्गभावेऽवि तत्तसंवेअणाओ कुसलासयवुड्डी, थिरासयत्तेण धम्मोवओगाओ सया थिमिए तेउल्लेसाए पवड्डइ । गुरुं च बहु मन्नै - [पं.सू.4/4-5] / इहलौकिकापेक्षातन्तुविच्छेदाज्ज्ञानक्रियापक्षाभ्यामाराधनाऽऽकाशे साधुविहग ड्डयनमनायासमेव । तदुक्तं उत्तराध्ययनसूत्रे -> इहलोए निप्पिवासस्स नत्थि किंचिवि दुक्करं - [19/45] / अन्यत्रापि -> अपवर्गः फलं यस्य, जन्ममृत्य्वादिवर्जितः । परमानन्दरूपश्च दुष्करं तन्त्र चाद्भुतम् । / - [ ] इत्युक्तम् । सच्चेष्टां विनयादिरूपां = गुरुदेवादिविनय-वैयावृत्त्य-साधर्मिकप्रीत्यादिलक्षणां, अस्याः सम्यग्दीक्षाऽव्यभिचारिलिङ्गत्वात्, यथोक्तं पश्चाशके मूलकारैरेव -> अहिगयगुण-साहम्मियपीई-बोहगुरुभत्तिवुड्डी य । लिंगं अवभिचारी पैदियहं सम्मदिक्खाए । [2/37] <- इति । चरणगुणस्थितसाधुस्वरूपञ्च पञ्चाशकगाथाप्रदर्शनेन प्राक् [1/7 पृ.14] प्रवेदितमेव । एवञ्चाऽऽराधयन् दीक्षां भवाष्टकमध्ये नियमेन मुक्तो भवति निखिलकर्मबन्धनेभ्यः, यथोक्तं पञ्चाशके -> आराहगो य जीवो सत्तट्ठभवेहि पावती णियमा । जंमादिदोषविरहा सासयसोखं तु णिव्वाणं ॥ - [7/50] इति ध्येयम् ॥ 12/16 ॥ इति मुनियशोविजयविरचितायां कल्याणकन्दल्यां द्वादशषोडशक-योगदीपिकाविवरणम् । टीकार्च :- कोढ वगेरे रोगथी ग्रस्त माणस रोगथी निर्वेद = कंटाळो पामे छे. माटे ते जेम रोगनी चिकित्साने, विपर्यास विना आदरथी करे छे. तेम प्रस्तुतमां दीक्षित थयेल व्यक्ति [कर्मस्वरूप व्याधिथी ग्रस्त होवाना लीधे कर्मरोगथी कंटाळो पामीने, गोलमाल कर्या विना आदरथी] विनयादिस्वरूप साधुकियाने करे छे. [12/16] विशेषार्थ :- दीर्घकालीन कोढ, क्षय वगेरे रोगथी पराभूत थयेल माणस रोगथी कंटाळीने वैद्यदर्शित दवा समयसर काळजीपूर्वक । ले छे. परेजी पाळवामां सावध रहे छे. अपव्यसेवनथी दूर रहे छे. सतत रोगमुक्तिने झंखे छे. नियमित दवा लेवामां, प्रमाणसर अनुपाननो उपयोग करवामां, अपथ्यवर्जनमां लांबा समय सुधी ते कंटाळ्या विना प्रयत्न करे छे. तेमां गोलमाल, घाल-मेल करतो नथी. खरा अर्थमां कोढ, क्षय वगेरे रोगथी ते कंटाळेल होय, रोगमुक्तिनी प्रबळ ईच्छा राखतो होय तो उपरोक्त बाबत सत्य ठरे छे. फेकचर थया बाद गरम पीगाळेला मीणनो सेक लेवानो, पीडा थवा छतां डोक्टर प्रदर्शित कसरत करवानी दवा लेवानी - आ बधुं दिवसो सुधी नियमित रीते काळजीपूर्वक करनारा आरोग्यलंपट लोको वर्तमानमां देखाय ज छे. वधु पडती चरबी-वजनना लीधे हार्टएटेक आववानी मात्र शक्यता होय तो पण लोको रोज वहेली सवारे ऊठी कडकडती ठंडीना दिवसोमां |पण Morning walk vagere kare ja che ne ! धनलंपट माणस धननी प्राप्ति, वृद्धि, रक्षा वगेरे माटे केवी तत्परताथी-झंखनाथी प्रयत्न करे छे, सामे चालीने कष्टने सहन करे छे. बराबर आ ज रीते गुणलंपट-निर्जरालंपट साधु पार विनय, वैयावच्च, स्वाध्याय, प्रतिक्रमण, पडिलेहण, विहार वगेरेने विधिपूर्वक नियमित रीते योग्य काळे आदरसहित करे ज, कारण के कर्मरूपी रोगथी ते अत्यंत कंटाळी गयेल छे अने सर्वकर्ममुक्तिने ते सतत झंखे छे तथा "मुकितनो उपाय शास्त्रोक्त विनयादिनुं सेवन छे' आवुं ते जाणे पण छे. बधाना मूळमां वैराग्य-कर्ममुक्तिनी प्रबळ ईच्छा छे. ते न होय तो ज प्रतिक्रमण, पडिलेहण, विनयाहिम मोटा थाय. [12/16] Jain Education Intemational Page #99 -------------------------------------------------------------------------- ________________ 294 द्वादशं षोडशकम् 1. 2. 3. 4. 5. (a) नीचेना कोई पण सात प्रश्नोना सविस्तर जवाब लखो. दीक्षानी व्युत्पत्ति अने तेना अधिकारीने जणावो. केवा अज्ञानी दीक्षाअधिकारी बने ? दीक्षान्यास समजावो. नामादि दीक्षाथी शेनुं सूचन थाय छे ? भावदीक्षा संप्राप्त थवाना लक्षण शुं छे ? सर्वविरतिलाभ पछी 1 वर्ष बाद सर्वविरतिना पूर्वोत्तरकालभावी गुणो बतावो. स्पर्श योगने जणावो. थाय ? साधु केवी रीते पंचाचार पाळे ? ध्यानयोग समजावो. 6. 7. 8. 9. 10. (ब) योग्य जोडाण करो. (1) दीक्षा (2) वचनक्षमा (3) रोगचिकित्सा (4) अयोग्यदीक्षा (5) स्थापनादीक्षा (6) स्पर्शयोग (7) दीक्षानामन्यास (8) निरनुबंध (9) ज्ञान (10) अप्रशस्त दीक्षा (क) खाली जग्या योग्य रीते पूरो. 1. 2. 3. 4. 5. 6. 7. 8. 9. 10. सिंहावलोकन पर मा षोडशकनो स्वाध्याय दीक्षाना कोईकना मते दीक्षा ब्रह्मचर्यना शौचना........ भेद छे. (2, 5, 13) यम = (A) शीघ्रमोक्षदायी (B) अनिष्टफळदायी. (C) आरोग्यदायक (D) निर्वाणबीज (E) कीर्तिदायक (F) सोपक्रम (G) असंगक्षमाकारण (H) दीक्षादायक (I) सुंदर साधुचर्या उपमा (7) वसंतराजा प्रकार छे. (2, 3, 5) छे. (मोक्षदायिनी, विषापहारिणी, प्रीतिदायिनी) भेद छे. (9, 18, 2) (नियम, ईन्द्रियनिगह, संयम) सूक्ष्मार्थविचारणा द्वारा ....... मळे छे. (संवेग, विद्वत्ता, भावनाज्ञान) श्रद्धा वगेरे वस्तु अज्ञानी पासे होय तो ते पण ज्ञानी छे. (4, 5, 6) वस्तु मळे. (4, 5, 6) साधुने ज्ञानादि प्रगटे. (दोषनी मंदता, अभ्यास, चिंतन) थी श्रद्धा वचन मार्दवनुं धर्ममार्दव छे. (ज्ञापक, कारक, रोचक, कार्य, कारण) नोंध : आ प्रश्नपत्रमां कोईए पेन-पेन्सील वगेरेथी कोई पण निशानी वगेरे न करवा ख्याल राखवो. Page #100 -------------------------------------------------------------------------- ________________ की चालो, बुद्धिधेनुनी गोशाळामां प्रवेशीए शए 295 = = 8 + 8 = कल्याणकंदलीनी अनुप्रेरो) (a) नीचेना प्रश्नोना विस्तारथी जवाब आपो. साधुना शौचनुं निरूपण करो. ब्रह्मचर्यनी अलग-अलग पांच व्याख्या जणावो. ध्याननी भिन्न-भिन्न सात व्याख्या बतावो. ध्यानना मुख्य 4 फळ बतावो. ध्यान-अध्ययनना क्रमनुं प्रयोजन जणावो. ध्यानसिद्धिना 6 उपायो बतावो. प्रव्याकरण मुजब सुसाधुनुं निरूपण करो. 8. हेयोपादेय-य पदार्थनो स्पर्श दर्शावो. साधुनी धर्मचर्या रोगीना दष्टांतथी समजावो. 10. साधुनी तेजलेश्यावृद्धिनो कम दर्शावो. (ब) नीचेना प्रश्नोना संक्षेपथी जवाब आपो. 1. अनधिकारीनी दीक्षा केवी होय ? दीक्षाअधिकारीना 16 गुण बतावो. पाप कोण न करे ? दीक्षाधिकारीना विशेषाभूत 'anAbhoga'nuM विश्लेषण करो. सदूधन्याय समजावो. भावदीक्षानुं कारण द्रव्यदीक्षा कई रीते बने ? दीक्षाविधि जणावो. देशविरति पछी सार्वविरति बताववानुं प्रयोजन शुं ? 9. ललितविस्तरा मुजब श्रावकधर्म अने साधुधर्मने जणावो. संयमना 13 भेद दर्शावो. 11. ब्रह्मचर्यना 18 प्रकार बतावो. 12. मैथुनना आठ प्रकार बतावो. 13. संयमपालनथी साधुने प्राप्त थनार तेजलेश्यानी व्याख्या करो. 14. निर्विचार मनने ध्यान केवी रीते कही शकाय ? 15. परमात्मप्रकाश शेनाथी थाय ? 16, सफळ दीक्षाना चार चिह्न बतावो. 17. साधुचर्या कोने दुष्कर न होय ? 18. उन्मनीभावनी प्राप्ति केवी रीते थाय ? 19, छबस्थ जीवनी मनस्थिरता केटला समय सुधी होय ? 20. धर्मध्यानना 10 भेद जणावो. (क) खाली जग्या पूरो. दीक्षा = ...... (नामन्यास, रजोहरागग्रहाग, लोच) 2. विबगुपुराणकथन मुजब साधुओ ..... होय. (क्षमाप्रधान, मैत्रीप्रधान, विनयप्रधान) 3. दीक्षाग्रहाग बाद 8मां महिने साधु ..... देवलोकना देवनी तेजलेश्याने ओळंगी जाय. (5-6, 7-8, 9-10) रोज ध्यान न धरनार साधु ..... छे. (ओसन्ना, पासस्था, कुशील) विनयनुं फळ ..... छे. (स्पर्श, संवेदन, सत्यश्रवाण) आत्मध्यान ..... जेवुं छे. (सिद्धरस, अमृत, औषध) Jain Education Intemational Page #101 -------------------------------------------------------------------------- ________________ 296 trayodaza षोडशकम् 8 गुरुबहुमानस्य मोक्षरूपता * प्रयोदशं साधुसच्चेष्टाषोडशकम् 'दीक्षितः साधुः सच्चेष्टां samyakkarotI'tyuktam / तामेवोपदर्शयति - 'गुरुविनय' इत्यादि । 'गुरुविनयः 'स्वाध्यायो ऽयोगाभ्यासः "परार्थकरणञ्च । 'इतिकर्तव्यतया सह विज्ञेया साधुसच्चेष्टा ॥ 13/1 ॥ गुरुविनयादिरूपा पञ्चविधा साधूनां सच्चेष्टा = शोभनबाह्यव्यापाररूपा विज्ञेया ॥ 13/1 ॥ तत्र गुरुविनयस्वरूपमाह -> 'aucityAdi'tyAdi / __ औचित्याद्गुरुवृत्तिर्बहुमानस्तत्कृतज्ञताचित्तम् । आज्ञायोगस्तत्सत्यकरणता चेति गुरुविनयः ॥ 13/2 ॥ औचित्यात् = 'ऊर्ध्व भूमिकापेक्षया गुरुवृत्तिः = गुरुविषयः, 'स्वजन्यवैयावृत्त्यप्रतियोगित्वसम्बन्धेन गुरुवृत्तिर्वा बहुमानः = आन्तरः प्रीतिविशेषो गुणानुरागात्मा, न तु मोहोदयात् । मोहो हि ससङ्गप्रतिपत्तिरूपः शास्त्रे निवार्यते कल्याणकन्दली मूलग्रन्थे दण्डान्वयस्त्वेवम् -> "गुरुविनयः, स्वाध्यायः, योगाभ्यासः, "परार्थकरणश्च "इतिकर्तव्यतया सह साधुसच्चेष्टा विज्ञेया ॥13/shaa योगदीपिकोत्तानार्थव ॥13/shaa __ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> औचित्यात् गुरुवृत्तिः बहुमानः, तत्कृतज्ञताचित्तं, आज्ञायोगः, तत्सत्यकरणता च इति गुरुविनयः ॥ 13/2 ॥ ___ ऊर्ध्वं = उत्तरकाले भूमिकापेक्षया = स्वभूमिकानुसारेण गुरुवृत्तिः गुरुविषयः = गुरुगोचरः, शक्यार्थप्रदर्शनाय कल्पान्तरमाह - स्वजन्यवैयावृत्त्यप्रतियोगित्वसम्बन्धेन गुरुवृत्तिः वेति । स्वपदेन बहुमानग्रहणं, तजन्यं यत् गुरुसम्बन्धि वैयावृत्त्यं तत्प्रतियोगी गुरुर्भवति । अतः गुरौ बहुमानापेक्षया स्वजन्यवैयावृत्त्यप्रतियोगित्वं वर्तते । यदपेक्षया यत्र यो धर्मो जायते स धर्मः तस्य तत्र वृत्तौ सम्बन्धो भवतीति नियमेन बहुमानः स्वजन्यवैयावृत्त्यप्रतियोगित्वसम्बन्धेन गुरुवृत्तिः भवति । बहुमानः = आन्तरः प्रीतिविशेषः चिन्तामणि-कामधेनु-कामकुम्भादितोऽपि समधिकस्योपादेयत्वपरिणामस्य परिज्ञानेन कृतज्ञतादिपरिकलितो गुणानुरागात्मा, एतादृशबहुमानस्य मोक्षरूपताभिधानात्, कारणे कार्योपचारात्, यधोक्तं पञ्चसूत्रे -> आयओ गुरुबहुमाणो अवंझकारणत्तणेण । अओ परमगुरुसंयोगो । तओ सिद्धि असंसयं । एसेह सुहोदए पगिट्टतयणुबंधे * तिहायिनी दीक्षित थयेल साधु साधुक्रियाने सुंदर रीते करे छे' आवुं 12 मां पडशकमां जणाव्युं. हवे मूलकारथी साधुनी सुंदर क्रियाने or nAve che. - गाथार्थ :- [1] सुविन5, [2] स्वाध्याय, [3] योगाभ्यास, [4] 5242125, [5] ति यता जित साधुनी सुंदया बारावी. [13/1] टीपार्थ :- गुरुविनयादिस्वरूप पांच प्रकारनी साधुओनी सुंदर बाघक्रिया स्वरूप सच्चेष्टा = सर्जिया जागवी. हवे क्रमशः पाथेयर्नु स्वरू5 वाशे.] [13/1] आ पांचना घटक स्वरूप गुरुविनयनुं स्वरूप मूलकारश्री जगावे छे. - गाथार्थ :- औचित्यथी गुरूविषयक बहुमान, गुरुने विशे कृतज्ञताभाव, आज्ञा योग अने गुरुआलायोगने साचो = सफळ 12वो - गुरविनय छे. [13/2] 0 82 शुरविनय न टीकार्य - [1] पुरुषनी ऊंची भूमिकानी अपेक्षाए औचित्य जाळवीने गुरूविषयक बहुमान भाव ए गुरुविनय कहेवाय. मूळमां गुरुवृत्ति पद तेनो उपरोकत अर्थ करवाना बदले गुरुमां रहेनार = गुरुनिक एवो अर्थ पण थई शके. अर्थात् गुरुमां रहेनार बहुमान. बहुमानने गुरुमां रहेवा माटेनो संबंध छे स्वजन्यवैयावच्चप्रतियोगि7. स्व = बहुमान. [बहुमान निष्क्रिय नहि पण सक्रिय लेवुं अहीं अभिमत छे; शुक-लूखो बहुमान भाव अहीं अभिमत नथी. अर्थात् जे बहुमानथी गुरुनी वैयावच्चे थाय एवो बहुमान भाव. वैयावच्चनुं कारण छे बहुमान. वैयावच्च गुरुसंबंधी छे. अर्थात वैयावच्चेना प्रतियोगी = संबंधी 1. मुद्रितप्रतौ 'ऊर्श्वभूमिकापेक्षया' इति पाठः । 2. मुद्रितप्रती 'स्वजनवैया..' इत्यशुद्धः पाठः । Page #102 -------------------------------------------------------------------------- ________________ * गौतमस्नेहकारणप्रकाशनम् OM 297 गुरुषु गौतमस्नेहप्रतिबन्धन्यायेन, तस्य मोक्षं प्रत्यनुपकारकत्वात् । मोक्षाजुकूलस्य तु गुरुभावप्रतिबन्धस्याऽनिषेधात्, ततः सकलकल्याणसिद्धेः |1sh तथा तेषु = गुरुषु कृतज्ञताचित्तं, यथा -> 'अस्मास्वनुग्रहप्रवृत्तैर्भगवद्भिः स्वखेदमनपेक्ष्य रात्रिन्दिवं महान् प्रयासः शास्त्राध्यापजादौ कृत:' <- इति । / तथा आज्ञया = गुरुनिर्देशेन योगः = कार्यव्यापकत्वसम्बन्धः, सर्वत्र कार्ये गुर्वाज्ञापुरस्कारित्वमिति यावत् । 3 / सत्यञ्च तत्करणञ्च = सत्यकरणं, तस्य कल्याणकन्दली भववाहितेगिच्छी । न इओ सुंदरं परं । उवमा इत्थ न विज्झइ <- [4/6] इति । आयतः = मोक्षः । गौतमस्नेप्रतिबन्धन्यायेनेति । वीरं प्रति गौतमरागस्य केवलज्ञानप्रतिबन्धकत्वात्, केवलानुत्पत्त्या खिन्नं गौतमं प्रति केवलानुत्पादहेतुतया श्रीवीरेण व्याख्याप्रज्ञप्तौ -> गोयमा ! चिरसंसिट्ठोऽसि मे, गोयमा ! चिरसंथुओऽसि मे, गोयमा ! चिरपरिचिओऽसि मे, गोयमा ! चिरजुसिओऽसि मे, गोयमा ! चिराणुगओऽसि मे, गोयमा ! चिराणुवत्तीसि मे... -[14/7/521] इत्युक्तम् । ततश्च स्नेहरागादिरहिततयाऽसङ्गप्रतिपत्तिगुरोः कर्तव्या एकान्तानभिष्वङ्गानुष्ठानस्य श्रेयस्त्वात्, अनेन रूपेण तत्कात्याराधनात् । इदमेवाभिसन्धायापरैरपि -> 'तत्त्वाभिष्वङ्गस्यापि तत्त्वतोऽतत्त्वात्, वस्त्रादिशुद्धिविधौ अञ्जनकल्पत्वात्, धर्मरागादपि मुनिरमुनिः 8- [यो.श.गा.1 वृ.पृ.30] इत्युच्यते । तदुक्तं दशवैकालिकचूर्णी अपि -> ममत्तभावं न कहिं पि कुज्जा - [2/8] इति । गुरुषु कृतज्ञताचित्तं, शरणत्वबुद्ध्या, यथोक्तं योगशतके -> सरणं गुरू उ इत्थं <-[48] / ततश्च सानुबन्धविशुद्धगुणवृद्धिः । / यथोक्तं धर्मरत्नप्रकरणे --> बहुमन्नै धम्मगुरुं परमुवयारित्ति तत्तबुद्धीए । तत्तो गुणाण वुड्ढी गुणारिहो तेणिह कयण्णू ॥ 26 ॥ 8- इति । प्रणामादित्यङ्ग्यात् गुरुबहुमानात् गुर्वनुग्रहो जायते, यथोक्तं योगशतके -> गुरुदेवयाहि जायै अणुग्गहो अहिगयस्स तो सिद्धी । एसो य तन्निमित्तो तहाऽऽयभावाओ विण्णेओ । / 62 / / <- इति । अत एव गुरुकुलवासः प्रधानोपदेशः साधूनां, तदुक्तं योगशतक एव -> जइणो उण उवएसो सामायारी जहा सव्वा । गुरुकुलवासो गुरुतंतता य उचियविणयस्स करणं च । / - [32/33] इति । गुरुविनयादिमाहात्म्येन न कदाप्युन्मार्गे प्रवर्तते, तथाविधक्षयोपशमप्रादुर्भावात्, तदुक्तं योगशतके एव -> मग्गेण गच्छंतो सम्मं सत्तीए इठ्ठपुरपहिओ । जह तह गुरुविणयाइसु पयट्टओ एत्थ जोगि ति ॥ 7 / / <- इति । अत एव श्रुतग्रहणोत्तरकालेऽपि नमनशीलस्य मेधावित्वं तत्त्वत उपपद्यते । तदुक्तं उत्तराध्ययने -> नच्चा नमै मेहावी - [1/ 5] ! आज्ञया = गुरुनिर्देशेन योगः = कार्यव्यापकत्वसम्बन्धः = स्वकार्ये व्यापकत्वसंसर्गः, यत्र यत्र स्वीयकर्तव्यता तत्र तत्र गुरुनिर्देशसम्बद्धत्वं, सर्वत्र कार्ये गुर्वाज्ञापुरस्कारित्वमिति यावत् । यद्वा आज्ञायोगः = भगवदाज्ञायोगः = 'यो मां प्रतिमन्यते स गुरुं' इति जिनाज्ञापुरस्कारित्वमिति यावत्, तदुक्तं पश्चसूत्रे -> गुरुं च बहु मन्नै । जहोचिअं असंगपडिवत्तीए निसग्गपवित्तिभावेण । एसा गुरुई विआहिआ भावसारा विसेसओ । भगवंतबहमाणेणं 'जो मं पडिमन्नै से गुरुं' ति तदाणा <-[4/5] / मूलकारकृता तद्व्याख्या चैवं -> गुरुं च बहु मन्यते भाववैद्यकल्पम् । कथं ? इत्याह-यथोचितं = औचित्येन, असङ्गप्रतिपत्त्या = स्नेहरहिततद्भावप्रतिपत्त्या । किमस्या उपन्यासः ? इत्याह निसर्गप्रवृत्तिभावेन = सांसिद्धिकप्रवृत्तित्वेन हेतुना, गुरु बने छे. बहुमानजन्य वैयावच्चना प्रतियोगी एवा गुरुमां बहुमानजन्यवैयावच्चप्रतियोगिता धर्म रहे छे. जेनी अपेक्षाए ज्यां जे धर्म उत्पन्न थाय ते धर्म तेने त्यां रहेवा माटे संबंध बने - आ नियम अनुसार बहुमाननी अपेक्षाए गुरुमां जे स्वज वैयावच्चप्रतियोगिव धर्म उत्पन्न थाय छे ते धर्म बहुमानने गुरुमां रहेवा माटे संबंध बनशे. माटे] बहुमान स्वजन्यवैयावच्चप्रतियोगिन्धसंबंधथी गुरुमां रहे छे. बहुमान = गुणानुरागवरूप आंतरिक प्रीतिविशेष, मोहना उदयथी जे प्रीति थाय ते अहीं बहुमानशब्दना अर्थ तरीके न लई शकाय; कारण के मोह ए संग-आसक्तियुक्त प्रतिपत्ति = ममत्व स्वरूप छे. गुरुने विशे तेवो मोह शास्त्रमां निषिद्ध छे. आनो दाखलो छे गौतमस्वामीजीनी पोताना गुरु महावीर प्रत्येना स्नेहनी पककड. मोहोदयजन्य गुरुप्रेम मोक्ष प्रत्ये उपकारक नथी, गुरु प्रत्ये आतंरिक लागणी मोक्षानुकूळ होय तो तेने शास्त्रमां निषेध नथी; कारण के मोक्षने अनुकूळ एवी गुरुप्रीतिथी बधा ज कल्याणनी सिद्धि थाय छे. 2] तथा गुरु प्रत्ये कृतज्ञतासभर मन, जेम के "आपणा उपर उपकार करवामां प्रवृत्त थयेल गुरु भगवंते पोताना परिश्रमथाकने गणकार्या विना, शास्त्र भागाववा वगेरेमां, रात-दिवस घणी मोटी महेनत करी छे' आम कृतज्ञतागर्भित भाव राखवो ए गुरुविनय छे. [3] तेम ज गुरुना निर्देशनी = आज्ञानी साथे कार्यव्यापकता जोडवी ए छे आज्ञायोग. [कार्यनी व्यापकता गुरुआज्ञानी साथे जोडवी एनो अर्थ ए थयो के कार्यनुं व्यापक गुरु आज्ञा बने. तथा कार्य ए गुरु आज्ञानुं व्याप्य बने-तेम करवुं. Jain Education Intemational Page #103 -------------------------------------------------------------------------- ________________ 298 त्रयोदशं षोडशकम् 6 स्वाध्यायस्य परममोक्षाङ्गत्वम् आज्ञायोगस्य सत्यकरणं = तत्सत्यकरणं, तदेव तत्ता, स्वार्थे तल्, आज्ञाफलसम्पादकत्वमिति यावत् ।4। एष सर्वोऽपि गुरुविनयः, गुरुप्रीत्यर्थबाह्यव्यापारत्वात् ॥ 13 / 2 ॥ स्वाध्यायमाह - 'यत्त्वित्यादि । यत्तु खलु वाचनादेरासेवनमत्र भवति विधिपूर्वम् । धर्मकथान्तं क्रमशः तत्स्वाध्यायो विनिर्दिष्टः ॥ 13/3 ॥ यत्तु यत्पुनः, खलुशब्दो वाक्यालङ्कारे, वाचनादेः = वाचना- प्रश्न- परावर्त्तनादे: आसेवनं = अभिव्याप्त्या मर्यादया वा प्रवचनोक्तया सेवजं = करणं, अत्र = प्रक्रमे भवति = जायते विधिपूर्व विधिमूलं धर्मकथान्तं = धर्मकथाऽवसानं क्रमश: क्रमेण तत् आसेवनं स्वाध्यायो विनिर्दिष्टः = कथितः सुष्ठु = शोभनं आ = = = = = कल्याणकन्दली एषा = असङ्गप्रतिपत्तिः गुर्वी व्याख्याता भगवद्भिः । किमिति ? अत आह- भावसारा = तथौदयिकभावविरहेण विशेषतः असङ्गप्रतिपत्तेः । इहैव युक्त्यन्तरमाह-भगवद्बहुमानेन अचिन्त्यचिन्तामणिकल्पतीर्थकर प्रतिबन्धेन । कथमयं ? इत्याह- 'यो । मां प्रतिमन्यते भावतः स गुरुं' इत्येवं तदाज्ञा = भगवदाज्ञा । इत्थं तत्त्वं व्यवस्थितम् < -> [पं.सू.4/5-पृ.13/14] / आज्ञायोगस्य सत्यकरणमिति । तदुक्तं उत्तराध्ययने -> आणाणिद्देसकरे, गुरूणमुववायकारए । इंगियागारसंपन्ने से विणीए त्तित्त ॥ [ 1/2] <- इति । तदुक्तं धर्मविन्दौ अपि -> तथा सदाज्ञाकरणमिति - - [ 5/5] / तत्रैव दीक्षाया निष्ठत्वात् यथोक्तं बृहदारण्यकोपनिषदि कस्मिन्नु दीक्षा प्रतिष्ठिता ? सत्ये <- [3/9/23] | महाभारतेऽपि अहिंसा परमो धर्मः स च सत्ये प्रतिष्ठितः । सत्ये कृत्वा प्रतिष्ठां तु प्रवर्तन्ते प्रवृत्तयः ॥ <- [ वनपर्व - 207 / 74] | | इति प्रोक्तम् । उपलक्षणात् गुरुणा सह हित- मितापरुषभाषित्वादिकमप्यत्र गुरुविनयरूपेणावगन्तव्यम्, तदुक्तं दशवेकालिकनिर्युक्तौ -> हिअ-मिअ-अफरुसवाई अणुवीभासि बाइओ विणीओ - [333] इति । गुरुपारतन्त्र्यफलमाहात्म्यादिकं तु प्रागुक्तं । [ षो. 2 / 10 पृ. 49 ] अत्रानुसन्धेयम् । उत्तराध्ययने * अब्भुट्ठाणं अंजलिकरणं तवासणदायणं । गुरुभत्तिभावसुस्सूआ विणओ । एस वियाहिओ ॥ <- [ 30 / 32] इत्येवं पञ्चविधो विनय उक्तः । धर्मरत्नकरण्डके श्रीवर्धमानसूरिभि: गुर्वादिषु शुभं । चित्तं विनयो मानसो मतः । हितं मितं प्रियं वाक्यं विनयस्तेषु वाचिकः ॥ 294 ॥ कायिकश्च यथाशक्ति तत्कार्याणां प्रसाधकः । | सर्वथाऽऽशातनात्यागः सर्वदा नीचवर्तिता ॥ 295 ॥ - इत्येवं त्रिधा गुरुविनयः प्रदर्शितः ॥ 13 / 2 ॥ -> गुरुविनयकरणादेव स्वाध्यायग्रहणयोग्यो भवतीत्यवसरसङ्गतिप्राप्तं स्वाध्यायमाह । मूलग्रन्थे दण्डान्वयस्त्वेवम् खलु विधिपूर्वं वाचनादेः आसेवनं धर्मकथान्तं भवति तत् अत्र स्वाध्यायो विनिर्दिष्टः ॥ 13 / 3 | -> यत्तु = अभिव्याप्त्या मर्यादया वेति । अवधि: मर्यादा, अभिव्याप्तिरपि अभिविध्यपराभिधाना मर्यादाविशेष एव । इयांस्तु । तद्भेदः प्रवृत्तस्य यत्र निरोधः स मर्यादा, मर्यादाभूतमेव यदा क्रियया व्याप्यते तदाऽभिविधिरिति [सि. हे 2 / 2 / 70] व्यक्तं सिद्धहेमलघुन्यासे । विधिपूर्वमिति । तत्र श्रवणविधिः प्रागुक्तः [2 / 9+11 / 4] एव । -> धर्मकथावसानं धर्मकथान्तं, तदुक्तं व्याख्याप्रज्ञप्ती से किं तं सज्झाए ? पंचविहे सज्झाए पत्ते, तं जहावायणा, पडिपुच्छणा, परियट्टणा, अणुप्पेहा, " धम्मका । से तं सज्झाए - [श.25 u.7 सू. 802 ] / उत्तराध्ययनेऽपि -> वायणा पुच्छणा चैव तहा य परियट्टा । अणुप्पेहा धम्मकहा सज्झाओ होइ पंचहा ॥ - [ 30 / 34] इत्युक्तम् । अर्थात् पोताना जे जे कार्य होय ते ते कार्य गुरुआज्ञायुक्त ज होय.] मतबल के सर्व कार्यमां गुरुनी आज्ञाने आगळ करवी आ गुरुविनय छे. [4] तथा आज्ञायोगने साचो बनाववो (= गुरुनुं कहेलुं करवुं). मूळ गाथामां रळता शब्दने जे तर् प्रत्यय लागेल छे ते स्वार्थमां छे. अर्थात् करण ए ज करणता (जेम के बाळ ए ज बाळक. के प्रत्यय बाळ शब्दने स्वार्थमां छे. मतलब के बाळ शब्दने छेडे लागेल क प्रत्यय बाळशब्दना अर्थमां ज प्रवृत्त थयेल छे, भाव अर्थमां नहि. तेम त प्रत्यय = 'ता' करण शब्दने छेडे लागेल छे ते करणपदना अर्थमां ज प्रवृत्त थयेल छे, भाव अर्थमां नहि.) मतलब के गुरु आज्ञानुं कार्य संपन्न करवुं गुरुआज्ञा पाळवी ए गुरुआज्ञासन्यकरणता छे. आ बधाय प्रकारो गुरुविनयना छे, कारण के ते बधाय प्रकारो गुरुनी प्रीति माटे = गुरुप्रसन्नताना उद्देशथी थनार बाह्य क्रियास्वरूप छे. [13/2] = = < E ग्रंथकारश्री [अवसरसंगतिथी प्राप्त थयेल] स्वाध्यायने जगावे छे. गाथार्थ :- विधिपूर्वक क्रमशः वाचना वगेरेथी मांडीने धर्मकथा सुधीनुं मर्यादाथी जे सेवन कराय ए अहीं स्वाध्याय कहेवायेल छे. [13/3] स्वाध्याय प्रतिपादन टीडार्थ :- गाथामां खलु शब्द वाम्यनी शोभामा छे. तु यह 'पुनः' पार्थप24 छे. वायना, पृथ्छना, परावर्तन अने आपिया Page #104 -------------------------------------------------------------------------- ________________ 299 * पञ्चविधयोगाभ्यासः 88 अभिव्याप्त्या अध्ययनं - स्वाध्यायः, स्वं स्वकीयमध्ययनं वा स्वाध्याय इति व्युत्पत्तेः ॥ 13/3॥ योगाभ्यासमाह -> 'स्थाने त्यादि । स्थानोर्णाआलम्बनतदन्ययोगपरिभावनं सम्यक् । परतत्त्वयोजनमलं योगाभ्यास इति तत्त्वविदः ॥ 13/4 ॥ स्थीयतेऽजेनेति स्थानं = आसजविशेषः कायोत्सर्ग-पर्यङ्कबन्धादिरूपः । उर्णः = शब्दः । अर्थः = तदभिधेयम् । / आलम्बनं : बाह्यो विषयः प्रतिमादिः । तस्मात् = आलम्बनात् अन्यः = अनालम्बन इति यावत् । तेषां परिभावनं - सर्वतोऽभ्यसनं सम्यक् = समीचीजम् । परं तत्त्वं मोक्षलक्षणं योजयति यत्तत्तथा, एतद योगाभ्यास इति तत्त्वविदो विदन्ति, योगस्य ध्यानरूपस्याभ्यास इति कृत्वा । कल्याणकन्दली शोभनं अभिव्याप्त्या अध्ययनं = स्वाध्याय इति । अत एव तस्य प्रकृष्टतपोधर्मता; यथोक्तं बृहत्कल्पभाष्ये -> नवि अत्थि नवि अ होही सज्झायसमं तवोकम्मं <- [1169] इति । अनेन तस्य प्रधानं मोक्षाङ्गत्वमावेदितम् । यथोक्तं । अ परमं मोक्खंगं सज्झाओ तेण विन्नेओ ॥ - [ ] इति । अत एव धारणाशक्तिविकलेनाऽपि स्वाध्याय उद्यमः कर्तव्य एव, तदुक्तं पुष्पमालायां -> मेहा हज्ज न हज्ज व लोए जीवाण कम्मवसगाणं । उज्जोओ पुण तह विह, नाणंमि सया न मोतब्यो । / जैवि ह दिवसेण पयं, धरेइ पक्खेण वा सिलोगळ् । उन्झोयं मा मुंचसु, जै इच्छसि सिक्खिउं नाणं । / -[28/29] इति । ज्ञानप्राप्तिपुरुषार्थस्येहाऽमुत्र ज्ञानावरणक्षयोपशमादेरवन्ध्यकारणत्वात्, -> 'सज्झाएणं णाणावरणिजं कम्मं खवेइ' -20/29] इति उत्तराध्ययनसूत्रवचनात् । इदमेवाभिप्रेत्यान्यत्रापि -> थेवो थेवो वि वरं कायन्वो नाणसंगहो निचं । सरियाओ किं न पेच्छह बिंदुहिं समुद्दभूयाओ ?॥ [ ] इत्युक्तम् । -> ज्ञानधनानां हि साधूनां किमन्यद् वित्तं स्यात् 5-[1/14] इति व्यक्तं सूत्रकृताङ्गचूर्णी । -> स्वाध्यायादिष्टदेवतासंप्रयोगः - [2/44] इति योगसूत्रकारः । स्वाध्यायविरहे प्रव्रज्या नास्ति, तदुक्तं व्यवहारसूत्रभाष्ये -> नाणं असंतंमि चरितं पि न विजए - [7/2/17] इति भावनीयं तत्त्वमेतत् ॥ 13/3 ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम -> सम्यक स्थानोलिम्बनतदन्ययोगपरिभावनं अलं परतत्त्वयोजनं योगाभ्यास इति तत्त्वविदः ॥ 13/4 ॥ इयश्च कारिका योगविंशिकावृत्त्यादी गा.2 7.प्र.4] समुद्भूता वर्तते । [1] कायोत्सर्ग-पर्यङ्कबन्धादिरूपो वक्ष्यमाणस्वरूपः [14/15 पृ.332] / [2] उर्णः = शब्दः, स च क्रियादावुच्चार्यमाणसूत्रवर्णलक्षणो बोध्यः । [3] अर्थः = तदभिधेयं = शब्दवाच्यं शब्दप्रतिपाद्यगोचरव्यवसाय इति यावत् । [4] आलम्बनं = बाह्यो विषयः प्रतिमादिः बाह्यप्रतिमादिविषयध्यानमिति भावः । [5] अनालम्बनः = रूपिद्रव्यात्मकालम्बनरहितो निर्विकल्पकचिन्मात्रसमाधिस्वरूप इति यावत् । अत्राऽऽद्यद्वयं कर्मयोगः शेषत्रितयञ्च ज्ञानयोगः, तदुक्तं योगविंशिकायां -> ठाणुन्नत्थालंबणरहिओ तंतम्मि पंचहा एसो । दुगमित्थ कम्मजोगो तहा तियं नाणजोगो उ । / 2 / / - इति । निश्चयेनैतदधिकारिता श्राद्ध-साध्वोः ज्ञेया, व्यवहारतस्तु देश-सर्वचारित्रव्यतिरिक्तस्याऽपुनर्बन्धकादेरप्यधिकारिता, निश्चयस्तु अपुनर्बन्धकार्योगबीजमेवेच्छति । तदक्तं योगविंशिकायां -> देसे सव्वे य तहा नियमेणेसो चरित्तिणो होइ । इयरस्स बीयमेत्तं इत्त चिय अनुप्रथा तथा धर्मकथापर्यन्तनुं अभिव्याप्तिथी के शास्त्रोकत मर्यादाथी प्रस्तुतमां विधिपूर्वक क्रमसर जे सेवन थाय ते स्वाध्याय कहेवायेल छ. सु + आ + अध्यायः = स्वाध्यायः । सु = suM62, आ = अभिव्यतिथी असताथी - ममताथी] में अध्ययन था ते स्वाध्याय कहेवाय, कारण के 'पोतानुं अध्ययन के संबंधी अध्ययन = स्वाध्याय' आवी स्वाध्यायपदनी व्युत्पत्ति छे. [13/3] ग्रंथकारश्री योगाभ्यासने कहे छे. गाचार्य :- स्थान, वर्ण, अर्थ, आलंबन अने अनालंबन योगने चारे बाजुथी सुंदर रीते अभ्यास करवो. कारण के पर तत्त्वने अत्यंत जोडे ए योगाभ्यास छे - एम तत्त्ववेत्ताओ कहे छे. [13/4] यालो, योगाल्यास 80 ढीकार्य :- [1] जेना द्वारा उभा रही शकाय के बेसी शकाय अर्थात स्थिर रही शकाय ते स्थान कहेवाय. कायोत्सर्ग, पर्यकबंध वगेरे स्वरूप विशेष प्रकारना आसनो स्थान तरीके जाणवा. [2] उर्ग = वर्ण एटले के सूत्रना शब्द. [3] सूत्रना पदनो वास्वार्थ. [4] प्रतिमादिस्वरूप बाह्य विषय = आलंबन. [5] आलंबनथी भिन्न अर्थात् अनालंबन [पथुदासप्रतिषेध]. आ पांचेय योगोनो सर्व बाजुथी सारी रीते अभ्यास करवो ए योगाभ्यास कहेवाय, कारण के ते मोक्षस्वरूप पर तत्त्वने = श्रेष्ठ tattvane Jain Education Intemational Page #105 -------------------------------------------------------------------------- ________________ 300 त्रयोदशं षोडशकम् पातञ्जलयोगसूत्रसमीक्षा यदि चित्तवृत्तिनिरोधो योगलक्षणं तदा स्थानादीनां योगाङ्गत्वेऽपि योगत्वोपचारः । यदि च 'मोक्षयोजकव्यापारत्वमात्रं तदा जोपचार इति ध्येयम् ॥ 13 / 4 ॥ कल्याणकन्दली । केइ इच्छन्ति ॥ 3 ॥ - इति । योगस्य ध्यानरूपस्य अभ्यास इति । इत्थमेव वक्ष्यमाणानालम्बनध्यानसिद्धेः, तदुक्तम् अभ्यासेन जिताहारोऽभ्यासेनैव । जितासनः । अभ्यासेन जितश्चासौऽभ्यासेनैवानिलत्रुटि: / / अभ्यासेन स्थिरं चित्तमभ्यासेन जितेन्द्रियः । अभ्यासेन परानन्दोऽभ्यासेनैवात्मदर्शनम् । अभ्यासवर्जितैध्यनैः शास्त्रस्थैः फलमस्ति नो । भवेन्न हि फलैस्तृप्तिः पानीयप्रतिबिम्बितैः ॥[ ] - इति । यदि 'योगः चित्तवृत्तिनिरोधो' [पा.यो.सू. 1/2] इति पातञ्जलयोगसूत्रात् चित्तवृत्तिनिरोधः चित्तनिष्ठवृत्तिनिरोधत्वं योगलक्षणं तदा ' यम-नियमास्स्सन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधयोऽष्टावङ्गानि योगस्य' [पा.यो.सू.2/29] इति । पातञ्जलयोगसूत्रेण स्थानादीनां योगाङ्गत्वेऽपि हेतु-फलभावेन योगत्वोपचारः इति । सुगमार्थकल्पनावृत्तिकृतः श्रीयशोभद्रसूरे: | मतमुक्त्वा साम्प्रतं स्वाभिप्रेतमावेदयति - यदि च मोक्षयोजकव्यापारत्वमात्रं 'मोक्षकारणीभूताऽऽत्मव्यापारत्वं योगत्वं' | इति योगलक्षणं सम्मतं तदा न स्थानादिषु योगत्वस्य उपचारः, शक्यार्थाऽबाधात् । ज्यायानयमेव पक्षः, लक्षणाया जघन्यवृत्तित्वात्, ऋजुगत्या सिध्यतोऽर्थस्य वक्रेण साधनाऽयोगात् । अत्र स्थानादिषु स्थानोर्णलक्षणं द्वयं कर्मयोग एव, स्थानस्य साक्षात् । ऊर्णस्याऽप्युच्चार्यमाणस्यैव ग्रहणादुच्चारणांशे क्रियारूपत्वात् । तथाऽर्थालम्बनानालम्बनलक्षणं त्रितयं ज्ञानयोग एव, अर्थादीनां साक्षाद् ज्ञानरूपत्वादिति । एवं स्थानादिषु प्रत्येकं इच्छा-प्रवृत्ति स्थैर्य सिद्धिभेदान्नानात्वमपि बोध्यम् । व्यवहारतोऽपुनर्बन्धकादयो हि स्थानादियोगस्वामिनः निश्चयनयेन तु चारित्रिण एवेति विवेकः इत्यादिकं व्यक्तं योगविंशिकाटीकायाम् [गा.2/3/ 4] / प्रकृते 'मुक्खेण जोयणाओ जोगो सब्बो वि धम्मवावारो' [यो. विं. 1] इति योगविंशिकावचनात् समिति गुप्तिसाधारणं धर्मव्यापारत्वमेव योगत्वमिति मीमांसितवन्तः टीकाकृतः 'योगश्चित्तवृत्तिनिरोध:' [1 / 2] इति योगसूत्रटिप्पणे । योगविंशिकावृत्तौ । अपि मोक्षकारणीभूताऽऽत्मव्यापारत्वस्यैव योगलक्षणत्वमावेदितम् [[ / योगशतकवृत्तौ निश्चयत आत्मनि ज्ञानादित्रितयसम्बन्धस्य व्यवहारतस्तु तत्कारणस्य योगत्वमाविष्कृतम् [गा. 2] / अग्रे च तत्रैव -> * सर्वत्रोचितानुष्ठानं योगः - इति निष्टङ्कितमिति । [गा. 22] ध्येयम् । अधिकारविंशिकावृत्तौ श्रीसागरानन्दसूरिभिस्तु केचित्तु 'योगश्चित्तवृत्तिनिरोध' इत्याहुः योगलक्षणम् । तन्न चारु, यतोऽत्राश्रीयते को धातुः तैः 'युजिंच् समाधौ' 'युजूंपी योगे' इत्यनयोः ? यतो नैकोऽपि तदीयमनोरथव्रततिवृद्धये प्रभवति । आदौ समाधेर्योगाङ्गत्वेन स्वीकाराद् अङ्गाङ्गिभावो भज्येत । योग - समाध्योरन्यत्र तु धात्वर्थ एव लक्षणविरोधी, | निरोधविरुद्धत्वाद्योगस्य । न चैवं भवति योगारम्भक्रियाया योगत्वं, तदा चित्तवृत्तेरनिरोधात् कायवाङ्गनिरोधयोश्च योगत्वाभावाप्तेरनिष्टतैव । न च निर्विकल्पकसमाधावपि सर्वथा चित्तवृत्तिनिरोधः, तथा सति जडत्वापातात् किन्तु निरोध इव निरोधः । तथा चोपचरितमेव लक्षणं, न तत्त्वतः - [गा. 15] इत्युक्तम् । 'समत्वं योग उच्यते' [म.भा. शां. प. 26 / 28 ] इति महाभारते । -> आत्मा साथे अत्यंत जोडे छे-एम तत्त्ववेत्ताओ जाणे छे. ते ध्यानस्वरूप योगनो अभ्यास होवाना कारणे आम जाणवुं. जो योगनुं लक्षण 'चित्तवृत्तिनिरोध' एम मान्य करवामां आवे तो स्थान = आसन वगेरे योगना अंग होवा छतां तेमां योगपणानो तादात्म्यथी योगनो उपचार जाणवो. अने जो योगनुं लक्षण 'मोक्षयोजक व्यापारवत्त्व' मान्य करो तो उपचार करवो जरूरी नहि बने [कारण के तेमां योगपदनो मुख्यार्थ अबाधित छे.] आ ध्यानमां राखवुं [13/4] Jain Education Intemational = विशेषार्थ :- स्थान वगेरे पांचनी योजना आपणे चैत्यवंदनमां विचारीए. [1] योगमुद्रामां [2] सूत्रना पदोमां उपयोग राखीने [3] सूत्रना पदार्थोनी धारणा करीने, [4] जिनप्रतिमा विशे दृष्टि स्थिर करीने अथवा मनमां जिनप्रतिमा-आकारनुं भावन करतां चैत्यवंदन करवा द्वारा अतीन्द्रिय परमात्मतत्त्वमां मनने जोडवाथी स्थान, वर्ण, अर्थ, आलंबन अने अनालंबन आ पांचेय योगोनो सर्वतोमुखी सुंदर रीते अभ्यास = परिभावन करवाथी मोक्ष साथे आत्मानुं जोडाण थाय छे. ध्यानस्वरूप योगना अभ्यासस्वरूप होवाथी पांचेय योगोनी परिभावना योगाभ्यास कहेवाय छे. [A] पातंजलयोगसूत्रमां 'योगः चित्तवृत्तिनिरोधः' आम गावे छे. पतंजलि ऋषिता भते [4] यम, [2] नियम, [3] आसन, [4] प्राणायाम, [4] प्रत्याहार, [6] धागा, [7] ध्यान अने [8] समाधि - आ आह योजना अंगो छे. तेथी स्थान, वर्ण वगेरे योग नहि पण योगना अंग छे. तेथी स्थानादिनो अभ्यास योगाभ्यास नहि पण योगांगाभ्यास बने, 1. मुद्रितप्रतौ 'मोक्षयोजकब्यापारित्वमात्रं' इति पाठः । Page #106 -------------------------------------------------------------------------- ________________ 888 वस्त्र पात्रैषणादिनिरूपणम् परार्थकरणमाह विहितेत्यादि । विहितानुष्ठानपरस्य तत्त्वत्तो योगशुद्धिसचिवस्य । भिक्षाटनादि सर्वं परार्थकरणं यतेर्ज्ञेयम् ॥ 13 / 5 ॥ विहितं = शास्त्रोक्तं यत् अनुष्ठानं तत्परस्य तन्निष्ठस्य तत्त्वतः - परमार्थेन योगशुद्धिसचिवस्य । विशुद्धमनोवाक्काययोगस्य भिक्षाटनादि = आहारैषणादि, आदिना वस्त्र पात्रैषणादिग्रहः सर्व = निरवशेषं अनुष्ठानं = 301 कल्याणकन्दली भगवद्गीतायां च -> योगः कर्मसु कौशलम् - [2 / 50] इत्युक्तम् । महोपनिषदि तु मनः प्रशमनोपायो योग इत्यभिधीयते - [5 / 42] इत्युक्तम् । बौद्धमतेऽपि कुशलप्रवृत्तेः योगत्वम् । दैवासुरवृत्तीनां निरोधो योग इति अन्ये । चित्तवृत्तेर्विषयान्तरतिरस्कारेणात्मस्थैर्यं योग इति परे । स्वरूपाऽवस्थितिहेतु-चित्तवृत्तिनिरोधो योग इत्यपरे । कुलार्णवतन्त्रे च - ऐक्यं जीवात्मनोराहुर्योगं योगविशारदाः <- [30 / 9] इत्युक्तं, तत्र ऐक्यं = सादृश्यप्रकटीकरणमिति विभावनीयं पर्युपासितगुरुकुलैः । मनीषिभिः । स्वाध्याय - योगाभ्यासवशात् परतत्त्वप्राप्तिः, यथोक्तं विष्णुपुराणे - स्वाध्यायाद्योगमासीत, योगात् स्वाध्यायमामनेत् । स्वाध्याय - योगसम्पत्त्या परमात्मा प्रकाशते ॥ - [6 / 6 / 2] इति ॥ 13 / 4 ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> विहितानुष्ठानपरस्य तत्त्वतो योगशुद्धिसचिवस्य यतेः भिक्षाटनादि सर्वं परार्थकरणं ज्ञेयम् -> ॥ 13/5 ॥ -> आहारैषणादीति । आहारपदेन पिण्ड-पानकयोः ग्रहणम् । पिण्डाद्येषणा संसृष्टादिभेदेन सप्तविधा बोध्या, तदुक्तं प्रवचनसारोद्धारादौ संसट्टमसंसट्टा उद्घड तह अप्पलेविया चेव । उग्गहिया पग्गहिया उज्झियधम्मा य सत्तमिया ॥ [ प्र. सारो. 739 ] <- इति । वस्त्र - पात्रैषणादिग्रह इति । वस्त्रैषणा च जन तयट्ठा कीयं नेव वयं नेव गहियमन्नेसिं । आहडपामिच्चं चिय कप्पए साहुणो वत्थं ॥849 ॥ - इत्यादिना प्रवचनसारोद्धारादौ दर्शिता बोध्या । इयञ्च सामान्यतोऽवसेया । निर्गन्थानां वस्त्रैषणाविधिस्तु बृहत्कल्पसूत्रे निग्गंधं च णं गाहावैकुलं पिंडवायवडियाए अणुपविद्धं केइ वत्थेण वा पडिग्गहेण वा । कंबलेण वा पायपुंछणेण वा उवनिमंतेज्जा कप्पर से सागारकडं गहाय आयरियपायमूले ठवेत्ता दोच्चं पि उग्गहं अणुण्णवित्ता परिहारं परिहरित्तए । निग्गंथं च णं बहिया वियारभूमिं वा विहारभूमिं वा निक्खतं समाणं केइ वत्थेण वा पडिग्गहेण वा कंबलेण वा पायपुंछणेण वा उवनिमंतेज्जा, कप्पइ से सागारकडं गहाय आयरियपायमूले ठवित्ता दोचं पि उग्गहं अणुण्णवित्ता परिहारं परिहरित्तए - [ उद्दे. 1 सू. 40 / 41] इति दर्शितः । श्रमणानां वस्त्रैषणाविधिः तदपवादादिकञ्च प्रकल्पग्रन्थेभ्योऽवसेयम् । सामान्यतस्तु वस्त्रग्रहणादिसमये कल्पनया नव भागान् कृत्वा तदवलोकनादिकमपि कर्तव्यम् । निर्दोषे सति च दर्शितरीत्या तद् ग्राह्यम् । नवभागविधिश्व वस्त्रे नव भागकए वत्थे चौरो कोणा ya dunni aNt। ya / do kannAvaTTIo majjhe vatthassa एवं तु ॥ चत्तारि देवया भागा, दुवे भागा य माणुसा । आसुरा य दुवे भागा, मज्झे वत्थस्स रक्खसो ॥ - [ ] इत्यादिना बोध्यः । पात्रैषणाविधिश्च स्थानाङ्गसूत्रे --> कप्पर णिग्गंथाण वा णिग्गंधीण वा तओ पायाई धारितए वा परिहरितए वा, तं छतां पण प्रस्तुतमां स्थान वगेरे पांचेयमां योगपणानो - तादात्म्यथी योगनो आरोप करवाना लीधे ते पांचेयना अभ्यासने योगाभ्यास कही शकाय. [B] परंतु योगनुं जैनदर्शनसंमत लक्षण 'योग = मोक्षयोजकव्यापारवत्त्व' स्वीकारवामां आवे तो स्थान वगेरे पांचेय योगस्वरूप ज छे, कारण के ते पांचेय शैलेशीकरण द्वारा आत्माने मोक्ष साथे जोडी आपवाना लीधे मोक्षयोजकशैलेषीकरणस्वरूप व्यापारवाळा छे. माटे जैनदर्शनसंमत योगलक्षणने स्वीकारवामां आवे तो योगशब्दनो मुख्यार्थ अबाधित होवाथी स्थान वगेरे पांचेयने उपचार विना ज योग कही शकाय. आनो एकाग्रतापूर्वक शांतिथी विचार करवो जरूरी होवाथी उपाध्यायजी महाराजे 'ध्येयं' पहनो प्रयोग रेल छे. [13/4] ग्रंथकारश्री परार्थकरणने जणावे छे. गाथार्थ :- विहित अनुष्ठानमां परायण तथा परमार्थथी योगशुद्धिवाळा साधुनुं भिक्षाटन वगेरे सर्व अनुष्ठान परार्थकरण ग. [13/4] के साधुनी सर्वक्रिया पार्थकणस्वरूप टीकार्थ :- शास्त्रोक्त जे अनुष्ठान होय तेमां परायण तथा परमार्थथी विशुद्ध मन-वचन-कायानी प्रवृत्तिवाळा साधुनी माटन = आहारनी गवेषणा, वस्त्रषणा, पात्रैषणा वगेरे सर्व अनुष्ठान परार्थकरण जाणवुं, कारण के साधु द्वारा ग्रहण Page #107 -------------------------------------------------------------------------- ________________ 302 त्रयोदश-षोडशकम् * सामायिकशक्तेः परोपकारार्थितानियतत्वम् 28 यतेः = साधोः परार्थकरणं शेयम्; यतिना गृह्यमाणस्याऽऽहार-वस्त्र-पात्रादेः दातुः पुण्रानिबन्धनत्वेज परोपकारहेतुत्वात् विशुद्धयोगशक्तेश्वोचितप्रवृत्तिहेतुसामायिकशक्त्या 'तदर्थितानियतत्वादिति दृष्टव्यम् ॥ 13/5॥ इति । कल्याणकन्दली जहा- लाउयपाए वा, दारुपाए वा, मट्टियापाए वा <- [3/3/178] इत्युक्तः । पात्रग्रहण-वितरण-धारण-प्रत्यर्पण-परिकम परिष्ठापनादिविधि-निषेधादिकं विस्तरतो बुभुत्सुभिः आचाराङ्गद्वितीयश्रुतस्कन्धगतषष्ठाध्ययन-निशीथगतचतुर्दशोद्देशादिकमवलोकनीयं गीतार्थगुरुसन्निधाने । मनुस्मृतौ तु -> अलाचं दारुपात्रञ्च मन्मयं वैदलं तथा । एतानि यतिपात्राणि मनुः स्वाय्ण्भुवोऽब्र्वीत्॥ <-(6/54) इत्येवं चतुर्विधं पात्रमुक्तम् । 'वैदलं = वंशादिखण्डनिर्मितं' इति त्वृत्तौ। एतच्च जैनयतीनामुत्सर्गतो न क्ल्प्ते। परोपकारहेतुत्वादिति । तदुक्तं अष्टकप्रकरणे -> वृद्धाद्यर्थमसङ्गस्य भ्रमरोपमयाऽटतः । गृहिदेहोपकाराय विहितेति शुभाशयात् ॥ [5/3] -> गृहिणामारम्भपरिग्रहगृहीतात्मनां दुर्गतिगमननिबन्धनकर्मबन्धवतां धर्मसाधककायोपकारकाहारग्रहणद्वारेणाऽऽत्यन्तिकसुखफलनिर्वाणतरुबीजकल्पपुण्यसम्पादनत उपकार - इति अष्टकवृत्तिकारः । अत एव द्वात्रिंशिकाप्रकरणे श्रीसिद्धसेनदिवाकरेणापि -> दोषेभ्यः प्रव्रजन्त्यार्या गृहादिभ्यः पृथग्जनाः । परानुग्रहनिम्नास्तु सन्तस्तदनुवृत्तयः । / -1 [17/16] इत्युक्तम् । समरादित्यकेवलिचरित्रे मूलकारैरपि -> मोत्तूण झाणजोयं मुणओ वि jaNassa'NuggahaTThAe / पिण्डगहणत्थमन्नं जोयन्तरमो पवजन्ति ॥ [नवमभवे-पृ.896] इत्युक्तम् । अत एव तस्य भिक्षाऽपि शुक्लाहार उच्यते, शुद्धानुष्ठानसाध्यत्वात्, शुद्धानुष्ठानहेतुत्वात्, स्वरूपतः शुद्धत्वाच । इदमेवाभिप्रेत्य योगशतके -> साहरणो पुण विही सुक्काहारो इमस्स विन्न्न्नेओ। अण्णत्थओ य एसो उ सञ्चसंपकरी भिक्खा ॥ 81 / / तदक्तं धर्मबिन्दौ अपि इति <- [5/39] अयं हि यतिः वीर्याचाराराधनार्थं भिक्षामटति न तु देहवर्णादिपोषणार्थम् । न च सामायिकपरिणामे सति कथं परोपकारगर्भा प्रवृत्तिः, समत्वबाधादिति शङ्कनीयम्, विशुद्धयोगशक्तेः उचितप्रवृत्तिहेतुसामायिकशक्त्या = लोक विरुद्धत्याग-शासनापभ्राजना-निवृत्त्यनुकूलपरिणामानुविद्ध चारित्रपरिणामनिर्वाहकोचितचारित्राचारादिसम्बन्धिसामायिकविवेकसामर्थेन तदर्थतानियतत्वात् = परोपकारार्थिताव्याप्तत्वात् । न हि परार्थकरणं समभावं बाधते । परेषामपीदमभिमतम् । तदुक्तं लिङ्गपुराणे -> आत्मप्रयोजना-भावे परानुग्रह एव हि । प्रयोजनं समस्तानां क्रियाणां परमेष्ठिनः । / 9/49] / न च सामायिकशक्तेरुचितप्रवृत्तिहेतुत्वसिद्धौ ततः परोपकारलक्षणोचितप्रवृत्तिः स्यात्, तदेव तु कुतः सिद्धमिति शङ्कनीयम्, सामायिकपरिणामस्य निरभिष्वङ्गत्वात्तत्सिद्धेः । निरभिष्वङ्गे हि चित्ते सति प्राय उचितैव प्रवृत्तिर्जायते, तदुक्तं पश्चाशकेऽपि -> समभावो सामाईयं तण-कंचण-सत्तु-मित्तविसओ ति । निरभिस्संगं चित्तं उचियपवित्तिपहाणं च । / [11/5] अतः समभावलक्षणसम्यग्दर्शननैर्मल्यवतो हि सत्प्रवृत्ति-रुचितैव, तदुक्तं योगबिन्दौ -> अस्यौचित्यानुसारित्वात् प्रवृत्ति सती भ्वेत्। सत्प्रवृत्तिश्च नियमाद् ध्रुवः कर्मक्षयो यतः ॥ 340 ॥ न चैवं सतीयं महादुष्करा स्यादिति वाच्यम्, दुष्करत्वेऽपि भवस्वरूपविज्ञानादपवर्गानुरागात्तत्सौकर्यात्, तदुक्तं धर्मबिन्दौ > भवस्वरूपविज्ञानात् तद्विरागाच तत्त्वतः । अपवर्गानुरागाच कराता आहार, वस्त्र, पात्र वगेरे दायकने पुण्यबंधनुं कारण होवाथी परोपकारनो हेतु छे अने भिक्षाटन वगेरे विशुद्ध एवी मन-वचन-कायानी प्रवृत्ति ए उचित प्रवृत्तिनो हेतु बननार सामायिक शकित द्वारा परोपकारनी अर्थिताने नियत = व्याख = व्याय che. - the च्यालमा 5g. [13/11] विशेषार्थ :- साधु संयमयात्राना निर्वाह माटे अन्न-पाणी-वस्त्र-पात्रने ग्रहण करीने संयमयात्राने वधु वेगवंती बनावे छे. तेथी तेमां आहारादि द्वारा टेको आपनार गृहस्थने पुण्य बंधाय छे, जे तेने द्रव्य-भाव उभय रीते हितकारी बने छे. गृहस्थने सुखी अने गुणवान बनाववाना लीधे भिक्षादि लेवा द्वारा साधु गृहस्थ तो उपर परोपकार करे छे. तेम ज भिक्षादि ग्रहण करनार साधुने पाण गृहस्थ उपर परोपकार करवानो भाव अवश्य होय छे, कारण के साधुने भिक्षा ग्रहण करवा माटे शास्त्रमां सुधा-वैयावच्च वगेरे 6 कारणो बतावेल छे. ते कारणो होते छते आहारदिग्रहण करवानुं साधुने शास्त्रविधान छे. शास्त्रमां बतावेल कारणोने लक्षमां राखी रसगारव, ऋद्धिगारव, शीतागारव, माया, देहाध्यास वगेरे दोषोथी दूर रहीने जिनाज्ञापालनना एकमात्र उद्देशथी जे मन-वचन-कायानी प्रवृत्ति थाय ते विशुद्ध कहेवाय. वळी, साधु उचित रीते भिक्षाग्रहणादि कार्य करे छे, अनुचित रीते नहि. दररोज निष्कारण फळ-मीठाई, मिष्टान्न वगेरे वहोरवा, कडवा कटाक्ष आकरा शब्दनो प्रहार करीने गोचरी लेवी, एक ज जग्याए बधी गोचरी वहोरी लेवी, नजीकमां ज रोज गोचरी वहोरवी, दोषित गोचरी लेवी वगेरे अनुचित प्रवृत्तिने छोडी 42 दोष रहित भिक्षा दूरना स्थानोमां अलग-अलग घरोमां मर्यादापूर्वक, गृहस्थना भावोल्लाससाधुबहुमानादि वधे ते रीते आहार, पाणी, वस्त्र वगेरे वहोरवा स्वरूप उचित प्रवृत्ति साधु करे छे तेमां कारण छे सामायिकनी ॥ परिणति- शक्ति. विशुद्ध प्रवृत्ति ए उपरोक्त सामायिक शकित द्वारा परोपकारनी भावनाने व्यापेली छे - व्याप्त छे - व्याप्य [1. मुद्रितप्रती -> 'तदथिना नियत्वा....' इत्यशुद्धः पाठः । Jain Education Intemational Page #108 -------------------------------------------------------------------------- ________________ अत्यन्तपरिशुद्धयोगैर्मोक्षसिद्धिः इतिकर्तव्यतामाह 'सर्वेत्यादि । सर्वत्रानाकुलतायतिभावाऽव्ययपरा समासेन । कालादिग्रहणविधौ क्रियेतिकर्तव्यता भवति ॥ 13 / 6 ॥ सर्वत्र योगप्रवृत्तिः समासेन सर्वस्मिन् कालादिग्रहणविधौ काल - स्वाध्यायादिग्रहणाचारे कालविभागप्रतिनियते, क्रिया = सङ्क्षेपेण इतिकर्तव्यता भवति, रात्रिन्दिवनियतक्रमशुद्धक्रियासन्तानस्येतिकर्तव्यता। पदार्थत्वात् । 'कीदृशी सा ? अनाकुलतया = अत्वरया यतिभावस्य सामायिकरूपस्य अव्ययपरा = अव्यपगम। निष्ठा । बहुकालसाध्यक्रियायां त्वरया ह्यप्रमत्तत्वलक्षणो यतिभावो व्येतीत्येतद्विशेषणमुक्तम् ॥ 13/6 ॥ = = कल्याणकन्दली । स्यादेतन्नान्यथा कचित् ॥ - [ 5 / 3] इति । योगबिन्दौ अपि -> संसारादस्य निर्वेदस्तथोच्चैः पारमार्थिकः । संज्ञानचक्षुषा सम्यक् तत्रैर्गुण्योपलब्धितः । मुक्तौ दृढानुरागश्च तथा तद्गुणसिद्धितः । विपर्ययो महादुःखबीजनाशाच्च तत्त्वतः ॥ <- - [341 / | 342] इत्युक्तम् । पञ्चाशकेऽपि दुक्करयं अह एवं जैधम्मो दुक्करो चिय पसिद्धं । किं पुण ? एस पयत्तो मोक्खफलत्तेण एयस्स ॥ - [11 / 43] इति प्रोक्तमिति विभावनीयम् ॥ 13 / 5 ॥ -> 1> मूलग्रन्थे दण्डान्वयस्त्वेवम् - सर्वत्र कालादिग्रहणविधौ अनाकुलतायतिभावाव्ययपरा क्रिया समासेन इतिकर्तव्यता भवति । ॥ 13 / 6 ॥ काल - स्वाध्यायादिग्रहणाचारे इति । कालग्रहणस्वरूपं ओघनिर्युक्तेरवसेयम्, स्वाध्यायादिग्रहणविधिस्तु प्रागुक्तः |[2/9 पृ.48+10/6 पृ. 248 ] एव । विधिना स्वाध्याययोगः - [5/60] इति धर्मबिन्दुसूत्रमप्यत्र स्मर्तव्यम् । तद्विधिभङ्गे तु गृह्यमाणं श्रुतमप्यपकाराय भवति, तदुक्तं पञ्चवस्तुके -> एसो य सया विहिणा कायव्वो होइ अप्पमत्तेणं । इहरा हु एअकरणे भणिया उम्मायमाईआ ॥ 567 | | उम्मायं व लभिज्जा रोगायकं व पाउणे दीहं । केवलिपन्नत्ताओ धम्माओ वा वि भंसिज्जा ॥ 568 ॥ - इति । रात्रिन्दिवनियत - क्रमशुद्धक्रियासन्तानस्य इतिकर्तव्यतापदार्थत्वात् । इत्थं भावसाधुत्वाविर्भावात्, परिशुद्धैश्चैव प्रतिदिननियतक्रियादिभिरेव मुक्तिसम्भवात्, तदुक्तं पञ्चवस्तुके -> तम्हा जे इह सत्थे साहुगुणा तेहिं होई सो साहू । अच्चंतसुपरिसुद्धेहिं मोक्खसिद्धित्ति काऊ ॥ 1204 ॥ - इति । अनाकुलतया = अत्वरया = | असम्भ्रान्ततया = सम्यगुपयुक्ततया । तदुक्तं दशवैकालिकवृत्तौ पञ्चवस्तुकवृत्तौ च ग्रन्थकृद्भिरेव -> असम्भ्रान्तः = अनाकुलः < - [ द.वै. 5 / 1/1 गा.वृ.पं.व.गा. 1129 वृ.] इति । योगशतके अपि सव्वत्थ पवत्तणं पसंतीए - [34] इत्युक्तम् । एते च पञ्च साधूनां स्वधर्माज्ञेयाः । वयछक्क मिंदियाणं च निग्गहो भावकरणसच्चं च । 14खमया विरागया 15 वि य मणमाईणं निरोहो " य ॥ कायाण छक्क* जोगाण जुत्तया 5 वेयणाऽहियासणया । तह mAraNaMtiya'hiyAsaNA य एए अणगारगुणा ॥ <- [A.ni.प्रति.27] इत्येवं भद्रबाहुस्वामिभिः आवश्यकनिर्युक्तौ दर्शिताः सप्तविंशतिर्यतिगुणा इव यतीनां स्वधर्माः परेषामभिमताः । तदुक्तं नारदपरिव्राजकोपनिषदि 'अहिंसा सत्यमस्तेय' - ब्रह्मचर्य' परिग्रहाः 5 / = छे. माटे साधुनी विशुद्धियुक्त मन-वचन-कायानी प्रवृत्ति ए साधुमां रहेल परोपकारनी भावनाने सूचवे छे. माटे साधुना सर्व अनुष्ठान परार्थकरणस्वरूप ज छे - ए सिद्ध थाय छे. [13/5] ग्रंथकारश्री ईतिकर्तव्यताने जणावे छे. 303 <-- गाथार्थ :- कालग्रहण वगेरे सर्व आचारमां अनाकुळताथी तिभावने अखंडित राखवामां उद्यत एवी प्रवृत्ति ए संक्षेपथी तिर्तव्यता थाय छे [ 13 / 9 ] ध साधुनी ईतिकर्तव्यताने ओळखीए 270 टीडार्थ :- अलविभागमां योग्य काळमां प्रतिनियत एवा कालग्रहण, स्वाध्यायप्रस्थापन वगेरे सर्व आचारमां मनवचन-कायानी प्रवृत्ति ए संक्षेपथी ईतिकर्तव्यता थाय छे; कारण के रात-दिवसमां नियमित-प्रतिबद्ध अने क्रमथी शुद्ध एवी क्रियाओनो समुदाय ए ईतिकर्तव्यतापदनो अर्थ छे. ते प्रवृत्ति अनाकुळताथी सामायिकात्मक यतिभावने अखंडित राखवामां उद्यत होवी जोईए, कारण के दीर्घकाळे पूर्ण थनारी क्रियामां उतावळ करवाथी अप्रमत्ततास्वरूप यतिभाव खंडित थाय छे. माटे कायिकमान्सिक् वा प्रवृत्तिनुं 'अनाकुलतायतिभावाव्ययपरा' भेवं विशेषाग श्रीमद्दको खेल छे. [13/6 ] विशेषार्थ :- 'इति' = थेप्रमाणे 'उर्तव्य' = जस उर्तव्य-20, भेमां अथा-नीया अस्थिर नहि थवानुं नतिर पतिभाव साधुपणुं = सामायिक = समता = अप्रमत्तता घवाय. कालग्रहण, स्वाध्याप्रस्थापन [सज्जाय पठववानी क्रिया] वगेरे कार्य पूर्ण थवामां घणो समय लागे. तेमां उतावळ-अस्थिरता, अनुपयोग-चंचळता वगेरे थवानो संभव रहे. तेवुं न थाय ते माटे श्रीमद्जीए जणाव्युं के कालग्रहण वगेरे सर्व आचारमां आकुळता-व्याकुळता छोडीने अप्रमत्तता अखंडित रहे तेवी सावधानी वाळी प्रवृत्ति करवी ते इतिकर्तव्यता छे. गुरुविनयादि द्वारा चित्तनी शुद्धि प्राप्त थाय छे. तथा ईतिकर्तव्यताधारा चित्तनी एकाग्रता = Page #109 -------------------------------------------------------------------------- ________________ 304 त्रयोदशं षोडशकम् 8 मण्डूकचूर्ण-भस्मभेदेन रागादिनाशः OM उक्ता साधुसच्चेष्टा । अथ तद्वतो मैत्र्यादिसिद्धिमाह -> 'iti'ityAdi । इति चेष्टावत उच्चैर्विशुद्धयोगस्य सद्यतेः क्षिप्रम् । मैत्री-करुणा-मुदितोपेक्षाः किल सिद्धिमुपयान्ति ॥ 13/7 ॥ इति = उक्तप्रकारेण चेष्टावतः = प्रवृत्तिमतः उस्तैः = अत्यर्थ विशुद्धयोगस्य = विशुद्धभावस्य सघतेः = अप्रमत्तसाधोः क्षिप्रं = अचिरेणैव मैत्री-करुणा-मुदितोपेक्षाः पूर्वोक्ताः चतस्रो भावनाः सिद्धिमुपयान्ति = सिद्धत्वाख्यं विशेषं लभन्ते किल इति आप्तागमवादः ॥ 13/7 ॥ एतद्तमेव विशेषमाह -> 'एता' इत्यादि । एताश्चतुर्विधाः खलु भवन्ति सामान्यतश्चतम्रोऽपि । एतद्भावपरिणतावन्ते मुक्तिर्न तत्रैताः ॥ 13/8 ॥ एताः = मैत्र्याद्याः चतुर्विधाः = चतुर्भेदाः, खलुः वाक्यालङ्कारे, भवन्ति सामान्यतः = सामान्येन चतसोऽपि प्रस्तुताः एतासां भावपरिणतौ = विशिष्टस्वरूपलाभे अन्ते = सर्वोत्कर्षे सति मुक्तिः = निर्वृत्तिः भवति । तत्र = कल्याणकन्दली 6अनौद्धत्यमदीनत्वं प्रसादः 'स्थैर्यमार्जवम् । / 11अस्नेहो 12गुरुशुश्रूषा 13श्रद्धा 14क्षान्तिर्दमः15 शमः16 / उपेक्षा "धैर्यमाधुर्ये 20तितिक्षा 2'करुणा तथा ॥ 22हीस्तथा 23ज्ञान विज्ञाने 25योगो 26लघ्वशनं 27धुतिः । एष स्वधर्मो विख्यातो यतीनां नियतात्मनाम् ॥ <- [4/10-12] इति ॥ 13/6 ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> इति चेष्टावतः उच्चैः विशुद्धयोगस्य सद्यतेः मैत्री-करुणामुदितोपेक्षाः क्षिप्रं सिद्धिं उपयान्ति किल ॥ 13/7 ॥ ननु यतिभावे सर्वत्रा prtibddhtaivaa''vshykii| ततश्च मैत्र्यादीनां कथं तत्रोपयोग इति पशमविशेषाधानद्वारा तासां यतिभावदार्यायोपयोगात् । इदमेवाभिप्रेत्य पञ्चाशके -> सब्वत्थ अपडिबद्धा मेत्तादिगुणण्णिया य |णियमेण । सत्ताइसु होंति दढं इय आययमग्गतल्लिच्छा । / - [11/42] इत्युक्तम् । योगदीपिका तु स्पष्टदैव ॥ 13/7 ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> सामान्यत एताः चतम्रोऽपि खलु चतुर्विधा भवन्ति । एतद्भावपरिणतौ अन्ते मुक्तिः । तत्र एताः न ॥ 13/8 ॥ एतासां = मैत्र्यादिभावनानां विशिष्टस्वरूपलामे सर्वोत्कर्षे सति निर्वृत्तिः भवति । इदमेवाभिप्रेत्य अध्यात्मगीतायां -> चतस्रो भावना भाव्याः सर्वकर्मविनाशिकाः [320] इत्युक्तम् । युक्तश्चैतद्, यतः ताभ्य एव रागादिमलस्य मण्डूकभस्मन्यायेन नाशात्, क्रियादिकृतस्य रागादिविगमस्य मण्डूकचूर्णन्यायेन सोपप्लवत्वात् । तदुक्तं योगशतके -> कायकिरियाए दोसा, खविया मंडुक्कचुण्णतुल्ल त्ति । ते चेव भावणाए नेया तच्छारसरिस त्ति । / 86 ॥ मैत्र्यादिभावोपेत एव धर्मो भवति, | तदुक्तं धर्मविन्दौ -> वचनाद्यदनुष्ठानमविरुद्धाद्यथोदितम् । मैत्र्यादिभावसंयुक्तं तद्धर्म इति कीर्त्यते । / [1/3]<<- इति । इदमेवाडभिप्रेत्य धर्मसङ्ग्रहे श्रीमानविजयवाचकेनाऽपि -> वचनादविरुद्धाद्यदनुष्ठानं यथोदितम् । मैत्र्यादिभावसंमिश्रं तद्धर्म इति कीर्त्यते प्राप्त थाय छे. मनशुद्धि + मनस्थिरता = 14 योगसिदि. [13/6] साधुनी पंचविध सुंदर चेटा जणावी. हवे ग्रंथकारश्री पंचविध सुंदर चेष्टावाळा साधुने मैत्री वगेरेनी सिद्धि जणावे छे. गाथार्थ :- आ प्रमाणे पंचविध चेष्टावाळा अत्यंत विशुद्ध भाववाळा अप्रमत्त साधुने मैत्री, करुणा, मुदिता अने उपेक्षा अपक्षी सिख याय छे.-अम आप्तामा . [13/7] टीकार्य :- उपरोक्त प्रकारे पंचविध प्रवृत्तिवाळा तेम ज अत्यंत विशुद्ध भाववाळा अप्रमत्त साधुने टूंका समयमां ज पूर्वोक्त 4i/15] मैत्री, करुणा, मुदिता अने उपेक्षा आ चार भावना सिद्धिने पामे छे. अर्थात ते ज भावनाओ सिद्धत्व नामना विशेष भने पामेछ - आवी भाव 52पोनी भागमवासी छ. [13/7] ग्रंथकारश्री मैत्रीआदि भावनामां रहेल विशेष धर्मने जणावे छे. गाथार्थ :- सामान्यथी आ चारेय भावना चार प्रकारनी थाय छे. आ भावनाओनुं हार्द परिणमे छते अंते मोक्ष थाय छ. भोसमा आ मैत्री 2 मारनामो डोती थी. [13/4] मोक्षमा मैत्री साह भावनाओ नथी LY टार्थ :- मूग मायामा 'खलु' 6 पयनी शोला माटे छे. सामान्यथी प्रस्तुत ॥ मत्री वगैरे yA35 मापनामा चार प्रकारनी थाय छे. [अर्थात मैत्री वगेरे चारेय भावनाना प्रत्येकना चार चार भेद छे. तेथी कुल 4 x 4 = 16 भेद थाय. आगळनी गाथामां 16 भेदनुं निरूपण करवामां आवशे.] आ भावनाओनुं हार्द परिणमे त्यारे अर्थात् आ भावनाओना विशिष्ट स्वरूपनो लाभ थाय त्यारे अंते आ भावनाओ सर्वोट थतां मोक्ष थाय छे. मोक्षमां आ मैत्री वगेरे भावनाओ संभवती नथी; ॥ 21 ॥ मुक्ति सांसारि मापोथी 52 छ. [13/4] 11. मुद्रितप्रतौ 'विशुद्धभावस्य' इति पाठः । ह.प्रत्यनुसारेणाऽस्माभिः पाठो गृहीतः । Jain Education Intemational Page #110 -------------------------------------------------------------------------- ________________ 8 नालप्रतिबद्धादिनिरूपणम् मुक्तौ एताः मैत्र्याद्याः न सम्भवन्ति, मुक्तेः सांसारिकभावोत्तीर्णरूपत्वात् ॥ 13/8॥ उक्तमेव प्रत्येकं चातुर्विध्यं विवृण्वन्नाह -> 'उपकारी' त्यादि । उपकारि-स्वजनेतरसामान्यगता चतुर्विधा मैत्री । मोहासुखसंवेगान्यहितयुता चैव करुणेति ॥ 13/9॥ उपकारी च स्वजनश्चेतरश्च सामान्यश्च एतद्गता चतुर्विधा = चतुर्भेदा मैत्री भवति । तत्रोपकर्तुं शीलमस्येत्युपकारी, तत्कृतमुपकारमपेक्ष्य या मैत्री लोके प्रसिद्धा सा प्रथमा । स्वकीयो जनो नालप्रतिबद्धादिः तस्मिन्नुपकारमन। पेक्ष्यापि स्वजनबुद्धचैव या मैत्री सा द्वितीया । इतर उपकारि-स्वजनभिन्नः परिचितो गृह्यते, सामान्यस्य पृथग्ग्रह - |णात् । तत्र = पूर्वपुरुषप्रतिपन्नसम्बन्धे स्वप्रतिपन्नसम्बन्धे वोक्तनिमित्तद्वय - निरपेक्षा या मैत्री सा तृतीया । कल्याणकन्दली ॥3॥ इत्युक्तम् । मुक्तेः सांसारिकभावोत्तीर्णरूपत्वात् = औदयिक-क्षायोपशमिकादिभावातिक्रान्तस्वरूपत्वात् । / 13/8 / / मूलग्रन्थं दण्डान्वयस्त्वेबम् - -> उपकारि-स्वजनेतरसामान्यगता चतुर्विधा मैत्री, मोहाऽसुख-संवेगान्यहितयुता चैव करुणा ॥13 / 9 ॥ इयं कारिका योगसूत्र टिप्पण - योगभेदद्वात्रिंशिकावृत्त्यादौ [यो. सू. 1 / 33 द्वा. द्वा. 18 / 3 4] समुद्धृता टीकाकृता । = = स्वकीयो जनो नालप्रतिबद्धादिः = वल्लीप्रतिबद्धादिः । वल्ली च द्विधा, अनन्तरा परम्परा च । अनन्तरा इमे षड्जनाः ---> माता, पिता, भ्राता भगिनी, पुत्रो दुहिता च । तदुक्तं व्यवहारसूत्रभाष्ये -> वल्ली संतरणंतर, अणंतरा छज्जणा इमे हुंति । माया पिया य भाया भगिणी पुत्तो य धूया य । / [ उद्दे. 4 गा. 432] सान्तरा पुनरियं [a] मातुः माता पिता', भ्राता', भगिनी c। तथा [ब] पितुः माता, पिता, भ्राता भगिनी c। तथा [क] भ्रातुः अपत्यं भ्रात्रीयो भ्रात्रीया वा । [ ड] भगिन्या वा अपत्यं भागिनेयो भागिनेयी वा । दौहित्रो दौहित्री पौत्रः पौत्री च । तदुक्तं पञ्चकल्पभाष्ये माउम्माया य पिया भाया भगिणी एय एवं पिउणोऽवि । भाउ भगिणीए वच्चा धूया - पुत्ताण वि तहेव । / [पं.क. भा. 2407 ] इति । परम्परवल्ली ह्येषा ज्ञेया । पूर्वपुरुषप्रतिपन्नसम्बन्धे स्वपितृ-पितामह-कुलवृद्धादिपूर्वपुरुषाश्रिते स्वप्रतिपन्नसम्बन्धे वा उक्तनिमित्तद्वयनिरपेक्षा उपकारि स्वजनत्वनिमित्तानपेक्षा या मैत्री हितबुद्धिः सा तृतीया । एतदनुसारेण योगभेदद्वात्रिंशिकायां मता मैत्री सा क्रमेण चतुर्विधा । उपकारि स्वकीय-स्वप्रतिपन्नाऽखिलाश्रया । / [ द्वा. द्वा. 18/3] इत्युक्तम् । -> सुखचिन्ता = = 305 विशेषार्थ :- मैत्री वगेरे भावनाओ प्राथमिक अवस्थामां औयिकभावस्वरूप छे. तथा ते उत्तर अवस्थामां क्षायोपशमिक भावस्वरूप बने छे. मैत्री वगेरे भावनाओ अध्यात्ममार्गे आगळ वधतां-वधतां विशुद्ध -प्रकृष्ट क्षायोपशमिकभावस्वरूप थतां मोक्ष मळे छे. मोक्षमां आत्माना औयिक के क्षायोपमिक गुणो होता नथी. मोक्षमां बधा ज आत्मगुणो क्षायिकभावस्वरूप होय छे. संसारकालीनक्षायोपमिक एवा क्षमा, नम्रता वगेरे गुणो मोक्षमां क्षायिकभाव स्वरूपे परिणमे छे. क्षमा वगेरेनी जेम मैत्री वगेरे क्षायिक भावमां परिणमे तो ते पण मोक्षमां होय. परंतु परहितचिंतास्वरूप मैत्री वगेरे भावनाओ क्षायिक भावमां परिणमती । नथी. कारण के ते चित्तवृत्तिस्वरूप छे. सर्वज्ञ भगवंतोने चित्त ज होतुं नथी. चित्तस्वरूप माध्यम विना ज तेओ साक्षात् आत्माथी ज सर्व द्रव्य-गुण-पर्यायनो साक्षात्कार करे छे. माटे चित्तवृत्तिस्वरूप मैत्री वगेरे भावो मोक्षमां संभवित नथी. परंतु क्षमा वगेरे क्षायिक आत्मगुणोमां अंतर्गतस्वरूपे अथवा ते क्षायिक गुणोना अवात्तर प्रकार स्वरूपे अथवा मोहक्षोभरहित शुद्धचैतन्यमय निर्विकल्पकस्वरूपे मोक्षमां पाग ते भानी शाय छे भेषु वियार तो गाय छे. [13/8 ] आठमी गाथामां जणावेल मैत्री वगेरे प्रत्येक भावनाना चार भेदनुं विवरण करता ग्रंथकारथी जणावे छे के । गाथार्थ :- 'उपहारी, स्वनन, अन्यजन तथा सामान्यजन विषया मैत्री यार प्रहारनी छे भने ऽभोड, सुजाभाव, संवेग तथा अन्यतिथी युक्त हुएगा यार अमरनी छे [ 13 / 8 ] मंत्रीना चार भेद टीकार्थ :- उपकारी, स्वजन, अन्यजन अने सामान्यजन - आ चार संबंधी मैत्री चार प्रकारनी होय छे. एमां [1] उपकार करवानो जेनो स्वभाव छे एवा उपकारीए करेला उपकारनी अपेक्षाए जे मैत्री=मित्रभाव लोकमां प्रसिद्ध होय ते प्रथम मैत्री जाणवी. [2] उपकारनी अपेक्षा राख्या विना पण सगावहालानी बुद्धिथी ज नालप्रतिबद्ध [पेटनी दुटीमां जे मातानी नाळ होय छे ते जेनी समान होय अर्थात् एक ज मातानी कुखे जन्मेल एवा काका, फई, मामा-मासी तथा तेनो जे व्यक्ति साथे परंपरासंबंध छे ते भत्रीजा-भत्रीजी, भाणिया-भाणेजी वगेरे] पोताना सगावहाला उपर जे मित्रभाव होय ते बीजी मैत्री जाणवी. [3] गाथामां रहेल ईतर शब्द द्वारा उपकारी अने सगा स्वजनथी भिन्न एवो परिचित माणस लेवो, [सर्व सामान्य नहि अर्थात् परिचित-अपरिचित बधा नहि] कारण के मूळकारश्रीए चोथा भेदमां सामान्यनो स्वतंत्र उल्लेख Page #111 -------------------------------------------------------------------------- ________________ 306 त्रयोदशं षोडशकम् प्रथमकरुणोपेक्षाभेदोपदर्शनम् सामान्ये सर्वस्मिन्नेव जने परिचिताऽपरिचितसाधारण्येनोक्तनिमित्तत्रयनिरपेक्षा या मैत्री सा चतुर्थी । मोहश्चासुखच संवेगश्चान्यहितञ्च तैः युता चैव करुणा भवति । मोहः = अज्ञानं, तेज युता ग्लानयाचिताऽपथ्यवस्तुप्रदानाभिलाषसदृशी प्रथमा । असुखं = सुखाभावः, स यस्मिन् प्राणिज्यस्ति तस्मिन् या लोकसिद्धा। हारवस्त्र' शयनाऽऽसनादिप्रदानलक्षणा सा द्वितीया । संवेगः = मोक्षाभिलाषः तेन सुखितेष्वपि सत्त्वेषु सांसारिकदुःखत्याजनेच्छया छद्मस्थानां स्वभावतः प्रीतिमत्तया प्रवर्त्तते सा तृतीया । या त्वन्यहितेन = प्रीतिमत्ता। सम्बन्धविकलसर्वसत्त्वहितेन केवलिनामिव भगवतां महामुनीनां सर्वानुग्रहपरा अनुकम्पा सा चतुर्थी ॥ 13 / 9 ॥ 'सुखमात्र इत्यादि । सुखमात्रे सद्धेतावनुबन्धयुते परे च मुदिता तु । करुणाऽनुबन्ध - निर्वेद-तत्त्वसारा पेक्षेति ॥ 13/10 ॥ कल्याणकन्दली = तेन मोहेन युता ग्लानयाचिताऽपथ्यवस्तुप्रदानाभिलापसदृशी प्रथमा करुणा ज्ञेया । उपलक्षणात् मय्येव । निपतत्वेतज्जगदुदुश्चरितं तथा । मत्सुचरितयोगाच्च मुक्तिः स्यात् सर्वदेहिनाम् ॥ - [ ] इति मायापुत्रीयकल्पिताऽपि करुणा प्रथमभेदेऽवगन्तव्या, मोहोपेतत्वात् । तदुक्तं अष्टकप्रकरणे -> तदेवं चिन्तनं न्यायात्तत्त्वतो मोहसङ्गतम् <- [29/6] | दुःखितेषु चौरादिषु शास्त्रनिषिद्धशस्त्रादिदानेच्छाऽपि प्रकृताद्यकरुणायामवगन्तव्या । मा भूद् व्याधस्य दुःखं' इति बुद्धया । मृगादिमार्गमृतमावेदयतोऽपि मोहगर्भैव करुणा । ' मा भूद् दुर्भिक्षे पश्वादिः दुःखभाजनं' इति करुणया पश्वादीन् व्यापादयतोऽपि । प्रथमैव करुणा । दुःखमोचनबुद्ध्या दुःखशतजर्जरकलेवरान् मनुष्यादीन् घ्नतोऽपीयमेव ज्ञेया, सद्भावानवगतत्वे सति परदुःख। प्रहाणेच्छावत्त्वादिति दिक् । या तु प्रीतिमत्तासम्बन्धविकलसर्वसत्त्वहितेन = प्रीतिमत्तासम्बन्धशून्येषु सर्वेषु एव सत्त्वेषु स्वभावादेव कल्याणेन युता । केवलिनामिव भगवतां महामुनीनां सर्वानुग्रहपरा अनुकम्पा सा चतुर्थी करुणा ज्ञेया । मूलग्रन्धानुसारेण योगभेदद्वात्रिंशिकायां -> करुणा दुःखहानेच्छा मोहाद् दुःखितदर्शनात् । संवेगाच्च स्वभावाच्च प्रीतिमत्स्वपरेषु च ॥ <- [द्वा. द्वा. 18 / 4] इत्युक्तम् ॥ 13 / 9॥ -> मूलग्रन्धे दण्डान्वयस्त्वेवम् मुदिता तु सुखमात्रे सद्धेतौ अनुबन्धयुते परे च । उपेक्षा हि करुणाऽनुबन्ध-निर्वेद। तत्त्वसारा इति ॥ 13/10 / / इयमपि कारिका योगसूत्रटिप्पण - योगभेदद्वात्रिंशिकावृत्त्यादौ समुद्धृता [यो. टि. 1/33 - द्वा. द्वा. 18/ करेलो छे. पोताना पूर्वजोए जेनी साथे संबंध राखेलो होय अथवा पोते जेनी साथे संबंध-परिचय-ओळखाण करेल होय ते व्यक्तिने विशे पूर्वोक्त (1) उपकारी के (2) सगा होवाना कारणे जे मित्रभाव थाय ते बन्ने निमित्तथी निरपेक्ष एवो [ओळखाण होवाना लीधे थतो] जे मित्रभाव ते त्रीजी मैत्री जाणवी. [4] परिचित-अपरिचित साधारणरूपे बधा ज लोकोमां उपकारी होवाना लीधे के सगा होवाना कारणे के परिचित होवाना निमित्ते जे मित्रभाव थाय तेनाथी भिन्न एवो जे हितचिंतास्वरूप मित्रभाव ते चोथी मैत्री जाणवी. क करुणाना चार भेद जाणीए क मोह, असुख, संवेग अने अन्य हितथी युक्त करुणा चार प्रकारनी होय छे. [1] मोह = अज्ञान, अज्ञानथी युक्त खेवी करुणा ए ग्लान व्यक्तिए मांगेल अपथ्य वस्तुने आपवाना अभिलाष जेवी छे. [कतलखानुं शरू करवा ईच्छता गरीब कसाईने आधुनिक यंत्र वसाववा माटे जरूरी आर्थिक सहाय करवानी ईच्छा ए पण मोहगर्भित करुणा जाणवी.] [2] जे प्राणी पासे सुख न होय तेने लोकप्रसिद्ध आहार, वस्त्र, आसन वगेरे आपवा स्वरूप बीजी करुणा सुखाभावगर्भित जाणवी. [3] मोक्षाभिलाषास्वरूप संवेगना लीधे सांसारीक दुःखथी छोडाववानी ईच्छाथी सुखी एवा जीवोने विशे पण छद्मस्थ जीवोनी स्वाभाविक रीते स्नेहसंबंधथी जे करुणा प्रवर्ते ते त्रीजी करुणा संवेगगर्भित जाणवी. [4] जेनी साथे स्नेहनो व्यवहार न होय एवा पण सर्व जीवोना हितथी, केवलीनी जेम महामुनिओनी सर्व जीवोना अनुग्रहमां तत्पर एवी चोथी करुणा हितगर्भित जाणवी.[13/9] 4 गाथार्थ :- 'सर्व सुखने विशे, सुंदर हेतुने विशे, 'सानुबंध सुखने विशे अने उत्कृष्ट सुखने विशे मुदिता भावना चार प्रकारनी जाणवी. 'करुणाप्रधान, अनुबंधप्रधान, 'निर्वेदप्रधान अने तत्त्वप्रधान आम उपेक्षा भावना चार प्रकारनी जाणवी. | [13/10 ] 1. 'शयन' पदं मुद्रितप्रती नास्ति । Page #112 -------------------------------------------------------------------------- ________________ OM परमार्थतो विषयाणां राग-द्वेषानुत्पादकता 307 सुखमात्रे सामाज्ये जैव वैषयिकेऽपथ्याऽऽहारतृप्तिजनितपरिणामाऽसुन्दरसुखकल्पे स्वपरनिष्ठे प्रथमा मुदिता । | सन् = परिणामसुन्दरसुखजनन शक्तिमान् हेतुः यस्य तादृशे हित- मिताहारपरिभोगजनितरसास्वाद-सुखकल्पे स्व। परगतैहिकसुखविशेषे द्वितीया । अनुबन्धः = देव-मनुजजन्मसु सुखपरम्पराऽविच्छेदः तेन युते लोकद्वयसुखे आत्म्परापेक्षया तृतीया । वरं = प्रकृष्टं मोहक्षयादिसम्भवं यत्सुखं तस्मिन् चतुर्थी मुदिता । करुणा चानुबन्धश्च निर्वेदश्च तत्त्वञ्च एतानि सारो यस्याः सा तथा इति = अमुना प्रकारेण चतुर्विधा उपेक्षा । | करुणा = मोहयुतकरुणा तत्सारा उपेक्षा प्रथमा, यथा कश्चिदातुरस्य स्वातन्त्र्यादपथ्यं सेवमानस्याऽहितं जानाजोऽपि तन्निवारणमवधीर्योपेक्षां करोति, मा भूदजुकम्पाभङ्गः' इति । अनुबन्धः फलसिद्ध्यन्तः ' कार्यविषयः प्रवाहपरिणामः तत्सारा द्वितीया, यथा कश्चित् कुतश्चिदालस्यादेरर्थार्जनादौ न प्रवर्तते, तञ्चाऽप्रवर्तमानमन्यदा तद्धितार्थी 'प्रवर्तयति, विवक्षिते तु काले परिणामसुन्दरकार्यसन्तानमवेक्षमाणो माध्यस्थ्यमवलम्बत इति । निर्वेदः = भववैराग्यं, तत्सारा तृतीया, यथा चतसृषु गतिषु जानाविधदुःखपरम्परामनुभवतो जीवस्य कथचिन्मनुज देवगतिषु सर्वेन्द्रियाह्लादकं सुखविशेषमनुपश्यतोऽपि तदसारताकादाचित्कत्वाभ्यां तस्मिन्नुपेक्षा । तत्त्वं = वस्तुस्वभावः, तत्सारा चतुर्थी या मनोज्ञामनोज्ञानां वस्तूनां परमार्थतो राग-द्वेषानुत्पादकत्वेन स्वापराधमेव मोहविकारसमुत्थं भावयतः स्वरूपकल्याणकन्दली 6/6] I मोहयुतकरुणेति । प्रथमकरुणाया मोहानुविद्धत्वेऽपि दानांशप्राधान्यात् करुणात्वम् । अत्र तूपेक्षाप्राधान्यात् उपेक्षायामवतारः, उपधेयसाङ्कर्येऽप्युपाध्योरसाङ्कर्यादिति विभावनीयम् । -> परमार्थतो रागद्वेषानुत्पादकत्वेन 'तानेवार्थान् द्विषतः तानेवार्थान् प्रलीयमानस्य । निश्चयतोऽस्यानिष्टं न विद्यते किञ्चिदिष्टं वा ॥ 52 ॥ इति प्रशमरतिवचनादिना स्वापराधमेव मोहविकारसमुत्थं भावयतः । तदुक्तं श्रीबुद्धिसागरसूरिभिरपि । मुदिता भावनाना 4 bhedane oNLakhIe ढीकार्य :- [1] कोई पण सुखने विशे सामान्यथी पोतानामां के बीजामां रहेल वैषियक सुखने विशे, के जे अपथ्य आहारथी थयेल तृप्तिथी उत्पन्न थनार परिणामे खराब सुख जेवुं छे, आनंद थवो ते प्रथम मुदिता भावना जाणवी. [पोतानी प्रकृतिने अनुकूळ न होय - नुकशानकारक होय तेवी कुपथ्य चीजने खावाथी थनार तृप्तिथी जे सुख उत्पन्न थाय छे ते परिणामे खराब होय छे तेम वैषियक सुख भोगववामां मजा आवे पण ते परिणामे भयंकर सजा छे. छतां पोताना के बीजाना वैयिक सुखमां जे आनंद थाय ते प्रथम मुदिता भावना जाणवी. आ औदियक भावस्वरूप छे] [2] जेनो हेतु परिणामे सुंदर एवा सुखने उत्पन्न करवानी शक्तिवाळो होय तेवा पोताना के बीजाना आ लोकना विशेष प्रकारना सुखने विशे जे आनंद थाय ते बीजी मुदिता भावना जाणवी. एनो विषय बननार सुख विशेष ए हित-मित एवा आहारने वापरवाथी थनार रसास्वादना सुख जेवुं छे. कि जे परिणामे सुंदर छे, शक्तिवर्धक छे, आरोग्यदायक छे, स्फूर्तिजनक छे. जंबुकुमार, शालिभद्र वगेरेनी समृद्धि जोईने आनंद थाय तेनो बीजी मुदितामां समावेश थई शके-एवुं जणाय छे.] [3] देव-मनुष्यभवमां सुखनी परंपरानो विच्छेद न थवो ते अनुबंध कहेवाय. पोतानी अने बीजानी अपेक्षाए आलोक अने परलोकना अनुबंधयुक्त सुखने विशे जे आनंद थाय ते त्रीजी मुदिता अनुबंधप्रधान जाणवी. [4] मोहनीय कर्मना क्षयथी उत्पन्न थनार प्रसृष्ट सुखने विशे जे आनंद थाय [सिद्ध परमात्माना सुखने जाणीने आनंद थाय] ते उत्कृष्टसुखप्रधान एवी चोथी मुदिता भावना जाणवी. = चार प्रकारनी उपेक्षाने समजीए क करुणा, अनुबंध, निर्वेद अने तत्त्व जेनो सार छे ते रीते चार प्रकारनी उपेक्षा जाणवी. [1] करुणाशब्दनो अर्थ छे मोहयुक्त करुणा. ते जेनो सार होय तेवी उपेक्षा = करुणासार उपेक्षा. जेम के स्वच्छंदताथी अपथ्यने खानार रोगीना अहितने जाणवा छतां तेने अटकाववानुं मांडी वाळीने 'अनुकंपानो भंग न थाव' एवी बुद्धिथी जे माणस तेनी उपेक्षा करे. [2] अनुबंध फळनी सिद्धि सुधी रहे तेवो कार्यविषयक प्रवाहनो परिणाम. आ अनुबंध जेनो सार होय तेवी उपेक्षा = अनुबंधसार उपेक्षा. जेम के कोईक आळस वगेरेने लीधे कोई माणस धनोपार्जन वगेरेमां प्रवृत्ति न करे तो तेवा अप्रवर्तमानने तेनो हितेच्छु आम तो प्रवर्तावे पण [कालक्षेप करवाथी] परिणामे सारा कार्यनी परंपराने जेतो कोईक समये मध्यस्थताने - उदासीनताने धारण करे. आ अनुबंधसार बीजी उपेक्षा जाणवी. [3] संसारनो वैराग्य जेनो सार होय तेवी उपेक्षा निर्वेदसार कहेवाय. जेम के नरकादि चारेय गतिमां अनेकविध दुःखोनी परंपराने अनुभवता जीवने मनुष्य-देव गतिमां सर्व ईन्द्रियोने खुश करे तेवुं . मुद्रितप्रतो 'सिद्धान्त' त्यञ्; पाद: | 2. 4.व्रुती सत्र 'न" प्रक्षेपो वर्तत । स वायुद्ध: प्रतिमाति । = Jain Education Intemational Page #113 -------------------------------------------------------------------------- ________________ 308 त्रयोदशं षोडशकम् * धर्मप्राप्ति-ध्यानसिद्धिकृते मैत्र्याद्यावश्यकता * व्यवस्थितवस्त्वपराधमपश्यतो बाह्यार्थेषु सुख-दुःखहेतुतानाश्रयणान्माध्यस्थ्यमवलम्बमानस्य भवति ॥ 13/10॥ केषां पुनरेताश्चतस्रः परिणमन्तीत्याह -> 'एता' इत्यादि । एताः खल्वभ्यासात्क्रमेण वचनानुसारिणां पुंसाम् । सद्वृत्तानां सततं श्राद्धानां परिणमन्त्युच्चैः ॥ 13/11 ॥ एता: = प्रागुक्ताः खलु = पुनः अभ्यासात् = पुनः पुनरावृत्तेः क्रमेण = आजुपूर्त्या वचनानुसारिणां - = पाषाणां सटवत्तानां = सच्चरित्राणां सततं = अनवरतं श्राद्धाना = श्रद्धायुक्ताना॥ परिणमन्ति = आत्मसाद्भवन्ति उच्चैः = अत्यर्थम् ॥ 13/11॥ कल्याणकन्दली अध्यात्मगीतायां -> वैषयिकपदार्थेषु सुखं दुखं न वस्तुतः । तत्र मिथ्यात्वबोधेन मोही भवति मानवः ॥ 24॥ - इति । विषयाणां सुख-दुःखाऽहेतुता तु परेषामपीष्टैव । तदुक्तं विष्णुपुराणे -> वस्त्वेकमेव दुःखाय सुखायेओद्भवाय च । कोपाय च यतस्तस्माद् वस्तु दुःखात्मकं कुतः ? / / तदेव प्रीतये भूत्वा पुनर्दुःखाय जायते । तदेव कोपाय ततः प्रमादाय च जायते । / तस्माद् दुःखात्मकं नास्ति न च किञ्चित् सुखात्मकम् । मनसः परिणामोऽयं सुख-दुःखादिलक्षणः । / - [2/ 6/45-46-47] इति । शिष्टं स्पष्टम् । चतुर्विधा अपि मैत्र्यादिभावना यथोत्तरं विशिष्ट-विशिष्टतरविवेकजन्याः । एतत्कारिकानुसारेण योगभेदद्वात्रिंशिकायां -> आपातरम्ये सद्धेतावनुबन्धयुते परे । सन्तुष्टिर्मुदिता नाम सर्वेषां प्राणिनां सुखे ॥ 5 ॥ करुणातोऽनुबन्धाच्च निर्वेदात्तत्त्वचिन्तनात् । उपेक्षा ह्यहिते काले सुखे सारे च सर्वतः ॥ 6 ॥ -- इत्युक्तम् ॥ 13/10 ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> एताः खलु क्रमेण अभ्यासात् वचनानुसारिणां सद्वृत्तानां सततं श्राद्धानां पुंसां उच्चैः परिणमन्ति ॥ 13/11 ॥ इयं कारिका लोकविंशिकावृत्ति-योगभेदद्वात्रिंशिकावृत्ति-योगसूत्रटिप्पणादौ समुद्धृता [लो.वि.गो.7 यो.भे.98/7 यो.टि.1/33] / श्रद्धायुक्तानां उपलक्षणात् संवेगोपेतानाञ्च, तेषामपि आसन्नसमाधिलाभादेः परेषामपि सम्मतत्वात्, तदुक्तं योगसूत्रे -> तीव्रसंवेगानामासन्नः - [1/21] / आत्मसात् भवन्ति = फलोपधायिका भवन्ति, फलञ्चैतासां यथाक्रमं सुखीआ -दुःखितोपेक्षा-पुण्यद्वेषाऽपुण्यतिरस्कारपरित्यागः । तदुक्तं योगभेदद्वात्रिंशिकायां --> सुखीया' दुःखितोपेक्षा पुण्य-द्वेषमधर्मिषु । राग-द्वेषौ त्यजन्नेता लब्ध्वाऽध्यात्म समाश्रयेत् । / - [द्वा.द्वा.18/7] इति । वाचस्पतिमिश्रोऽपि तत्त्ववैशारद्यां -> सुखितेषु मैत्री = सौहार्दै भावयतः इर्ध्याकालुष्यं निवर्तते चित्तस्य । दुःखितेषु च करुणां आत्मनीव परस्मिन् दुःखप्रहाणेच्छां भावयतः परापकारचिकीर्षाकालुष्यं चेतसो निवर्तते । पुण्यशीलेषु प्राणिषु मुदितां = हर्षं भावयतोऽसूयाकालुष्यं चेतसो निवर्तते । अपुण्यशीलेषु चोपेक्षां = माध्यस्थ्यं भावयतोऽमर्षकालुष्यं चेतसो निवर्तते । ततश्चास्य राजसतामसधर्मनिवृत्तौ शुक्लो धर्म उपजायते -- [यो.सू.1/33 त.वै.पृ.98] इत्याह । प्रागुक्त [12/14] ध्यानसिद्ध्यै मैत्र्यादीनामावश्यकता प्रसिद्धैव । तदुक्तं न्यायविजयेन अध्यात्मतत्त्वालोके -> ध्यानस्य सिद्धयै दृढभावनानामावश्यकत्वं विबुधा वदन्ति । मैत्री प्रमोदं करुणामुपेक्षां युञ्जीत तद् ध्यानमुपस्करोति । / - [6/14] इति । मैत्र्यादिविरहे तु धर्मप्राप्तिर्दर्लभा । तदुक्तं योगसारे -> धर्मकल्पद्रुमस्यैता मूलं मैत्र्यादिभावनाः । यैर्न ज्ञाता न चाभ्यस्ताः स तेषामतिदुर्लभः । / <- [2/7] इति । प्रागुक्त्थोडुं-घणुं सुख छे - एवुं जोवा छतां तेनी असारता अने क्षणिकताने लीधे तेनी उपेक्षा करवी-A निर्वेदसार 3जी उपेक्षा जाणवी. [4] वस्तुनो स्वभाव जेनो सार-निष्कर्ष होय ते उपेक्षा taqsAra जाणवी. जेम के सारी के खराब वस्तु वास्तवमां राग-द्वेषनुं कारण नथी, परंतु पोतानुं मोहनीय कर्म तेनुं कारण छे. मोहनीय कर्मनी विकृतिथी उत्पन्न थयेल पोताना अपराधनी विचारणा करतो जीव पोताना =i वस्तुना स्वभावमां व्यवस्थित एवी बाह्य वस्तुना अपराधने जतो नथी. तेवुं न जोवाथी बाह्य पदार्थमां सुखकारणतानो के दुःखकारणतानो ते आश्रय नथी करतो. आम बाह्य पदार्थने सुख-दुःखकारण न मानवाथी मध्यस्थताने धारण करता जीवनी उपेक्षा taqsAra जाणवी. [13/10]. केवा जीवोने आ मैत्री वगेरे चार भावनाओ परिणमे छे ? आनो जवाब जणावता मूलकारश्री कहे छे के - गाथार्थ :- आ भावनाओ क्रमशः अभ्यास करवाथी आगमने अनुसरनारा, सुंदर चारित्रवाळा अने सतत श्रद्धावाळा पुरुषोने अत्यंत परिशरामे छ. [13/11] मैत्री वगेरे भावना 8ओने पराभे ? रीडार्च :- सर्वत्र कार्यमां] आगमने आगळ करनारा, सुंदर चारित्रवाळा अने सदा श्रद्धावाळा एवा पुरुषोने - जीवोने पूर्वोकन मैत्री वगेरे चार भावनाओ वारंवार पुनरावर्तन = अभ्यास करवाथी अत्यंत आत्मसान थाय छे. [13/11] आ बधुं योगनो आरंभ करनार अने जेणे योगारंभ करी दीधेल छे तेवा योगाभ्यासी योगीओने आश्रयीने कह्युं. निष्पन्नयोगवाळा Jain Education Intemational Page #114 -------------------------------------------------------------------------- ________________ 8 तीर्थकरकेवलिनि करुणाप्रतिपादनम् एतच्च योगारम्भकारब्धयोगान् प्रत्युक्तम् । जिष्पन्नयोगानां तु चित्तं कीदृशम् ? इत्याह एतदित्यादि । एतद्रहितं तु तथा तत्त्वाभ्यासात्परार्थकार्येव । सद्बोधमात्रमेव हि चित्तं निष्पन्नयोगानाम् ॥ 13 / 12 ॥ एतद्रहितं तु = निर्विकल्पसंस्कारेण मैत्र्यादिभावनानाशात् तद्रहितमेव तथा = तेन प्रकारेण इतराऽसम्भविना तत्त्वाभ्यासात् = परमार्थाभ्यासात् प्रकृष्टभावना जनित - तद्विप्रमुक्त-तत्त्व 'ज्ञाना'' हितसंस्कारादित्यर्थः । परार्थ। कार्येव परोपकारैकशीलमेव । सद्बोधः = निर्मलज्ञानं तन्मात्रमेव हि चित्तं निष्पन्नयोगानाम् । तल्लक्षणचेदं 309 कल्याणकन्दली क्षान्त्यादिकमपि मैत्र्याद्यभ्यासलब्धसमतां विना नोपपद्यते तत्त्वतः । तदुक्तं योगसार एव शिरोमणिः । सोऽपि साम्यवतामेव मैत्र्यादिकृतकर्मणाम् ॥ <- [2/37] इति ॥ 13 / 11 ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> निष्पन्नयोगानां चित्तं तु एतद्रहितं तत्त्वाभ्यासात्परार्धकारि एव सद्बोधमात्रमेव ॥ 13/12 ॥ निर्विकल्प संस्कारेण = ज्ञातृ-ज्ञेय-ज्ञानविकल्पानवभासपूर्विल-स्वप्रकाशबोधाभ्यासेन मैत्र्यादिभावनानाशात् तद्रहितमेव । = मैत्र्यादिरहितमेव । यत्तु विशेष्य-विशेषण- संसर्गतानवगाहिज्ञानं निर्विकल्पकमिति नैयायिकोपपादितं तन्नात्र ग्राह्यम्, तस्याऽत्रास्किञ्चित्करत्वात् । अन्ये तु परमार्थभूतं शुद्धवस्तुप्रकाशकं ज्ञानं निर्विकल्पकमित्याहुः । ज्ञेयभेदेनाऽप्रकाशकत्वे सति ज्ञानवेदनं । निर्विकल्पकमित्यपरे । न च प्राक् [13 / 9 पृ. 306 ] चतुर्थी करुणा केवलिनि प्रतिपादिताऽत्र तु मैत्र्यादिव्यवच्छेदः निष्पन्न। योगानामुक्त इति विरोध इति शङ्कनीयम्, निर्विकल्पाभ्यासेन सविकल्पकमैत्र्यादिभावनानाशेऽपि निर्विकल्पात्मना तदनुवृत्तेरिष्टत्वात् । तदुक्तं स्याद्वादरहस्ये -> भगवतां मोहाभिव्यक्तचैतन्यविशेषरूपाया इच्छाया असत्त्वेऽपि तदनभिव्यक्तचैतन्यविशेषरूपानुजिघृक्षादिसत्त्वं न विरुद्धम् <- [म.स्या. रह. का. 7 द्वि. ख. पृ. 528 ] / अत्रानुजिघृक्षा = अनुग्रहपरिणामः = हितपरिणतिः = कल्याणा|शयः = उचिताध्यवसायः । यथा चैतत्तत्त्वं तथाऽस्माभिर्जयलताभिधानायां तट्टीकायामभिहितम् । ऐन्द्रस्तुतिचतुर्विंशतिकावृत्तौ अपि भगवतः सर्वेष्वपि जीवेषु अविशेषेण कृपालुत्वात् कृपाऽस्त्येव; अन्यथा माध्यस्थ्यहानिप्रसङ्गात् - [6 / 1] इत्युक्तम् । बीजजन्यवृक्षफलेषु बीजसद्भाववत् निर्विशेषप्रकृष्टविशुद्धकरुणोपहिततीर्थङ्करत्वशालिनि करुणासद्भावोऽनाविल एवेत्यपि प्राहुः । प्रागुक्तमैत्र्यादिफलसद्भावात्तत्त्वतः तदनिवृत्तिरित्यपि नयान्तराभिप्रायो विभावनीयोऽत्र । इतरासम्भविना = सुखादिचिन्तान्येर्ष्यादिसम्भवशून्येन प्रकारेण मत्तः कायादयो भिन्नास्तेभ्योऽहमपि तत्त्वतः । नाहमेषां किमप्यस्मि ममाप्येते न किञ्चन ॥ एवं । सम्यग्विनिश्चित्य स्वात्मानं भिन्नमन्यतः । विधाय तन्मयं भावं न किञ्चिदपि चिन्तयेत् ॥ <- [ 5/18-19] इति तत्त्वानुशासना। द्युक्तस्वरूपमालम्ब्य परमार्थाभ्यासात् प्रकृष्टभावनाजनित-तद्विप्रमुक्ततत्त्वज्ञानाऽऽहितसंस्कारात् = प्रकृष्टमैत्र्यादिभावनाजनितेन । मैत्र्यादिविकल्पाननुविद्धतत्त्वज्ञानेन उपहितात् संस्कारात् । परोपकारैकशीलं = मोहाऽसम्पृक्तान्यहितकरणैकस्वभावम् । तन्मात्रमेव । = निर्मलज्ञानमात्रमेव हि चित्तं निष्पन्नयोगानाम् । तदुक्तं मुक्तिकोपनिषदि - मानसीर्वासनाः पूर्वं त्यक्त्वा विषयवासनाः । मैत्र्यादिवासनानाम्नीर्गृहाणाऽमलवासनाः । / ता अप्यतः परित्यज्य ताभिर्व्यवहरन्नपि । अन्तः शान्तः समस्नेहो भव चिन्मात्रवासनः ॥ |<- [2/69-70 ] इति । तादृशनिर्विकल्पदशायामेव तत्त्वतः सुखसंवेदनम् । तदुक्तं बृहत्कल्पभाष्ये -> निव्विकप्पसुहं सुहं -> < = [ 5717] इति । परमतानुसारेण समाधिदशाऽत्राऽवबोद्धव्या, तदुक्तं विष्णुपुराणे -> तस्यैव कल्पनाहीनं स्वरूपग्रहणं हि यत् । मनसा ध्याननिष्पाद्यं समाधिः सोऽभिधीयते ॥ <- [6/7/92] तस्य ध्येयस्य । परेषामपि सम्मतमिदम् । तदुक्तं बृहत्संन्यासोपनिषदि -> भ्रष्टबीजोपमा भूयो जन्माङ्कुरविवर्जिता । हृदि जीवन्विमुक्तानां शुद्धा भवति वासना ॥ पावनी परमोदाराशुद्धसत्त्वानुपातिनी । आत्मध्यानमयी नित्या सुप्रतिष्ठेव तिष्ठति । / [2/59-60] -- iti / Jain Education Intemational yogIonuM citta केवुं होय ? आ वातने ग्रंथकारश्री जणावे छे. गाथार्थ :- निष्पन्नयोगवाळा योगीओनुं चित्त मैत्री वगेरे भावनाओथी रहित ज होय छे. तेम ज तत्त्वना अभ्यासथी परार्थ करनार ज होय छे. तथा केवल सद्बोधस्वरूप ज होय छे. [13/12] OM निष्पन्न ओगीना चित्तनो परिचय क्षान्त्यादिर्दशधा धर्मः सर्वधर्म टीडार्थ :- निष्पन्नयोगीओनुं चित्त मैत्री आदि भावनाओथी रहित होय छे, कारण के निर्विकल्पक संस्कार द्वारा मैत्री वगेरे भावनाओनो नाश थाय छे. बीजा कोई जीवोमां न संभवी शके तेवा पारमार्थिक तत्त्वोना अभ्यासथी अर्थात् प्रकृष्ट मैत्री वगेरे भावनाथी उत्पन्न थयेल अने मैत्री वगेरे भावनाथी तद्दन मुक्त बनेल एवा तत्त्वज्ञानथी आवेल संस्कारथी निष्पन्न योगीनुं चित्त परोपकार करवाना ज एकमात्र स्वभाववाळुं होय छे. कारण के तेओनुं चित्त बीजा दोषथी रहित ज्ञानमात्रस्वरूप ज 1. मुद्रितप्रती ज्ञानादीतरसंस्कारा... - इत्यशुद्धः पाठः । Page #115 -------------------------------------------------------------------------- ________________ 310 त्रयोदशं षोडशकम् 8 द्विविधयोगिलक्षणानि -> दोषव्यपायः परमा च वृत्तिरौचित्ययोगः समता च गुर्वी । वैरादिनाशोऽथ ऋतंभरा धीः निष्पन्नयोगस्य तु चिह्नमेतत् ॥ <- / पूर्वलक्षणञ्चैतत् -> अलौल्यमारोग्यमनिष्ठुरत्वं गन्धः शुभो मूत्रपुरीषमल्पम् । कान्तिः प्रसादः स्वरसौम्यता च योगप्रवृत्तेः प्रथमं हि चिह्नम् ॥ मैत्र्यादियुक्तं विषयेषु चेतः प्रभाववद्धैर्यसमन्वितथ । द्वन्द्वैरधृष्यत्वमभीष्टलाभो जनप्रियत्वञ्च तथा परं स्यात् ॥ <- इति ॥ 13/12 ॥ 'अभ्यासक्रमेण मैत्र्यादिपरिणतिर्भवतीत्युक्तम् (13 / 11) / स कथं शुद्धः ? केषाञ्च स्यात् ? ityAha'abhyAso'pItyAdi / अभ्यासोऽपि प्रायः प्रभूतजन्मानुगो भवति शुद्धः । कुलयोग्यादीनामिह तन्मूलाधानयुक्तानाम् ॥ 13/13 ॥ अभ्यासोऽपि = परिचयोऽपि प्रायः = बाहुल्येन प्रभूतजन्मानुगः = बहुतरभवानुवृत्तः शुद्धः = निर्दोषो भवति कल्याणकन्दली यत्तु भगवद्गीतायां धर्मे -> शक्नोतीहैव यः सोढुं प्राक् शरीरविमोक्षणात् । कामक्रोधोद्भवं वेगं स योगी स सुखी नरः ॥ <- [ 5 / 23] इत्युक्तम्, तत्तु आरब्धयोगस्यापेक्षया बोध्यम् । निष्पन्नयोगस्य तु काम-क्रोधादिविनिर्मुक्तमेव चेतः सदा कालमिति ध्येयम् । अन्येषामपि परिक्षीणविकल्पत्वेनाऽयमभिमतः, यथोक्तं शय्यासनस्थोऽथ पथि व्रजन्वा स्वस्थः परिक्षीणवितर्कजालः । संसारबीजक्षयमीक्षमाणः स्यान्नित्यमुक्तोऽमृतभोगभोगी ॥ - [ ] इति । तथा च तच्चित्तं संकल्प विकल्पवृत्तिरहितं शुद्धज्ञानमात्रमित्यर्थः । इदमेवाभिप्रेत्य मार्कण्डेयपुराणेऽपि युञ्जीत योगी निर्जित्य त्रीन् गुणान् परमात्मनि । तन्मयश्चात्मना भूत्वा चिद्वृत्ति। मपि संत्यजेत् ॥ <- [3/45] इत्युक्तम् । एतादृशज्ञानयोगदग्धकर्म-क्लेशादयो न पुनरुत्पद्यन्त इति परेषामपि सम्मतम् । तदुक्तं मोक्ष* बीजान्यग्न्युपदग्धानि न रोहन्ति यथा पुनः । ज्ञानदग्धैस्तथा क्लेशैर्नात्मा सम्पद्यते पुनः ॥ - [211/17] इति । भगवद्गीतायामपि --> ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुतेऽर्जुन ! <- [ 4 / 37] इत्युक्तम् । शार्ङ्गधरपद्धतिसंवादमाह - -> अलौल्य। मित्यादि । तदुक्तं स्कन्दपुराणेऽपि -> अलौल्यमारोग्यमनिष्ठुरत्वं गन्धः शुभो मूत्रपुरीषयोश्च । कान्तिः प्रसादः स्वरसौम्यता च योगप्रवृत्तेः प्रथमं हि चिह्नम् ॥ <- [ माहेश्वरखण्ड - कुमारिकाखण्ड 55 / 138] इति । तदुक्तं श्वेताश्वतरोपनिषदि -> लघुत्वमारोग्य। मलोलुपत्वं वर्णप्रसादः स्वरसौष्ठवं च । गन्धः शुभो मूत्रपुरीषमल्पं योगप्रवृत्तिं प्रथमां वदन्ति ॥ <- [2/13] इति ॥ 13 / 12 ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> तन्मूलाधानयुक्तानां कुलयोग्यादीनां इह अभ्यासोऽपि हि प्रायः प्रभूतजन्मानुगः शुद्धो भवति । / 13/13 / / इयं कारिका द्रव्यसप्ततिकावृत्ति-लोकविंशिकावृत्ति-पञ्चाशकवृत्त्यादी [द्र. स.गा. 8 लो. विं.गा. 7 पंचा. 1 / 26 वृ. पृ. 41] समुद्भूता । 1 मैत्र्यादीनां अभ्यासोऽपि = परिचयोऽपीति । स च दीर्घकाल - नैरन्तर्य - सत्काराऽऽसेवितो दृढभूमि: [ 1 / 4] इति योगसूत्रकारः । सततं प्रवर्धमानः सदभ्यासो हि भावना भण्यते । यथोक्तं योगभेदद्वात्रिंशिकायां अभ्यासो वृद्धिमानस्य बुद्धिसङ्गतः । निवृत्तिरशुभाभ्यासाद्भाववृद्धिश्च तत्फलम् ॥ <- [द्वाद्वा. 18 / 9 ] इति । अन्यत्रापि -> जन्मान्तरे यदभ्यस्तं होय छे. निष्पन्नयोगीओनुं लक्षण आ प्रमाणे छे -> दोषरहितता, 'विशुद्ध मनोवृत्ति, औचित्यलाभ, *प्रकृष्ट समता, वैरादिनो नाथ, ऋतुंभरा = सत्यताअवगाही बुद्धि - आ निष्पन्नयोगीनुं लक्षण छे योगाभ्यासीना लक्षण आ मुजब छे. -> रससंपटतानी अभाव, आरोग्य, निठुरतानो अभाव, सुगंध, "भण-मूत्रनी अल्पता, 'अंति-तेन, प्रसन्नता अने ऽसौम्य अवाज. आ योगप्रवृत्तिनुं प्रथम चिह्न छे. तेम ज जीवोना विशे मैत्री वगेरेथी वासित चित्त, प्रभावशाळी चित्त, धैर्ययुक्त । वित्त, सुख-दु:ख, हंडी-गरमी, अनुणता प्रतिपुणता वगेरे इन्द्रोथी पराभव न पाभवायासुंर मनोवांछितप्राप्ति अने श्रेष्ठ लोप्रियता पाग होय. <- [ 13 / 12] -> विशेषार्थ :- निष्पन्नयोगीनुं चित्त तो तत्त्वाभ्यासथी परार्थकारी ज निर्दोष ज्ञानस्वरूप बनी गयुं होवाथी तेमनामां मैत्री वगेरे भावनाओ होती नथी. मैत्री वगेरे भावो प्रकृष्ट रीते आत्मसात् कर्या बाद जे सूक्ष्म बुद्धिगम्य पारमार्थिक तत्त्वोना ज्ञानथी जन्म निर्विकल्पक संस्कार द्वारा मैत्री वगेरे भावना नाश पामवा छतां चित्त परोपकाररसिक बने छे. तीर्थंकर परमात्माओ वगेरेना जीवनमां दृष्टिपात करतां आ वात बराबर संगत थई जाय छे. [13/12 अभ्यास द्वारा कालक्रमे मैत्री वगेरे परिणति आत्मसात् थाय छे. - आ वात आगली गाथामां जणावी. 'ए अभ्यास केवी रीते अने कोने शुद्ध थाय ?' आ वातने ग्रंथकारथी जणावे छे. गाथार्थ :- प्रस्तुतमां मैत्री वगेरेना बीजन्यासथी युक्त एवा कुलयोगी वगेरेनो अभ्यास पण प्रायः अनेक जन्मोमां अनुगत होय तो शुद्ध थाय छे. [13 / 13] टीडार्थ :- अभ्यास = * सल्यास शुद्धि परिचय पण मोटा भागे घणा बधा भवोमां चाले तो शुद्ध = निर्दोष थाय छे. जेम सेंकडो वखतना Page #116 -------------------------------------------------------------------------- ________________ योगभ्रष्टत्वस्वरूपाख्यानम् 311 शतक्षारपुटशोध्यरत्जन्यायेन कुलयोग्यादीनां = गोत्रयोगिव्यतिरिक्तानां कुलयोगि-प्रवृत्तचक्रप्रभृतीनां इह = प्रक्रमे तासां = मैत्र्यादीनां मूलाधाजं मार्गानुसारिक्रिया जनित पुण्यानुबन्धिपुण्यलक्षणबीजन्यासः, तद्युक्तानाम् । तत्र = कल्याणकन्दली तदद्याप्युपपद्यते । हिंस्राहिंस्रे मृदुक्रूरे तस्मात्तत्तस्य रोचते । / - [ ] इत्युक्तम् । जिनाज्ञाभ्यास एव हि जिनाराधनोपायः यथोक्तं यस्य चाराधनोपायः सदाज्ञाभ्यास एव हि । यथाशक्तिविधानेन नियमात्स फलप्रदः । / - [ ] इति । बहुतरभवानुवृत्तः निर्दोषो भवति, तत्संस्कारप्रकर्षात् । इदमेवाभिप्रेत्यं योगवाशिष्ठे -> विषाण्यमृततां यान्ति सतताभ्यासयोगतः < 1 - [निर्वाणप्रकरणे उत्तरार्धे 67/28] इत्युक्तम् । एतेनेदमपि ज्ञायते यदुत सातिचारादप्यनुष्ठानादभ्यासतः कालेन निरतिचारमनुष्ठानं भवतीति । बाह्योऽपि अभ्यासो हि कर्मणां कौशलमावहति । न हि सकृन्निपातमात्रेणोदबिन्दुरपि ग्रावणि निम्नतामादधातीति तत्त्वं व्यक्तमुक्तं द्रव्यसप्ततिकावृत्तौ [गा. 8 पृ.10] / यथोक्तं परैः अभ्यासेन क्रियाः सर्वा अभ्यासात् सकलाः कलाः । अभ्यासाद् ध्यानमौनादि किमभ्यासस्य दुष्करम् ॥ - [ ] इति । अन्यत्रापि अभ्यासो हि कर्मणां कौशलमावहति <- [ ] इत्युक्तम् । - जं अब्भसेइ जीवो गुणं च दोसं च एत्थ जम्मंमि । तं पावै परलोए तेण य अब्भासजोगेणं ॥ - [ ] इत्यपि प्रसिद्धम् । यथोक्तं वीरभद्रसूरिभिः आराधनापताकायां > जह खलु दिवस भत्थं रयणीए सुमिणयम्मि पिच्छति । तह इह जम्म भत्थं सेवंति भवंतरे जीवा ॥ 989 ॥ - इति । इयञ्च गाथा योगशतके मूलकृदुद्धृता । अन्यत्रापि -> > प्रादुर्भवेद् यथाभ्यासं संस्कारो हि भवान्तरे - [ ] इत्युक्तम् । योगशास्त्रेऽपि तदनुसारेणैव -> जन्मान्तरसंस्कारात्स्वयमेव किल प्रकाशते तत्त्वम् । सुप्तोत्थितस्य पूर्वप्रत्ययवन्निरुपदेशमपि ॥ - [12/13] इत्युक्तं श्रीकलिकालसर्वज्ञेन । दृढाभ्यासा''| हितसंस्कारादेवाऽग्रेतनगुणप्राप्तिरपि झटिति सुकरा च भवति । यथोक्तं बोधिचर्यावतारे न किञ्चिदस्ति तद्वस्तु यदभ्यासस्य दुष्करम् <- [6 / 14] | अभ्यासेनैव ज्ञानदीपकप्रकाशप्रसारः । तदुक्तं योगकुण्डल्युपनिषदि -> यथाऽग्निर्दारुमध्यस्थो नोत्तिष्ठन्मथनं विना । विना चाभ्यासयोगेन ज्ञानदीपस्तथा न हि ॥ - [3 / 14-15 ] इति । यथाभ्यासेन शास्त्राणि स्थिराणि स्युर्महान्त्यपि । तथा ध्यानमपि स्थैर्यं लभतेऽभ्यासवर्तिनाम् ॥ <- [3 / 14] इति तत्त्वानुशासनवचनमप्यत्र स्मर्तव्यम् । भगवद्गीतायां > प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्विषः । अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥ - [ 6 / 45 ], योगशिखोपनिषदि च - पूर्वजन्मकृताभ्यासात् सत्वरं फलमश्नुते - [ 1 / 143] इति प्रोक्तम् । न ह्यभ्यासविकले वक्ष्यमाण। परतत्त्वं प्राप्यते, तदुक्तं भगवद्गीतायामपि -> अभ्यासयोगयुक्तेन चेतसा नान्यगामिना । परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् । / - - [ 8/8] इति । एतेन योगाभ्यासादिहैव मुक्त्यनुपधाने व्यर्था योगप्रवृत्तिरित्यपि प्रत्याख्यातम्, इह योगासमाप्ती परत्र । तदनुकूलसामग्रीप्राप्तिसम्भवात् । इदमेवाभिप्रेत्य भगवद्गीतायां . * शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते । अथवा योगिना। मेव कुले भवति धीमताम् ॥ <- [भ.गी. 6/41-42] इत्युक्तम् । योगभ्रष्टत्वञ्च न विध्यादिभञ्जकत्वं किन्तु योगारम्भकत्वे -> सति विधिविशुद्धप्रवृत्त्या तत्परिपालकत्वे सति कालादिसामग्रीवैकल्यात् तदसमापकत्वम् । न च नानाजन्मव्यवधानेनाऽभ्यासशुद्धयादिप्रतिपादनमसङ्गतमिति शङ्कनीयम्, कालक्रमसाध्यस्यार्थस्य शीघ्रमनुपस्थितेः । न खलु न्यग्रोधबीजानि अह्नायैव न्यग्रोधशाखिनं सान्द्रशाद्वलदलजटिलशाखाकाण्डनिपीतमार्तण्डचण्डातपमण्डलमारभन्ते किन्तु क्षितिसलिलानिलसम्पर्कात्परम्परोपजायमानाङ्कुरपत्र- काण्ड - नालादिक्रमेण । एवमिहापि युक्त्यागमसिद्धः कालक्रम आस्थेयः । इदञ्चत्सर्गिकम् । ततो न मरुदेव्यादिना व्यभिचार उद्भावनीय इति दिक् । गोत्रयोगिव्यतिरिक्तानां गोत्रयोगिनां श्रुतशक्तिवैकल्यात् न योगशुद्धिसम्भवः । कुलयोगि- प्रवृत्तचक्रप्रभृतीनां प्रकमे मैत्र्यादीनां मार्गानुसारिक्रियाजनित- पुण्यानुबन्धिपुण्यलक्षणवीजन्यासः = मार्गानाभोगेऽपि सदन्धन्यायेन मार्गानुसारिक्रियया । जनितस्य पुण्यानुबन्धिपुण्यलक्षणस्य बीजस्य वपनं तद्युक्तानाम् । इदञ्च हेतुगर्भविशेषणम् । कुलयोग्यादीनां श्रुतशक्तिसमावेशात् क्षारना पुट-पडो द्वारा रत्न शुद्ध थाय छे ए दृष्टांतथी आ वात समजवी. [केवा जीवोनो अभ्यास शुद्ध थाय ? तेनो जवाब ए छे के] गोत्रयोगीथी भिन्न एवा कुलयोगी, प्रवृत्तचक्रयोगी वगेरे योगीओ, के जेओ मैत्री वगेरे भावनाओना मार्गानुसारी क्रियाथी उत्पन्न थयेल पुण्यानुबंधी पुण्यस्वरूप बीजना न्यासथी युक्त छे, तेओनो मैत्री वगेरे संबंधी अभ्यास प्रस्तृतमां विवक्षित छे. 4 प्रकारना ओण्गीओ [योगी 4 प्रकार छे. [4] गोत्रयोगी, [2] लयोगी, [3] प्रवृत्तययोगी अने [4] निष्पन्न योगी.] मां [4] गोत्रयोगी रेने जाणवा के जे मात्र गोत्रथी-नामथी 'योगी' छे. परंतु वास्तवमां योग साथे एमने कशी निस्बत नथी. सामान्यथी तेमना र्वजो योग साधता होवाना कारणे तेओ भूमिभव्य सुंदरगोत्रवाळा कहेवाय. परंतु पछीथी साधना नीकळी गई ने मात्र योगी' गोत्र-नाम रह्युं. दा.त. कबीरनो अश्रद्धाळु अवस्थावाळो दीकरो. [2] 'कुलयोगी' तेमने जाणवा के जे योगीना कुळमां = Page #117 -------------------------------------------------------------------------- ________________ 312 त्रयोदशं षोडशकम् OM चतुर्विधयोगिनिरूपणम् गोत्रयोगिनः -> सामान्येलोत्तमा मळ्या: सर्वत्राडद्गषिआ: (?)' -, प्च्योगिन: -> 'ये योनिमां ते नाता: | तद्धर्मानुगताश्च ये । ' - प्रवृत्तचक्राश्च प्रवृत्तरात्रिन्दिवानुष्ठानसमूहा ज्ञेयाः ॥ 13/13 ॥ केन प्रकारेण कस्यायमभ्यासः शुति ?' त्याह -> 'विराघनया' ज्ञत्यादि । अविराधनया यतते यस्तस्यायमिह सिद्धिमुपयाति । गुरुविनयः श्रुतगर्भो मूलञ्चास्या अपि ज्ञेयः ॥ 13/14 ॥ कल्याणकन्दली -> I । ज्ञानपूर्वकेनाभ्यासेन शुद्ध्यमानस्य सदनुष्ठानस्य मुक्त्यङ्गताऽभीष्टा, तदुक्तं योगदृष्टिसमुच्चये ज्ञानपूर्वाणि तान्येव मुक्त्यङ्गं कुलयोगिनाम् । श्रुतशक्तिसमावेशादनुबन्धफलत्वतः ॥ 125 ॥ अमृतशक्तिकल्पश्रुतशक्तिविरहे न मुख्यं कुलयोगित्वमिति भावः । | इह योगिनः चतुर्विधा भवन्ति, गोत्रयोगिनः, कुलयोगिनः, प्रवृत्तचक्रयोगिनः, निष्पन्नयोगिनश्च । तत्र गोत्रयोगिनः = गोत्रमात्रेण योगिनः सामान्येन उत्तमाःभव्याः = भूमिभन्या अपि मलिनान्तरात्मतया योगसाध्यफलाभावान्न योगप्रयोगाधिकारिणः । कुलयोगिनः -> ये योगिनां कुले जाताः = लब्धजन्मानः तद्धर्मानुगताश्च = योगिधर्मानुसरणवन्तश्च ये = प्रकृत्याऽन्येऽपि द्रव्यतो भावतश्च कुलयोगिन उच्यन्ते । तदुक्तं योगदृष्टिसमुच्चये -> ये योगिनां कुले जातास्तद्धर्मानुगताश्च ये । कुलयोगिन उच्यन्ते गोत्रवन्तोऽपि नाऽपरे ॥ 210 ॥ सर्वत्राद्वेषिणश्चैते गुरु- देव द्विज- प्रियाः । दयालवो विनीताश्च बोधवन्तो यतेन्द्रियाः ॥ 211 ॥ आद्यावञ्चकयोगाप्त्यां तदन्यद्वयलाभिनः । एतेऽधिकारिणो योगप्रयोगस्येति तद्विदः । / [यो.दृ. | 213 द्वा.द्वा.19/24] इति । निष्पन्नयोगिनस्तु योगसिद्धिभावादेव नाधिकारिणः । तदुक्तं योगदृष्टिसमुच्चये -> -प्रवृत्तपन्ना ये त एवास्याधिकारिणः । योगिनो न तु सर्वेऽपि तथाऽसिद्ध्यादिभावतः ॥ 209 ॥ अधिकं तु तद्वृत्त्यादितोऽवसेयम् ॥ 13/13 ॥ जन्मेला होय अने योगीना प्रारंभिक गुणोने अनुसरनारा होय. [3] 'प्रवृत्तचक्र योगी' तेमने जाणवा के जेमनी रात-दिवस चक्रमां = योगचक्रमां अनुष्ठानसमूहमां प्रवृत्ति होय छे. [ईच्छायम-प्रवृत्तियमने साधनारा होय छे अने स्वैर्ययम-सिद्रियमनी तीव्र ईच्छावाळा होय छे.] [4] निष्पन्नयोगी तेमने जाणवा के जेमणे योग सिद्ध करेल छे. [13/13] -> < * अनंता घा निष्फळ नथी विशेषार्थ :- श्रीहरिभद्रसूरिपुरंदर लखे छे के अनेक जन्मो पछी मैत्री वगेरे भावनाओनो अभ्यास शुद्ध थाय छे. आनुं कारण ए छे के अनादि काळथी मोहपरस्त आत्मामां शुभ संस्कारनी-शुद्धिनी मूडी ज नथी. अने अशुभ संस्कार-अशुद्धि भरचक छे. चरमावर्त काळमां आव्या बाद पण अशुभ संस्कार अने अशुद्धि रहेली to che ja. तेथी चारित्र वगेरेनो अभ्यास करे तो प्रारंभमां ज ते शुद्ध थाय ए शक्य नथी. जन्मोजन्म सुधी चारित्रनो-सदनुष्ठाननो निरंतर आदरसहित अभ्यास करे पछी ज प्रायः ते शुद्ध थाय छे. प्रत्येक चारित्र-सदनुष्ठानना अभ्यासथी शुद्धि थई रहेली ज छे. परंतु संपूर्ण शुद्धि अनेक भवोना अभ्यास पछी ज थाय. जेम मोटा तळावमांथी कोई एक घडो पाणी बहार काढे तो तळावना पाणीमां घटाडो जरूर थाय छे. परंतु ते घटाडो ख्यालमां नथी आवतो - आंख द्वारा तेनी नोंध थई शकती नथी. परंतु रोज 1 घडो पाणी खाली करतां करतां लांबा गाळे ते तळाव संपूर्ण खाली थाय छे. माटे तळाव खाली करवानो प्रत्येक प्रयत्न सफळ कहेवाय. ते ज रीते अनंत चारित्र लेवा द्वारा तेनो अभ्यास करवाथी धीमे-धीमे शुद्धि वधे ज छे. परंतु ते नोंधपात्र नथी होती. योबिंदु वगेरे ग्रंथोमां अचरमावर्तकाळमां पण प्रत्येक पुद्गलपरावर्तमां अशुद्धिमां घटाडो अवश्य थाय che tema jaNAvela ja che.[योबिंदु गा.170] माटे अनंता ओघा एकांते निष्फळ गया न कहेवाय. हा, अचरमावर्ती काळनी अपेक्षाए चरमावर्ती काळमां चारित्राभ्यास द्वारा शुद्धि झडपथी-वधु प्रमाणमां थाय एवुं जरूर कही शकाय. चरमावर्तमां पण चारित्र-सदनुष्ठानादिनो अभ्यास आदर-विधियतनापूर्वक थाय तो वधु झडपथी सानुबंध अशुद्धिह्रास थाय - ए वात भूलवी न जोईए. अहीं आ वात पण ध्यानमां राखवी के पेसेफिक महासागर के स्वयंभूरमणसमुद्रमांथी रोज 1 घडो पाणी काढीए के दरीयामां ओट आवे तो पण ते क्यारेय संपूर्ण खाली न थाय. तेम अभव्य जीव चारित्रना अभ्यास द्वारा थोडी घणी [दा.त. एकाद घडा जेटली] अशुद्धि घटाडे यावत् यथाप्रवृत्त करण सुधीनी शुद्धिने पामे [अर्थात् दरियामां अमासनी रात्रे आवती ओटथी थता पाणीना घटाडा जेटली अशुद्धिना घटाडाथी शुद्धि पामे] तो पण ते क्यारेय पण संपूर्ण शुद्ध बनतो नथी. मूल गाथामां 'प्रय:' पद मूकेल छे. तेथी मरुदेवा माता वगेरे दृष्टांतमां व्यभिचारनो परिहार थई जाय छे. [13/13] 'कई रीते कोने आ अभ्यास शुद्ध थाय छे ?' आ प्रश्ननो जवाब आपता ग्रंथकारथी जणावे छे के गाथार्थ :- जे विराधनाने छोडीने प्रयास करे छे तेने प्रस्तुतमां अभ्यास सिद्ध थाय छे. विराधनात्यागनुं मूळ पण श्रुतगर्भित Page #118 -------------------------------------------------------------------------- ________________ 8 आज्ञाभङ्गभयस्योत्साहवर्धकत्वम् 88 अवियधनया = अपराधपरिहारेण यः पुरुषो यतते = प्रयत्नं विधत्ते तस्य अयं = अभ्यासः इह = प्रक्रमे सिद्धिमुपयाति, आज्ञाभङ्गभीतिपरिणामस्य तथाविधजीववीर्यप्रवर्धकत्वात् । अस्या अपि अविराधनाया मूलं = कारणं गुरुविनयः श्रुतगर्भः = आगमसहितो ज्ञेयः, तेजाऽऽजास्वरूपज्ञाजसम्भवात् ॥ 13/14॥ 'गुरुविनयस्य किं मूलम् ?' इत्याह -> 'सिद्धान्तेऽत्यादि । __ सिद्धान्तकथा सत्सङ्गमश्च मृत्युपरिभावनं चैव । दुष्कृत-सुकृतविपाकालोचनमथ मूलमस्यापि ॥ 13/15 ॥ ___ कल्याणकन्दली मूलग्रन्थे दण्डान्वयस्त्वेवम् -> य इह अविराधनया यतते तस्य अयं सिद्धिं उपयाति । अस्या अपि मूलं श्रुतगर्भो । गुरुविनयः ज्ञेयः ॥ 13/14 ॥ अपराधपरिहारेण = यतनया प्रयत्नं विधत्ते तस्य अभ्यासः = योगाभ्यासः सिद्धिं = सिद्धत्वाख्यविशेष उपयाति -> भंगे दारुणत्तं, महामोहजणगत्तं, भूओ दल्लहत्तं' -2/1] इतिपञ्चसूत्रादिवचनजातस्य आज्ञाभङ्गभीतिपरिणामस्य तथाविधजीववीर्यप्रवर्धकत्वात् = तथाविधाभ्यासशुद्भयनुकूलस्य जीवानां उत्साहस्य प्रवर्धकत्वात् । अविराधनाया अपि कारणं श्रुतगर्भो गुरुविनयः, तेन = श्रुतगर्भगुरुविनयेन आज्ञास्वरूपज्ञानसम्भवात् = जिनाज्ञायोगसम्बन्धिहेतु-स्वरूपानुबन्धगोचरस्य विज्ञानस्य उत्पादात्, तादृशविज्ञानाच्च यतनावरणक्षयोपशमाधानात् । तदुक्तं दशवैकालिके -> जे आयरिय-उवजायाणं सुस्सूसाविणयं करे । तेसिं सिक्खा पववति जलसित्ता इव पायवा ॥ - [9/2/12] इति । विशेषावश्यकभाष्येऽपि -> चित्तण्णु अणुकूलो सीसो सम्मं सुयं लहै - [937] इत्युक्तम् । निशीथचूर्णी अपि -> विणओववेयस्स इह परलोगे वि विज्जाओ फलं पयच्छंति - [नि.चू.13] इत्युक्तम् । ततश्च विनयः सर्वश्रेयोमूलम्, -> कल्याणानां सर्वेषां भाजनं विनयः - [74] इति प्रशमरतिवचनमप्यत्र संवदति । तदुक्तं ज्ञाताधर्मकथाङ्गे -> विणयमूले धम्मे पन्नत्ते - [1/5] / -> धम्मस्स मूलं विणयं वदंति - [4441] इति बृहत्कल्पभाष्यवचनमपि स्मर्तव्यमत्र । विशेषावश्यकभाष्येऽपि -> विणओ सासणे मूलं विणीओ संजओ भवे । विणआओ विप्पमुक्कस्स कओ धम्मो कओ तवो ? ॥ - [वि.भा.3468] इत्युक्तम् । टीकाकृताऽपि विनयद्वात्रिशिकायां -> इत्थञ्च विनयो मुख्यः सर्वानुगमशक्तितः । मिष्टान्नेष्विव सर्वेषु निपतन्त्रिक्षुजो रसः । / - [द्वा.द्वा.29/27] इत्युक्तमिति विभावनीयं स्वसमयवेदिभिः ॥ 13/14 ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> अथ अस्य अपि मूलं सिद्धान्तकथा, सत्सङ्गमः मृत्युपरिभावनं चैव दुष्कृत-सुकृतविपाकालोचनम् ॥ 13/15 / / सिद्धान्तकथा इति । ततश्च परिश्रान्तो यतिःकथामपि कुर्यात्, इति । ततश्च पारश्रान्ता यातःकथामाप कुयात्, तदुक्तं पञ्चवस्तुके -> सज्ज्ञायाईसंतो गुरुविनय जाणवुं [13/14] छे अश्वासशुद्धिजनक अविराधनानुं कारण शुं छे के टीकार्य :- अपराधस्वरूप विराधनानो परिहार करीने जे पुरुष प्रयत्न करे छे तेने प्रस्तुनमां आ अभ्यास सिद्धिने पामे छे; कारण के आज्ञाभंगना भयना परिणाम जीवोनो तेवा प्रकारनो वीर्षोल्लास प्रकट रीते वधारे छे. अविराधानानुं = विराधनाना परिहारनुं मूळ कारण आगमबोधयुक्त एवो गुरुविनय जागवो, कारण के आगम द्वारा जिनाज्ञाना स्वरूपनुं ज्ञान संभवे छे. [13/14]. क्ष ज्ञानगर्भित रविनय 8दापि छोडशो नहि विशेषार्थ :- आगमना परिशीलनथी जिनाज्ञाना स्वरूपनुं तात्त्विक ज्ञान थाय छे. गुरुविनयथी आगमवाचना ग्रहण करवाथी जिनाज्ञानो बोध आत्मामां परिणमे छे. जिनाज्ञानुं तात्विक ज्ञान परिणत थवाथी ते जीव बहुमान-विधिपूर्वक गुरुविनयमां प्रवृत्त थाय छे. जेम आंबाना झाड उपर केरी ऊगे त्यारे आंबानी डाळीओ मूके छे तेम तत्वज्ञान-आगमबोध-जिनाज्ञाज्ञान परिणत थाय एटले व्यकित विवेकपूर्वक वधु विनम्र बने छे, गुरुविनयमां उघत थाय छे. तेथी जिनाज्ञानुं हेतु-स्वरूप-फल द्वारा सर्वतोमुखी ज्ञान थाय छे. आम गुरुविनय अने आगामज्ञान आ बन्ने एकबीजाना योग-सेम-विकासने करनारा बने छे. आवो ज्ञानगर्भित गुरुविनय आत्मामां जिनाज्ञान भंग न थई जाय तेनी सावधानीन-भीतिना परिणाम जागृत करे छे, कारण के आज्ञापालनना सानुबंध उत्कृष्ट लाभो अने आज्ञाभंगना भयंकर नुकशानोनो तेने सारी रीते ख्याल छे. तेना कारणे जिनाज्ञापालननो वर्षोल्लास वधे छे, जिनाज्ञाभंगनो त्याग करे छे, आदर-उल्लास-विनय-औचित्य-विधि-जयाणापूर्वक जिनाज्ञाने पाळवाना लीधे चारित्र-सदनुकान, मैत्री वगेरे भावना संबंधी अभ्यास तेने सिद्ध थाय छे. माटे बधाना मूळमां रहेल छे ज्ञानगर्भित गुरुविनय. तेनो क्यारेय त्याग न थई जाय ते माटे दरेक मुमुक्षुए घणी काळजी राखवा जेवी छे. [13/14]. गुरुविनयनुं मूळ कारण शुं छे ? आ प्रश्ननो प्रत्युत्तर आपता ग्रंथकारश्री जणावे छे के - गाचार्य :- गुरुविनयनुं पण मूळ छे सिद्धान्तकथा, सत्संग, मृत्युनी परिभावना अने दुकृत-सुकृतना विपाकनी विचारणा [13/15] Jain Education Intemational Page #119 -------------------------------------------------------------------------- ________________ 314 त्रयोदशं षोडशकम् सिद्धान्तकथा 8 योगत्रयप्रकाशनम् स्वसमयप्रवृत्तिः सत्सङ्गमश्च = सत्पुरुषसङ्गश्च मृत्योः परिभावनं चैव सर्वदा सर्वङ्कष - त्वादिरूपेण, दुष्कृतानां = पापानां सुकृतानां च पुण्यानां यो विपाकः = अनुभवः तदालोचनं तद्विचारणं हेतु। फलभावद्वारेण । अथ अनन्तरं मूलं कारणं अस्यापि = गुरुविनयस्य सर्वमेतत्समुदितं एतदर्थसिद्धेर्गुरुविनयमूलत्वात् ॥ 13 / 15 ॥ अस्यैव सर्वस्याऽऽदेयतामुपदर्शयन्नाह -> एतस्मिन्नित्यादि । एतस्मिन् खलु यत्नो विदुषा सम्यक् सदैव कर्तव्यः । आमूलमिदं परमं सर्वस्य हि योगमार्गस्य ॥ 13 / 16 ॥ एतस्मिन् खलु = अस्मिन्नेव प्रागुक्ते सिद्धान्तकथादौ यत्नः = आदरो विदुषा = सुधिया सम्यक् = समीचीनः सदैव कर्तव्यः; आमूलं = अभिव्याप्त्या कारणं इदं सिद्धान्तकथादि परमं प्रधानं सर्वस्य हि = योगमार्गस्य ॥ 13/16 ॥ यतो = = = ॥ इति त्रयोदशं साधुसच्चेष्टा- षोडशकम् ॥ कल्याणकन्दली । तित्थयरकुलाणुरूवधम्माणं । कुज्झा कहं जईणं संवेगविवणं विहिणा ॥ 902 ॥ जिणधम्मसुट्ठिआणं सुणिज्ज चरिआई पुब्व। साहूणं । साहिज्जइ अन्नेसिं जहारिहं भावसाराई ॥903 ॥ - इति । मृत्योः परिभावनं चैव सर्वदा सर्वषत्वादिरूपेण यथा छायामिसेण कालो सयलजीयाणं छलं गवेसंतो । पासं कहवि न मुंचइ, ता धम्मे उज्जमं कुराह ॥ [ ] इति वैराग्यशतकादिवचनैः । उत्तराध्ययनेऽपि -> जहेव सीहो व मियं गहाय मच्चु नरं नेइ हु अंतकाले । न तस्स माया व पिया व भाया कालंमि तंमि सहरा भवंति ॥ <- [13 / 22] इत्युक्तम् । | आचाराङ्गेऽपि -> नत्थि कालस्स णागमो - * [ 1 / 2 / 3] इत्युक्तम् । तदुक्तं पञ्चसूत्रेऽपि धर्मजागरिकायां भीसणो मच्चू, सव्वाभावकारी, अर्विनायागमणो, अणिवारणिजो पुणो पुणोऽणुबंधी <- [2/10] इत्यादिकम् । धर्मोपदेशकुलकेऽपि -> नियमत्थओवरिगयं जै मधुं पेच्छई इमो लोगो । तो नाहारे वि रुई करेज्ज किमकज्जकरणम्मि ॥ -- [8] इत्युक्तम् । अन्यैरपि -> गृहीत इव केशेषु मृत्युना धर्ममाचरेत् < [] इत्युक्तम् । पापानां योऽनुभवः तद्विचारणं, यथा -> शक्रेणाऽऽपन्निषेधार्थं यः सिद्धार्थो न्ययुञ्जत । गोशालोत्तरवेलायां जजृम्भे सोऽपि नान्यदा । - [ ] इति । एवं सुकृतविपाकालोचनमपि भावनीयम् । प्रकृतविशेषणविशिष्टं सदाचारपालनं तु परैः विचारणाभिलापेन वर्ण्यते, तदुक्तं महोपनिषदि -> शास्त्रसज्जनसम्पर्कवैराग्याभ्यासपूर्वकम् । सदाचारप्रवृत्तिर्या प्रोच्यते सा विचारणा - ॥ 295 ॥ एतदर्थसिद्धेः = परमार्थतः सिद्धान्तसत्कथाद्यर्थप्राप्तेः गुरुविनयमूलत्वात्, गुरुविनयं विना प्राप्तस्य सिद्धान्तश्रवणादेः धनकीर्त्यादिवस्त्वन्तरोपायत्वेऽपि न । परमार्थसाधकत्वमिति ध्येयम् । इदमेवाभिप्रेत्य बृहत्कल्पभाष्येऽपि -> विणयाऽहीया विज्जा देंति फलं इह परे य लोगम्मि । न फलंति विणयहीणा सस्साणि व तोयहीणाई ॥ 5203 ॥ - इत्युक्तम् । इत्थञ्च योगत्रिकावेदनमकारि, तदुक्तं भागवते -> योगास्त्रयो मया प्रोक्ता भक्ति-ज्ञान-क्रियात्मका: <- [11/20/6] / पञ्चमादिषोडशकेषु भक्तियोगः प्रदर्शितः, एकादशे षोडशके ज्ञानयोग उपदर्शितः, नवमे षोडशके इह च क्रियायोगो दर्शितः इति ध्येयम् ॥ 13 / 15 ॥ -> मूलग्रन्थे दण्डान्वयस्त्वेवम् विदुषा एतस्मिन् खलु सदैव सम्यक् यत्नः कर्तव्यः हि सर्वस्य योगमार्गस्य इदं परमं आमूलम् ॥ 13 / 16 ॥ योगदीपिका स्पष्टा ॥ 13/16 ॥ इति मुनियशोविजयविरचितायां कल्याणकन्दल्यां त्रयोदशषोडशक- योगदीपिकाविवरणम् । * गुरुविनयना हारलोने अपनावीखे टीडार्थ :- [1] जैन आगमिक सिद्धान्तोनी कथा = प्रवृत्ति करवी. [2] सत्पुरुषोनो संग करवो. [3] 'सर्वदा सर्व जीवोने मृत्यु पोताना तरफ खेंची रह्युं छे' ईत्यादि स्वरूपे मृत्युनी सर्वतोमुखी भावना-विचारणा करवी. [4] हेतुमुखे अने फळमुखे पाप अने पुण्यना विपाकनी = अनुभवनी विचारणा करवी. आ चारेय भेगा थयेला गुरुविनयना साक्षात् कारण छे. आ चारेयनी अर्थथी [मात्र शब्दथी नहि] सिद्धि थवी ए गुरुविनयनुं मूळ कारण छे. [13/15] "बधाने माटे आ ज उपादेय = ग्रहण करवा योग्य छे' एवुं बतावता ग्रंथकारथी कहे छे के गाथार्थ :- विद्वाने आमां ज सदाय सम्यक् यत्न करवो जोईए, कारण के बधा योगमार्गनुं आ ज परम व्यापक कारण छे. [13/19 ] ढीकार्थ :- पूर्वोत सिद्धान्तकथा वगेरेमां ज विद्वाने सदैव सम्यक् आदर करवो जोईए. कारण के आ सिद्धान्तकथा वगेरे ज बधा योगमार्गनुं परम अभिव्याप्त सर्वव्यापी राग छे. [13/19] 1. मुद्रितप्रती ' प्रधानं' इति नास्ति । = = Page #120 -------------------------------------------------------------------------- ________________ (a) नीचेना कोई पण सात प्रश्नोना सविस्तर जवाब आपो. 1. गुरुविनय वर्णवो. 2. योगाभ्यासनुं निरूपण करो. 3. साधुनी भिक्षाचर्या परार्धकरण कई रीते ? 4. मैत्रीना चार भेद बतावो. 5. प्रमोदना चार प्रकार समजावो. 6. 7. चार प्रकारना योगीओ जणावो. अभ्यास केवी रीते शुद्ध बने ? गुरुविनयना कारणो जणावो. श्रुतगर्भित गुरुविनयनो महिमा जणावो. 10. मैत्री वगेरे भावना कोने पिरणमे ? 8. 9. (ब) योग्य जोडाण करो. (1) स्वाध्याय (2) गुरुविनय (3) काउसग्ग (4) अविराधना (5) स्वजन (6) इतिकर्तव्यता (3) ऊर्ण (8) आलंबन (9) कर्मविपाक विचार. (10) परमानंदहर्ष (क) खाली जग्या योग्य रीते पूर्ण करो. साधुनी सुंदर चेष्टा....... प्रकारनी छे. उल ग्लानने अपथ्य आपवुं ते परिचित व्यक्ति साथे मित्रता ते अपध्यभक्षण विशे आनंद ते ग्लानने अपथ्य खातां न रोकवो ते निष्पन्नयोगीनुं मन 1. 2. 3. 4. 5. 5. 3. .. 9. 10. टेलीस्कोप 13 मा प्रोडक्शकनो स्वाघ्याय ....... (A) आसन (B) अप्रमादपरायणता (C) शब्द (D) प्रतिमा (E) गुरुविनयकारण (F) पंचविध (G) चतुर्विध (H) दोषत्याग ( / ) नालबद्ध (3) 3जी चोथी भावना (5, 6, 12) करुणा छे. (मोहयुक्त, अन्यहितयुक्त, सुयुक्त) संबंधीमैत्री कहेवाय. (स्वजन, ईतर, सामान्यजन) विषयक प्रमोद जाणवो. (सुखमात्र, पर, अनुबंध) गर्भित उपेक्षा बने. (करुणा, निर्वेद, अनुबंध) होय. (मैत्रीयुक्त, परोपकारी, धैर्यवाळुं) ए योगप्रवृत्तिनुं प्रथम लक्षण छे. (ऋतंभरा बुद्धि, वैरादिनाश, अलौल्य) नाम मात्रथी योगी होय, वास्तवमां सदाचारशून्य होय ते ....... योगी कहेवाय.(गोत्र, कुल, भ्रष्ट) गर्भित विनय विराधनात्यागनुं बळ आपे छे. (ज्ञान, तप, वैराग्य) मोक्षमां मैत्री वगेरे भावो (होय, न होय, प्रकृष्ट होय) नोंध : आ प्रश्नपत्रमां कोईए पेन-पेन्सील वगेरेथी कोई पण निशानी वगेरे न करवा ख्याल राखवो. 315 Page #121 -------------------------------------------------------------------------- ________________ 316 त्रयोदशं षोडशकम् & चालो प्रज्ञाने विकस्वर वीए (जयाणकंदलीनी अनुपेरा) (a) नीचेना प्रश्नोना विस्तारथी जवाब आपशे. 'नालप्रतिबद्ध' एटले शुं ? उदाहरागसहित समजावो. चित्तवृत्तिनिरोधने योग केम न मनाय ? योगनी अलग-अलग सात व्याख्या जगावो. वसैषाणाविधि जगावो.' सामायिकमां उचित प्रवृत्ति शा माटे थाय ? ईतिकर्तव्यतानुं निरूपण करो. मैत्री वगेरे भावना केवी रीते आत्मसात् थाय ? योगीना निर्विकल्प चित्तने ओळखावो. अभ्यासनुं स्वरूप शुं छे ? ते केवी रीते शुद्ध बने ? गुरूविनयनुं महत्त्व 10 मुद्दामां जोगावो. नीचेना प्रश्नोना संक्षेपथी जवाब आपो. वैयावच्च गुरमां कया संबंधथी रहे ? ते समजावो. गुरुबहुमान मोक्षस्वरूप कई रीते बने ? खिन्न थयेल गौतमस्वामीने भगवाने शुं जणाव्युं. आज्ञा योग ओळखावो, विनीतना पांच लक्षाग बतावो. मर्यादा अने अभिविधिनो भेद समजावो. योगना आठ अंग बतावो. पावैषाणाविधि जागावो. अविधिथी स्वाध्याय करवामां शुं दोष छे ? योगसिद्ध पुरुषना लक्षण जगावो. 11. धर्मनी व्याख्या जगावो. 12, रागादिना बे प्रकारना नाश जगावो. 13. मोहगर्भित करुणा समजावो. 14. करुणा अने उपेक्षाना प्रथम भेदमां अभेद केम नथी ? 15. बाह्य वस्तु राग-द्वेषनुं कारण केम नथी ? 16, क्षमा vagere kone संभवी शके ? 13. योगारंभना लक्षण जगावो, 18. भगवानमां अनुग्रहनी ईच्छा केवी रीते संभवे ? 19. योगी परमार्थनो अभ्यास केवी रीते करे ? त्राग योगनुं स्वरूप समजावो. (क) खाली जग्या पूरो. आगमबोध ..... छे. (नमनशील, उद्धततायुकत, व्यापक) ...... दिवसमां अडधो ग्लोक कंठस्थ थाय तो पण ज्ञानपुरुषार्थ न छोडवो. (8, 15, 30) बानसिद्धि माटे ....... नी मुख्य आवश्यकता छे. (एकाग्रता, मैत्रीआदिभावना, योगासन) 4. स्वाध्यायथी थाकेला साधुओ ... करे. (आराम, योगासन, धर्मकथा) ...... नुं कयारेय निवारण न थई शके. (मृत्यु, कर्म, खराब संस्कार) 6, महोपनिषमां विशिष्ट सदाचारने .... जणावेल छे. (विचारागा, क्रियायोग, dharma) Jain Education Intemational Page #122 -------------------------------------------------------------------------- ________________ 8 सालम्बनध्यानप्रयोजनप्रकाशनम् 88 चतुर्दशं योगभेदषोडशकम् 'आमूलमिदं योगमार्गस्य (13/16) इत्युक्तम् । तत्र कतिविधो योग इत्याह -> 'सालम्बन' इत्यादि। सालम्बनो निरालम्बनश्च योगः परो द्विधा ज्ञेयः । जिनरूपध्यानं खल्वाद्यस्तत्तत्त्वगस्त्वपरः ॥ 14/1 ॥ सह आलम्बनेन चक्षुरादिज्ञानविषयेण प्रतिमादिना वर्तत इति सालम्बनः, निरालम्बनश्च आलम्बजात् विषयभावापत्तिरूपात् निष्क्रान्तः, यो हिच्छन्मस्थेज ध्यायते ज च स्वरूपेण दृश्यते, योगः = ध्यानविशेषः परः = प्रधानो द्विधा ज्ञेयः । जिनरूपस्य समवसरणस्थस्य ध्यानं - चिन्तनं खलुशब्दो वाक्यालङ्कारे आधः = प्रथमो योगः ___ कल्याणकन्दली मूलग्रन्थे दण्डान्वयस्त्वेवम् -> परो योगः सालम्बनो निरालम्बनश्च द्विधा ज्ञेयः । जिनरूपध्यानं खलु आद्यः, अपर: तु तत्तत्त्वगः ॥ 14/11 ॥ इयं कारिका योगविंशिकावृत्त्यादी [यो. विं. 19] समुद्भुता । प्रतिमादिना वर्तत इति सालम्बनः योगो रूपस्थध्यानपदेनाप्युच्यते । तदुक्तं योगशास्त्रे -> जिनेन्द्रप्रतिमारूपमपि निर्मलमानसः । निर्निमेषशा ध्यायन्, रूपस्थध्यानवान् भवेत् । / - [9/10] इति । प्रशस्तालम्बनेन मनः प्रशस्तं कार्यमित्युपदेशः । तदुक्तं अध्यात्मसारे -> आलम्बनैः प्रशस्तैः प्रायो भाव: प्रशस्त एव यतः । इति सालम्बनयोगी मनः शुभालम्बनं दध्यात् । / - [20/15] इति । श्रीश्रीपालकथायां श्रीरत्नशेखरसूरिभिरपि -> भावो वि मणोविसओ मणं च ऐज्जयं निरालंबं । तो तस्स नियमणत्थं कहियं सालंबणं झाणं । / 21 / / - इत्युक्तम् । निरालम्बनश्च योगो रूपातीतध्यानपदेनोच्यते, यथोक्तं योगशास्त्रे -> अमूर्तस्य चिदानन्दरूपस्य परमात्मनः । निरञ्जनस्य सिद्भस्य ध्यानं स्याद्रूपवर्जितम् । / [10/1] - इति । भास्करनन्दिनाऽपि ध्यानस्तवे -> परमात्मानमात्मानं ध्यायतो ध्यानमुत्तमम् । रूपातीतमिदं देव ! निश्चितं मोक्षकारणम् ॥ 36 ॥ 8- इत्युक्तम् । अयमेव निरालम्बनयोगः तत्त्वानुशासने नागसेनेनाऽपि -> लोकाग्रशिखरारूढमुदूढसुखसम्पदम् । सिद्धात्मानं निराबाधं ध्यायेन्निधूतकल्मषम् । / <[4/33] इत्येवमुक्तः । भावसङ्ग्रहे तु -> ण य चिंतै देहत्थं देहं च ण चिंतए किंपि । ण सगयपरगयरूवं तं गयरूवं णिरालंबं । / - [628] इत्युक्तम् । ज्ञानार्णवे शुभचन्द्रेणापि -> चिदानन्दमयं शुद्धममूर्तं परमाक्षरम् । स्मरेद्यत्रात्मनात्मानं तद्रूपातीतमिष्यताम् [40/16] इत्युक्तम् । आलम्बनात् विषयभावापत्तिरूपात् = चक्षुरादिज्ञानगोचरताशालिनः निष्क्रान्तः = अतिक्रान्तः । एतदेव स्पष्टयति-यो हीति । न चाऽतीन्द्रियालम्बनत्वेनायमपि सालम्बन एव स्यादित्यारेकणीयम्, अरूप्यालम्बनस्येषदालम्बनत्वेन 'अलवणा यवागूः' इत्यत्रेवात्र नञ्पदप्रवृत्तेरविरोधात् । तदुक्तं योगविंशिकायां -> आलंबणं पि एवं रूवमरूवी य इत्थ परमुत्ति । तग्गुणपरिणैरूवो सुहुमो अणालंबणो नाम । / 19 / / - इति । अरूपितत्त्वस्य इषदालम्बनत्वादनालम्बनत्वमुक्तम् । / विषयतामात्रेण तस्याऽऽलम्बनत्वमनूद्यापि तद्विषययोगस्येषदालम्बनत्वमेव प्रासाधीति फलतो न कश्चिद्विशेष इति स्मर्तव्यम् । योगः = ध्यानविशेषः अध्यात्मभावनायोगापेक्षया प्रधानो द्विधा ज्ञेय इति । प्रकृतसालम्बन-निरालम्बनयोगावेव परैः सगुणनिर्गुणध्यानतयेष्यते । तदुक्तं शाण्डिल्योपनिषदि -> अथ ध्यानम् । तद् द्विविधं सगुणं निर्गुणश्चेति । सगुणं मूर्तिध्यानम् । * तिघायिनी * सिद्धान्तकथा वगेरे योगमार्गनुं मूळभूत कारणो छे' - आवुं 13 मा पडशकमां कह्युं. 'योगमार्गनो घटक योग केटला प्रकारनो छे ?' आ शंकानुं समाधान करवा मूलकारथी जणावे छे के - गाथार्थ :- प्रधान योग बे प्रकारनो जाणवो - आलंबन अने निरालंबन. जिनरूपध्यान ए प्रथम = सालंबन योग छ. नियमावगामी a52 = जीने = निराजन योन् नो. [14/1] साबन अने निबन योग । टीकार्य :- आलंबन सहित जे योग होय ते सालंबन योग जाणवो. आलंबनशब्दनो अर्थ छे चश्न वगेरे इंद्रियथी उत्पन्न थनार चाक्षुष वगेरे प्रत्यक्षनो विनय बननार प्रतिमा वगेरे. चाक्षुषादि प्रत्यक्षनी विषयतानी प्राप्ति जेमां छे तेवा प्रतिपादिस्वरूप आलंबनथी नीकळी गयेल होय अर्थात आलंबनरहित होय ते निरालंबनयोग जाणो. मतलब के जे छस्थ जीव वडे ध्यान धराय परंतु स्वरूपथी चक्षु वगेरे द्वारा न देखाय तेवो योग अर्थात् ध्यानविशेष. आ बन्ने योग प्रधान जागवो. [अध्यात्मभावनास्वरूप योगनी अपेक्षाए ध्यानयोग प्रधान जाणवो. आम आ ध्यानयोग बे प्रकारनो जागेवा. समवसरणमां बेठेला जिनेश्वर-तीर्थ:21ना पर्नु यान-चिंतन 52 ते प्रथम सातजन योग छे. भूण गाथामा 'खलु' 56 44नी थोना mATe che. Jain Education Intemational Page #123 -------------------------------------------------------------------------- ________________ 318 चतुर्दशं षोडशकम् * मानसातिचारस्य निरपेक्षवृत्तिभञ्जकत्वम् 08 सालम्बनः । तस्यैव जिजस्य तत्त्वं = केवलजीवप्रदेशसङ्घातरूपं केवलज्ञानादिस्वभावं तस्मिन् गच्छतीति तत्तत्त्वगः तुः एवकारार्थे, अपरः = द्वितीयः, शुद्धपरमात्मगुणध्यानं निरालम्बनमित्यर्थः ॥ 14/1॥ 'कथं पुनर्जिनरूपं ध्यातव्यम् ?' इत्याह -> 'अष्टेऽत्यादि । अष्टपृथग्जनचित्तत्यागाद्योगिकुलचित्तयोगेन । जिनरूपं ध्यातव्यं योगविधावन्यथा दोषः ॥ 14/2 ॥ अष्ट च तानि पृथग्जनचित्तानि = अयोगिजनमनांसि, तेषां त्यागात्, योगिकुलस्य = योगिपारम्पर्यस्य चित्तं = मनः तद्योगेज = तदभ्युपगमेन जिनरूपं = परमात्मस्वरूपं ध्यातव्यं योगविधौ = ध्यानाचारे अन्यथा दोषः = अपराधः, निरपेक्षवृत्तौ मानसातिचारस्यापि भङ्गरूपत्वात् ॥ 14/2॥ / कल्याणकन्दली निगुर्णमात्मतादात्म्यम् <- [1/8/10] / निर्गुणत्वञ्चउदयिकादिभावापेक्षयाऽवगन्तव्यम् । योगव्याख्या च विष्णुपुराणे--> आत्मप्रयत्नसापेक्षा विशिष्टा या मनोगतिः । तस्या ब्रह्मणि संयोगो 'योग' इत्यभिधीयते । / - [ ] इत्येवमुक्ता । योगस्यैव कर्मक्षये विशिष्टसामर्थ्यम् । तदक्तं मोक्षधर्मे -> नास्ति योगसमं बलम् - [316/2] / प्रारब्धकर्मवैफल्यमपि योगफलतया परेषामपीष्टम् । तदुक्तं योगवार्तिके विज्ञानभिक्षुणा -> योगद्वयेनाखिलसंस्कारक्षये भोगसंस्काराख्यसहकार्यभावात् प्रारब्धं कर्माऽपि यत्फलाक्षमं भवति । इदमपि योगफलम् -- यो.सू.1/2 योगवा.पृ.9] इति ॥ 14/1 ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> अष्टपृथग्जनचित्तत्यागात् योगिकलचित्तयोगेन जिनरूपं ध्यातव्यं, अन्यथा योगविधौ दोस्स्ः। ॥ 14/2 ॥ निरपेक्षवृत्तौ = आज्ञाऽनपेक्षयोगप्रवृत्तौ तु मानसातिचारस्यापि = मनोमात्रजन्यस्यापि अतिचारस्य निश्चयनयतो भङ्गरूपत्वात् = असङ्गानुष्ठानभ्रंशस्वरूपत्वात्, असङ्गध्यानयोगपरिणामविरहात् । योग-व्रत-सदनुष्ठान-ध्यानादिप्रवृत्तौ आज्ञासापेक्षायां वचनानुष्ठानरूपायां योगादिपरिणामोपधानव्याप्यायां अनाभोग-शक्तिवैकल्यादिना जायमानस्य वैगुण्यस्य तत्त्वतोऽतिचाररूपतैव, व्यवहारनयतः तदानीं वचनानुष्ठानस्याऽभग्नत्वात् । यद्वोपवास-प्रतिलेखन-प्रतिक्रमण-प्रमार्जन-पूजन-विहारादिबाह्ययोगस्य शरीरस्वास्थ्य-देश-कालादिसापेक्षतया विधिपरतायामप्यनाभोगादिना तद्वैकल्यस्यातिचाररूपता व्यवहारनयतोऽभिमता । सिद्धस्य तात्त्विकध्यानयोगस्य बाहल्येन देहसौष्ठव-क्षेत्र-समयाद्यनपेक्षतया तत्र मानसातिचारस्याऽपि भङ्गरूपतैव, तस्य स्वापराधप्रयुक्तत्वात् । ते ज जिनेश्वरना केवलज्ञानादिस्वभाववाळा केवल जीवना प्रदेशोना संघात = समूहस्वरूप तत्त्वने अनुसरनार एवुं शुद्धपरमात्मगुणध्यान से बीजे निराजन योग पो. [14/1] ' विशेषार्थ - जिनप्रतिमानुं ध्यान के आंख बंध करीने समवसरणस्थ तीर्थकरने मुख्य करीने तेमनुं अद्भुत रूप, अटप्रातिहार्य वगेरेनुं ध्यान ए सालंबन ध्यान = योग छे. परमात्माना केवलज्ञानादि शुद्ध गुणोनुं ध्यान, परमाणुद्रव्य-गुण-पर्यायनुं ध्यान वगेरे अरूपी तत्त्वविषयक ध्यान निरालंबन योग कहेवाय छे. अहीं ए पण ख्यालमां राखवुं के योगबिंदु [ग.31 तथा 358 थी 367] ग्रंथमां अध्यात्म, भावना, ध्यान, समता अने वृत्तिसंक्षय - आम पांच प्रकारना योग बतावेल छे के जे उत्तरोत्तर । चढियाता छे. अध्यात्म अने भावना योगनी अपेक्षाए ध्यानयोग प्रधान होवाथी सालंबन ध्यान अने निरालंबन ध्यान आ अनेने प्रस्तुतमा प्रधान व छ. [14/1] जिनरूपनुं ध्यान केवी रीते करवुं ? आनो जवाब आपता ग्रंथकारश्री कहे छे के - गाचार्य :- सामान्य माणसोना आठ प्रकारना चित्तने छोडी योगीकुलना चित्तने स्वीकारीने जिनरूपनुं ध्यान धरवुं; बाकी ध्यानना माथारमा होप लागे. [14/2] टीकार्च :- पृथजन = योगीथी पृथफजन = अयोगी लोकोना आठ प्रकारना मननो त्याग करीने योगीनी परंपराना मनने स्वीकारीने परमात्माना स्वरूपनुं ध्यान धरवुं जोईए. बाकी ध्यानना आचारमां दोष लागे, कारण के निरपेक्षवृत्तिमां = ध्यानयोगमां मानसि अतियार पास मंगस्125 छे. [14/2] विशेषार्थ :- 344आसाहि 55, 50, पालन, पडिखेडा, प्रमान, सोय, विहार पोरे माह योगो shrii221|285, देश, काळ, साधनसामग्री वगेरेने सापेक्ष प्रवृत्ति स्वरूप होवाथी तेनी त्रुटि, खलना, न्यूनता वगेरेना कारणे, विधिसापेक्ष रहेवा छतां, कायिक-वाचिक-मानसिक नानो दोष लागे तो ते ते बाह्य योगोनो भंग नथी कहेवातो, पाण अतिचार कहेवाय छे. परंतु तात्विक ध्यान वगेरे योगो निरपेक्षप्रवृत्तिस्वरूप छे अर्थात् बाह्य साधनसामग्रीथी मुख्यतया निरपेक्ष छे. माटे ज तेमां मानसिक अतिचार पण लागे तो ध्यानभंग कहेवाय छे. ध्यानमां लागतो मानसिक अल्प दोष बाह्यसामग्रीवैकल्यादिप्रयुक्त नथी परंतु वापराध प्रयुक्त छे. वळी, बीजी वात ए पण छे के उपवासादि पच्चखाण, पूजा, पडिलेहाण वगेरे प्रवृत्ति मुख्यतया व्यवहार नयनो विषय छे ज्यारे तात्विक ध्यान ए निश्चय नयनो मुख्यतया विषय कहेवाय. व्यवहार नयमां अल्प दोषस्वरूप अतिचारनो Jain Education Intemational Page #124 -------------------------------------------------------------------------- ________________ नैश्वयिकप्रत्याख्यानेऽपवादागाराद्यनङ्गीकारः तान्येव त्याज्यान्यष्टौ चित्तान्याह -> 'खेदेऽत्यादि । खेदोद्वेगक्षेपोत्थानभ्रान्त्यन्यमुदुगास्स्सः । युक्तानि हि चित्तानि प्रबन्धतो वर्जयेन्मतिमान् ॥ 14/3 ॥ (1) खेदः = पथि परिश्रान्तवत् पूर्वक्रियाप्रवृत्तिजनितं उत्तरक्रियाप्रवृत्तिप्रतिबन्धकं दुःखम् । (2) उद्वेगः । कष्टसाध्यताज्ञानजनितमालस्यं, यद्वशात् कायखेदाभावेऽपि स्थानस्थितस्यैव क्रियां कर्तुमजुत्साहो जायते, कुर्वाणोऽपि ततो न सुखं लभते । ( 3 ) क्षेपः = अन्तराऽन्तराऽन्यत्र चित्तन्यासः । (4) उत्थानं = चित्तस्याऽप्रशान्तवाहिता, | मदनप्रभृतीनामुद्रेकान्मदावष्टब्धपुरुषवत् । (5) भ्रान्तिः = अतस्मिंस्तद्ग्रहरूपा, शुक्तौ रजताध्यारोपवत् । ( 6 ) अन्यमुत् प्रकृतकार्याज्यकार्य प्रीतिः । (7) रुग् = रोगः पीडा भङ्गो वा । (8) आसङ्गः प्रकृतानुष्ठाने = कल्याणकन्दली । इदञ्चाखण्डैकाकारपदार्थग्राहकशुद्धनिश्चयनयानुरोधेनोक्तम् । अत एवाष्टादशसहस्रशीलाङ्गरथोऽविकल एवाभ्युपगम्यते निश्चयेन, तद्वैकल्यस्याऽपि तद्भङ्ग एव पर्यवसानात् । निश्चयतो योगस्याखण्डचित्तपरिणामरूपतयैव नैश्चयिकप्रत्याख्यानात्मके सर्वविरति। प्रत्याख्यानेऽपवादाऽऽगारादिकं नैवाऽङ्गीक्रियते, अन्यथा तादृशाखण्डपरिणामसम्पादनानुकूलोत्साहभङ्गापातात् । कालग्रहणादिविधि|रण्येतादृक्षनिश्चयानुगृहीतव्यवहारनयेनावसेय इति दिक् ॥ 114 / 2 ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> मतिमान् खेदोद्वेगक्षेपोत्थानभ्रान्त्यन्यमुद्द्रुगास : युक्तानि हि चित्तानि प्रबन्धतो वर्जयेत् । ॥ 14 । 3 ॥ इयञ्च कारिका सार्धशतत्रयप्रमितसीमन्धरस्वामिस्तवनटिप्पणक - [10 / 12] योगभेदद्वात्रिंशिकावृत्ति - [द्वाद्वा. | 18/12] योगदृष्टिसमुच्चयवृत्त्यादौ [गा. 16] समुद्धृता वर्तते । = [1] खेदः पूर्वक्रियाप्रवृत्तिजनितं उत्तरक्रियाप्रवृत्तिप्रतिबन्धकं दुःखम् । न हि श्रान्ते शरीरे क्लान्ते च चेतसि सत्प्रवृत्त्यौपयिकं दार्द्धं सम्भवति । तद्विरहे च कथं प्रणिधानादिगर्भा सत्प्रवृत्तिः सम्भवेत् । यथोक्तं वाल्मीकेन रामायणे शरीरस्य भवेत् खेदः कस्तत् कर्म समाचरेत् <- [अरण्यकाण्ड-50/19] / ततश्च कृषिकर्मणि वारिवत् सत्कर्मणि । प्रणिधानमावश्यकमिति ध्वन्यते । स्थानस्थितस्यैव अविद्यमानाऽऽयासस्य, एवकारोऽयोगव्यवच्छेदार्थः । न सुखं लभते, | उत्साहस्य तत्कारणत्वात् । अनेन अनिर्वेदः परं सुखं [सुंदरकाण्ड - 12 / 10] इति वाल्मीकीरामायणवचनमपि -> = = < स्वीकार छे. ज्यारे निश्चय नयना मते अतिचार होता ज नथी. कां तो ध्यान कां तो ध्यानभंग. सदोष ध्यान ए निश्चय नयने मान्य नथी. निश्चय नयथी वस्तु अखंड होय छे, सखंड नहि. सखंड वस्तु ए अवस्तु छे. निरंश-अखंड-एकाकार वस्तुने माननार निश्चय नयना मते अतिचार नथी, तेम आगार-अपवाद-छूटछाट पण नथी. माटे जीवनपर्यंत प्रामाणिक प्रणिधानस्वरूप सर्वविरति दीक्षार्थीने उच्चराववामां आवे छे त्यारे सामायिक सूत्रमां पण कोई आगार वगेरे राखवामां आवेल नथी. जो आगार-अपवादछूटछाटपूर्वक 'करेमि भंते' सूत्र साधुने उच्चराववामां आवे तो सर्वविरतिपरिणाम-सर्वविरतिप्रणिधान अखंडना बदले सखंड बनी जवाथी सर्वविरति = सर्वथा सर्वदा सर्वत्र विरतिप्रणिधान ज खंडित थई जाय. सर्वविरतिपरिणति आत्मसात् थवानो उल्लास मंद-हीन-निस्तेज बनी जाय. साधु भगवंतो अपवादमार्गे नदी उतरे त्यारे पण तेमनो सर्वपापविरतिप्रणिधान तो अखंड ज होय छे. ते वखते व्यवहार चारित्रमां अतिचार लागवा छतां पण नैॠयिक सर्वविरतिपरिणामधारा अखंड-अस्खलित ज रहे छे. निरतिचार-अखंड-अभाग एवा ध्यान योगना पुरस्कर्ता निश्चय नयने अभिमुख एवा व्यवहार नयथी प्रदर्शित अनुष्ठान तरीके कालग्रहण, सज्जाय पठववानी [स्वाध्यायप्रस्थापननी] विधि, काल पवेववानी [कालप्रवेदननी] विधि वगेरे गणी शकाय, डे बेनो अभ्यास-पासन-स्वीर डालमा पग योगोद्वहनमां [ लेगमां] साधु भगवंतो मेरे छे. इति दिक्. [14/2] छोडवा योग्य ते ज आठ अयोगीचित्तने ग्रंथकारथी बतावे छे. 319 गाथार्थ :- बुद्धिशाणीचे पेह, उद्वेग, क्षेय, उत्थान, "आआन्ति, 'अन्यमुद्द, रोग, आसंग होषोथी युक्त सेवा चित्तने प्रवासथी [ सानुबंध रीते] छोडवा ओले. [14 / 3] * आठ घोषने chor3I se * Jain Education Intemational टीडार्थ :[1] खेद = मार्गमां थाकेलानी जेम पूर्व क्रियानी प्रवृत्तिथी उत्पन्न थयेल एवुं उत्तरकालीन क्रियानी प्रवृत्तिमां प्रतिबंधक दुःख-थाक. [2] उद्वेग =कष्टसाध्यतानुं ज्ञान थवाथी उत्पन्न थयेल आळस के जेना कारणे कायिक खेद न होवा छतां स्थाने बेठा बेठा ज क्रियाने करवानो अनुत्साह थाय छे अने करवा छतां पण मजा न आवे. [3] क्षेप = वच्चे वच्चे मन बीजे जाय. [4] उत्थान = काम वगेरेना उद्रेकथी-आवेगथी मत्त थयेल पुरुषनी जेम चित्तनी अप्रशांतवाहिता. [5] भ्रान्ति = छीपमां चांदीना आरोपनी जेम तेना अभावमां तेनो भ्रम. अर्थात् क्रियामां कर्या के न कर्यानो भ्रम. [6] अन्य मुद्दे = प्रस्तुत कार्यने मूकी अन्य कार्यमां प्रीति. [7] रोग = चित्तनी पीडा के मनोभंग. [8] आसंग = विहित एवा अन्य अनुष्ठानमां जे प्रेम होय ते करतां प्रस्तुत-विवक्षित अनुष्ठानमां अतिआसक्ति. आ आठ दोषथी युक्त एवा आठ चित्तनो प्रवाहथी-सानुबंध Page #125 -------------------------------------------------------------------------- ________________ 320 चतुर्दशं षोडशकम् प्रणिधानस्य योगफलाऽसाधारणकारणता विहितेरानुष्ठानप्रीत्यतिशयितप्रीतिः । एतैः युक्तानि हि = सम्बद्धानि हि चित्तानि अष्ट प्रबन्धत: : प्रवाहेन वर्जयेत् - परिहरेत् मतिमान् = बुद्धिमान् ॥ 14/3| उक्तानेव खेदादींश्चित्तदोषान् फलद्वारा विवृण्वन्नाह -> 'kheda'ityAdi / खेदे दाआऽभावान प्रणिधानमिह सुन्दरं भवति । एतच्चेह प्रवरं कृषिकर्मणि सलिलवज्ज्ञेयम् ॥ 14/4 ॥ खेदे चित्तदोषे सति दादाभावात् = क्रियासमाप्तिव्यापिस्थैर्याऽभावात् न प्रणिधानं = ऐकाग्यं इह = प्रस्तुते योगे सुन्दरं = प्रधाजं भवति । एतच्च प्रणिधानं इह = योगे प्रवरं - प्रधानं = फलासाधारणकारणमित्यर्थः, कृषिकर्मणि = धान्यनिष्पत्तिफले सलिलवत् = जलवत् ज्ञेयम् ॥ 14/4॥ ___ उद्वेगे विद्वेषाद्विष्टिसमं करणमस्य पापेन । योगिकुलजन्मबाधकमलमेतत्तद्विदामिष्टम् ॥ 14/5 ॥ कल्याणकन्दली व्याख्यातम्, कार्य-कारणयोरभेदोपचारात् । ततश्चोत्साहो जनयितव्य इति उपदेशः । तदुक्तं वाल्मीकीरामायणे -> उत्साहवन्तः पुरुषा नावसीदन्ति कर्मसु <- [किष्किन्धाकाण्ड-1/122] / पञ्चतन्त्रे विष्णुशर्मणापि -> अनिर्वेदः श्रियो मूलम् <- [1/359] इति प्रोक्तम् । शिष्टं स्पष्टमधिकञ्च वक्ष्यते तत्तद्दोषनिरूपणे ॥ 14/3 ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> खेदे दादाभावात् इह सुन्दरं प्रणिधानं न भवति । एतच्च कृषिकर्मणि सलिलवत् प्रवरं ज्ञेयम् । / 14/4 / / इयं कारिका योगभेदद्वात्रिंशिकावृत्तौ द्वा.द्वा.18/13] समुद्भता । एतदनुसारेण योगभेदद्वात्रिंशिकायां -> प्रवृत्तिजः क्लमः खेदस्ततो दाढ्यं न चेतसः । मुख्यो हेतुरदश्चात्र कृषिकर्मणि वारिवत् ॥13॥ - इत्युक्तम् । क्रियासमाप्तिव्यापिस्थैर्याभावात् = सक्रियापूर्णतां यावत् स्थैर्यस्याऽयोगात् न प्रस्तुते योगे प्रधानं ऐकाग्यं भवति, प्रवृत्तिजन्यस्य मानसद:खानुबन्धिनः खेदस्य तद्विघटकत्वात् । अतः खेददोषपरिहाराय स्वोचितकर्तव्ये प्रेम कर्तव्यम् । तदुक्तं प्रेमगीतायां > सत्कर्तव्योपरि प्रेम कर्तव्यं शुद्धरागिभिः । यत्र प्रेम भवेत् तत्र चित्तैकाग्यं प्रजायते ॥ - [512] इति । प्रणिधानं योगे फलासाधारणकारणम् । प्रणिधानलिङ्गं तु यथाशक्तिक्रियादि, यथोक्तं -> विशुद्धभावनासारं तदार्पितमानसम् । यथाशक्तिक्रियालिङ्गं प्रणिधानं मुनिर्जगौ । / - स्वल्पकालमपि शोभनमिदं = प्रणिधानं], सकलकल्याणाऽऽक्षेपादिति [पृ.116] व्यक्तं ललितविस्तरायाम् । योगदृष्टिसमुच्चये प्रथमदृष्टौ खेदत्याग उक्त इति ध्येयम् ॥ 14/4 ॥ शत भुद्धिशाली त्या वो . [14/3] ' विशेषार्थ :- उपरोकत खेद वगेरे आठ दोष चित्तने मलिन, अस्थिर करे छे, के उन्नति करवा माटे असमर्थ करी दे छे. माटे शुद्ध, स्थिर, समर्थ चित्ते दरेक धर्मक्रिया करवा माटे आ आठ दोषने टाळवाना छे. [14/3] उपरोक्त खेद वगेरे चित्तदोषनुं ज फल द्वारा विवेचन करता ग्रंथकारथी जणावे छे के - गाथार्थ :- खेद होते छते दढता न रहेवाथी योगमां सुंदर प्रणिधान थतुं नथी. जेम खेतीक्रियामां पाणी प्रधान छे तेम आ प्रणिधान अहीं योगमां प्रधान जागवुं. [14/4] घर्मक्रियामां पेदने टाळीए : टीकार्य :- खेद नामनो चित्तनो दोष होते छते क्रिया पूर्ण थाय त्यां सुधी टकनारी स्थिरता न रहेवाना कारणे प्रस्तुत योगमां प्रणिधान-एकाग्रता प्रधान बनती नथी. अहीं योगमां प्रणिधान तो फल प्रत्ये असाधारण कारण छे. जेम के धान्यनिष्पनिफलक कृषिक्रियामां पाणी फल प्रत्ये असाधारण = प्रधान कारण छे तेम उपरनुं समजवुं. [14/4] विशेषार्थ - जेम लांबो मार्ग कापीने मुसाफर थाकी जाय अने त्यार बाद आगळ चालवा माटे उत्साही न रहे. तेम पूर्वकालीन धर्मक्रियानी प्रवृत्तिथी थाक लागतां पछीनी क्रिया के ध्यानमां प्रवृत्ति करवाने आत्मामां उत्साह न थाय, खेद होय, खिन्नता होय. आम खिन्न थयेलुं चित्त पछीथी ध्यान के क्रियामां दृढ बनतुं नथी. तेथी त्यां प्रणिधान-एकाग्रता-तन्मयता थवामां अवरोध उभो थाय छे. प्रणिधान विना to cAlI zake tema che ja nahi. kema ke jema धान्यने निष्पन्न करे तेवी खेतीमां पाणी जरूरी छे तेम दरेक धर्मसाधनामां प्रणिधान जरूरी छे. खेदना लीधे तन्मयतानो रंग आवे नहि. पछी क्रिया के ध्यान करे तो पण शुभ अध्यवसाय क्यांथी विकस्वर थवाना ? जो शुभ अध्यवसाय कमाववा होय तो जेम वेपारी लाभ करावनार आडतियानी सरभरा बराबर उत्साह-उल्लासौमंगथी करे छे तेम महान शुभ अध्यवसायनो लाभ करावनारी क्रियानी उपासना बराबर रंगेचंगे उल्लासथी करवी जोईए. त्यां खिन्नता शा माटे ? रोता रोता क्रिया थाय एमां लाखनो माल पांच रूपियामां लीलाम करवानी मुर्खाई थाय. बुद्धिमान आवुं न करे. सीमंधरस्वामीना 350 गाथाना स्तवनमां उपाध्यायजी महाराजे जणावेल छे के - किरियामां खेदे करी रे, दढता मननी नांहि रे, मुख्य हेतु ते धर्ममां 2, जिम पाणी कृषिमांहि रे. - योगदटिसमुच्चयमां प्रथम मित्रादष्टिमां खेद दोषनो त्याग जणावेल che. [14/4] Jain Education Intemational Page #126 -------------------------------------------------------------------------- ________________ 321 8 विष्टिकल्पक्रियाया दासप्रायत्वहेतुभूतपापप्रयुक्तत्वम् उद्धेगे चित्तदोषे जाते विद्वेषात् योगविषयात् अस्य = योगस्य कथयित् करणं विष्टिसमं = राजविष्टिकल्पं पापेज = दासप्रायत्वहेतुभावेज । एतच्च एवंविधं करणं योगिनां कुले यज्जन्म तस्य बाधकम्, 'उद्विग्नक्रियाका योगिकुलजन्माऽपि जन्मान्तरे न लभ्यते इति कृत्वा, अलं = अत्यर्थ तद्विदां = योगविदां इष्टं = अभिमतम् ॥ 14/5 ॥ 'क्षेपेऽपि चेत्यादि । क्षेपेऽपि चाऽप्रबन्धादिष्टफलसमुद्धये न जात्वेतत् । नाऽसकृदुत्पाटनतः शालिरपि फलावहः पुंसः ॥ 14/6 ॥ __कल्याणकन्दली मूलग्रन्थे दण्डान्वयस्त्वेवम् -> उद्वेगे (सति] पापेन विद्वेषात् अस्य विष्टिसमं करणम् । एतत् अलं योगिकुलजन्मबाधकं [इति] तद्विदां इष्टम् ॥ 14/5 ॥ इयमपि कारिका योगभेदद्वात्रिंशिकावृत्त्यादी द्वा.द्वा. 18/14] समुद्भता । एतदनुसारेण योगभेदद्वात्रिंशिकायां -> स्थितस्यैव स उद्वेगो योगद्वेषात्तत: क्रिया । राजविष्टिसमा जन्म बाधते योगिनां कुले ॥ 14॥ सति शान्तिरपि व्याहन्यते । तदुक्तं महाभारते -> उद्विग्नस्य कुतः शान्तिरशान्तस्य कुतः सुखम् <- [वनपर्व 233/13] / कष्टसाध्यताज्ञानजनिताऽऽलस्यात्मके उद्वेगे चित्तदोषे जाते तज्जनितात् योगविषयात् विद्वेषात् योगस्य कथञ्चित् = पारवश्यादिनिमित्तकं करणं राजविष्टिकल्पं = नृपनियुक्तानुष्ठानतुल्यं दासप्रार भावेन = दास-किङ्करादिभावोपधायकेन पापेन = भावपापपरिणामेन । उद्विग्नक्रियाका = अनादरापन्नमन:करणक-सत्क्रियायाः कर्ता योगिकुलजन्मापि जन्मान्तरे न लभ्यते, शरीरसुखमात्रलिप्सया स्थानस्थितत्व-करायोजनत्वादिना अनादरेण क्रियमाणाया योगक्रियाया योगिकुलजन्म-॥ बाधकत्वनियमात् । तदुक्तं उपदेशमालायां -> जो पुण निरचणो चिय सरीरसुहकज्जमित्ततल्लिच्छो । तस्स न बोहिलाभो न सुग्गई नेय परलोगो ॥ 493 / / - इति । अत एव अक्ष्युपनिषदि -> योगस्थः कुरु कर्माणि नीरसो वाऽथ मा कुरु <- [खंड-2 श्लो.3] इत्युक्तम् । तारादृष्टावयं दोषो न विद्यते ॥ 14/5 ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> क्षेपेऽपि च अप्रबन्धात् एतत् न जातु इष्टफलसमृद्धये । शालिः अपि असकृत् उत्पादनत: पुंसो न फलावहः ॥ 14/6 / / इयमपि कारिका योगभेदद्वात्रिंशिकावृत्त्यादौ [द्वा.द्वा.18/17] समुद्धृता । गागार्च :- उग दोष होते छते पापना लीधे फेष थवाना कारणे जीव योगने वेठनी जेम करे छे. आ रीते करवुं ते योगीना कुळमां जन्म थवामां अत्यंत बाधक बने छे - एवुं तेना जाणकारोनुं मंतव्य छे. [14/5] ज साधनामां उगनो पडछायो पण न पाडो ढीडाई:- चित्तनो उग नामनो दोष होय त्यारे भवांतरमां प्रायः करीने दास-नोकर बनावे अर्थात् नीचगोत्र प्राप्त करावे तेवा पाप कर्मना लीधे जीव योगविषयक षथी योगने राजानी वेठनी जेम मांड मांड करे छे. आ रीते योगनुं करवुं ए योगीओना कुळमां जन्म थवामां अत्यंत बाधक छे. क्रिया करनार उद्विग्न जीव ज अन्य जन्ममां योगीना कुळने प्राप्त करतो नथी - एवुं योगपेत्तामोने अभिमत छ. [14/5] विशेषार्थ :- उद्वेग एटले ऽक्रिया कष्टसाध्य छे." एवी बुद्धिथी क्रिया करवामां थती सुस्ती. जो के खेदमां जेम कायाने थाक लागे छे तेवुं अहीं नथी, छतां ए सुस्तीने लीधे क्रिया करवामां उल्लास थतो नथी. अलबत्त क्रिया तो करे परंतु क्रियामां कोई धनखर्च - बहु समय लागवानो के शारीरिक कष्ट लागवा वगेरेनो उद्वेग रह्या करे छे. दा.त. पफखी प्रतिक्रमण लांबु चाले - अजीत शांति-कोई रागथी बोले त्यारे कंटाळो आवे. जेम मजूरने कोई राजा आज्ञा करे अने ईच्छा विना मजूर वेठ करे तेम वेठ वाळवानी जेम क्रिया थाय. योग प्रत्ये आ अरूचि-वेल छे. अने ते कुयोगनी जेम एटलो बधो बाधक बने छे के भवांतरमां योगीकुळमां जन्म न मळे. अंतरमां उग होय । तो भावोल्लास वधवानी वात तो दूर रही ऊलटो द्वेष ऊभो थाय छे. आनो परिहार करवा योग प्रत्ये प्रीति-भक्ति केळववी ज रही. जेम पत्नी प्रत्ये प्रेम-प्रीति होवाथी अने माता प्रत्ये अपार भकितभाव होवाथी एना माटे कष्टसाध्य क्रिया पण उग विना प्रेम-भक्तिपूर्वक कराय छे तेम साधकने साधना प्रत्ये प्रेम-भकित-आदर होय तो कष्टसाध्य धर्मक्रियामां पण आनंदनो अनुभव थाय. पछी वेठ उतारवानुं न थाय. 350 गाथाना स्तवनमां जणावेल छे के - बेठा पाण जे उपजे रे, करियामां उग रे. योगद्वेषथी ते क्रिया रे, राजवेठसम वेग रे. - योगनी बीजी तारा दटिमां उद्वेग दोष होतो नथी-एम योगदष्टि समुच्चय ग्रंथमां जणावेल छे. [14/5]. गाथार्थ :- श्रेप दोष होय त्यारे पण सातत्य न रहेवाना कारणे आ क्रिया क्यारेय पण ईट फलना अभ्यदय माटे थती 1. मुद्रितप्रती इदंपदं प्रमादेन लुप्तम । अन्यत्र न 'दासप्रायत्वहेतुभूतेन' इति पाठः । 2. मुद्रितप्रती -> 'उद्विग्नः क्रियाकर्ता जन्मान्तरे न लभते < इति पाठः । Page #127 -------------------------------------------------------------------------- ________________ OM योगगतशक्तिनाशकता क्षेपे क्षेपेऽपि चित्तदोषे अप्रबन्धात् चित्तस्य शिथिलमूलत्वात् इष्टफलस्य योगनिष्पत्तिरूपस्य समृद्धये । अभ्युदयाय न जातु = कदाचित् एतत् = करणं भवति । अत्र दृष्टान्तमाह न असकृत् = अनेकशः उत्पाटनात् उत्खननात् शालिरपि धान्यविशेषः फलावहः = फलप्रदः पुंसः पुरुषस्य भवति ॥ 14/6 ॥ 'उत्थान' इत्यादि । उत्थाने निर्वेदात् करणमकरणोदयं सदैवाऽस्य । अत्यागत्यागोचितमेतत्तु स्वसमयेऽपि मतम् ॥14 /7 ॥ उत्थाने चित्तदोषे सत्यप्रशान्तवाहितया निर्वेदात् हेतोः करणं = निष्पादनं आयतिमाश्रित्याऽकरणस्यैवोदयो यस्मिंस्तत्तथा, सदैव अस्य योगस्य । कीदृशं तत्करणं ?' अत्यागं = अशवयत्यागं, बाह्यप्रतिज्ञाभङ्गस्य 322 चतुर्दशं षोडशकम् = = = कल्याणकन्दली -> योगकरणकालस्याऽन्तराऽन्तराऽधिकृतान्यकर्मणि चित्तन्यासात्मके क्षेपे चित्तदोषे सति अपि चित्तस्य शिथिलमूलत्वात् योगफलजननशक्तिलक्षणमूलशैथिल्यात् योगनिष्पत्तिरूपस्य इष्टफलस्य अभ्युदयाय उत्पादनाय न कदाचित् योगस्य करणं भवति । न अनेकशः = वारंवारं उत्खननात् शालिः व्रीहिः अपि फलप्रदः, असकृदुत्पादनेन शालेरिव क्षेपेण योगस्य फलजननशक्तिनाशान्न ततः फलमिति भाव: / तदुक्तं योगभेदद्वात्रिंशिकायां -> क्षेपोऽन्तराऽन्तराऽन्यत्र चित्तन्या। सो फलावहः । शालेरपि फलं नो यद् दृष्टमुत्खननेऽसकृत् ॥ 17 ॥ - इति । बलादृष्टी क्षेपदोषो नास्ति ॥ 14 / 6 ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् - उत्थाने निर्वेदात् सदैव अस्य करणं अकरणोदयम् । एतत् तु स्वसमयेऽपि अत्यागत्यागोचितं मतम् ॥ 14 / 7 ॥ इयमपि कारिका योगभेदद्वात्रिंशिकावृत्त्यादी [ द्वा. द्वा. 18 / 16] समुद्धृता । एतदनुसारेण योगभेदद्वात्रिंशिकायां -> प्रशान्तवाहिताऽभाव उत्थानं करणं ततः । त्यागानुरूपमत्यागं निर्वेदादतथोदयम् ॥16॥ - इत्युक्तम् । अप्रशान्तवाहितया प्रशमैकवृत्तिसन्तानस्याभावेन निर्वेदात् मनोमालिन्यात् यद्वा एकवृत्तिभङ्गात् निष्पादनं योगस्य; आयतिं = अनागतकालं आश्रित्य अकरणस्य योगाऽप्रवृत्तेः एव उदयो = भाविकालविपाकः यस्मिन् तत् तथा अप्रशान्तवाहितया निर्वेदात् योगनिष्पादनस्य अनागतकालीनयोगप्रवृत्तिप्रतिबन्धककर्मार्जकत्वात् । अशक्यत्यागं, बाह्यप्रतिज्ञाभङ्गस्य नथी. डांगर पण वारंवार उखेड्या पछी पुरुषने फलप्रद नथी बनती. [14/6] धर्मसाधनामां शएण्प दोषने हटावीए = = = - दीकार्थ :- चित्तनो क्षेपनामक दोष होय त्यारे पण मन शिथिल थवाथी योगसिद्धिस्वरूप ईष्ट फलना अभ्युदय माटे क्यारेय पण आ क्रिया थती नथी. अहीं ग्रंथकार श्रीमद्घ दृष्टांतने जणावे छे. डांगर नामनुं धान्य पण वारंवार उखेडवाथी पुरुषने इस 1 जनतुं नथी. [14/6 ] विशेषार्थ :- क्षेप एटले चित्तनी क्षिप्त अवस्था. आ क्षिप्त अवस्थामां खेद-उद्वेग नथी परंतु जाणे चित्त बीजे मूकायानी जेम क्रिया करतां वच्चे-वच्चे चित्त बीजे ठेकाणे चाल्युं जाय छे. बीजा-त्रीजा विचारमां चढी जाय छे. दा.त. प्रतिक्रमण करती वखते पडिलेहणमां मन गूंथायेल रहे, पडिलेहण करती वखते देरासर जवानुं मन रहे, प्रभुसन्मुख चैत्यवंदन करतां नवकारशीस्वाध्याय वगेरे करवामां मन परोवायेल रहे. जेम डांगरना छोडने एक क्यारामांथी उखेडीने बीजे रोपे, बीजामांथी उखेडी त्रीजे रोपे... आम स्थानांतर कर्या ज राखे तो ए छोड पर फळ-डांगरानाज ऊगतुं नथी. तेम चालु क्रियामांथी चित्तने बीजेत्रीजे सारा या खराब ठेकाणे फेरव्या करवाथी आ क्रियामां सळंग चित्तधारा- मननुं सातत्य - प्रस्तुत क्रियानुकूळ वर्धमान शुभ अध्यवसायनो प्रवाह TUTI जाय छे. वळी, मन बीजा-त्रीजा ठेकाणे जाय एटले जे धर्मक्रिया थती होय एने अनुकूळ भावोल्लास पण प्रगटवामां वार लागे छे. परिणामे योगसिद्धिस्वरूप प्रस्तुत फळनो उदय-संयोग थतो नथी. 350 गाथाना स्तवनमां जणावेल che ke > bice bice बीजा काजमां रे, जाय मन ते खेप रे. उखणतां जिम शालिनुं रे, फल नहि तिहां निर्लेप रे. - योगनी 3 जी बला दृष्टिमां क्षेप दोष हटी जाय छे. [14/6] उत्थान दोषवाळी आराधना रवाना करीए गाथार्थ :- उत्थान दोष होय त्यारे निर्वेद होवाथी हंमेशा योगने करे छतां न करवानुं ज फळ मळे छे. आवी क्रिया अशक्यत्यागवाळी होवा छतां त्यागने योग्य छे - एवुं आपणा जैनागममां पण अभिमत छे. [14/7] टीडार्थ :- चित्तनो उत्थान दोष होय त्यारे अप्रशांतवाहिताथी निर्वेद-कंटाळो थवाना कारणे कायम योगने करे छतां भविष्यकाळनी अपेक्षाए न करवानुं ज फळ मळे. अर्थात् करवानुं फळ न ज मळे. ते आवी क्रिया अत्याग-त्यागोचित छे. मतलब के बाह्य प्रतिज्ञानो भंग करे [साधु प्रतिक्रमणादि न करे के साधुवेश छोडे] तो ते लोकिनंदानुं कारण बने अने लोको द्वारा Page #128 -------------------------------------------------------------------------- ________________ संविग्नपाक्षिकव्यवस्थारहस्यप्रकाशनम् 323 लोकापवादहेतुत्वात् तस्य च दुःसहत्वात् तथा त्यागाय उचितं = योग्यं अप्रशान्तवाहितादोषविषमिश्रितत्वात् एतत्तु = एतत्पुनः करणं स्वसमयेऽपि अभीष्टम् । अत एव गृहीतदीक्षस्य सर्वथा स्वसिद्धान्तेऽपि मतं मूलोत्तरगुण निर्वहणाऽभावे विधिना सुश्रावकाचारग्रहणमुपदर्श्यते' / = = अत्यागं कथचिदुपादेयत्वात् त्यागोचितं च सदोषत्वादिति व्याख्यायां तु भावविशेषकृतगुणदोषतुल्यभावो द्रष्टव्यः । इत्थमेव संविग्नपाक्षिकादिव्यवस्थासिद्धेरिति दिग् ॥ 14/7॥ कल्याणकन्दली । लोकापवादहेतुत्वात् तस्य च = बहुजनकृतस्वनिन्दादेः हि दुःसहत्वात् । तथा त्यागाय योग्यं अप्रशान्तवाहितादोपविपमिश्रितत्वात् । ततश्च सर्पस्याऽऽखुगलनवृत्तान्तानुसरणमेतत् । एतत्पुनः अप्रशान्तवाहितया करणं स्वसिद्धान्तेऽपि अकरणादयत्वेन अत्यागत्यागोचितत्वेन च रूपेण अभीष्टम् । प्रशान्तवाहितयैव कृतो योगः तत्त्वतः कृतो भवति, तस्याः तद्धेतुत्वेनोपदेशात् । तदुक्तं अध्यात्मकल्पद्रुमे -> योगस्य हेतुर्मनसः समाधिः <- [ 9 / 15 ] इति । अत एव = अप्रशान्तवाहिताकृतयोगस्य त्यागोचितत्वादेव, गृहीतदीक्षस्य अपि सर्वथा मूलोत्तरगुणनिर्वहणाभावे विधिना = जन्म दीक्षा-विहारभूमित्रितयवर्जन-जिन - पूजोद्यम-सुसाधुसेवादिविधिना सुश्रावकाचारग्रहणं उपदर्श्यते, तदुक्तं उपदेशमालायां जै न तरसि धारेउं मूलगुणभरं सौत्तरगुणं च । मुत्तूण तो तिभूमी सुसावगत्तं वरतरागं ॥501 ॥ अरिहंतचेइआणं सुसाहुपूयारओ दढायारो । सुस्सावगां वरतरं न साहुवेसेण चुअधम्मो ॥502 ॥ - इति । व्यवहारसूत्रादौ दर्शितं सिद्धपुत्र - सारूपिकादिव्यवस्थापनमप्यत्र विभावनीयम् अत्यागं कथञ्चित् उपादेयत्वात् त्यागोचितं च सदोपत्वात् = अप्रशान्तवाहितादोषात् इति श्रीयशोभद्रसूरिकृतायां सुगमार्थकल्पनाभिधानायां व्याख्यायां स्वीक्रियमाणायां तु भावविशेपकृतगुणदोषतुल्यभावः = सदनुष्ठानकर्तृगतपरिणामविशेषकृतः गुणदापयोः साम्यभावः दृष्टव्यः । यावती अप्रशान्तवाहिताशक्तिः तावत्येव निजदोषगर्हाऽन्यसुकृतानुमोदनादिपरिणत्या । गुणशक्तिरपि सम्भवतीति स्यादुपादेयताऽप्यविरुद्वैव । इत्थमेव संविग्नपाक्षिकादिव्यवस्थासिद्धेः । शुद्धिविचारे प्रथमः सुसाधुः द्वितीय : सुश्रावकः तृतीयश्च संविग्नपाक्षिक इति व्यवस्था सिद्धान्तसिद्धा । तदुक्तं उपदेशमालायां सावज्जजोगपरिवज्जणा उसवुत्तमां जईधम्मो । बीओ सावगधम्मो तइओ संविग्गपक्खपहो ॥ 519 ॥ सुझै जई सुचरणो सुज्झइ सुस्सावओऽवि । गुणकलिओ । ओसन्नचरणकरणो सुज्झइ संविग्गपक्खरूई ॥513॥ <- इति । संविग्नपाक्षिकलक्षणान्यपि ततोऽवसेयानि । |[उप.माला.514-518] | अत एव एतादृशानुष्ठानस्य सर्वथा न हेयता किन्तु स्वीयपरिणामविशेषेण प्रवचनराग-निजाचारगर्हा Jain Education Intemational पोतानी निंदा थाय ते सहन थवी खूब मुश्केल छे. माटे ते छोडी देवुं अशक्य छे. तथा [पाळी शके तेम न होय अने मनमां सतत अजंपो रहेतो होय. तेथी] ते छोडवा योग्य छे, कारण के अप्रशांतवाहिता-अजंपाना दोषस्वरूप झेरथी ते मिश्रित थयेल छे. आ रीते क्रिया थती होय छे. एवुं आपणा जैनागममां पण मान्य छे. माटे ज दीक्षा ग्रहण कर्या पछी सर्वथा मूल गुण अने उत्तर गुणनो निर्वाह थई शके तेम न होय तो विधिपूर्वक [दीक्षा छोडी] सारा श्रावकना आचार पाळवा - एवुं शास्त्रमां बतावाय छे. [पोताना अभिप्राय मुजब व्याख्या कर्या बाद षोडशकनी सुगमार्थकल्पना टीकाना रचयिता श्रीयशोभद्रसूरिजी म.ना मतने जणावता उपाध्यायजी महाराज कहे छे के] कथंचित् उपादेय होवाथी त्याग थई शके तेम नथी अने दोषयुक्त होवाथी त्यागने योग्य छे - एवी व्याख्या करवामां आवे तो भाविशेषथी गुण-दोषनुं समान बळ जाणवुं. आ रीते ज संविग्नपाक्षिक वगेरे व्यवस्था सिद्ध थाय छे. या ओड दिग्दर्शन छे. [ 14 /7] विशेषार्थ :- उत्थान एटले चित्तनी अप्रशांतवाहिता - अस्वस्थताभर्युं चित्त. जेम मदोन्मत्त पुरुषनुं मन ठेकाणे नथी होतुंशांत नथी होतुं, तेम अहीं प्रस्तुत धर्माराधनामां मन स्वस्थ-शांत न रहे. अजंपो-उचाट रहे. अलबत्त प्रस्तुत आराधनामां खेदौद्वेग-क्षेप उभा थवा दीधा न होय छतां गमे ते कारणे चित्त अशांत-अस्वस्थ-उदास रहेवाथी आराधना कराय छतां छूटी जवा जेवी ते आराधना थाय छे. दा.त. दीक्षा लीधा पछी एने कल्याणकारी-उपादेय समजवा छतां मोहोदय वगेरेथी दीक्षामां अजंपो, अस्वस्थता रहे तो अहीं उत्थान दोष लागु पडे छे. लोकनिंदाना भयथी दीक्षानो त्याग न करे तो पण ते दीक्षा त्यागने योग्य बने छे. दीक्षा व्यवहारथी पाळे छतां पण पोते दीक्षाने योग्य नथी रहेतो. - चारित्रांतराय बांधे. जंबुस्वामीना जीवे भवदेवना भवमां पूर्वे 12 वर्ष अनिच्छाए दीक्षा पाळी छतां अजंपो-अकळामण आ बधा कारणोने लीधे चारित्रना अंतराय बांध्या अने तेथी ज शिवकुमारना भवमां दीक्षानी प्राप्ति माटे 12 वर्ष सुधी तपश्चर्या करवा छतां दीक्षा मेळवी न शक्या. माटे महाव्रत पाळवानी क्षमता न धरावनार साधुने सुश्रावकना आचार पाळवानो उपदेश अपाय छे. सिद्धपुत्र, सारूपिक वगेरे आना माटे शास्त्रप्रसिद्ध व्यवस्था छे. अर्थात् तेवा जीवोए दीक्षा छोडी देवी जोईए. साधुवेशने कलंकित करवो कोई पण हिसाबे व्याजबी नथी. माटे तो अषाढाभूति, नंदीषेण vageree दुभाता दिले पण दीक्षा छोडी. साधु वेशमां रहीने अब्रह्मसेवन करवाथी तो संसार वधी ज जाय. 1. अन्यत्र च ... मुपदिश्यते' इति पाठः । / 2 मुद्रितप्रती 'दोषत्वादिति' इत्यशुद्धः पाठः । Page #129 -------------------------------------------------------------------------- ________________ 324 चतुर्दशं षोडशकम् zAntAvi'tyAdri । 8 चतुर्विधचेतः प्रकाशनम् 888 कल्याणकन्दली । संविग्नानुमोदनाद्युद्यमात् गुणशक्ति: प्रवर्धनीया, दोषोपरमे च यतितव्यम्, न तु स्वीयपरिणामविशेषजन्यगुणतुल्यं स्वदोषमभ्यास। दशायां दृष्ट्वा सदनुष्ठानमेकान्तेन त्याज्यम् । इदमेवाभिप्रेत्य टीकाकृताऽपि न्यायालोके -> अस्मादृशां प्रमादग्रस्तानां च्र्न्न्क्र्दीनानाम् । सभ्यो पोत वे प्रवचनराय: गुमोवाय: ॥ - [प्र.रूआ.6 रृ.334], -> विधिधन विधिनो विधिमानें स्थापनं विधीच्छूनां । अविधिनिषेधश्चेति प्रवचनभक्तिः प्रसिद्धा नः । अध्यात्मभावनोज्ज्वलचेतोवृत्त्योचितं हि नः कृत्यम् । पूर्णक्रियाभिलाषश्चेति द्वयमात्मशुद्धिकरम् । / <- [20/33] कृति 2 अध्यात्ममारे प्रोक्तम् । परेषामपि योगारम्भदशायां वितर्कादयोऽभिमताः । तदुक्तं मोक्षधर्मे वितर्कश्च विवेकश्च विचारश्वोपजायते । मुनेः समादधानस्य प्रथमं योगमादितः । - [195 / 15 ] प्रथमं योगं = संप्रज्ञातं आदितः = मात् नायत रूत्यर्थ: / चतुर्थकृष्टापुत्यान्दोस्सो न विद्यते किन्तु तत्पूर्वं वर्तते । इदमप्यत्राऽवधातव्यम्-कलिकालसर्वज्ञेन श्रीहेमचन्द्रसूरीश्वरेण योगशास्त्रे योगिना गोरक्षनाथेन |च अमनस्कयोगे ग्रन्थे विक्षिप्त यातायात विष्ट-सुलीनाभिधानाः चत्वारः चेत : प्रकाराः प्रदर्शिता: / अभ्यासदशायां तरलत्वं चित्तस्य । स्यात् । तदुत्तरं योगानन्दवृद्ध्या दोषह्रासात् परतत्त्वप्राप्तिः स्यात् । तदुक्तं योगशास्त्रे -> [] विक्षितं सहमिदं [2] यातायातश्र किमपि सानन्दम् । प्रथमाभ्यासे द्वयमपि विकल्पविषयग्रहं तत्स्यात् । / [3] लिष्टं स्थिरसानन्दं, [4] सुलीनमतिनिश्चलं परानन्दम् । | तन्मात्रकविषयग्रहमुभयमपि बुधैस्तदाम्नातम् ॥ एवं क्रमशोऽभ्यासाऽऽवेशात् ध्यानं भजेत् निरालम्बम् । समरसभावं यातः परमानन्दं ततोऽनुमवेत् । / -[यो.ग.प्र.22/1.रू-4-6, गमनयोग 1-26-27-???] ति । ततश्र्व प्राथमिवायां विक्षिप्तत्वाति। सम्भवेऽपि शुद्धभावेन दोषापाकरणे गुणोपार्जने चैव यतितव्यं योगप्रयोगद्वारा अपुनर्बन्धकादिभिः । यथोक्तं अध्यात्मसारे > विषय-कषायनिवृत्तं योगेषु च सञ्चरिष्णु विविधेषु । गृहखेलबालोपममपि चलमिष्टं मनोऽभ्यासे । / [20 / 22] वचनानुष्ठानगतं यातायातञ्च सातिचारमपि । चेतोऽभ्यासदशायां गजाङ्कुशन्यायतोऽदुष्टम् ॥[20/21] अशुद्धाऽपि हि शुद्धायाः क्रिया हेतुः झेरवाळुं भोजन करवुं ते करतां न खावुं सारुं. भूख्या रहेवुं सारुं. सर्वथा निरपवाद महाव्रतने साधुव्रतमां रहीने तोडी न ज शकाय. पण ते तूटे तेम ज होय तो साधुए साधुवेश छोडवो ज जोईए- एवुं शास्त्रकारोनुं तात्पर्य जणाय छे. 350 गाथाना स्तवनमां पण जणावेल छे के > शांतवाहिता विण होवे रे जो योगे उत्थान रे - त्याग योग छे तेहथी रे, अणइंडानुं ध्यान रे. संबिनपाक्षिक व्यवस्थानुं रहस्य -> मूल-उत्तर गुण अर्थात् चरणसत्तरी अने करणसत्तरीमां जेनी शास्त्रमां अपवादमार्गे कारणिक छूट आपवामां आवेल होय तेनी ज विना कारणे पण घणी वार छूटछाट ले परंतु पोते समजे के --> 'आ स्थितिमां मारुं साधुपणुं केवी रीते कही शकाय ? रस-ऋद्धि-शातागारवने पराधीन बनेलो हुं केवो अभागी छुं के तारक तीर्थंकरोनी कल्याणकारी आज्ञाने तुच्छ सुखने खातर कचडी नांखुं छुं ! हाय ! मारुं शुं थशे ? बीजी बाजु आंतरिक रीते मने साधुपणुं गमे छे. सारा साधुओ पण मने गमे छे. साधुवेश छोडवानी मारी ईच्छा नथी. फरीथी संसारी बनवानी कल्पना करतां पण मने ध्रूजारी छूटे छे, मारी नसमां वहेतुं पवित्र-खानदान माबापनुं लोही एवुं छे के हुं आपघात करवानु पसंद करीश पण साधुवेश तो छोडी ज नहि शकुं. लोकनिंदा-बेआबरु वगेरेना कारणे पण साधुवेश छोडवानी मारी तैयारी नथी. रोजेरोज षड्जवनिकायनी विराधनाथी ऊभरातुं संसारी जीवन हवे हुं जीवी शकुं तेवी मारी स्थिति नथी. छतां भारे कम्मपणाना लीधे नालायक हुं संयमजीवनमां दोष लगाडुं छुं. जंबुकुमार थनारा भवदेव मुनिनी जेम चारित्र पाळवा छतां हुं चारित्रना अंतराय बांधी रह्यो छुं. हे परमात्मा ! मने बचाव. हुं शुद्ध संयमजीवन जीवुं एवुं बळ आप' - आवी विचारधाराना कारणे गुण अने दोषनुं बळ लगभग समान थई जाय छे. तेवा जीवो माटे शास्त्रमां संविग्नपाक्षिक वगेरे व्यवस्था बतावी छे. शास्त्रमां जे निरपवाद बाबतोनी छूटछाट आपवामां आवेल न ज होय तेनुं संविग्नपाक्षिक सेवन न ज करे. पोते संविग्न न होवा छतां संवेगी साधुओ प्रत्ये पक्षपात राखीने जीवन जीवे. सुविहित साधुना वंदन-सेवा vagere nA le... ईत्यादि संविश्वपाक्षिकसंबंधी विशेष वातो उपदेशमाला [514 थी 526 गाथा] वगेरे ग्रंथमांथी जाणी लेवी. संविश्वपाक्षिक पोतानी प्रामाणिकता-खानदानी-संवेगी साधुनो पक्षपात - साधुभक्ति-पोतानी जात प्रत्ये धिककार, पापनो पश्चाताप वगेरेना कारणे कर्मक्षय करी कालांतरे फरीथी संविग्न-सुसाधु बने तेवी पूर्ण शक्यता छे. तेनी पासे साधुवेशरूपी दूध हाजर हशे तो मात्र पुरूषार्थ-भावस्वरूप साकर भेळववानी ज जरूर रहेशे. अल्प प्रयत्नथी मधुर दूध पीवानुं सौभाग्य मळी शके. जो ते दीक्षा छोडी de to kAM to आपघात करे कां तो कालांतरे पुनः दीक्षानो उत्साह न जागे. तेनो आत्मविकास अटकी न पडे माटे शास्त्रकारोए संविग्नपाक्षिक मार्ग पण बतावेल छे. जे साधु निःशुकताथी महाव्रत भांगे, दोषने सेव्या बाद निपुर बनीने दोष स्वीकार न करे. बचाव करे. निर्लज्ज बनी साधुमर्यादा तोडे. तो तेवा जीव दीक्षामां चीकणा कर्म न बांधे ते माटे शास्त्रकार भगवंतोए तेमने साधुवेश छोडी परमात्मभक्ति वगेरेमां प्रवृत्त थवानी सुंदर हितकारी सलाह आपेली che. [14/7] Page #130 -------------------------------------------------------------------------- ________________ 8 सङ्कलनोपेतक्रियाया इष्टफलहेतुत्वम् OM भ्रान्तौ विभ्रमयोगान हि संस्कारः कृतेतरादिगतः । तदभावे तत्करणं प्रक्रान्तविरोध्यनिष्टफलम् ॥ 14/8 ॥ धान्तौ चित्तदोषे सति विश्रमस्य = मनोवैकल्यस्य योगात् = सम्बन्धात् न हि = जैव संस्कारः = वासनाविशेषः क्रतेतरादिगत: 'इदं मया कृतमितरदकृतं' आदिशब्दात् 'इदं मयोच्चरितमिदमनुच्चरितं' एतद्गगतः = एतद्विषयः, विपरीतसंस्कारेण सत्यसंस्कारजाशात् । तदभावे = कृतेतरादिसंस्काराभावे तस्य = प्रस्तुतस्य योगस्य करणं प्रकान्तस्य योगस्य विरोधि, अनिष्टफलं = इष्टफलरहितं, कृतेतरादिसतलजसहितक्रियाया एवेष्टफलहेतुत्वात् । अथ यत्रोपेक्षयैव कृताकृतसंस्काराभावो न तु भाज्त्या, तत्र कोऽयं दोषः ? इति चेत् ? न, भ्रान्तेः उपेक्षाया अप्युपलक्षणत्वात् ॥ 14/8॥ 'anyamudI'tyAdi / अन्यमुदि तत्र रागात्तदनादरताऽर्थतो महापाया । सर्वानर्थनिमित्तं मुद्विषयाङ्गारवृष्ट्याभा ॥ 14/9 ॥ = कल्याणकन्दली सदाशयात् । तानं रसानुवेधेन स्वर्णत्वमधिगच्छति ॥ - [2/16] इत्यादिसूचनार्थं दिक्पदोपादानमकारि ॥ 14/7 ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> भ्रान्तौ विभ्रमयोगात् कृतेतरादिगतः संस्कारो हि न । तदभावे तत्करणं प्रक्रान्तविरोधि अनिष्टफलम् । / 14/8 ॥ इयं कारिका योगभेदद्वात्रिंशिकावृत्त्यादौ [द्वा.द्वा.18/15] समुद्धृता । एतदनुसारेण योगभेदद्वात्रिंशिकायां -> भ्रमोऽन्तर्विप्लवस्तत्र न कृताकृतवासना । तां विना योगकरणं प्रस्तुतार्थविरोधकृत् ॥ 15॥ - इत्युक्तम् । / / मनोवैकल्यस्य सम्बन्धात् नैव संस्कारः कृतेतरादिगतः जायते, विभ्रमजन्येन विपरीतसंस्कारेण सत्यसंस्कारनाशात् = कृतेतरादिगोचरयथार्थसंस्कारप्रतिबन्धात् । एतेन -> न ह्ययुक्तेन मनसा किञ्चन सम्प्रति शक्नोति कर्तुं -- [6/3/1/14] इति शतपथब्राह्मणवचनमपि व्याख्यातम्, द्रव्यत: करणेऽपि भावतोऽकरणात् । अत एव सत्यसंस्कारानुत्पादः । कृतेतरादिसंस्काराभावे योगस्य करणं, प्रक्रान्तस्य योगस्य विरोधि । अत एव तत्त्वतः तदकरणमेव । भ्रान्ते: पारमार्थिकवृत्त्या तत्कालीनयोगप्रतिबन्धकत्वेऽपि नानुबन्धतो योगविरोधित्वं सम्भवति, सति विधि-यतनाऽऽदरादिपरिणामे । अत एव -> अनिष्टफलं = इष्टफलरहितं - इति । टीकाकृता व्याख्यातम् । विशिष्टतरयोगाराधनायां ऊर्ध्वभूमिकायां स्वल्पस्याऽपि दोषस्य मन्त्रविधाने इवानिष्टफलत्वमित्याशयेन । 'अनिष्टफलं' इति मूलकृदुक्तिः । योगारम्भकालीनस्वल्पदोषयुक्तयोगकरणस्य प्रज्ञापनीयता-विधिपरतादिगुणकलितकर्तृकस्य नाऽनागतकाले विपरीतफलत्वं किन्तु तदभीष्टफलशून्यत्वमेव, कृतेतरादिसङ्कलनसहितक्रियाया एव इष्टफलहेतुत्वादित्याशयेन 'इष्टफलरहितं' इति टीकाकृदुक्तिरिति न विरोध इति ध्येयम् । पञ्चमदृष्टौ सूक्ष्मबोधादिसद्भावात् भ्रान्तिर्निवर्तते । उपेक्षाया अपि उपलक्षणत्वात्, संशयस्यापि तत एव ग्रहणमवगन्तव्यम् ॥ 14/8 ॥ छे घर्मक्रियामां भ्रांति अनिष्टकळदायक छे माथार्थ :- भ्रांति दोष होय त्यारे विश्वमनी हाजरीथी कर्युं के नहि ते संबंधी संस्कार नथी रहेता. तेवा संस्कार न होय तो ते क्रिया प्रस्तुत योगनुं विरोधी अनिट फळ आपे छे. [14/8] टीकार्य :- चित्तनो भ्रांति नामनो दोष होय त्यारे मनोविकलता-अनुपयोगनी हाजरीथी "A में कर्युं, बाकीनुं नथी कर्युं.' मूळ गाथामां रहेल 'आदि' शब्दथी "A हुं बोल्यो, बीजुं बोलेल नथी." आ संबंधी संस्कार थता नथी ज; कारण के विपरीत । संस्कार द्वारा साचा संस्कारनो नाश थाय छे. कर्युं के नहि तेना साचा संस्कार न होय तो प्रस्तुत योगनी क्रिया ए प्रस्तुत योगना विरोधी एवा अनिट फळने आपे छे. ईट फळ आपतुं नथी. कारण के आटलुं कर्युं, बाकीनुं करवानुं बाकी छे' आवी संकलन सहितनी क्रिया ज ईट फळनो हेतु बने छे. -> ज्यां उपेक्षाथी ज कर्या-न कर्यानो संस्कार न होय, नहि के भ्रांति दोषथी त्यां संकलननो अभाव ए कयो दोष कहेवाय ? - आ प्रश्ननो जवाब ए छे के भ्रांति ए उपेक्षानुं पण उपलक्षाण छे. अर्थात भ्रमना [विपरीतसंस्कारना कारणे के उपेक्षाउदासीनताना सित्य संस्कारना अभावना] कारणे कर्युं के नहि ? तेनी संकलना न होय ते ब्रान्ति दोष ज जाणवो.[14/8]] विशेषार्थ :- सिनि भेटले अहिया यान यानी, अमु सूत्र ओल्या-मोत्यानी मा. घ.त. हन, मुद्द्प्त्तिपडिलेहण कर्या ने न कर्युं माने, नमुत्थामां सूत्र न बोल्या ने बोल्युं मानी बेसे. "काउसग्नमां 4 लोगस्स थया के 3 लोगस्स ?' ते ख्याल न रहे. विपरीत संस्कार पडे के साचा संस्कार न पडे - आ बन्ने अवस्थामां सत्यसंकलना न होवाथी क्रिया करवा छतां क्रियानुं जे फळ मळवुं जोईए ते न मळे. 350 गाथाना स्तवनमां जणावेल छे के - भ्रमथी जेह न सांभरे रे, कांई मतत ॥ 3. तेथी शुमरिया यही 2 अर्थ विरोधी 11 3. <- [14/8] Jain Education Intemational Page #131 -------------------------------------------------------------------------- ________________ 326 चतुर्दशं षोडशकम् अवसरोचितानुष्ठानानादरस्य महाधर्मविघ्नकारित्वम् 88 अनुष्ठीयमाजादन्यत्र मुत् = प्रमोदः, तस्यां सत्यां तत्र : अन्यस्मिन् रागात् : अभिलाषातिरेकात् तदनादरता = अनुष्ठीयमानाऽनाद्रियमाणता, अर्थतः = सामर्थ्यात्, तत्क्रियाकालेऽन्यरागस्य तदरागाक्षेपकत्वात् । सा च तदनादरता महापाया = महाधर्मविघ्नवती. तथा सर्वेषामनाजां निमित्तं, लेशतोऽपि विहितानुष्ठानाऽनादरस्य दुरन्तसंसारहेतुत्वात् । तदनादरदोषेऽप्यन्यादरगुणात्तुल्याऽऽयव्ययत्वमित्याशङ्कायामाह -> मुद्विषये इतरानुष्ठाने अङ्गारवृष्ट्याभा - अङ्गारवृष्टिसदृशी, अकालरागस्य तत्फलोपघातकत्वादिति भावः । इयथान्यमुत्सुन्दरेष्वपि शास्त्रोक्तेषु चैत्यवन्दन-स्वाध्यायादिषु श्रुतानुरागाच्चैत्यवन्दनादिकरणवेलायामपि तदलाद्रियमाणस्य तदुपयोगाभावेन इतरासक्तचित्तवृत्तेः सदोषा । न हि शास्त्रोक्तयोरनुष्ठानयोग्यं विशेषोऽस्ति यदेकमदरणीयमन्यत्तु जेति ॥ 14/1 ॥ - कल्याणकन्दली मूलग्रन्थे दण्डान्वयस्त्वेवम् -> अन्यमुदि तत्र रागात् अर्थतः तदनादरता महापाया सर्वानर्धनिमित्तं मुद्विषयाङ्गारवृष्ट्याभा ॥ 14/9 ॥ इयमपि कारिका योगभेदद्वात्रिंशिकावृत्तौ [द्वा.द्वा.18/19] समुद्भूता । एतदनुसारेण योगभेदद्वात्रिंशिकायां विहिते वाऽर्थेऽन्यत्र मुत्प्रकृतात्किल । इष्टेऽर्थेऽङ्गारवृष्ट्याभाऽत्यनादरविधानतः ॥ 19॥ - इत्युक्तम् । कान्तायां योगदृष्टावन्यमुद्दोषो नास्ति । / __अन्यस्मिन् = अनुष्ठीयमानभिन्ने विहितेऽविहिते वा कर्मणि अभिलापातिरेकात् अनुष्ठीयमानाऽनाद्रियमाणता तक्रियाकाले अन्यरागस्य = प्रकृतभिन्नाभिलाषस्य तदरागाऽऽक्षेपकत्वात् = अनुष्ठीयमानाऽरागोपधायकत्वात् । अवसरोचितरागाभाव-रागविषयानवसराभ्यां प्रकृतान्याभिलाषोऽत्र गाढोऽवगन्तव्य: / तत एवानुष्ठीयमानेऽपि गाद्धानाद्र्ताऽव्सेया। तदनादरता = अवसरोचिते विहिते सदनुष्ठानेऽनादतिः महाधर्मविघ्नवती = स्वजनकतासम्बन्धेन तात्त्विकयोगप्रतिपत्त्यन्तरायविशिष्टा । / अकालरागस्य = स्वरूपतः कथञ्चित् प्रशस्तस्याऽपि अनवसरकृतत्वेनाऽनुबन्धतोऽप्रशस्तस्य प्रचुराभिलाषस्य तत्फलोपघातकत्वात् = गाढरागविषयीभूताऽनागतकालीनाऽनुष्ठानसाध्यप्रधानफलसामग्रीविघातकत्वात् । तदनाद्रियमाणस्य = स्वकालोपस्थित-विहित-चैत्यवन्दनाद्यनादरवतः तदुपयोगाभावेन = चैत्यवन्दनादिवर्णाआलम्बनगोचरप्रणिधानविरहेण इतराऽऽसक्तचित्तवृत्तेः= स्वाध्यायाद्यासक्तमनोवृत्ते: अन्यम्त सदोषा ज्ञ्येया। इदञ्चात्रावधेयं विवक्षितानुष्ठानप्रारम्भात प्राक् प्रजायमानं रात्रिन्दिवनियतक्रमिक-स्वकर्तव्यवृन्दविषयसङ्कलनं तदारम्भसमाप्तिकालपरिमाणावधारणञ्च नान्यमुद्दोषाक्रान्तं किन्तु sh मामु दोष अंगारानी वृष्टि जेवो छे ज गाथार्थ:- अन्यमुद् दोष होय त्यारे अन्यत्र राग होवाना कारणे अर्थतः प्रस्तुत अनुकानमां अनादर थाय छे जे महाविद्भकारी छे. ते महा अनर्थनुं निमित्त बने छे. रागना विषयभूत अनुकानमां ते अंगारानी वृष्टि तुल्य बने छे. [14/9]. 1 टीकार्य :- जे अनुकान चाली रहेल होय तेने छोडीने बीजे आनंद होय ते अन्यमुद् दोष छे. आ दोष होय त्यारे अन्यत्र अत्यंत राग होवाना लीधे जे अनुमान चाली रहेल छे तेमां अनादर आवे छे, कारण के जे अनुष्ठान करवानो काळ छे ते समये अन्य अनुकाननो राग ए प्रस्तुत अनुकानमां अराग-अनादरनो आक्षेपक [लावनार छे. आ अनादर महाधर्ममां विघ्न करे छे. ॥तेम ज बधा अनर्थोनुं ए मूळ छे; कारण के विहित अनुकाननो आंशिक पण अनादर दीर्ध संसारनो हेतु छे. शंका :- प्रस्तुत अनुकानमां अनादर दोष होवा छतां पण अन्य अनुकानमां आदर-राग थवानो गुण होवाथी लाभ अने नुकशान बन्ने समान थशे. [माटे आवी रीते धर्मक्रिया करे तो पण नुकशान नहि थाय.]. समाघान :- प्रस्तुत अनुकाननो अनादर ए आनंदनो विषय बननार अन्य अनुकानमां अंगाराना वरसाद जेवो छे; काराग के अकाळे-अनवसरे थयेल राग ए अन्य अनुकानना फळनो उपघात करे छे. शास्त्रोकत होवाथी सुंदर एवा चैत्यवंदन, स्वाध्याय आदि योगोमां चैत्यवंदन वगेरे करवाना अवसरे पण मृतना अनुरागथी चैत्यवंदन वगेरेनो अनादर करनार व्यक्तिने चैत्यवंदनादिमां । उपयोग न होवाना कारणे व्युतादि अन्य योगोमां आसकत चित्तवृत्तिवाळाने माटे अन्यमुद् = अन्यत्र आनंद सदोष छे, कारणके के शास्त्रोकत एवा चैत्यवंदन अने स्वाध्यायमां आ कोई विशिष्टता नथी के एकनो आदर करवो ने बीजनो नहि. शास्त्रमां असंख्य तारक योगो बतावेल छे. ते बधाने आराधी शकवानी शकित पोतानी पासे न होवाथी आराधना पोतानी शक्ति मुजबना योगनी करवानी. परंतु आदर तो शास्त्रोकन सर्व योगो पर जोईए. एक अनुमानने अति आदरवाना लीधे बीज शास्त्रोक्त योगो प्रत्ये अरुचि-अनादर तो न ज थवो जोईए. एक योगना रागना भोगे बीज योगो उपर आदर-राग करवो ए जिनाज्ञाथी विरुद्ध होवाथी शुभ भाव नथी. बीज अनुष्ठाननो अतिराग ए अनुष्ठानने आराधवानी योग्यता खतम करे छे. 350 गाथाना स्तवनमां Jain Education Intemational Page #132 -------------------------------------------------------------------------- ________________ OM बलात्कारेण योगकरणं मोघप्रयोजनम् 8. 'rujI'tyAdi । रुजि निजजात्युच्छेदात् करणमपि हि नेष्टसिद्धये नियमात् । अस्येत्यननुष्ठानं तेनैतद्वन्ध्यफलमेव ॥ 14/10 ॥ रुजि = रोगे चित्तदोषे सति निजजातेः - अनुष्ठानसामान्यस्य उच्छेदात् करणमपि हि अस्य = प्रस्तुतार्थस्य नियमात् नेष्टसिद्धये - जानिमतसम्पादनाय इति = हेतोः अननुष्ठानं = अकरणम् । तेन कारणेन एतत् : करणं वन्ध्यफलमेव, इष्टफलाभावात् । इयं हि रुग भङ्गरूपा पीडारुपा वा अनुष्ठाजजात्युच्छेदकत्वात् सर्वकृतानुष्ठानवन्ध्यत्वाऽऽपादिकेति विवेकिना परिहर्तव्या । अथ भङ्गरूपायाः पीडारूपाया वा रुजः शक्तौ सत्यामपरिहार: पुरुषस्य स्वतन्त्रं दोषान्तरं तत्र 'अव्यापृतानामजुष्ठानानां तु कोऽपराधः इति चेत् ? न, यदनुष्ठानव्यासोज पुरुषस्य रुक्परिहारोपायानुपयोगस्तत्र - कल्याणकन्दली - प्रवहमाने प्रकृतानुष्ठाने प्रकृतान्य-विहिताविहितकर्मगोचरोद्भूतोत्कटाभिलाष एवान्यमुत्पदवाच्यः इति तावद् वयं विद्मः । / 14/9 ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> रुजि निजजात्युच्छेदात् अस्य करणं अपि हि नियमात् न इष्टसिद्धये इति अननुष्ठानम् । तेन एतत् वन्ध्यफलमेव ॥ 14/10 ॥ इयमपि कारिका योगभेदद्वात्रिंशिकावृत्त्यादौ [20] समुद्भूता । एतदनुसारेण योगभेदद्वात्रिंशिकायां -> रुजि सम्यगनुष्ठानोच्छेदाद् बन्ध्यफलं हि तत् - [द्वा.दा.18/20] इत्युक्तम् । _ अनुष्ठानसामान्यस्य = सदनुष्ठानत्वस्य उच्छेदात् = प्रच्यवात् प्रस्तुतार्थस्य करणं क्वचित् वस्त्वन्तरसाधकं सत् अपि हि नियमात् = निश्चयेन नाभिमतसम्पादनाय = न परमार्थसाधनाय भवति । 'इतिशब्दः स्मृतो हेतौ प्रकारादिसमाप्तिषु <- [ह.को.5/887) इति हलायुधकोशवचनात् इति = हेतोः बाह्याकृत्या करणेऽपि तत्त्ववृत्त्या अकरणम् । तेन कारणेन बहिर्वृत्त्या बलात्कारेण करणं वन्ध्यफलमेव = मोघप्रयोजनमेव, अनुबन्धशक्तिविरहेण इष्टफलाभावात् । अनुष्ठानजात्युच्छेदकत्वात् = अनुष्ठानत्वविच्छेदकारित्वात् सर्वकृतानुष्ठानवन्ध्यत्वापादिका = सर्वेषां कृतानामनुष्ठानानां मोघत्वाक्षेपिका । न । हि कारणतावच्छेदकशून्येन कारणवदाभासमानेन कार्योत्पत्तिः युक्ता, अन्यथा कार्यकारणभावभङ्गापातात् । इति हेतोः इयं रुग् विवेकिना = क्षायोपशमिकगुणोदयिकगुणदोषभेदवेदिना सर्वादरेण परिहर्तव्या । प्रभायां दृष्टावयं दोषो नास्ति । अथ निश्चयनयेन सर्वतो भङ्गरूपायाः निश्चयानुगृहीतव्यवहारनयेन देशतो भङ्गरूपायाः नैगमादिनयेन च पीडारूपाया रुजः स्वस्मिन् शक्ती = रुगपनायकशक्तौ सत्यां अपरिहारः पुरुषस्य अनुष्ठानकारकस्य स्वतन्त्रं दोषान्तरं भवतु । तत्र न नो विरोधः । किन्तु तत्र = रुग्दोषे अव्यापृतानां = अप्रवृत्तानां स्वसामग्रीवशात् उत्पन्नानां अनुष्ठानानां तु कोऽपराधः ? येन तेषां वन्ध्यफलत्वमापाद्यते अनुष्ठानत्वञ्चापाक्रियते तत्रभवद्भिः भवद्भिः इति चेत् ? न, यदनुष्ठानव्यासङ्गेन = यत्कर्मालम्बनेन पुरुषस्य रुक्परिहारोपायानुपयोगः = रुगपाकरणोपायानामव्यापार: तत्र = आलम्बनीभूतानुष्ठाने रुग्दोषस्य न्यायप्राप्त आवे छ -> HinBRA भागे 2, बी मे ॥ 3. 4 अर्थमा शीमे 3, अण्॥रानो 16 3.] <<- [14/4] अ उपासनामां रोग दोष निवारो गाचार्य :- रोग दोष होय त्यारे पोतानी जातिनो उच्छेद थवाथी आ अनुष्ठान करे तो पण नियामां ईटसिद्धि माटे थतुं नथी. माटे ते अननुमान = अकरण ज जागवुं. ते कारणे आ निष्फळ ज छे. [14/10] टीकार्य :- रोग नामनो चित्तदोष होय त्यारे अनुष्ठानसामान्यनो = अनुष्ठाननी पोतानी जातिनो = अनुष्ठानपणानो उच्छेद थाय छे. माटे प्रस्तुत अनुटानने करे तो पण नियम अभिमत अर्थनी सिद्धि माटे थतुं नथी. ए हेतुथी ए अननुष्ठान ज कहेवाय. [अनुकान न कर्युं ज कहेवाय.) ते कारणे ए निष्फळ ज जाणवुं, कारण के एनाथी ईट फळ मळतुं नथी. आ रोग दोष भंगस्वरूप के पीडा स्वरूप छे, कारण के करेला सर्व अनुष्ठानोमां अनुष्ठानपणानो ते नाश करे छे अने अनुष्ठानने निष्फळ बनावे छे. माटे विवेकी व्यक्तिए रोग दोषनो त्याग करवो जोईए. शंका :- शक्ति होवा छतां भंगस्वरूप के पीडा स्वरूप रोग दोषनो परिहार न थाय तो ते व्यक्तिनो ते स्वतंत्र बीजे दोष थयो. परंतु ए दोषमां प्रवृत्त न थयेला अनुकानोनो शुं दोष छे ? ते अनुकानो कोई प्रस्तुत दोषने उद्देशीने थतां नथी के जेना लीधे अनुष्ठानपणानो ज उच्छेद थई जाय छे.]. समाघान :- तमे कह्युं तेम नथी. कारण के जे अनुकानना ओठा नीचे साधक पुरुष रोग दोषने टाळवानुं ख्याल नथी 1. मुद्रितप्रती 'व्या....' इति पाठः । Page #133 -------------------------------------------------------------------------- ________________ 328 चतुर्दशं षोडशकम् रुग्दोषस्य न्यायप्राप्तत्वात् ॥ 14/10॥ 'आसङ्गेऽपीत्यादि । तद्भावपुरस्कारेण अनवरत प्रवृत्तिः आसङ्गेऽप्यविधानादसङ्गसक्त्युचितमित्यफलमेतत् । भवतीष्टफलदमुच्चैस्तदप्यसङ्गं यतः परमम् ॥ 14/11 ॥ आसङ्गेऽपि चित्तदोषे सति विधीयमानानुष्ठाने ऽइदमेव सुन्दरमित्येवंरूपे अविधानात् शास्त्रविध्यभावात् प्रत्युताऽनासङ्गभावं पुरस्कृत्य विधिप्रवृत्तेः, असङ्गा = सङ्गरहिता सक्तिः = तस्या उचितं = योग्यं इति कृत्वा । अफलं इष्टफलरहितं एतत् = अनुष्ठानं भवति यतः यस्मात् तदपि शास्त्रोक्तत्वेन प्रसिद्धमप्यनुष्ठानं परमं प्रधानं अस अभिष्वङ्गरहितं उच्चैः = अतिशयेन इष्टफलदं = इष्टफलसम्पादकं भवति । आसङ्गयुवतं ह्यनुष्ठानं गौतमगुरुभक्तिदृष्टान्तेन तन्मात्रगुणस्थानकस्थितिकार्येव न । मोहोन्मूलनद्वारेण केवलोत्पत्तये प्रभवति, तस्मात् तदर्थिनाऽऽसङ्गस्य दोषता ज्ञेयेति ॥ 14/11 ॥ E 8 सीमन्धरस्वामिसन्निधौ दीक्षालाभनिदाननिषेधः = कल्याणकन्दली. | त्वात् । सति सामर्थ्ये यन्निमित्तेन यत्र दोषो न परिह्रियते तस्य तत्र दुष्टत्वं तथाऽत्राऽपि विभावनीयं विद्वद्भिः ॥ 14/10 ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> आसङ्गे अपि अविधानात् एतत् अफलं भवति यत: [ तत् ] असङ्गसक्त्युचितं तदपि परमं असङ्गं उच्चैः इष्टफलदं भवति ॥ 14 / 11 / / इयमपि कारिका योगभेदद्वात्रिंशिकावृत्त्यादी [गा. 18 ] समुद्धृता । एतद। नुसारेण योगभेदद्वाशिकायां -> आसङ्गः स्यादभिष्वङ्गस्तत्राऽसङ्गक्रियैव न । ततोऽयं हन्त तन्मात्रगुणस्थानस्थितिप्रदः । / - [द्वा. द्वा. 18/1] इत्युक्तम् । अष्टमयोगदृष्टावासङ्गदोषो नास्तीति व्यक्तं योगदृष्टिसमुच्चये । विधीयमानानुष्ठाने ऽइदमेव सुन्दरमित्येवंरूपे आसङ्गे सति अपि तद्भावपुरस्कारेण = विहितानुष्ठानान्तरविषयाभिलाषा|तिशयिताऽभिलाषात्मकाभिनिवेशं पुरस्कृत्य शास्त्रविध्यभावात् । प्रत्युत इति वैपरीत्यबोधने । तदेवाह अनासङ्गभावं = | अनभिष्वङ्गपरिणामं पुरस्कृत्य विधिप्रवृत्तेः = शास्त्रविधानस्य प्रवर्तनात् । कुत एतदवगतम् ? इत्याह- सङ्गरहिता अनवरत - प्रवृत्तिः तस्या योग्यं अनुष्ठानकरणं इति शास्त्रवचनोपलब्धेः इति कृत्वा । न चाभिष्वङ्गपूर्वकमप्यनुष्ठानकरणात्किञ्चित्फलं तु भविष्यतीति वाच्यम्, यतः एतत् = आसङ्गयुक्तं अनुष्ठानं इष्टफलरहितं भवति । इदमपि कुतोऽवसितं ? इत्याह यस्मात् । शास्त्रोक्तत्वेन प्रसिद्धमपि अनुष्ठानं प्रधानं अभिष्वङ्गरहितं निरुक्ताभिनिवेशशून्यं अतिशयेन इष्टफलसम्पादकं भवति । | गौतमगुरुभक्तिदृष्टान्तेनेति । तदुक्तं मित्राद्वात्रिंशिकायां प्रतिबन्धैकनिष्ठं तु स्वतः सुन्दरमप्यदः । तत्स्थानस्थितिकार्येव । वीरे गौतमरागवत् ॥ --- [ द्वा. द्वा. 22/10] इति । तथास्वभावत्वात् तन्मात्रगुणस्थानकस्थितिकार्येव = विवक्षितगुणस्थानकस्थानकारकमेव, न तु मोहोन्मूलनद्वारेण केवलोत्पत्तये प्रभवति । अत एव परत्र सीमन्धरादिजिनसमीपे दीक्षाप्राप्तिनिदानं राखतो ते अनुष्ठानमां रोग दोष लागु पडयो न्यायसंगत छे. [14/10] विशेषार्थ :- चित्तनी पीडा अथवा चित्तभंग ए चित्तनो दोष कर्मोदयथी थवा छतां साधके तेने टाळवा पुरुषार्थ करवो जोईए. पुरुषार्थथी ते टळी शके छे. चित्तपीडा के चित्तभंग करनारा निमित्तोथी साधके दूर रहेवुं जोईए. अने तेवुं प्रबळ भावनाबळ वारंवार अभ्यास करीने वधारवुं जोईए. एना लीधे न TALI शकाय तेवा विपरीत संयोगोमां पण चित्त पीडित थतुं नथी, भग्न थतुं नथी. क्रियाना लोभमां आ दोषने टाळवानुं लक्ष न राखवुं ए साधकनो अपराध होवा छतां ते क्रिया-अनुष्ठानना निमित्ते रोगदोषना परिहारनो उपयोग न रहेवाथी ते क्रिया-अनुष्ठान वास्तवमां अनुष्ठान ज बनी शकता नथी. दा.त. कोई भिखारीने श्रीमंत पासे करगरतो जोईने साधुने मनमां एम थाय के ऽमाणसने कर्मवश कृपता केवी नडे छे ? के आ लोभी शेठ बिचारा गरीब भिखारीने दान करतो नथी !' आ मनोरोग छे. ऊंचुं संयमजीवन पाळवामां दुनियानी आ माथाकुटमां साधुए पडवानुं नथी. नहितर एमां पोतानी एकधारी संयमपरिणतिने धक्को पहोंचे अने नहि देनारा कृपण श्रीमंत उपर पोताने द्वेष थाय. 350 गाथाना स्तवनमां जणावेल छे के -> रोग होये समन्नाग बिना रे, पीडा भंगसरूप रे. शुद्ध द्विया उच्छेदथी रे, ते वंध्य रे - ( 10-18) [ 14/10] आसंगनो संग टाळो = गाथार्थ :- आसंग दोष होय त्यारे पण आ अनुष्ठान निष्फळ बने छे, कारण के आसंगपूर्वक अनुष्ठान करवानुं विधान नथी. शास्त्रमां तो असंगप्रवृत्तिथी थतुं अनुष्ठान योग्य जणावेल छे. कारण के प्रधान असंग अनुष्ठान अत्यंत ईष्टफळदायक भने छे. [14/11] ढीकार्य :- चित्तनो आसंग दोष होय त्यारे पण अनुष्ठान निष्फळ बने छे. केम के अनुष्ठानने विशे तेवा भावने आगळ करीने अनुष्ठान करवानी शास्त्रीय विधि नथी. ऊलटुं विधिनी प्रवृत्ति छे. अनुष्ठान संग विनानी सतत प्रवृत्तिने योग्य छे. [माटे आसंगजन्य होवाना लीधे प्रसिद्ध अनुष्ठान प्रधान होवा छतां पण एवुं असंग अनुष्ठान बने तो आ ज सुंदर छे' आ भावथी कराता अनासंग भावने आगळ करीने शास्त्रीय अनुष्ठान निष्फळ बने छे.] शास्त्रोक्त अत्यंत ईष्ट फळनुं संपादक bane che. Page #134 -------------------------------------------------------------------------- ________________ शान्तोदात्तव्याख्यानम् एवमष्ट चित्तदोषानुक्त्वा तत्त्यागिचित्तस्वरूपमाह एतदित्यादि । एतद्दोषविमुक्तं शान्तोदात्तादिभावसंयुक्तम् । सततं परार्थनियतं सङ्क्लेशविवर्जितं चैव ॥ 14 / 12 ॥ एतैरष्टभिश्चैत्तैर्दोषैर्वियु (मु ) वतं = रहितं शान्तः = क्रोधाद्यभाववान् उदात्तः = निजपरगणनारूपलघुचित्ताभावेल । उदारः तदादिभावेन संयुक्तं = समन्वितं आदिशब्दात् गम्भीर - धीरादिभावपरिग्रहः । सततं = अनवरतं परार्थनियतं परोपकारजियतवृत्ति सङ्क्लेशेन गळुष्यन विनितं नैव ॥ 4/2aa 'सुस्वप्नेऽत्याद्रि । कल्याणकन्दली दशाश्रुतस्कन्धादौ निषिद्धम् ॥ 14/11 ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> => -> ॥ 4/2aa चैत्तैः = चित्तसम्भवैः दोषैः खेदादिभी रहितं 'योगिनां चित्तमिति वक्ष्यमाणमत्रान्वेति । अनेन मनोविशुद्धिर्दर्शिता । तदुक्तं सम्बोधप्रकरणे -> खेयाइदोसरहिया तज्झवसिया य मणसुद्धी <- [32] | शान्तः = क्रोधायमाववान् । ततुरुं योगदृष्टिसमुच्चयवृत्ती -> शान्तः = तथाविकेन्द्रिय-षायविआरविज्जः <- [o86] / मेवामिप्रत्व मावद्गीतामां वीतरागभयक्रोधः स्थिरधीर्मुनिरुच्य - [2/6] द्युतम् । अन्यत्रापि -> न थत्र दु:वुं न सुवुं न करशो न द्वेष-मोद्दो नाविविआ । रस: स रान्तो विहितो मुनीनां सर्वजी मावेलु सम: प्रविष्टः ॥ - [ ] द्युतम् । उदात्तः इति 'इदं मदीयं तत्तु परकीयमित्यादिविचारविरहेण = निज परगणनारूपलघुचित्ताभावेन उदारः । योगदृष्टिसमुच्चयवृत्तौ । तु -> उदात्तः = उच्चोच्चतराद्याचरणस्थितिबद्धचित्तः - [गा. 186 ] इत्येवं पूर्वतनभूमिकामाश्रित्योक्तम् ॥14/12॥ आसंगवाळुं अनुष्ठान तो गौतमस्वामीनी गुरु महावीर प्रत्येनी भक्तिना दृष्टांतथी एना ए ज गुणस्थानकमां राखनार छे. मोहनुं उन्मूलन करवा द्वारा केवळज्ञाननी उत्पत्ति माटे ते समर्थ बनतुं नथी. माटे केवलज्ञानना अर्थी व्यक्तिने आसंगने दोष तरीके जाणवो जोईए. [14/11] विशेषार्थ :- आसंग = आसक्ति. आ आसक्तिना कारणे एम लाग्या करे के 'आ ज क्रिया सुंदर छे'. आथी वारंवार एमां ज प्रवृत्ति करवानुं मन थाय अथवा एटला ज भावमां अटकी रहेवानुं थाय. अलबत अमुक अवस्था सुधी धर्मयोग उपर अथाग राग जोईए ज. तो ज पापप्रवृत्तिना राग छूटे. छतां ए कोई एक धर्मयोग उपर एवो आसक्तिरूप न बनवो जोईए के ए धर्मयोग बीजा धर्मयोगने बाधा करे, अगर नीचेनी कक्षाना ए ज धर्मयोगमां अटकावी राखे. एवो आसंग दोषस्वरूप छे, कारण के ए गुणस्थानकमां आगळ वधवा नथी देतो. एना ए ज गुणस्थानकमां अटकावी राखे छे. आ आसंग दोष मूळमांथी त्यारे टळे के ज्यारे असंग अनुष्ठान सिद्ध थाय. आसंग-गाढआसक्ति टळे तो ज मोहनुं उन्मूलन थवा द्वारा वीतरागता आवे, केवळज्ञान प्रगटे. माटे 'आ ज धर्मयोग सुंदर छे' एवी आसक्ति शास्त्रविहित नथी. अनेकविध उच्च-उच्चतरौच्चतम योगोने कर्तव्य तरीके बतावनार शास्त्र एक ज योगने सुंदर केवी रीते जणावे ? एकमां ज आसक्त थवानुं केम कहे ? धर्मयोग ए सीडी-दादर छे. वीतरागता ए ध्येय छे, प्राप्तथ स्थान छे. सीडी उपर आसक्ति राखी सीडी न छोडे ते ईष्ट स्थाने पहोंची न शके. दादरना माध्यमथी उपर चडवानुं छे तेम ते ते धर्मयोगनी साधना द्वारा वीतरागदशा प्राप्त करवानी छे. आदरपूर्वक सतत धर्मयोगाभ्यासथी उपर-उपरनी कक्षानी साधना प्राप्त थती जाय. एकमां ज आसक्त रहे तो आ न बने. माटे आंधळी आसक्ति छोडीने आदरपूर्वक पोतानी भूमिकाने उचित अनुष्ठान साधे तो ते सफळ थाय अने अंते वीतरागता - कर्मरहितता मळे. 350 गाथाना स्तवनमां जणावेल छे के > एक ज ठामे रंगथी रे, किरियामां आसंग रे, तेह ज गुणठाणे थिति रे, तेहथी फल नहि चंग रे. - चंग = सुंदर. [14/11] आ रीते चित्तना आठ दोषने कहींने आठ दोषना त्यागी चित्तना स्वरूपने ग्रंथकारश्री जणावे छे. 329 एतद्दोषविमुक्तं शान्तोदात्तादिभावसंयुक्तं सततं परार्थनियतं सङ्क्लेशविवर्जितं चैव 4. गीचित्तनी 7 विशिष्टता गाथार्थ :- आ दोषोथी रहित चित्त 'शांत-उदात्त वगेरे भावथी संयुक्त होय छे, सतत परार्थव्याप्त होय छे अने संकलेशथी शून्य होय छे. [14/12] = टीकार्थ :- चित्तना आ आठ दोषोथी रहित एवुं चित्त [1] शान्त क्रोधादिशून्य, उदात्त = 'आ पोतानुं अने ते पारकुं' आवी लघुवृत्ति [= तुच्छवृत्ति = संकुचितवृत्ति] न होवाना कारणे उदारता वगेरे भावोथी yukta hoya che. vagere कहेवाथी गंभीर-धीर वगेरे भावोनुं ग्रहण करवुं. [2] ते चित्त सतत परोपकारव्याप्त वृत्तिवाळुं होय छे, अने [3] संकलेशथी = कलुषितताथी rahita ja hoya che. [14/12] Page #135 -------------------------------------------------------------------------- ________________ 330 चतुर्दशं षोडशकम् OM योगिनां शुक्लस्वप्नदर्शनपरत्वम् 8 सुस्वप्नदर्शनपरं समुल्लसद्गुणगणौघमत्यन्तम् । कल्पतरुबीजकल्पं शुभोदयं योगिनां चित्तम् ॥ 14/13 ॥ सु' - शोभनाः श्वेतसुरभि-पुष्प-वस्त्राऽऽतपत्र-चामरादयो ये स्वप्नाः = स्वापज्ञेयाः तद्दर्शनपरं = तदृर्शनप्रवृत्तं, समुल्लसन् गुणगणौधः = गुणनिकरप्रवाहो यस्मिंस्तत्तथा अत्यन्तं = अतिशयेन कल्पतरोः यद् बीजं तत्कल्पं = तत्तुल्यं, शुभ उदयो यस्य तत्तथा योगिनां चित्तं भवति ॥ 14/13॥ 'कस्य पुनर्विशेषेणेहक चित्तं स्यात् ?' इत्याह -> 'evaMvidhami'tyAdi / एवंविधमिह चित्तं भवति प्रायः प्रवृत्तचक्रस्य । ध्यानमपि शस्तमस्य त्वधिकृतमित्याहुराचार्याः ॥ 14/14 ॥ एवंविधं = एवंस्वरूपं इह = प्रक्रमे चित्तं = मलो भवति प्रायः = बाहुल्येन प्रवृत्तचक्रस्य = प्रवृत्तरात्रिन्दिवा- ॥ __ कल्याणकन्दली - मूलग्रन्थे दण्डान्वयस्त्वेवम् -> योगिनां चित्तं सुस्वप्नदर्शनपरं अत्यन्तं समुल्लसद्गुणगणौघं कल्पतरुबीजकल्पं शुमोदयम् ॥ 14/13 ॥ स्वापज्ञेयाः = अर्धसुप्तजागृतावस्थाऽवसेयाः, यथोक्तं व्याख्याप्रज्ञप्तौ -> गोयमा ! नो सुत्ते सुमिणं पासइ, नो जागरे सुमिणं पासइ, सुत्तजागरे सुमिणं पासइ - [16/5/577] / तदर्शनप्रवृत्तं = शुक्लस्वप्नाभिवीक्षणप्रगुणम् । यत्तु शङ्करमिश्रेण वैशेषिकसूत्रोपस्कारे -> उपरतेन्द्रियग्रामस्य प्रलीनमनस्कस्य इन्द्रियद्वारेण यदनुभवनं मानसं तत् स्वप्नविज्ञानम् । तच्च त्रिविधम् । [1] किश्चित् संस्कारपाटवात् कामी क्रुद्धो वा यमर्थमादृतश्चिन्तयन् स्वपिति तस्य तस्यामवस्थायां प्रत्यक्षाकारं ज्ञानं पुराणादिश्रवणजनितसंस्कारवशाज्जायते 'कर्णार्जुनीयं युद्धमिदमि' त्याकारम् । [2] किञ्चिद् धातूनां वातपित्त-श्लेष्मणां दोषात् । तत्र वातदोषादाकाशगमन-वसुन्धरापर्यटन-व्याघ्रादिभयपलायनादीनि पश्यति । पित्तोपचयदोषमहिम्ना वहिप्रवेश-वह्निज्वालालिङ्गन-कनकपर्वत-विद्युल्लताविस्फुरण -दिग्दाहादिकं पश्यति । श्लेष्मदोषप्राबल्यात्तु समुद्रसन्तरण-नदीमजनधारासारवर्षण-रजतपर्वतादि पश्यति । [3] अदृष्टवशादपि तजन्मानुभूतेषु जन्मान्तरानुभूते वा सिद्धोपप्लुतान्तःकरणस्य यज्ज्ञानमुत्पद्यते तत्र शुभावेदकं धर्मात् गजारोहण-पर्वतारोहण-छत्रलाभ-पायसभक्षण-राजसन्दर्शनादिविषयकम् । अधर्मात्तु तैलाभ्यञ्जनान्धकूपपतनोष्ट्रारोहण-पङ्कमज्जन-स्वविवाहदर्शनादिविषयकं स्वप्नज्ञानमुत्पद्यते 8-9/2/7] इति प्रोक्तं तत्र धर्मप्रभावजन्यस्वप्नवीक्षणप्रवणं योगिचित्तमवगन्तव्यम् । ततश्च संशयादिनिवृत्तिरपि सम्भवति । यथोक्तं योगबिन्दी -> अमुत्र संशयापनचेतसोऽपि ह्यतो ध्रुवम् । सत्स्वप्नप्रत्ययादिभ्यः संशयो विनिवर्तते । / 42 ॥ श्रद्धालेशानियोगेन बाह्ययोगवतोऽपि हि । शुक्लस्वप्ना भवन्तीष्टदेवतादर्शनादयः । / 43॥ देवान् गुरुन् द्विजान् साधून सत्कर्मस्था हि योगिनः । प्राय: स्वप्ने प्रपश्यन्ति हटान् सन्नोदनापरान् ॥ 44 ॥ <- इत्यादि ॥ 14/13 ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> प्रायः प्रवृत्तचक्रस्य इह एवंविधं चित्तं भवति । अस्य तु शस्तं ध्यानं अपि अधिकृतं इति आचार्या आहुः ॥ 14/14 / / ध्यानमपि सम्पन्नाधिकारं = यथाधिकारं अस्यैव = प्रवृत्तचक्रस्यैव योगिनः प्रशस्तम् । कुलयोगिनः जपादियोगः विशेषार्थ:- 350 गाथाना स्तवनमां उपाध्यायजी महाराजे जणावेल छे के - शांत ते कषायाभावथी रे, जे उदार से bhI2 3. रियाहो त बडे 3, ते सुपथम2 thI2 2. - [14/12] - गाथार्थ :- योगीओनुं चित्त "सारा स्वप्न जोवामां प्रवृत्त होय छे, अत्यंत विकसता गणना समूहना प्रवाहवानुं होय छे, कल्पवृक्षना बीज जेवुं होय छे अने शुभ उदयवाळुं होय छे. [14/13]. टीकार्य :- [4] सफेद सुगंधी पुष्प, वस्त्र, छत्र, चामर वगेरे संबंधी सुंदर स्वप्नो [चित्तनी स्थाप अवस्था द्वारा जाणी शकाय ते स्वप्न कहेवाय.] जोवामां योगीओनुं चित्त प्रवृत्त होय छे. तथा [5] ते अत्यंत विकसता एवा गुणोना समूहना प्राणु खोय छे. तथा [6] 1951क्षन भी होय तेना होय छे. भने [7] शुम पाणुं खोय छे. [14/13] विशेषरूपे आवुं चित्त कोने होय ? ते वातने जणावता ग्रंथकारश्री कहे छे के - गाथार्थ :- प्रायः प्रवृत्तचक योगीने प्रस्तुतमां आवुं चित्त होय छे. आने ज प्रशस्त ध्यान पण अधिकारथी प्राप्त थयेल खोय छ - मेम सायायों छ. [14/14] प्रवृत्तचक्रोगी प्रशरत इमानना अधिकारी टीकार्च :- आवुं [= पूर्वोकत 7 विशेषाथी विशिष्ट एवुं चित्त प्रस्तुतमां प्रायः रात-दिवस सदनुकानोना समूहमां प्रवृत्त एवा प्रवृत्तचक योगीने ईच्छायम अने प्रवृत्तियमनी कक्षामां रहेलने) होय छे. पूर्वोक्त [14/1-2] प्रशस्ति ध्यान पण आ प्रवृत्तचक योगीने ज अधिकारथी प्राप्त थयेल होय छे - एम योगाचार्यो कहे छे. [14/14]. 1. मुद्रितप्रती - 'सुष्टु' इति पाठः । Page #136 -------------------------------------------------------------------------- ________________ OM अवस्थाभेदेन ध्यानासनदेश-कालादिस्वरूपप्रकाशनम् 88 331 नुष्ठानसमूहस्य योगिनः शस्तं = प्रशस्तं ध्यानमपि प्रागुक्तं अस्य तु = अस्यैव अधिकृतं = सम्पन्नाधिकारं इत्याहुः आचार्याः = योगाचार्याः ॥ 14/14॥ 'कथं पुजस्तध्यानं देशाद्यपेक्षया भवतीत्याह -> 'शुद्ध' इत्यादि। शुद्धे विविक्तदेशे सम्यक्संयमितकाययोगस्य । कायोत्सर्गेण दृढं यद्वा पर्यबन्धेन ॥ 14/15 ॥ शुद्धे = शुचौ विविक्ते = जनाऽजाकीर्णे देशे सम्यग् = अवैपरीत्येन संयमितकाययोगस्य = नियमित = कल्याणकन्दली - प्राधान्येन, ध्यानादियोगस्त्वभ्यासरूपतयैव । स इत्थमेव तत्कल्याणमश्नुते, ध्यानमात्रपरायणत्वे तु स विनश्येदेव । गोत्रयोगिनस्तु ध्यानाधिकार एव नास्ति । स्वसमयेऽपि चारित्रिण एव ध्यानादियोगोऽभिहितः प्राक् [प्र.290] / न च चारित्रिणो ध्यानादिपरायणत्वाभिधानात् भिक्षाटनादिका क्रिया ध्यानव्याघातकत्वाद्वर्जनीया स्यादिति वाच्यम्, असङ्गत्वेन तस्या ध्यानाऽबाधकत्वात् । तदुक्तं अध्यात्मसारे -> देहनिर्वाहमात्रार्था याऽपि भिक्षाटनादिका । क्रिया सा ज्ञानिनोऽसङ्गान्नैव ध्यानविघातिनी ॥ - [15/11] इति भावनीयम् ॥ 14/14 / / मूलग्रन्थे दण्डान्वयस्त्वेवम् -> शुद्धे विविक्तदेशे दृढं कायोत्सर्गेण यद्वा पर्यङ्कबन्धेन सम्यक् संयमितकाययोगस्य । ॥ 14/15 ॥ जनानाकीर्णे देशे ध्यानस्य व्याघातो न भवति, विक्षेपनिमित्तविरहात् । तदक्तं योगशास्त्रे -> 'तीर्थं वा स्वस्थताहेत यत्तद्वा ध्यानसिद्धये । कृतासनजयो योगी, विविक्तं स्थानमाश्रयेत् । / [94/123] / विविक्तस्थानादेः ध्यानात्मकयोगसिद्धचै उपयोगः, यथोक्तं मूलकारैरेव योगबिन्दी -> उत्साहान्निश्चयाद्धैर्यात् सन्तोषात्तत्त्वदर्शनात् । मुनेर्जनपदत्यागात् षड्भिर्योगः प्रसिद्धयति ॥ 411॥ - इति । इयञ्च कारिका ज्ञानार्णवे शुभचन्द्रेण [प्रक.22/1] समुद्भता । एवमेव तदनुवादरूपेण अमितगतिनाऽपि योगसारप्राभृते > उत्साहो निश्चयो धैर्य संतोषस्तत्त्वदर्शनम् । जनपदात्ययः षोढा सामग्रीयं बहिर्भवा । / - [7/41] इत्युक्तम् । इदश्चानभ्यस्तयोगानां जीवानामपेक्षया बोध्यम्, तदुक्तं योगशतके -> पैरिक्के वाघाओ न होइ पाएण, जोगवसिया य । जायै तहा पसत्था, हंदि अणब्भत्थजोगाणं । / 75 / / - इति । निशीथचूर्णी अपि -> इमे झाणवाघायठाणा- गंधवणट्टसाला, सञ्चाउज्जसाला, चकिजंतादिसालाओ, तुरगगवसालाओ, रायपहो य <-नि.भा.- 3815-भा.3, पृ.297] इत्युक्तम् । अध्यात्मसारे च -> स्त्रीपशुक्लीबद:शीलवर्जितं स्थानमागमे । सदा यतीनामाज्ञप्तं ध्यानकाले विशेषतः ॥ [16/26] इत्युक्तम् । उपलक्षणाज्जनसंसर्गो योगिना त्याज्य इत्युपदेशः । तदुक्तं समाधिशतके -> जनेभ्यो वाक् ततः स्पन्दो मनसश्चित्तविभ्रमाः । भवन्ति तस्मात्संसर्ग जनैः योगी ततः त्यजेत् । / 72॥ <- इति । एतेन -> अरण्यगुहापुलिनादिषु योगाभ्यासोपदेश: - [4/2/42] इति न्यायसूत्रमपि व्याख्यातम् । अध्यात्मगीतायामपि -> स्थातव्यं निर्जने स्थाने प्रथमाभ्याससाधकैः -[86] इत्युक्तम् । ज्ञानार्णवे -> यत्र रागादयो दोषा अजस्रं यान्ति लाघवम् । तत्रैव वसतिः साध्वी ध्यानकाले विशेषतः । / [28/8] संविग्नः संवृतो धीरः स्थिरात्मा निर्मलाशयः । सर्वावस्थासु सर्वत्र सर्वदा ध्यातुमर्हति । / 28/21] विजने जनसङ्कीर्णे सुस्थिते दुःस्थितेऽपि वा । यदि धत्ते स्थिरं चित्तं न तदाऽस्ति निषेधनम् । / - [28/22] इत्युक्तम् । तदुक्तं साङ्ख्यसूत्रेऽपि -> न स्थाननियमश्चित्तप्रसादात् <- [6/31] इति । -> यत्रैकाग्रता तत्राऽविशेषात् <- [4/1/11] इति वेदान्तसूत्रमप्यत्र संवादि । तत्त्वानुशासने नागसेनाचार्येणापि -> देशः कालश्च सोऽन्वेष्यः सा चावस्थाऽनुगम्यताम् । यदा यत्र यथा ध्यानमपविघ्नं प्रसिध्यति । / 39 / / <- इत्युक्तम् । गरुडपुराणेऽपि -> आसनस्थानविधयो न योगस्य प्रसाधकाः - [227/44] ' विशेषार्थ :- योगारंभक अने आरब्धयोग एवा बे योगी प्राथमिक कक्षामां होवाथी योगीचित्तना जे विशेषणो बताव्या ते होय ज एवो नियम नथी, पण अल्प प्रमाणमां के विकासशील अवस्थामां ते होय. पण प्रवृत्तचयोगी विकसित चित्तवाळा होवाथी तेनामां उपरोक्त 7 विशेषाणो अवश्य होय छे. प्राथमिक योगावस्थावाळा चित्तमां प्रबळ शुद्धि अने पुष्टि न होवाथी प्रशस्त आलंबन के निरालंबन ध्यानमां प्रवृत्ति करे तो तेनुं मन तेमां ज करे एवुं बनवाना बदले ADA अवळा संकल्प-विकल्पमां गरकाव थई जाय तेवी शक्यता वधारे छे. ज्यारे प्रवृत्तचकयोगीनुं मन पूर्ण स्वस्थ होय छे. प्रबळ शुद्धि अने पुष्टिवानुं होय छे. माटे ते सुंदर एवा आलंबन ध्यान अने निरालंबने ध्यानमां पूर्णतया एकाकार थईने परमात्ममय बनवानुं सामर्थ्य धरावे छे. माटे प्रवृत्तचयोगीने ज मोटा भागे अधिकारथी प्राप्त थयेल सुंदर ध्यान होय छे. आवुं योगाचार्योनुं तात्पर्य छे.[14/14] केवी रीते ते ध्यान देशादिनी अपेक्षाए थाय ? तेवी जिज्ञासाने संतोषवा ग्रंथकारथी जणावे छे के - HE $थान केवी रीते करशो ? " गाथार्थ :- शुद्ध अने माणसोथी रहित एवा स्थानमां दृढताथी काउसग्ग द्वारा के पर्यकबंध आसनथी सारी रीते काययोगने संयमित करीने ध्यान धरवुं [14/15] Jain Education Intemational Page #137 -------------------------------------------------------------------------- ________________ 332 चतुर्दशं षोडशकम् OM ध्यानविधितत्सिद्धिहेतुप्रभृतिद्योतनम् सर्वकायचेष्टस्य कायोत्सर्गेण ऊर्ध्वस्थानरूपेण ढं = अत्यर्थं यद्वा पर्यङ्कबन्धेन आसनविशेषरूपेण ॥ 14/15॥ 'साध्वित्यादि । कल्याणकन्दली -> 1 -> -> | इत्युक्तम् । अभ्यस्तयोगानां निर्मलज्ञानादिसामर्थ्यात् जनाकुलदेशेऽपि विपरीतेऽपि काले ध्यानं लब्धात्मलाभमेव । इदमेवाभिप्रेत्य योगदृष्टिसमुच्चये -> ध्यानञ्च निर्मले बोधे सदैव हि महात्मनाम् । क्षीणप्रायमलं हेम सदा कल्याणमेव हि ॥ 174 | इत्युक्तम् । तदुक्तं ध्यानशतके निचं चिय जुवै - पसू - नपुंसंग - कुसीलवज्जियं जैगो । ठाणं वियणं भणियं विसेसओ । झाणकालंमि ॥35॥ धिरकयजोगाणं पुण मुणीण झाणे सुनिच्चलमणाणं । गामंमि जणाइण्णे सुण्णे रण्णे व न विससो ॥ 36 ॥ कायोत्सर्गेण ऊर्ध्वस्थानरूपेण यदुक्तं तल्लक्षणं योगशास्त्रे प्रलम्बितभुजद्वन्द्वमूर्ध्वस्थस्याऽऽसितस्य वा । स्थानं । कायानपेक्षं यत् कायोत्सर्गः स कीर्त्तितः ॥ - [4 / 133] / पर्यङ्कबन्धेनेति, तल्लक्षणञ्च योगशास्त्रे -> * स्याज्जङ्घयोरधोभागे, | पादोपरि कृते सति । पर्यङ्को नाभिगोत्तानदक्षिणोत्तरपाणिकः ॥ - [ 4 / 125] इत्थमुक्तम् । उपलक्षणात् वीरासन वज्रासन। पद्मासन-भद्रासन - दण्डासन - गोदोहिकासनादीन्यासनानि योगशास्त्रोक्तानि बोध्यानि । परतन्त्रानुसारेण पर्यङ्कासनादिस्वरूपं योगप्रदीपादिग्रन्थेषु बोध्यम् । येनाऽऽसनेन विहितेन मनः स्थिरं भवति तदङ्गीकर्तव्यमिति हृदयम् । इदमेवाभिप्रेत्य साङ्ख्यसूत्रे स्थिरसुखमासनमिति न नियमः - [6 / 24] इत्युक्तम् । योगसूत्रेऽपि स्थिरसुखमासनम् - [2/46] इत्युक्तम् । -> संवरियासवदारा अव्वाबाहे अकंटए देसे । काऊण थिरं ठाणं ठिओ निसन्नो निवन्नो वा ॥ चेयणमचेयणं वा वत्युं अवलंबिऊं घणं मणसा । झायै सुयमत्थं वा दवियं तप्पज्जए वा वि । <- [1465-66] इति आवश्यकनिर्युक्तिवचनमप्यत्र स्मर्तव्यम् । तदुक्तं गुणस्थानकक्रमारोहेऽपि -> निष्प्रकम्पं विधायाथ दृढं पर्यङ्कमासनम् । नासाग्रदत्तसनेत्रः किञ्चिदुन्मीलिते। क्षणः ॥52 ॥ विकल्पवागुराजालाद् दूरोत्सारितमानसः । संसारोच्छेदनोत्साहो योगीन्द्रो ध्यातुमर्हति ॥ 53 ॥ - इति । इदञ्चात्रावधेयम् -> निष्पन्नध्यानस्य ध्यानसिद्धिसन्मुखस्य वा देश - कालासनादिनियमो नास्त्येव । तदुक्तं सम्बोधप्रकरणे मूलकारैरेव -> तो जत्थ समाहाणं होइ मणो वयण - काय - जोगाणं । भूओवरोहरहिओ सो देसो झायमाणस्स ॥ कालो वि सुच्चिय जहिं जोगसमाहाणमुत्तमं लहै । न उ दिवस - निसावेलाइ नियमणं झाइणो भणियं । / जच्चिय देहावत्था जियाण झाणोवरोहिणी होइ । झाइज्जा तयवत्थो ठिओ निसण्णो निविन्नो वा ॥ सव्वासु वट्टमाणासु णओ जं देस-काल- चिट्ठासु । वरकेवलाइलाभं । पत्ता बहुसो समियपावा ॥ - [ धर्मध्यान- 37 40] इति । अध्यात्मसारेऽपि -> स्थिरयोगस्य तु ग्रामेऽविशेषः कानने वने । | तेन यत्र समाधानं स देशो ध्यायतो मतः ॥ यत्र योगसमाधानं कालोऽपीष्टः स एव हि । दिन-रात्रिक्षणादीनां ध्यायिनो । नियमस्तु न ॥ यैवावस्था जिता जातु न स्याद् ध्यानोपघातिनी । तया ध्यायेन्निषण्णो वा स्थितो वा शयितोऽथवा । / सर्वासु । मुनयो देश - कालावस्थासु केवलम् । प्राप्तास्तन्नियमो नासां नियता योगसुस्थता ॥ <- [16 / 27-30] इत्युक्तम् । मण्डलब्राह्म। णोपनिषदि तु सुखासनवृत्तिश्विरवासश्चैवाऽऽसननियमो भवति - [1 / 1] इत्युक्तम् । तदुक्तं ज्ञानार्णवे शुभचन्द्रेणाऽपि -> येन येन सुखासीना विदध्युर्निश्चलं मनः । तत्तदेव विधेयं स्यान्मुनिभिर्बन्धुराऽऽसनम् ॥[ 28 / 11] संविग्नः संवृतो धीरः । स्थिरात्मा निर्मलाशयः । सर्वावस्थासु सर्वत्र सर्वदा ध्यातुमर्हति ॥ <- - [ 28/21] इति । अध्यात्मतत्त्वालोके न्यायविजयेनापि -> ध्यानाय कालोऽपि मतो न कोऽपि यस्मिन् समाधिः समयः स शस्यः । ध्यायेन्निषण्णः शयितः स्थितो वाऽवस्था = -> जिता कापि मतानुकूला ॥ - [6/13] इति कालासनानियमः प्रदर्शितः । सङ्गत्यागादिकं तु ध्यानस्याऽऽन्तरसामग्री । तदुक्तं । तत्त्वानुशासने सङ्गत्यागः कषायाणां निग्रहो व्रतधारणम् । मनोऽक्षाणां जयश्चेति सामग्रीध्यानजन्मने ॥ - [3 / 1] इति । | नागसेनेनैव बाह्याभ्यन्तरहेतुचतुष्टयं ध्यानसामग्ग्रन्तर्भूतभावेदितम् । तदुक्तं तत्त्वानुशासने - -> ध्यानस्य च पुनर्मुख्यो हेतुरेतच्चतुष्टयम् । / गुरूपदेश श्रद्धानं सदाऽभ्यासः स्थिरं मनः ॥ [ 6 / 36] ध्यानविधिश्व -> सुखासनसमासीनः सुश्लिष्टाधरपल्लवः । नासा|ग्रन्यस्तदृग्द्वन्द्वो दन्तैर्दन्तानसंस्पृशन् ॥ प्रसन्नवदनः पूर्वाभिमुखो वाप्युदङ्मुखः । अप्रमत्तः सुसंस्थानो ध्याता ध्यानोद्यतो भवेत् ॥ |<- [4/135-136] इत्येवं योगशास्त्रे गदितः । तत्त्वानुशासनेऽपि [ 4 / 1-6] प्राय एवंरूपो विशदो ध्यानविधिरुक्तः । टीडार्थ :- पवित्र अने निर्जन स्थानमां काउसग्ग वडे अथवा पर्यंकबंध आसन वडे सम्यक् रीते कायानी संपूर्ण चेष्टाओने संयमित करीने ध्यान धरवुं जोईए. [14/15] विशेषार्थ :- ज्यां पवित्रता न होय ते स्थानमां दृढताथी तथा माणसोनो कोलाहल थतो होय तेवा स्थानमां ध्यान सिद्ध थवामां अडचण-मुश्केली ऊभी थाय छे. सूतां-सूतां के बीजी कोई अयोग्य अवस्थामां काया राखवाथी ध्याननी सिद्धिमां मुश्केली थाय छे. माटे उपरोक्त 3 वातनी काळजी राखवी. ध्यानाभ्यास करनार माटे आ वात छे. बाकी जेणे ध्यानने सिद्ध OM चिह्नद्वयान्तर्गतः पाठः मुद्रितप्रती नास्ति । Page #138 -------------------------------------------------------------------------- ________________ 88 भगवति विशुद्धचित्तस्थापनम् साध्वागमानुसाराचेतो विन्यस्य भगवति विशुद्धम् । स्पर्शास्स्वेधात् तत्सिद्धयोगिसंस्मरणयोगेन ॥ 14 / 16 ॥ साधु यथा भवत्येवं आगमानुसारात् सिद्धान्तं पुरस्कृत्य चेतः चित्तं विन्यस्य = संस्थाप्य भगवति जिजे विशुद्ध निर्दोषं, स्पर्शस्य तत्त्वज्ञानस्य 'आवेधात् दृढतरसंस्कारात् तस्मिन् ध्याने सिद्धाः = लब्धात्मलाभा ये योगिनः तेषां संस्मरणयोगेन = सामस्त्येन स्मरणव्यापारेण तद्ध्यानमिष्टफलदं भवति । यो हि यत्र कर्मणि सिद्धः तदनुस्मरणस्य तत्रेष्टफलदत्वात् ॥14 / 16 ॥ ॥ इति चतुर्दशं षोडशकम् ॥ = = = = = कल्याणकन्दली अभ्यस्तध्यानस्य कायोत्सर्गः यथावस्थितो भवति, तथैव अभ्यन्तरतपःक्रमस्यापि व्यवस्थितत्वात्, तदुक्तं सूत्रकृताङ्गेऽपि -> झाणजोगं समाहट्टु कार्य विउसेज्ज सव्वसो - [ 1 / 8 / 26 ] इति ॥ 14/15 / / 333 = मूलग्रन्थे दण्डान्वयस्त्वेवम् -> तत्सिद्धयोगिसंस्मरणयोगेन आगमानुसारात् भगवति विशुद्धं चेतः साधु विन्यस्य स्पर्शावेधात् ध्यानं भवतीति गम्यम् ॥14 / 16 ॥ जिने निर्दोषं तृष्णादिशून्यं चेतः विन्यस्य भगवद्भावोपलब्धिः स्यात् । तदुक्तं योगकुण्डल्युपनिषदि -> परमात्मनि लीनं तत्परं ब्रह्मैव जायते < [3/24] / इदमेवाभिप्रेत्य नारदपञ्चरात्रेऽपि - मनो निवेश्य कृष्णे वै तन्मयो भवति ध्रुवम् <- [5/10 / 38] इत्युक्तम् । यद्वा निर्दोषं = ब्रह्मभूतं चित्तं संस्थाप्य । परं ब्रह्मार्पणमुच्यते । तदुक्तं कूर्मपुराणे -> ब्रह्मणा दीयते देयं ब्रह्मणे सम्प्रदीयते । ब्रह्मैव दीयते चेति ब्रह्मार्पणमिदं परम् । | ॥ - [ 3 / 15] इति । शरभोपनिषदि अपि ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥26॥ - इत्युक्तम् । अस्मदभिमतञ्श्चेदमित्यभिसन्धाय ज्ञानसारे ब्रह्मण्यर्पितसर्वस्वो ब्रह्मदृग् ब्रह्म-साधनः । ब्रह्मणा जुह्वदब्रह्म ब्रह्मणि ब्रह्मगुप्तिमान् ॥ <- [ 28/ 7] इत्युक्तम् । ब्रह्मणि सर्वस्वसमर्पणञ्चाहङ्कारोच्छित्तये उपयुज्यते । इदमेवाभिप्रेत्य भगवद्गीतायां यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय ! तत्कुरुस्व मदर्पणम् । / [9/27] समं काय शिरोग्रीवं धारयन्नचलं स्थिरः । संप्रेक्ष्य नासिकाग्रं स्वं दिशश्वानवलोकयन् ॥ प्रशान्तात्मा विगतभीर्ब्रह्मचारी व्रते स्थितः । मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥ - [6 / 13-14] इत्युक्तम् । एतद्भावनासमुपजातः केवलदृष्टभावो ध्यानसंसिद्धये उपयुज्यते । इदमेवाभिप्रेत्य गीतायामेव मय्येव मन आधत्स्व मयि बुद्धिं निवेशय । निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ॥ अथ चित्तं समाधातुं न शक्नोसि मयि स्थिरम् । अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय ! अभ्यासेस्प्यसमर्थोऽसि मत्कर्म परमो भव । / - [12 / 8-9- 10] इति क्रमो दर्शितः । अभ्यासयोगश्च प्रागुक्तः [13 / 11-13] मैत्र्याद्यभ्यासयोग इहोक्तः ध्यानाभ्यासयोगो वा बोध्यः सम्यग्दृष्टिभिरिति दिक् । / 14/16 / / -> इति मुनियशोविजयविरचितायां कल्याणकन्दल्यां चतुर्दशषोडशक योगदीपिकाविवरणम् । करेल होय तेने तो कोई पण स्थान के कोई पण अवस्थामां ध्यान निराबाध रीते थई शके छे. [14/15] गाथार्थ :- ध्यानसिद्ध योगीओना संस्मरण द्वारा आगमने अनुसारे, भगवानमां विशुद्ध मनने सुंदर रीते मूकीने तत्त्वज्ञानना आवेधथी ध्यान ईष्टफलदायक बने छे. [14/16] ** योगसिद्धनुं स्मरण ओण्गानुकूळता लाव ** टीकार्य :- जे रीते सुंदर थाय ते रीते जैन सिद्धांतने आगळ करीने, ध्यानमां सिद्धि मेळवनार जे योगीओ होय तेना संपूर्णतया स्मरण द्वारा भगवानमां मनने मूकीने तत्त्वज्ञानना आवेधथी = अतिदढ संस्कारथी जे ध्यान थाय ध्यान ईष्ट फलदायक बने छे. आनुं कारण ए छे के जे व्यक्ति जे योग-कार्यमां सिद्ध होय [अर्थात् जेणे जे योग सिद्ध कर्यो होय ते व्यक्तिनुं स्मरण ते कार्यमां ईष्ट फळने आपे छे. [14/16] विशेषार्थ :- ध्यान द्वारा ईष्टफळनी प्राप्ति माटे त्रण वात ख्यालमां राखवा जेवी छे. [1] जे व्यक्तिए ध्यानने सिद्ध करेल होय ते व्यक्तिनुं ध्यानना प्रारंभ पूर्वे अवश्य स्मरण करवुं. कारण के बहुमानगर्भित तेना स्मरणथी ते योगनी सिद्धिने अनुकूळ कर्मक्षयोपशम थवा द्वारा ते ध्यानमां ईष्ट फळ-अनुकूळता आपे छे. तेना लीधे ध्यानसिद्धि सुकर-सफळ थाय. [2] पूर्वे जे तत्त्वज्ञान मेळवेल होय तेना संस्कार अत्यंत दृढ करवामां योगसिद्ध व्यक्तिना स्मरणनी आवश्यकता छे. तत्त्वज्ञानना संस्कार अतिदढ थवाथी ध्यान झडपथी सिद्ध थाय छे. [3] सम्यक् रीते जैन सिद्धांतने अनुसारे विशुद्ध मनने भगवानमां मूकी देवुं. विशुद्ध मन भगवानने समर्पित करी देवुं; जेथी मन प्रभुमय थई जाय. मनमां परमात्माने नहि राखवाना पण मनने ज परमात्मामां राखी देवानुं, जेथी मनमां अन्य कोईनो प्रवेश ज थई न शके. बस पछी ध्यान सिद्ध थाय अने ईट फलनी सिद्धि थाय प्रभुनो आ अयित्य प्रभाव छे [ 14 / 16 ] 1. मुद्रितप्रती 'वेधात्' इत्यशुद्धः पाठः । Page #139 -------------------------------------------------------------------------- ________________ 334 चतुर्दशं षोडशकम् # चालो, पारायण करीए कक्ष 14 मां षोडशकनो स्वाध्याय (a) नीचेनामांथी कोई पण सात प्रश्ननो जवाब सविस्तर लखो. अन्यमुद् दोषनुं निरूपण करो. भ्रांति दोष केम परिहार्य छे ? संविग्नपाक्षिक व्यवस्थानुं रहस्य समजावो. प्रशस्त ध्यानना अधिकारी कोण ? शा माटे ? योगीचित्त केवुं होय ? ध्यान केवी रीते थाय ? 7. आसंग दोष कई रीते बाधक छे ? रोग दोष एटले शुं ? तेनुं फळ शुं ? उग दोष समजावो. ध्यानमां मानसिक अतिचार पाग भंगस्वरूप शा माटे ? (ब) योग्य जोडाण करो. (1) क्षेप (A) अंगारानी वृटितुल्य (2) रोग (B) थाक (3) भगवानमां चित्तन्यास (C) योगीचित्त (4) परार्थव्याप्त (D) फ्लोपघातक (5) खेद (E) सध्यान (6) उत्थान (F) साधनामां वेठ उतारे (7) अन्यमुद्र (G) अननुष्ठान (8) अकाल उत्सुकता (H) सातत्यविरह (1) अकराणोदय (10) अनिष्टल (J) इष्टफलशून्य खाली जग्या योग्य रीते पूरो 1. योगना ....... प्रकार छे. (2, 3, 5). चित्तना दोष ....... छे. (4, 8, 64). चैत्यवंदन करती वखते स्वाध्यायमां मन रहे ते ...... दोष कहेवाय. (उत्थान, आसंग, अन्यमुद) ....... योगीस्मरण ईष्टफलदायी छे. (कुल, सिद्ध, प्रवृत्तचक्र) आसंग दोषनुं उदाहरण ....... छे. (विनयरत्न, गौतमस्वामी, दृढप्रहारी) ....... दोष होय तो सुंदर प्रणिधान न थाय. (खेद, उद्वेग, आसंग) ....... दोषना लीधे मन अशांत बने छे. (उद्वेग, उत्थान, kSe5) 8. बेठा बेठा पण क्रिया करवामां मनने उत्साह न थाय ते ...... दोष कहेवाय. (खेद, उद्वेग, उत्थान)॥ समवसरणमां बेठेला जिनेश्वर भगवंतनुं ध्यान धरवुं ते ....... ध्यान कहेवाय. (धर्म, सालंबन, प्रशस्त) 10. योगीना चित्तनी ....... विशेषताओ छे. (7, 8, 27) नोंध : आ प्रश्रपत्रमां कोईए पेन-पेन्सील वगेरेथी कोई पण निशानी वगेरे न करवा ख्याल राखवो. Jain Education Intemational Page #140 -------------------------------------------------------------------------- ________________ (a) नीचेना प्रश्नोना विस्तारथी जवाब आपो. 1. परतत्त्वनुं ध्यान निरालंबन शा माटे कहेवाय ? 2. 3. 4. 5. 6. 1. 2. 3. 4. 5. ... 7. 8. <. निरपेक्षवृत्तिमां मानसिक अतिचार शा माटे भंगस्वरूप बने ? सर्वविरतिपच्चखाण आगाररहित केम ? 3. .. (.. 10. ब्रह्मसमर्पण समजावो. (ब) नीचेना प्रश्नोना संक्षेपमां जवाब आपो. उत्थानदोष समजावो. दीक्षापालन न थई शके तो साधु शुं करे ? शा माटे ? चित्तनी चार अवस्था जणावो. चित्तनी पांच दशा दर्शावो. कल्याणकंदीनी अनुप्रेक्षा भ्रान्ति दोष अनिष्टफळदायी छे के ईष्टफळरहित ? समजावो. ध्यानमां भगवानमां मन मूकवानुं सालंबन ध्याननुं प्रयोजन शुं छे ? प्रणिधाननुं लक्षण जणावो. अन्यमुद्द दोष शा माटे त्याज्य छे ? 'Iti'zabdanA त्रण अर्थ जणावो. उदात्तनी व्याख्या समजावो. गतिअवरोधक ध्यान कयां धरवानुं होय ? ध्यानना आसनो समजावो. शान्तरसना 6 विशेषण जणावो. सीमंधरस्वामी पासे दीक्षा मेळववानुं नियाणुं कराय ? शा माटे ? स्वप्न कई अवस्थामां जणाय ? ध्यानादि योगना अधिकारी कोण होय ? 10. भिक्षाटन वगेरे क्रिया ध्याननी बाधक छे ? शा माटे ? 11. 12. 13. ध्यानसंबंधी काळ, आसन, स्थान वगेरे संबंधी नियम कयारे छूटी जाय छे ? 14. ध्यानसिद्धिना चार मुख्य हेतु जणावो. 15. ध्याननी आंतर सामग्री सूचवो. योगसिद्धिना 6 उपाय बतावो. (क) खाली जग्या पूरो. 1. 2. 3. 4. 5. .. कमक्षर्यनुं प्रबळ सामर्थ्य कल्याणनुं मूळ अनुष्ठानमां 16. 17. अभ्यासयोगना प्रकार जणावो. 18. ध्यानमां योगसिद्धस्मरण शा माटे जरूरी ? 19. अत्यंतर तपमां ध्यान पछी कायोत्सर्ग शा माटे ? ध्यान माटे नसंग बाधक कई रीते बने ? 20. आम कहेवानी पाछळ शुं Azaya rahelo che ? Jain Education Intemational mAM che. (yoga, ज्ञान, सदनुष्ठान) छे. (अनिवैद, प्रवृत्ति, निर्विघ्नता) वाळा पुरुष सीदाता नथी. (धन, उत्साह, पुरूषार्थ) क्षेप दोष ..... योगष्टिमां नथी होतो. (प्रथम, बीजी, त्रीजी) वेठ वाळीने धर्मक्रिया करे तो दोष लागे. (खेद, उद्वेग, आसंग) दोषथी परभवमां योगीकुळमां जन्म न मळे. (खेद, उद्वेग, उत्थान) 335 Page #141 -------------------------------------------------------------------------- ________________ 336 पञ्चदशं षोडशकम् 8 चतुस्त्रिंशदतिशयप्रकाशनम् OM पदशं ध्येयस्वरूपषोडशकम् । किं पुनस्तत्र ध्याने ध्येयमित्याह --> 'सर्वेत्यादि । सर्वजगद्धितमनुपममतिशयसन्दोहमृद्धिसंयुक्तम् । ध्येयं जिनेन्द्ररूपं सदसि गदत्तत्परश्चैव ॥ 15/1 ॥ सर्वस्मै जगते = प्राणिलोकाय हितं = हितकारि सदुपदेशनात्; नास्त्युपमा सौन्दर्यादिगुणैर्यस्य तत्तथा; अतिशयान् सन्दुग्धे - प्रपूरयति यत् तत् अतिशयसन्दोहं अतिशयसन्दोहवद्वा; अद्धयः = नानाविधा आमर्पोषध्यादिलब्धयः ताभिः संयुक्तं जिनेन्द्ररूपं ध्येयं सदसि = सभायां गदत् = सर्वसत्त्वस्वभाषापरिणामिन्या भाषया व्याकुर्वाणम् । __कल्याणकन्दली मूलग्रन्थे दण्डान्वयस्त्वेवं -> सर्वजगद्धितं अनुपमं अतिशयसन्दोहं ऋद्धिसंयुक्तं सदसि गदत् जिनेन्द्ररूपं ध्येयम् । तत्परं चैव ध्येयं भवतीति योज्यम् ॥ 15/1 ॥ इयं कारिका प्रतिमाशतकवृत्त्यादौ गा.99] समुद्धृता । तदुक्तं श्रीरत्नशेखरसूरिभिः श्रीश्रीपालकथायां -> जिअंतरंगारिजणे सुनाणे सुपाडिहेराइसयप्पहाणे । संदेहसंदोहरयं हरं ते झाएह निच्चंपि जिणेऽरिहंते ॥ 564 ॥ - इति । ___अतिशयसन्दोहबद्वेति । अतिशयाश्च चतुस्त्रिंशत् बोध्याः, तदुक्तं समवायाङ्गे -> चोत्तीसं बुद्धाइसेसा पनत्ता, तं जहा 1 अवट्ठिए केस-मंसु-रोम-नहे, 2 निरामया निरुवलेवा गायलट्ठी, 3 गोक्खीरपंडुरे मंससोणिए, 4 पउमुप्पलगंधिए उस्सास-निस्सासे, 5 पच्छन्ने आहारनीहारे अदिस्से मंसचक्खुणा, 6आगासगयं चकं, 7 आगासगयं छत्तं, 8 आगासगयाओ सेयवरचामराओ, 9 आगासफालिआमयं सपायपीढं सींहासणं, 10 आगासगओ कुडभीसहस्सपरिमंडिआभिरामो इंदज्झओ पुरओ गच्छइ, 11 जत्थ जत्थ वि य णं अरिहंता भगवंतो चिटुंति वा निसीयंति वा तत्थ तत्थ वि य णं जक्खा देवा तक्खणादेव संछन्नपत्तपुप्फ-पल्लवसमाउलो सच्छतो सज्झओ सघंटो सपडागो असोगवरपायवो अभिसंजायै, 12 ईसिं पिट्ठओ मौडठाणंमि तेयमंडलं अभिसंजायै अंधकारे वि य णं दस दिसाओ पभासेइ, 13 बहुसमरमणिज्जे भूमिभागे, 14 अहोसिरा कंटया जायंति, 15 उऊविवरीया सुहफासा भवंति, 16 सीयलेणं सुहफासेणं सुरभिणा मारुएणं जोयणपरिमंडलं सव्वओ समंता संपमज्जिज्जइ त्ति, 17 जुत्तफुसिएणं मेहेण य निहयरयरेणूयं किज्जइ, 18 जलथलयभासुरपभूतेणं बिंटट्ठाइणा दसद्धवण्णेणं कुसुमेणं जाणुस्सेहप्पमाणमित्ते पुप्फोक्यारे किज्जइ, 19 अमणुण्णाणं सद्द-फरिस-रस-रूव-गंधाणं अवकरिसो भवै, 20 मणुण्णाणं सद्द-फरिस-रस-रूव-गंधाणं पाउन्भावो भवै, 21 पच्चाहरओऽवि य णं हिययगमणीओ जोयणनीहारीसरो, 22 भगवं च णं अद्धमागहीए भासाए धम्ममाइक्खइ, 23 सा वि य णं अद्धमागही भासा भासिज्जमाणी तेसि सव्वेसिं आयरियमणारियाणं दुप्पय-चउप्पय-मिय-पसु-पक्वि-सरीसिवाणं अप्पप्पणो हिय-सिव-सुहयभासत्ताए परिणमै, 24 पुब्बबद्धवेरावि य णं देवासुर-नाग-सुवण्ण-जक्ख-रक्खस-किंनर-किंपुरिस-गरुल-गंधव्व-महोरगा अरहओ पायमूले पसंतचित्तमाणसा धम्म निसामेंति, 25 अण्णउत्थियपावयणिआ वि य णमागया वंदंति, 26 आगया समाणा अरहओ पायमूले निप्पलिवयणा हवंति, 27 जओ जओऽवि य णं अरहंतो भगवंतो विहरंति तओ तओऽवि य णं जोयणपण्णवीसाएणं ईती न भवै, 28 मारी न भवै, 29 सचकं न भवै, 30 परचक्कं न भवै, 31 अबुट्ठी न भवै, 32 अणावुट्ठी न भवै, 33 दुभिक्खं न भवै, 34 पुचुप्पण्णावि य णं उप्पाइआ वाही खिप्पामेव उवसमंति [सू.34-1] / -> घणघाइकम्मरहिया केवलणाणाइगुणसहिया । चोत्तिसादिसयजुत्ता अरिहंता एरिसा होति । / - [71] इति नियमसारवचनमप्यनुस्मर्तव्यम् । आमर्पोषध्यादिलब्धय इति । तदुक्तं प्रवचनसारोद्धारे -> आमोसहि-विप्पोसहि-खेलोसहि-जल्लोसही चेव । सब्वोसहि 2तायिनी ते ध्यानमां बेयपदार्थ शुं छे ? आ जिज्ञासाने संतोषवा संथकारश्री कहे छे के - गाथार्च - सर्व विश्वने हितकर, अनुपम, अतिशयना संदोहवाळुं, अद्धिसंयुकत, समवसरणमां देशना देता एवा जिनेश्वरना स्वरूपनुं ध्यान धरवुं जोईए. अने जिनेन्द्रस्वरूपथी श्रेष्ठ एवा परतवनुं ध्यान धरवुं जोईए. [15/1] & इशानमां अचातच्ग 21 विशेषणोथी विशिष्ट ieNcapadArtha che टीकार्च - [1] सदुपदेश द्वारा संपूर्ण प्राणीलोकने - जीवसृष्टिने हितकारी, [2] सौंदर्य वगेरे गुणो द्वारा जेनी कोई उपमा नथी तेवा अनुपम, [3] तथा अतिशयोने प्रकुट रीते पूर्ण करनारा अथवा अतिशय संदोहवाळा [4] आकर्ष औषधि वगेरे अनेकविध लब्धिओथी संयुक्त, [5] सर्व जीवोने पोतानी भाषामां परिणमे एवी भाषा द्वारा समवसरणमां बोलता जिनेश्वरनुं Jain Education Intemational Page #142 -------------------------------------------------------------------------- ________________ * धर्मकाय-कर्मकाय-तत्त्वकायावस्थास्वरूपद्योतनम् * 337 तस्मात् = उक्तलक्षणात् जिनेन्द्ररूपात् परं = मुक्तिस्थं क(ध?)र्मकायावस्थाऽनन्तरभावितत्त्वकायावस्थास्वभावं चैव ध्येयं भवति ॥ 15/1॥ तत्र जिनेन्द्ररूपमीदृशं ध्येयमित्याह -> 'सिंहासनेऽत्यादि । सिंहासनोपविष्टं छत्रत्रयकल्पपादपस्याऽधः । सत्त्वार्थसम्प्रवृत्तं देशनया कान्तमत्यन्तम् ॥ 15/2 ॥ सिंहासने = देव-निर्मितसिंहोपलक्षितासजे छत्रत्रयसहितकल्पपादपस्य अधः = अधस्तात् (उपविष्टं :) - कल्याणकन्दली संभिन्ने ओही-रिउ-विउलमैलद्धी । / [प्र.सारो.1492] __ जिनेन्द्ररूपात् = तीर्थङ्करस्वरूपध्यानान्तरं ध्येयं कर्मकायावस्थाऽनन्तरभावि-तत्त्वकायावस्थास्वभावमिति । अयमाशयः ॥ भगवतः तिस्रोऽवस्थाः, प्रथमा धर्मकायावस्था चरमभवे दीक्षाप्रतिपत्त्यनन्तरं विशिष्टधर्मसाधनात्मिका । द्वितीया तु तथाभव्यत्वाऽऽक्षिप्तवरबोधिलाभगर्भार्हद्वात्सल्योपात्तानुत्तरपुण्यस्वरूपतीर्थकरनामकर्मविपाकफलरूपा परमपरार्थसम्पादनी क शैलेश्यवस्थोत्तरकालभाविनी समस्तकापगमस्वरूपा तथाभव्यत्वपरिक्षयोद्भुतपरमज्ञानसुखलक्षणा कृतकृत्यतया निष्ठितार्था परमफलस्वरूपा तत्त्वकायावस्था । प्रकृते तत्त्वकायावस्थास्वभावं भगवत्स्वरूपं ध्येयं भवति । परेषामपि परापरतत्त्वाभ्युपगमः । तदुक्तं प्रश्रोपनिषदि -> एतद्वै तत्परमपरं च ब्रह्म यदोंकारः - [5/2] इति । परतत्त्वध्यानञ्च रूपातीतध्यानतयेष्यते, यथोक्तं - जं परमाणंदमयं परमप्पाणं निरंजणं सिद्धं । झाएइ परमयोगी रूवाईयं तमिह झाणं । / - [ ] इति ॥ 15/1 ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> छत्रत्रयकल्पपादपस्याऽधः सिंहासनोपविष्टं, देशनया सत्त्वार्थसंप्रवृत्तं, अत्यन्तं कान्तं, जिनेन्द्ररूपं ध्येयम् ॥ 15/2 ॥ इयमपि कारिका प्रतिमाशतकवृत्त्यादौ [गा.99] समुद्धृता । __ सिंहासन इति । अनेनाष्टप्रातिहार्यसूचनमकारि, तानि चेमानि -> अशोकवृक्षः सुरपुष्पवृष्टिः दिव्यध्वनिश्चामरमासनञ्च । भामण्डलं दुन्दुभिरातपत्रं सत्प्रातिहार्याणि जिनेश्वराणाम् । / - [ ] इति । निषण्णं पूर्वदिगभिमुखमिति शेषः । तदुक्तं योगशास्त्रे -> अभिवन्धमानपादः सुरासुरनरोरगैस्तदा भगवान् । सिंहासनमधितिष्ठति भास्वानिव पूर्वगिरिशृङ्गम् । / - [11/ 45] इति । उपदेशपदेऽपि -> संपुन्नचंदवयणो सिंहासणसंठिओ सपरिवारो । झायब्बो य जिणंदो केवलवरनाणुज्जलो धवलो ॥89 / / - इत्युक्तम् । एतादृशध्याने जिनस्य योगमुद्रान्वितत्वमनुसन्धेयम् । तदुक्तं चैत्यवन्दनमहाभाष्ये -> सिंहासणे निसन्नो पाए ठविऊण पायपीढम्मि । करधरियजोगमुद्दो जिणनाहो देसणं कुणै ॥ 84॥ स्वरूप ध्यात छे. तथा आवा लक्षणवाळा जिनेन्द्रस्वरूपथी श्रेष्ठ मोक्षमां रहेल, [6] कर्मकाय [तीर्थंकरपणानी] अवस्था पछी थनार तत्त्वकाय अवस्था[मोक्ष)नुं स्वरूप ध्यातव्य थाय छे. [15/1]. | विशेषार्थ :- 14 मा षोडशकमां ध्यानस्वरूप योगना बे प्रकार बतावी गया. सालंबन ध्यानयोग अने निरालंबन ध्यानयोग. सालंबन ध्यानमां अपर तत्त्वनुं ध्यान धरवानुं छे. सालंबन ध्यानमां ध्यातव्य ते अपर तत्त्व = 4 घातकर्मना क्षयथी अने तीर्थंकरनाम कर्मना उदयथी 13 मा गुणस्थानके रहेल तीर्थंकर परमात्मानुं स्वरूप 21 विशेषण द्वारा ग्रंथकारश्री 4 श्लोकमां निरूपण करी रह्या छे. निरालंबन ध्यानयोगमां सर्वकर्ममुन सिद्धपरमात्मस्वरूप परतत्त्वनुं = श्रेष्ठ तत्त्वनुं ध्यान धरवानुं छे. 13-14-15-16 आ चार श्लोक द्वारा आ 15मा षोडशकमां ग्रंथकारश्री परतत्त्वनुं प्रतिपादन विस्तारथी करशे. तीर्थकरना भवमां दीक्षा पछी धर्मसाधनायुक्त अवस्था एटले धर्मकाय अवस्था. केवलज्ञानप्राप्ति थाय त्यारे तीर्थकरनाम कर्मना विपाकोदयवाळी 13 मा गुणस्थानकवाळी अवस्था = कर्मकाय अवस्था. ते पछी तीर्थंकर परमात्मा आठ कर्मथी पण मुक्त थईने सिद्धस्वरूप बनवाना छे ते प्रभुजीनी तत्त्वकाय अवस्था. जिनप्रतिमा वगेरेना आलंबनथी परमात्मानी कर्मकाय अवस्थानुं ध्यान करवुं ते सालंबन ध्यानयोग छे taqkAya अवस्थाना = परतत्त्वना ध्यानमां प्रतिमा उपयोगी नथी, कारण के प्रतिमा रूपी छे अने परतत्त्व-अरूपी ज्ञानमय छे. समवसरणमां बिराजमान प्रभुजी सर्वकर्ममुक्त थवाना छे एवी विचारणा जिनप्रतिमा वगेरेने अवलंबीने थती होय तो पण सालंबन योगमां समाविष्ट करवामां आवेल छे. सर्वकर्ममुक्त तकाय अवस्थानुं = परतत्वनुं बान मुख्यतया निरालंबन ज होय छे - आ वात ध्यानमां राखवी. [15/1]. सालंबन ध्यानयोगमां जिनेन्द्र स्वरूप आवो ध्येय पदार्थ होय छे तेवुं जणावता मूलकारश्री कहे छे के - गाथार्थ :- 3 छत्र अने कल्पवृक्षनी नीचे सिंहासन उपर बेसेल, देशना द्वारा जीवोना कल्याण माटे सारी रीते प्रवृत्त अब भने अत्यंत मनो72 तीर्थ 22525 ध्यातव्य छे. [15/2] 1 टीकार्च - ]i त्रण छत्र सहित [8] कल्पवृक्षनी नीचे [9] देवे बनावेल सिंहना आकारथी सूचित एवा आसन [सिंहासन Jain Education Intemational Page #143 -------------------------------------------------------------------------- ________________ 338 पञ्चदशं षोडशकम् 28 रूपस्थ-पिण्डस्थादिध्यानविचारः जिषण्णं सत्त्वानां = प्राणिनां अर्थः = उपकारः तस्मिन् सम्यक् प्रवृत्तं देशनया = धर्मकथया, कान्तं = कमनीयं अत्यन्तं = अतिशयेन ॥ 15/2॥ 'AdhInAmi'tyAdi / आधीनां परमौषधमव्याहतमखिलसम्पदा बीजम् । चक्रादिलक्षणयुतं सर्वोत्तमपुण्यनिर्माणम् ॥ 15/3 ॥ आधीनां = मानसीनां पीडानां परमौषधं तदपनेतृत्वेन । अव्याहतं = अनुपहतं अखिलसम्पदां = सर्वसम्पत्तीनां बीजं = कारणम् । चक्रादीनि यानि लक्षणानि चक्र-स्वस्तिक-कमल-कुलिशादीनि तैःयुतं = - कल्याणकन्दली. अतिशयेन कमनीयं, सर्वेषां रूपाणां ततो निकृष्टत्वात् । ततश्च सर्वोत्कृष्टत्वेन भगवद्रूपस्यैव ध्येयत्वमित्याविष्कृतम् । / इदञ्च पदस्थध्यानं विज्ञेयम् । तदुक्तं योगशास्त्रे श्रीहेमचन्द्रसूरिभिः -> इन्दुमण्डलसंकाशच्छत्रत्रितयशालिनः । लसद्भामण्डलाभोगविडम्बितविवस्वतः । दिव्यदुन्दुभिनिर्घोषगीतसाम्राज्यसम्पदः । रणद्विरेफझङ्कारमुखराशोकशोभिनः ॥ सिंहासननिषण्णस्य वीज्यमानस्य चामरैः । सुरासुरशिरोरत्नदीप्रपादनखातेः । दिव्यपुष्पोत्करावकीर्णासङ्कीर्णपरिषद्भवः । उत्कन्धरैमृगकुलैः पीयमानकलध्वनेः । / शान्तवैरेभसिंहादिसमुपासितसन्निधेः । प्रभोः समवसरणस्थितस्य परमेष्ठिनः । / सर्वातिशययुक्तस्य केवलज्ञानभास्वतः । अर्हतो रूपमालम्ब्य ध्यानं पदस्थमुच्यते । / - [नवमप्रकाशः गा.2/3/4/5/6/7] इति । अन्यमतेनेदं रूपस्थध्यानमुच्यते, यथोक्तं -> जं पुण सपाडिहेरं समुसरणत्थं जिणं परमनाणिं । पडिमाइ समारोविय झायै तं होइ रूवत्थं ॥ - [ ] इति । तदुक्तं रूपस्थध्याननिरूपणावसरे श्रीशुभचन्द्रेण ज्ञानार्णवे -> आर्हन्त्यमहिमोपेतं सर्वज्ञं परमेश्वरम् । ध्यायेद्देवेन्द्रचन्द्रार्कसभान्तस्थं स्वयम्भुवम् ॥ - [29/1] इति । अन्यत्रापि -> भामण्डलादियुक्तस्य शुद्धस्फटिकभासिनः । चिन्तनं जिनरूपस्य रूपस्थं ध्येयमुच्यते । / - [ ] इत्युक्तम् । दिगम्बर-श्रीभास्करनन्दिमते त्विदं पिण्डस्थध्यानमुच्यते, तदुक्तं ध्यानस्तवे -> सर्वातिशयसम्पूर्ण प्रातिहार्यसमन्वितम् । परमात्मानं भव्यानन्दविधायिनम् । / दहन्तं सर्वकर्माणि शुद्धेद्धध्यानवह्निना । त्वामेव ध्यायतो देव पिण्डस्थध्यानमीडितम् । / - [26/28] इति । कार्तिकेयानुप्रेक्षावृत्ती -> अथ रूपस्थध्यानमुच्यते । ध्यानी समवसरणस्थं जिनेन्द्रचन्द्रं चिन्तयेत् <- [गा.482 पृ.376] इत्येवं शुभचन्द्रेणोक्तमिति ध्येयम् । -> पदस्थं मन्त्रवाक्यस्थं, पिण्डस्थं स्वात्मचिन्तनम् । रूपस्थं सर्वचिद्रपं रूपातीतं निरञ्जनम् । / - [ ] इत्यपि वदन्ति ॥ 15/2 ॥ __ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> आधीनां परमौषधं, अव्याहतं, अखिलसम्पदां बीजं, चक्रादिलक्षणयुतं, सर्वोत्तमपुण्यनिर्माणम् ॥ 15/3 ॥ इयमपि कारिका प्रतिमाशतकवृत्त्यादौ [गा.99] समुद्धृता । इह हि यो गुणप्रकर्षरूपमचिन्त्यशक्तियुक्तं भगवन्तं येन रूपेण पश्यति ध्यायति च तं प्रति भगवान् तत्तद्रूपेण फलदायी भवतीति तात्पर्य हृदि निधाय भव्यजनहिताय तत्तद्विशेषणपुरस्कारेण ध्येयं जिनेन्द्ररूपमाविष्करोति - आधीनां परमौषधमिति । / तदपनेतृत्वेन = आधि-व्याध्युपाध्यपहर्तृत्वेन रूपेण जिनेन्द्रध्यानात् तदपनयानुकूलशक्तिलाभात् । यदपि भगवद्गीतायां -> ये यथा मां प्रपद्यन्ते तान् तथैव भजाम्यहं <- [4/11] इत्युक्तं तदपि दर्शितरीत्या उपपद्यते । अतः > एकोऽपि ह्यनेकां संज्ञां लभते कार्यान्तराणि कर्वन - [4/22] इति चरकसंहितावचनमपि सङ्गच्छते । एतेन -> समोऽहं सर्वभूतेषु न उपर बेठेला, [1] जीवोना उपकारने विशे सारी रीते धर्मदेशना द्वारा प्रवृत्त थयेल. [11] अत्यंत मनोहर तीर्थकर स्वरूप ध्यातव्य छ. [15/2] ज समवसरण9 जिनशान बने ' विशेषार्थ :- कल्पवृक्षपदथी अहीं अशोकवृक्ष लेवुं उचित जणाय छे. सिंहासन देव बनावे छे अने तेमां सिंहनुं चिह्न होय छे. ते बेसवानुं साधनविशेष छे. जीवोपकार माटे वीतराग भगवान देशना आपे छे तेमां कारण छे "सवि जीव करुं शासनरसी' आवी सर्व जीवो उपर करुणानी उत्कृष्ट परिणति द्वारा छेल्लेथी त्रीजा भवमां बंधायेल तीर्थंकरनाम कर्मनो उदय.[15/2]| वळी, ते रूप केवुं होय छे ? ते जिज्ञासाने संतोषवा ग्रंथकारथी कहे छे के - गाथार्थ :- मानसिक पीडाओनुं ते परम औषध छे, अव्याहत, सर्व संपत्तिओनुं बीज, चक्र वगेरे लक्षणोथी संयुक्त, सपोट पुश्ययी निर्मित ये तीर्थ4225 डोय छे. [15/3] टीपार्थ :- [12] मानसिक पीडाओने दूर करवाना कारणे आधिनुं ते परम औषध छे. [13] उपघातथी रहित छे. [14] सर्व संपत्तिमोन श्री. छ. [15] 56, स्वस्ति [साथियो], उमण, 1% पोरे समायोथी yuti hoya che. [16] lenA // 2 // Jain Education Intemational Page #144 -------------------------------------------------------------------------- ________________ 339 88 भगवदुत्कृष्टरूपप्रयोजनप्रकाशनम् 88 सहितम् । निम्मीयतेऽनेनेति जिम्मणिं सर्वोत्तमं पुण्यनिर्माणं यस्य तत्, सर्वातिशयिताऽदृष्टाऽऽकृष्टपरमाणुनिर्मितमित्यर्थः ॥ 15/3॥ 'निर्वाणेऽत्यादि । निर्वाणसाधनं भुवि भव्यानामग्यमतुलमाहात्म्यम् । सुरसिद्धयोगिवन्धं वरेण्यशब्दाभिधेयञ्च ॥ 15/4 ॥ निर्वाणसाधनं - परमपदप्रापकं भवि - पथिव्यां भव्यानां - योग्यानां अग्यं = प्रधाजं अतूलमाहात्म्यं : कल्याणकन्दली मे द्वेष्योऽस्ति न प्रियः । ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् । / 8- [9/29] इति भगवद्गीतावचनमपि व्याख्यातम् । एतेन पारलौकिकफलजननसामर्थ्यमपि ध्यायमानभगवतो व्याख्यातम्, तथाविधशक्तिसद्भावात् । तदुक्तं तत्त्वानुशासने -> वीतरागोऽप्ययं देवो ध्यायमानो ममक्षभिः । स्वर्गापवर्गफलदः शक्तिस्तस्य हि तादशी । / 8-18/80] इति । वीतरागस्तोत्रेऽपि -> अप्रसन्नात् कथं प्राप्यं फलमेतदसङ्गतम् । चिन्तामण्यादयः किं न फलन्त्यपि विचेतनाः । / - [19/3] इत्युक्तम् सर्वातिशयिताऽदृष्टाऽऽकृष्टपरमाणुनिर्मितमिति । इदमेवाभिप्रेत्य श्रीभद्रबाहुस्वामिभिः आवश्यकनियुक्तौ बृहत्कल्पनिर्युक्तौ च -> सव्वसुरा जै रूवं अंगुट्टपमाणयं विउविजा । जिणपायंगुटुं पइ, न सोहए तं जहिंगालो ॥[569/ 1196] - इत्युक्तम् । नामकर्मोदयादेव तत्संहननरूपादीनां सर्वोत्कृष्टत्वम् । तदुक्तं बृहत्कल्पभाष्ये -> संघयण-रूवसंठाण-वन-गइ-सत्तसार-उसासा । emAda'NuttarAI हवंति नामोदया तस्स । / 1198 ॥ न चोत्कृष्टरूपतया भगवतः किं प्रयोजनमिति शङ्कनीयम्, श्रोतृषु धर्मादेयताबुद्धिजनकत्वादीनां तत्प्रयोजनत्वात्, यथोक्तं आवश्यकनियुक्तौ बृहत्कल्पनियुक्तौ च -> धम्मोदएण रूवं, करेंति रूवस्सिणोऽवि जै धम्मं । गिज्झवओ य सुरूवो पसंसिमो तेण रूवं तु ॥ -- 574/ |1202] इति । जिनरूपस्यापि प्रतिबोधकत्वं द्वात्रिंशिकाप्रकरणे श्रीसिद्धसेनदिवाकरेणाऽपि -> तिष्ठन्तु तावदतिसूक्ष्मगभीरगाधाः संसारसंस्थितिभिदः श्रुतवाक्यमुद्राः । पर्याप्तमेकमुपपत्तिसचेतनस्य रागार्चिषः शमयितुं तव रूपमेव । / - [2/15] इत्युक्तम् । / औदयिकभावस्यापि स्वपरक्षायोपशमिकादिभावनिमित्तस्य कथञ्चिदुपादेयतायाः तत्र तत्र प्रसिद्धत्वादिति दिक् ॥ 15/3 / / मूलग्रन्थे दण्डान्वयस्त्वेवम् -> निर्वाणसाधनं, भुवि भव्यानां अग्यं अतुलमाहात्म्यं सुरसिद्धयोगिवन्धं वरेण्यशब्दाभिधेयञ्च ॥ 15/4 ॥ इयमपि कारिका प्रतिमाशतकवृत्त्यादौ [गा.99] समुद्धृता । योग्यानां = आसन्नमुक्तानां प्रधानम् । अत एव लोकोत्तमत्वं तस्य शक्रस्तवे प्रोक्तम् । परमपदप्रापकं प्रकृष्टशुद्धिपुष्ट्योराद्योद्गमस्थानरूपत्वात्, बरबोधिलाभेन तथाविधप्रकृष्टभव्यसत्त्वतारणादिभावनोपार्जितजिननामकर्मविपाकोदयवत्त्वात् । तदुक्तं योगबिन्दी -> अनेन भवनैर्गुण्यं सम्यग्वीक्ष्य महाशयः । तथाभव्यत्वयोगेन विचित्रं चिन्तयत्यसौ । / 284॥ मोहान्धकारगहने दुखता निर्माण थाय ते निर्माण कहेवाय. अर्थात् निर्मापक = निर्माणकारक, सर्वोत्तम पुण्य जेनुं निर्माण करनार छे तेवुं परमात्मानुं रूप होय छे. मतलब के सर्वथी चढियाता एवा पुण्य कर्म द्वारा खेंचायेला परमाणुओ द्वारा परमात्मानो देह/रूप निर्मित थयेल डोय छे. [15/3] ___ 52मा 80 शत 62 82 विशेषार्थ :- आधि = मानसिक पीडा. उपलक्षाणथी व्याधि अने उपाधिनुं पण परम = श्रेष्ठ औषध परमात्मानुं रूप छे. परमात्मा आधि-व्याधि-उपाधिथी रहित होवाना कारणे जो तेनुं ते स्वरूपे ध्यान धरवामां आवे तो ध्याता पुरुषनी आधिव्याधि-उपाधिओने ते दूर करे छे. आधि-व्याधि-उपाधिने दूर करनार आधिआदिशून्यत्वप्रकारक-परमात्मविशयक ज्ञानप्रवाह स्वरूप ध्याननुं आलंबन परमात्मा होवाथी परमात्मा आधि = मानसिक पीडा, व्याधि = शारीरिक पीडा अने सांसारिक उपाधिओने दूर करनार श्रेष्ठ औषध छे- एम श्रीमद्जीए जणावेल छे. रोगादिना निवारण माटे वैद्यडोक्टर वगेरे पासे जवाना बदले परमात्माना ध्याननुं ते प्रकारे आदरगर्भित आलंबन करवुं जोईए. 14 राजलोकमां देव, इंद्र, अनुत्तर विमानवासी देव अने तीर्थंकर परमात्मानो देह क्रमशः चढियाता प्रशस्त परमाणुओथी निष्पन्न थाय छे. तेवुं तीर्थकरोनुं पुण्य होय छे. तेथी सामान्य देव-ईन्द्र, अनुत्तरवासी देव वगेरेना शरीरने टक्कर मारे तेवो तीर्थकरनो देह रमणीय-दर्शनीय-मनोहर होय छे. [15/3]. गाचार्य :- मोक्षनुं साधन, पृथ्वीमां भव्य जीवोमां मुख्य, अतुल माहाम्यवंत, देव-सिद्धयोगीओथी वंद्य अने वरेण्य awrtii माय. [1 ॥ /4] दार्थ :- [17] 5256-मोक्ष पा., [18] पृथ्वीमा योग्य सेवा भव्य (r)योमा प्रधान, [18] असापास प्रभात, 1. ह.प्रती -> 'स तं' इत्यशुद्धः पाठः, जिनेन्द्ररूपस्य विशेष्यस्य नपुंसकलिङ्गत्वात् । Jain Education Intemational Page #145 -------------------------------------------------------------------------- ________________ 340 पञ्चदशं षोडशकम् OM ईश्वरस्य सर्वगत्वविचारः * असाधारणप्रभावं, सुराः = देवाः सिद्धाः = विद्या-मन्त्रसिद्धादयो योगिनः = योगबलसम्पन्नाः तैः वन्द्यं = वन्दनीयं, वरेण्यशब्दैः = अर्हच्छम्भु-बुद्ध-परमेश्वरादिभिः अभिधेयं = वाच्यं च जिनेन्द्ररूपं ध्येयमिति महावाक्यसम्बन्धः ॥ 15/4॥ एवमाद्यं सालम्बनध्यानमभिधाय तत्फलमभिधित्सुराह -> 'परिणत' इत्यादि। परिणत एतस्मिन् सति सद्ध्याने क्षीणकिल्बिपो जीवः । निर्वाणपदाऽऽसन्नः शुक्लाभोगो विगतमोहः ॥ 15/5 ॥ कल्याणकन्दली - बत । सत्त्वाः परिभ्रमन्त्युचैः सत्यस्मिन् धर्मतेजसि । / 285 / / अहमेतानतः कृच्छ्राद् यथायोगं कथञ्चन । अनेनोत्तारयामीति वरबोधिसमन्वितः । / 286 / / करुणादिगुणोपेतः परार्थव्यसनी सदा । तथैव चेष्टते धीमान् वर्धमानमहोदयः । / 287 ॥ तत्तत्कल्याणयोगेन कुर्वन् सत्त्वार्थमेव सः । तीर्थकृत्त्वमवाप्नोति परं सत्त्वार्थसाधनम् ॥ 288 ॥ - इति । वरेण्यशब्दाभिधेयमिति । तदुक्तं जिनसहस्रनामस्तोत्रे -> शरण्यो वरेण्यो महान् ध्वांतहारी - [9] इति । अर्हच्छम्भुबुद्ध-परमेश्वरादिभिरिति वाच्यमिति । यथा योगशास्त्रे -> सर्वज्ञो जितरागादिदोषत्रैलोक्यपूजितः । यथास्थितार्थवादी च देवोऽर्हन् परमेश्वरः । / - [2/4] इति अर्हत्परमेश्वरपदबोध्यम् । ऋषिमण्डलस्तोत्रेऽपि -> अर्हमित्यक्षरं ब्रह्मवाचकं प्र्मेस्स्त्थिन्ः। सिद्धचक्रादिमं बीजं सर्वतः प्रणिदध्महे । / 3 / / - इत्येवं अर्हत्पदाभिधेयम् । मन्त्राधिराजस्तोत्रे च -> अजः सनातनः शम्भुरीश्वरश्च सदाशिवः । विश्वेश्वरः प्रमोदात्मा, क्षेत्राधीशः शुभप्रदः ॥ 7॥ देवदेवः स्वयंसिद्धः चिदानन्दमयः शिवः । परमात्मा परब्रह्म परमः परमेश्वरः ॥ 3 / / - इति अज-सनातन-शम्भुप्रभृतिपदप्रतिपाद्यम् । शक्रस्तवे -> OM नमोऽर्हते जिनाय जापकाय तीर्णाय तारकाय बुद्धाय... - [3] बुद्धादिपदवाच्यम् । -> अर्हन् शिवो भवो विष्णुः सिद्धश्चैव तथा बुधः । परमात्मा । परश्चैव शब्दा एकार्थवाचकाः ॥ - [पृ.63] इति प्रबन्धचिन्तामणौ । यदच्यते बौद्धैरपि -> भग्नं मारबलं येन चूर्णितं भवपञ्जरम् । निर्वाणपदमारूढं तं बुद्धं प्रणमाम्यहम् । / - [ ] इति । विष्णुपुराणे -> परः पराणां सकला न यत्र क्लेशादयः सन्ति पराऽपरेशे । सर्वेश्वरः सर्वगः सर्ववेत्ता समस्तशक्तिः परमेश्वराख्यः । / - [ ] परमेश्वरपदाभिधेयम् । / सर्वगत्वं हि सर्वज्ञत्वा-पेक्षया सर्ववेत्तृत्वञ्च सर्वदर्शित्वविवक्षयेति ध्येयम् । विश्वकर्मणापि -> राग-द्वेषव्यतिक्रान्तः स एषः -परमेश्वरः [ ] इत्युक्तम् । श्रीमालिनीविजयोत्तरतन्त्रे च -> निष्प्रपञ्चो निराभासः शुद्धः स्वात्मन्यवस्थितः । सर्वातीतः शिवो ज्ञेयो. यं विदित्वा विमच्यते ॥ 42 / / - इति निष्प्रपञ्चादिपदवाच्यम् ॥ 15/4 ॥ [20] हेवो, विधासिक-मंत्रसित वगैरे अने योगसंपन्न । योगीभोथी पंध-वहनीय. [21] 1295 wo = भारत, शंभु, बुद्ध, परमेश्वर वगेरे शब्दोथी वाय एवुं तीर्थकररूप ध्यान धरवा योग्य छे. - आ प्रमाणे महावाक्यनो - 4 गाथाओनो संबंध = अन्य छे. [15/4] विशेषार्थ :- भगवानना भुय 3 2125 7. [1] अतिशयात्म sva25 [2] सिम स्वरू5 [3] म स्वरू5. छत्र, सिंहासन, अतिशयसंपन्नता वगेरे अतिशयात्मक स्वरूप छे. अनुपम देहाकृति सौंदर्य, अत्यंत मनोहर वगेरे देहात्मक स्वरूप छे. परोपकार, मोक्षप्रापकत्व वगेरे गुणात्मक स्वरूप छे. मुख्यतया आ त्रण विभागमां ज 21 विशेषणोनो समावेश थाय छे. [विस्तारथी ध्यानमां चिंतववा योग्य भगवाननुं 21 प्रकारे स्वरूप ज गाथामां बतावेल छे तेनुं कोष्टक नीचे मुजब छे. (1) सपशथी सर्वन हित 42nA2. (ता.2 zAs125) अषस्थानी माग |(14) सर्व संपत्ति जी. (2) देहाकृति-सौंदर्यादि अनुपम. द्रिन् (मोक्ष) अस्थायाणा 1(14) 25-svastiEiRAIyuta. (3) अतिशयोने 52nA2 अथवा 34 (7) रत्नसिंडासने निरामान. (56) सर्वोत्तम 55थी निर्मित. अतिशयोथी संपन. | (8) बारा छत्र युत. (17) मोक्षा54. (4) आमपाउषधि, क्षीस माहि (5) 4951क्ष (अशोक्ष) नीय ठेला.|(18) पृथ्वीमा भव्योमा प्रधान. सल्यिसंपन. (10) देशना द्वारा सर्व जीवने हितमां (i19) अतुल प्रभाववंत ॥(1) 12. पहा सर्व पशिआमिनी प्रवर्तनार. (20) व विधा-भत्रसिसने योग्स्ब्भाषाथी बोलता. (11) अत्यंत मनो2. - सिद्ध योगीओथी वंदनीय-रस्तवनीय. (6) धर्म (तीर्थी -साधना (12) साबि-याविना zre4 au55. (21) 2254थी पास अर्थात् s4irU5) अवस्थानी उपर कर्मकाय (13) व्यायात-उपधातथी 2डित. | 12. आ रीते प्रथम सोलंबन ध्यानने कहीने तेना फळने कहेवानी ईच्छावाळा ग्रंथकारथी कहे छे के - गाचार्य :- आ सुंदर ध्यान परिणत थाय त्यारे जीवना पापो क्षीण थाय छे. जीव मोक्षनी निकट आवे छे. जीव zukla Jain Education Intemational Page #146 -------------------------------------------------------------------------- ________________ 341 8 apramattaguNasthAnakeM'zataHzukladhyAnasvIkAraH OM परिणते - प्रकर्षप्राप्ते एतस्मिन् = प्रस्तुते सद्ध्याने = शोभनध्याने सति क्षीणकिल्बिषः = क्षीणपापो जीवः = आत्मा निर्वाणपदस्य आसन्नः = निकटवर्ती शुक्लाभोगः = शुक्लज्ञानोपयोगः विगतमोहः = अपगतमोहनीयः ॥ 15/5॥ 'च्र्मेऽत्यादि। ___ चरमाऽवश्चकयोगात् प्रातिभसञ्जाततत्त्वसंदृष्टिः । इदमपरं तत्त्वं तद्यद्वशतस्त्वस्त्यतोऽप्यन्यत् ॥ 15/6 ॥ __ कल्याणकन्दली मूलग्रन्थे दण्डान्वयस्त्वेवम् -> एतस्मिन् सद्ध्याने परिणते सति जीवः क्षीणकिल्बिषः निर्वाणपदासन्नः शुक्लाऽऽभोगो विगतमोहो भवतीति शेषः ॥ 15/5 ॥ प्रकर्षप्राप्ते = प्रागुक्त [14/7] सुलीनत्वावस्थावति शोभनध्याने क्षीणपापः निर्वाणपदस्य निकटवर्ती इति । ततश्च सध्यानपरिणामप्रकर्षस्य पापक्षयद्वारा मुक्तिप्रापकत्वमिति फलितम् । इदश्चान्वयमुखेनोक्तम् । व्यतिरेकमुखेन च तदभावे कदापि मुक्तिर्न सम्भवति, स्वाध्याय-संयमादिसद्योगानामपि एतत्यापकत्वेनैव तत्त्वतः साफल्यम् । इदञ्चात्रावधेयम् - प्राक्तनदशायां जिनरूपध्यानमेवोत्तरकाले समापत्तिद्वारा निजरूपध्यानं भवति । इयं समरसापत्तिरेव समरसलय-सहजानन्दताऽऽत्मारामतोन्मनीकरणपदेनोच्यते । तदक्तं योगसारे -> सहजानन्दता सेयं सैवात्मारामता मता । उन्मनीकरणं तत् यत् मुनेः शमरसे लयः । / - [3/15] इति । सैव चोपादेया परमार्थतः । यदपि -> रूवं झाणं दविहं सगयं तह परगयं च जं भणियं । सगयं नियाप्पाणं परगयं च जाण परमेट्ठी । / - [ ] इत्येवं रूपस्थं सालम्बनध्यानं द्विविधं दर्शितं तत्रापि परगतध्यानमुत्तरकाले स्वगतध्यानतया परिणमत्येवेत्यवधेयम् । एतावता साधुनाऽन्तरङ्गपुरुषार्थे एव प्रयतितव्यमित्युपदिष्टं भवति । इदमेवाभिप्रेत्याऽन्यत्र 'कुणौ तवं पालौ संजमं पढौ सयलसत्थाई । जाव न झायै अप्पा ताव न मुक्खो जिणो भणइ । / - [ ] इत्युक्तम् -> तरति शोकमात्मवित् <- [7/1/3] इति छान्दोग्योपनिषद्वचनमप्यत्र स्मर्तव्यम् । अपरतत्त्वध्यानप्रकर्षे सति ध्येयप्रकाशो भवति । तदक्तं नागसेनेन तत्त्वानुशासने -> ध्याने हि बिभ्रति स्थैर्य ध्येयरूपं परिस्फुटम् । आलेखितमिवाऽऽभाति ध्येयस्याऽसन्निधावपि । / - [4/44] इति । शुक्लज्ञानोपयोग इति । शुक्लध्यानौपयि क्तिम् । केचित्तु शुक्लज्ञानं = रजस्तमोवृत्तिनिरासपूर्व सत्त्वैकवृत्त्यन्वितं विज्ञानमिति व्याचक्षते । अन्ये तु --> शुक्लज्ञानं = ज्ञानसामान्यं = निराकारज्ञानं = निर्विकल्पकज्ञानमिति यावदिति - वदन्ति । वस्तुतोऽनालम्बनध्यानमप्रमत्तगुणस्थानके परिणमति, तत्रैव चांशतः शुक्लज्ञानोपयोगः, तदुक्तं गुणस्थानकक्रमारोहे -> धर्मध्यानं भवत्यत्र मुख्यवृत्त्या जिनोदितम् । रूपातीततया शुक्लमपि स्यादंशमात्रतः ॥35॥ - इति तथापि प्रकृते गौणवृत्त्या तन्त्र विरुध्यत इति ध्येयम् । विगतमोहं ध्यायन् अपगतमोहनीयः भगवत्तुल्यरूपो भवति । तदुक्तं अध्यात्मसारे -> उपास्ते ज्ञानवान् देवं यो निरञ्जनमव्ययं । स तु तन्मयतां याति ध्याननिषूतकल्मषः ॥ - [15/62] इति । यथोक्तं मुण्डकोपनिषदि अपि -> निरञ्जनः परमं साम्यमुपैति - [3/1/3] इति । नारदपरिखाजकोपनिषदि अपि -> लाभालाभौ समौ भूत्वा = ज्ञात्वा] निर्ममः शुक्लध्यानपरायणोऽध्यात्मनिष्ठः शुभाशुभकर्मनिर्मूलनपरः संयम्य पूर्णानन्दैकबोधः 'तद् ब्रह्माऽहमस्मी' ति ब्रह्मप्रणवमनुस्मरन् भ्रमरकीटन्यायेन शरीरत्रयमुत्सृज्य संन्यासेनैव देहत्यागं करोति स कृतकृत्यो भवति - [3/92] इत्युक्तम् । __इदमप्यत्रावधेयं प्राक् [14/7 पृ.324] ये विक्षिप्त-यातायात-श्लिष्ट-सुलीनाभिधानाः चत्वारः चेतःप्रकारा उपदर्शिताः ततो विक्षिप्तादि त्रितयमपरतत्त्वे सुलीनञ्च परतत्त्वेऽवसेयम् । अन्यमते गतागतत्वादयः चत्वारः ध्यानप्रकाराः रूप परतत्त्वे भवन्ति, तदुक्तं श्रीमालिनीविजयोत्तरतन्त्रे -> गतागतं सुबिक्षिप्तं सङ्गतं सुसमाहितम् । चतुर्धा रूपसंस्थं तु ज्ञातव्यं योगचिन्तकैः । / - [अधिकार-2, गा.44-पृ.12] इति । यदपि पातञ्जलयोगदर्शनानुसारेण अध्यात्मसारे -> सुविदितयोगैरिष्टं 'क्षिप्तं मूढं तथैव विक्षिप्तम् । "एकाग्रं च "निरुद्धं चेतः पञ्चप्रकारमिति । / - 20/3] इति पञ्चविधं चित्तमुक्तं तत्र चतुर्थमेकाग्रं चित्तमत्रा परतत्त्वविचारे परमप्रकर्षप्राप्तमवसेयम् ॥ 15/5 / / ज्ञानना उपयोगवाळो अने मोहशून्य बने छे. [15/5] मानपरिणमनना 4 फळ छे ढीकार्च :- आ प्रस्तुत सुंदर ध्यान परिणमे - प्रर्षने पामे त्यारे जीवना पापो क्षीण थाय छे. जीव मोक्षपदनी निकट वर्ते छे. शुक्ल ज्ञाननो उपयोग आवे छे. जीवनुं मोहनीय कर्म चाल्युं जाय che. [15/5] Jain Education Intemational Page #147 -------------------------------------------------------------------------- ________________ 342 पञ्चदशं षोडशकम् 8 प्रातिभज्ञानविचार: चरमाऽवञ्चकयोगात् फलावञ्चकयोगात् प्रागुक्तात् प्रतिभैव प्रातिभं अदृष्टार्थविषयो मतिज्ञानविशेषः तेज सञ्जाता तत्त्व (सं) दृष्टिः यस्य स तथा भवतीति सर्वविशेषणसङ्गता क्रियाऽध्याहार्या । इदं = अनुपदोक्तफलं । सालम्बनध्यानद्वारा प्रत्यक्षीकृतं जिनेन्द्ररूपं अपरं परस्मादन्यत् अर्वाग्भागवर्त्ति तत्त्वं परमार्थरूपं ध्येयं तत् । वर्तते यद्वशतस्तु यदपरतत्त्वसामर्थ्यात् ' ( अतोऽपि ? ) अस्ति = जायते अतोऽपि = 'अपरतत्त्वादपि अन्यत् = कल्याणकन्दली = मूलग्रन्थे दण्डान्वयस्त्वेवम् -> चरमावञ्चकयोगात् प्रातिभसआततत्त्वसंदृष्टिः । इदं तत् अपरं तत्त्वं यद्वशतः तु अतोऽपि अन्यत् अस्ति ॥ 15 / 6 ॥ प्रागुक्तात् = अष्टमषोडशके त्रयोदशकारिकायां व्याख्यातात् फलावञ्चकयोगात् । प्रतिभैव प्रातिभं अदृष्टार्थविषयो मतिज्ञानविशेष इति । वस्तुतस्तु मार्गानुसारिप्रकृष्टोहाऽऽख्यज्ञानमेव प्रातिभज्ञानं, नैतच्छ्रुतं, न केवलज्ञानं, न च ज्ञानान्तरमिति रात्रिन्दिवारुणोदयवत् । अरुणोदयो हि न रात्रिन्दिवातिरिक्तो न च तयोरेकोऽपि वक्तुं पार्यते । एवं प्रातिभमप्येतन केवलज्ञानादिरूपं न वा तदतिरिक्तमपि वक्तुं शक्यते, तत्काल एव तथोत्कृष्टक्षयोपशमवतो । भावात् । श्रुतत्वेन तत्त्वतोऽसंव्यवहार्यत्वान्न श्रुतं, क्षायोशमिकत्वादशेषद्रव्यपर्यायाऽविषयत्वान्न केवलमिति । इष्टञ्चैतत्तारकनिरीक्षणादि। ज्ञान- शन्दवाच्यमपरैरपीत्यादिकं व्यक्तं योगदृष्टिसमुच्चयवृत्तौ [गा. 8 वृ. पृ. 72] - प्रातिभात् सूक्ष्म-व्यवहितविप्रकृष्टातीतानागतज्ञानम् <~ [3/36 पृ.354] इति योगसूत्रभाष्यकारः । - प्रतिभा = उपदेशादिनैरपेक्ष्येण सूक्ष्मादीनां मानसं यथार्थज्ञानं, | तत्सामर्थ्यं = प्रातिभम् <- [यो.सू. 3/36 वा. पृ.355] इति योगवार्तिककृत् । अर्वाग्भागवर्ति = योगप्राथम्यकालीनं तत्त्वं । वर्तते । अपरतत्त्वसामर्थ्यात् = सालम्बनयोग- शक्त्युद्रेकात् परतत्त्वं जायते । तदुक्तं सम्बोधप्रकरणे - सालंबणझाणाओ झाणमणालंबणं हविज्ज सया - [ 126 ] | योगशास्त्रेऽपि स्थूलात्सूक्ष्मं विचिन्तयेत्, सालम्बाच्च निरालम्बम् <- [ 10 / 5] | इत्युक्तम् । इदमेवाभिप्रेत्य ज्ञानार्णवे शुभचन्द्रेण -> अलक्ष्यं लक्ष्यसम्बन्धात् स्थूलात् सूक्ष्मं विचिन्तयेत् । सालम्बाच्च निरालम्बे तत्त्ववित्तत्त्वमासा ॥[33 / 4] अथ रूपे स्थिरीभूतचित्तः प्रक्षीणविभ्रमः । अमूर्त्तजमव्यक्तं ध्यातुं प्रक्रमते ततः ॥ - [ 40 / 15] इत्युक्तम् । तदुक्तं योगशास्त्रेऽपि एवं क्रमशोऽभ्यासास्स्वेशाद् ध्यानं भजेन्निरालम्बम् । समरसभावं यातः परमानन्दं ततोऽनुभवेत् ॥ <[ 12 / 5 ] इति । प्रेक्षावतामपि प्रथमं परतत्त्वध्यानं दुःशकमिति तत्प्राथम्येनाऽपरतत्त्वं ध्येयमिति भावः । तदुक्तं तत्त्वानुशासने इदं हि दुःशकं ध्यातुं सूक्ष्मज्ञानावलम्बनात् । बोध्यमानमपि प्राज्ञैर्न च द्रागवलोक्यते । तस्मालक्ष्यं च शक्यञ्च दृष्टादृष्टफलञ्च यत् । स्थूलं वितर्कमालम्ब्य तदभ्यसन्तु धीधनाः ॥ - [5/40-41] इति । गरुडपुराणे योगारम्भे मूर्त्तहरिममूर्त्तमथ चिन्तयेत् । स्थूले विनिर्जितं चित्तं ततः सूक्ष्मे शनैर्नयेत् ॥ <- [1/229/25] इति यदुक्तं तदप्यत्रानुसन्धेयम् । भगवद्गीतायामपि शनैःशनैरुपरमेद् बुद्ध्या धृतिगृहीतया । आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥ - [6/25] इत्युक्तम् । यदपि परैः योगेन योगो ज्ञातव्यो योगो योगात् प्रवर्तते । योऽप्रमत्तस्तु योगेन स योगे रमते चिरम् ॥ - [ ] इत्युच्यते तदपि 'योगेन = उपयोगेन यद्वा मनोयोगेन यद्वाऽऽद्यकालीनयोगेन योग उत्तरकालीनो ज्ञातव्यो, निरालम्बनो योगो सालम्बनात् योगात् प्रवर्तते । योऽप्रमत्तस्तु योगेन मनोवाक्काययोगत्रितयेन स मोक्षयोजनभावेन योगे रमते चिरम्' इत्यादिरूपेण सम्यगवसेयम् । -> -> -> यत्तु -> णयरम्मि वण्णिदे जह ण वि रण्णो वण्णणा कदा होदि । देहगुणे धुव्वंते ण केवलिगुणा धुदा होंति ॥30॥ = - गाथार्थ :- चरम अवचंक योगना लीधे प्रातिभ ज्ञानथी जेने तत्त्वविषयक सम्यक् दृष्टि उत्पन्न थई छे तेवो ध्याता थाय छे. आ ते अपर तत्त्व छे के जेना सामर्थ्यथी अन्य = परतत्त्व पण प्रगट थाय छे. [15/6] टीडार्थ :पूर्वोक्त [पृ.201] फलावंचक नामना छेल्ला अवंचकयोगना कारणे प्रातिभ ज्ञानथी जेने तत्त्वदष्टि उत्पन्न थई छे तेवो ते ध्याता जीव बने छे. प्रतिभा ए ज प्रातिभ ज्ञान. अर्थात् अष्टार्थविषयक = अतीन्द्रियगोचर मतिज्ञान विशेष थे प्रति पहार्थ छे तेना सीधे ध्याता पुरुषने तत्त्वविषय दृष्टि-जोष उत्पन्न थाय छे. हे भूण गाथामा 'भवति' खेषु क्रियापद नथी. छतां बधा ज विशेषणो साथे संबंधित क्रियानो अध्याहार करवानो छे. [एम टीकाकार उपाध्यायजी महाराज जणावे छे. भूण गायामां प्रातिभस आततत्त्वसंदृष्टिः 56 छे ते बहुव्रीहिसमासगर्भित होवाथी तेनो अर्थ छे- 'प्रतिलची उत्पन्न थर्ध छे जेने तत्त्वदष्टि एवो ध्याता पुरुष' थाय छे. - आम छेल्ले 'थाय छे' आवी क्रिया अध्यात समजवी पडे.] आ हमणां जणावेल फळ जिनेंद्ररूप सालंबन ध्यान द्वारा प्रत्यक्ष कर्युं. आ अपर तत्त्व छे. अर्थात् परतत्त्व करतां पूर्वभागवर्ती छे. ते पारमार्थिक ध्येय 1. 'अतोऽपि' इति पदमत्राधिकं भाति । 2 मुद्रितप्रती 'aparattvAdi'ti त्रुटितः पाठः । Page #148 -------------------------------------------------------------------------- ________________ 8 समयसारवचनव्यवस्थापनम् 343 परतत्त्वं मुक्तिस्थम् । इदमुततं भवति सर्वस्यापि ध्यानपरस्य योगिनोऽपरतत्त्ववशात् परतत्त्वमाविर्भवति ॥ 15/6 ॥ 'कुतः पुनः परतत्त्वमेवं प्रशस्यते ?' इत्यत आह 'तस्मिन्नित्यादि । तस्मिन् दृष्टे दृष्टं तद्भूतं तत्परं मतं ब्रह्म । तद्योगादस्यापि ह्येषा त्रैलोक्यसुन्दरता ॥15 / 7 ॥ तस्मिन् परतत्त्वे सिद्धस्वरूपे दृष्टे दृष्टं सर्वमेव वस्तु भवतीति शेषः, जीवाद्यमूर्त्तवस्त्वालम्बनस्य बोधस्य सर्वविषयत्वात् । तद्भूतं तदेव सिद्धस्वरूपं भूतं सत्यं संसारिजीवस्वरूपस्य ज्ञानावरणादिकर्मविकारोपद्रुतस्य कल्याणकन्दली -> तस्मिन् दृष्टे दृष्टं [सर्वं] / तद्भूतं तत्परं मतं ब्रह्म । तद्योगात् हि अस्याऽपि एषा । इति समयसारे उक्तं तत्तूत्तरभूमिकापेक्षया सम्यक् ज्ञेयं, न तु प्राक्काले । प्राक्तनदशायां तद्ध्यानद्वाराऽन्यचेतोवृत्तिविलयेनोत्तर। काले परतत्त्वमाविर्भवति अप्रमत्तगुणस्थानके । तदुक्तं गुणस्थानकक्रमारोहे -> यावत्प्रमादसंयुक्तस्तावत्तस्य न तिष्ठति । धर्मध्यानं निरालम्बमित्यूचुर्जिन भास्कराः ॥29॥ - इति । इदञ्च नाऽपरतत्त्ववत् मतिज्ञानविशेषविषयः, इदमेवाभिप्रेत्य केनोपनिषदि यन्मनसा न मनुते येनाहुर्मनो मतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते । / - [1/5] इत्युक्तम् । तदुक्तं प्रतिमाशतकवृत्तौ अपि ध्यातृ-ध्यान ध्येयानां त्रयाणामेकत्वप्राप्तेः ततः किञ्चिदगोचरं चिन्मयं ज्योतिः परब्रह्माख्यं स्फुरति तत्स्फुरणेनैव सर्वक्रियाणां साफल्यात् - [प्र.श.का. 99 पृ. 539 ] / यथा चैतत्तत्त्वं तथा प्राक् [8/4 ] उक्तमेव वक्ष्यते च [15 / 7-10] / / 15 / 6 / / मूलग्रन्थे दण्डान्वयस्त्वेवम् त्रैलोक्यसुन्दरता ॥ 15/7 ॥ परतत्त्वे सिद्धस्वरूपे दृष्टे कार्त्स्न्येन साक्षात्कृते सर्वमेव वस्तु दृष्टं = प्रत्यक्षीकृतं भवति । सिद्धसाक्षात्कारमुद्दिश्य ज्ञानार्णवे शुभचन्द्रेणापि -> यस्मिंश्व विदिते विश्वं ज्ञातमेव न संशयः -- [31/30] -- इत्युक्तम् । रुद्रहृदयोपनिषदि । अपि सच्चिदानन्दरूपं तदवाङ्मनसगोचरम् । तस्मिन् सुविदिते सर्वं विज्ञातं स्यादिदं शुक ! ॥26॥ - इत्युक्तम् । ज्ञानार्णवे मय्येव विदिते साक्षाद्विज्ञातं भुवनत्रयम् । यतोऽहमेव सर्वज्ञः सर्वदर्शी निरञ्जन: ॥ [ 34 / 13] - इति हेतु|पुरस्सरमुक्तम् । न्यायविशारदः प्रकृते हेतुमावेदयति- जीवाद्यमूर्त्तवस्त्वालम्बनस्य प्रत्यक्षात्मकस्य बोधस्य केवलज्ञानरूपत्वेन सर्वविषयत्वात् । यद्वा परतत्त्वस्य जगति प्रधानत्वात् तस्मिन् दृष्टे सर्वमेव दृष्टं भवतीति कथनं दृष्टव्यम् । यद्वा 'जो एगं जाणइ सो सव्वं जाणइ ' <- [4/4/123] इति आचाराङ्गवचनात् तत्तन्नयानुभवानुसारेण तस्मिन् याथात्म्येन दृष्टे सर्वमेव दृष्टं भवतीत्युक्तिरपि न विरुध्यते इति विभावनीयम् । संसारिजीवस्वरूपस्य ज्ञानावरणादिकर्मविकारोपद्रुतस्य सद्भूतत्ववियोगात्, यतः तद्रष्टौ कर्मविकारोपद्रवः पुनः -> -> = = स्वरूप छे, केम के अपर तत्त्वना सामर्थ्यथी अन्य परतत्त्व पण प्रगट थाय छे. ते परतत्त्व मोक्षमां रहेल सिद्धस्वरूप छे. कहेवानो आशय ए छे के बधा य ध्यानपरायण योगीने अपरतत्त्वना सामर्थ्यथी परतत्त्व प्रगट [= प्रत्यक्ष] थाय छे. [15/6] ) प्रातिभज्ञानने ओळखीए विशेषार्थ :- प्रातिभ ज्ञान ए अरुणोदय जेवुं छे, जेम अरुणोदय ए रात्री नथी, कारण के त्यारे अंधारुं नथी तेम ज दिवस पण नथी, कारण के हजु सूर्योदय थयो नथी. तेम प्रातिभ ज्ञान ए केवलज्ञान नथी, कारण के ते क्षायोपशिमक छे, सर्वद्रव्य-पर्यायविषयक नथी. ज्यारे केवलज्ञान तो क्षायिक अने सर्वद्रव्यपर्यायविषयक छे. ते श्रुतज्ञान पण नथी, कारण के ते शास्त्रजन्य बोध नथी. परंतु जेम अरुणोदय पछी सूर्योदय अल्प काळमां अवश्य थाय छे तेम प्रातिभ ज्ञान पछी अल्प काळमां अवश्य केवळज्ञान थाय छे. पांच ज्ञानमां प्रातिभ ज्ञाननो समावेश न करवामां आवे तो छठ्ठुं ज्ञान मानवानी आपत्ति आवे. माटे तेनो मतिज्ञानमां समावेश उपाध्यायजी महाराजे अहीं करेल छे. परंतु ते मतिज्ञान सामान्य नहि, पण विशिष्ट कोटिनुं; प्रबळ विशुद्ध आंतरिक शक्तिनी उत्कटताथी मतिज्ञानावरणना उत्कृष्ट क्षयोपशमथी प्रातिभ ज्ञान प्रगटे छे. अन्य दर्शनमां आ प्रातिभ ज्ञानने 'तारक निरीक्षण' vagere kahe che. A ज्ञानथी ज तात्त्विक तत्त्वदष्टि उत्पन्न थाय छे. [15/6] 'शा माटे पर तत्त्वनी आ रीते प्रशंसा करो छो ?' एवी जिज्ञासाने संतोषवा ग्रंथकारथी जणावे छे के गाथार्थ :- ते पर तत्त्व जुए त्यारे सर्वे जोयुं ते ज सिद्धस्वरूप सत्य प्रकृष्ट ब्रह्मतत्त्व मनायेल छे. परतत्त्वना योगे आ अनालंबन योग पण त्रिलोकमां सुंदर बने छे. [15/7] ख अनालंबन ओण्ग सर्वोत्कृष्ट जी 1. मुद्रितप्रती 'बोधस्य' पदं नास्ति । 2. मुद्रितप्रती 'सिद्धरूपं' इति पदम् । Page #149 -------------------------------------------------------------------------- ________________ 344 पञ्चदशं षोडशकम् 8 ब्रह्मगतबृहत्तमत्वनिरुक्तिः सद्भूतत्ववियोगात् । तत् तदेव परमात्मस्वरूपं परं = प्रकृष्टं ब्रह्म मतं ततोऽन्यस्य बृहत्तमस्याऽयोगात् । | तद्योगात् = परतत्त्वविषयकत्वसम्बन्धात् अस्यापि = अनालम्बनयोगस्यापि एषा लोकलोकोत्तरप्रसिद्धा त्रैलोक्ये = सर्वस्मिन्नपि जगति सुन्दरता = शेषवस्तुभ्यः' शोभनता ॥ 15 / 7 ॥ 'कः पुनरजालम्बनयोगः कियन्तञ्च कालं भवतीत्याह 'सामर्थ्येत्यादि । सामर्थ्ययोगतो या तत्र दिदृक्षेत्यसङ्गशक्त्यादया । साऽनालम्बनयोगः प्रोक्तस्तददर्शनं यावत् । / 15/8॥ सामर्थ्य योगतः -> शास्त्रसन्दर्शितोपायस्तदतिक्रान्तगोचरः । शक्त्युद्रेकाद्विशेषेण सामर्थ्याख्योऽयमुत्तमः ॥ कल्याणकन्दली छिद्यते, तदुक्तं योगशिखोपनिषदि अन्नपूर्णोपनिषदि मुण्डकोपनिषदि च भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते । चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ -- [यो.शि.5/45- अन्न. 4 / 31 मु. 2 / 2 / 8] इति । परमात्मरूपं प्रकृष्टं ब्रह्म, तदुक्तं तैत्तिरीयोपनिषदि -> सत्यं ज्ञानमनन्तं ब्रह्म <- - [3/1/1] इति । -> ब्रह्म देवो ब्रह्म तपो, ब्रह्म ज्ञानञ्च [ ] इत्यप्यत्रानुस्मर्तव्यम् । शाश्वतम् < ततः = परमात्मस्वरूपात् अन्यस्य बृहत्तमस्य अयोगात् । अत्र बृहत्त्वं न प्रदेशसङ्ख्यापेक्षया बोध्यम्, लोकालोकव्यापिनि । गगन एव तादृशबृहत्तमत्वसम्भवात् । नाऽपि कालव्यापित्वविवक्षया, नित्यपदार्थसाधारण्यात् । नापि गमनशक्तिपुरस्कारेण, पुद्गलसाधारणत्वात् । नापि ज्ञानशक्तिरूपेण, सकलजीवसाधारण्यात् । नाऽपि ज्ञानाभिव्यक्त्यपेक्षया, भवस्थकेवलिन्यपि गतत्वात् । | किन्तु कर्मानावृतचैतन्यविवक्षया तद् बोध्यमित्यन्यैरपरिशीलितोऽयं पन्थाः । सकलकर्मविनिर्मुक्तमिदमेव ब्रह्मतत्त्वं तत्त्वतो ध्येयम् । तदुक्तं अध्यात्मसारे -> * पुण्य-पापविनिर्मुक्तं तत्त्वतस्त्वविकल्पकम् । नित्यं ब्रह्म सदा ध्येयमेषा शुद्धनयस्थितिः ॥ - [18/ 130] इति । तद्दर्शनादेव मुक्तिप्राप्तिरिति । यथोक्तं योगप्रदीपे मुक्ति: श्रीपरमानन्दध्यानेनानेन योगिना । रूपातीतं निराकारं ध्यानं ध्येयं ततोऽनिशम् ॥ 107 ॥ - इति । इदञ्च परैरपीष्यते । यथोक्तं श्वेताश्वतरोपनिषदि तमेव । विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय - [6/15] / -> -> परतत्त्वविषयकत्वसम्बन्धात् उपलक्षणेन उत्तमसुखोपेत परतत्त्वफलकत्वाच्च अनालम्बनयोगस्य त्रैलोक्यसुन्दरता ज्ञेया । तदुक्तं भगवद्गीतायामपि -> प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् । उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥ - [6 / [27] इति । तदपेक्षयाऽन्येषां सर्वेषामेव तत्त्वतोऽनादेयता यदि तदन्येभ्योऽनालम्बनयोगोपस्थापनं न स्यादिति परेषामपि सम्मतम् । तदुक्तं याज्ञवल्क्यस्मृतौ सर्वधर्मान् परित्यज्य मोक्षधर्मं समाश्रयेत् । सर्वे धर्मास्सदोषाः स्युः पुनरावृत्तिकारकाः ॥ [ 11 / 1] इज्याध्ययनदानानि तपः स्वाध्यायकर्म च । अयं तु परमो धर्मो यद्योगेनाऽऽत्मदर्शनम् ॥ -- [11 / 34 ] इति । परतत्त्वदर्शनमेव प्रधानमिति भावः । यथोक्तं योगबिन्दी * योगस्येदं फलं मुख्यमैकान्तिकमनुत्तरम् । आत्यन्तिकं परं ब्रह्म योगविद्भिरुदाहृतम् ॥506॥ - इति । एतदनुसारेण दिगम्बराऽमितगतिनाऽपि योगसारप्राभृते -> ध्यानस्येदं फलं मुख्यमैकान्तिकमनुतरम् । आत्मगम्यं परं ब्रह्म ब्रह्मविद्भिरुदाहृतम् ॥ [ 7/30] - इत्युक्तम् ॥ 15 / 7 ॥ -> मूलग्रन्थे दण्डान्वयस्त्वेवम् सामर्थ्ययोगतो तत्र या असङ्गशक्त्याढ्या इति दिदृक्षा सा तददर्शनं यावत् अनालम्बनयोगः प्रोक्तः ॥15 / 8 | इयं कारिका योगविंशिकावृत्त्यादौ [ यो. विं. 19] समुद्धृता । -> टीकार्य :- आ सिद्ध परमात्मास्वरूप परतत्त्वनुं दर्शन थाय त्यारे सर्व वस्तुनुं दर्शन थाय छे; कारण के जीवादि अमूर्त वस्तुविषयक दर्शन सर्वावगाही बने छे. ते ज सिद्धस्वरूप सद्भूत-सत्त्व तात्त्विक छे. ज्ञानावरणादि कर्मनी विकृतिथी जीवादि वस्तुनुं स्वरूप उपद्रव पामेलुं होवाथी ते सद्भूतताने गुमावे छे. ते ज सिद्धपरमात्मस्वरूप प्रकृष्ट ब्रह्मतत्त्व मनायेल छे, केम के एनाथी बृहत्-मोटुं बीजुं कांई छे ज नहि. परतत्त्व अवगाहीताना योगथी आ अनालंबन ध्यानयोग पण संपूर्ण जगतमां अन्य वस्तुओ करतां अधिक सुंदर छे. तेनी सुंदरता लौकिक अने लोकोत्तर शासनमां प्रसिद्ध छे. [15/7] अनालंबन ध्यानयोग शुं छे ? अने ते केटला काळ सुधी होय छे ? आ जिज्ञासाने संतोषवा ग्रंथकारश्री जणावे छे केमाथार्थ :- सामर्थ्ययोगथी तेने जोवानी जे असंगशक्तिपूर्ण एवी ईच्छा ते परतत्त्वनुं दर्शन न थाय त्यां सुधी अनालंबन योग सेवाये छ. [15/8 ] 1. मुद्रितप्रती 'शेषवस्तुनः' इति पाठः । Jain Education Intemational 8 anAlaMbana yogano paricaya Page #150 -------------------------------------------------------------------------- ________________ 8 paratattvasya दृष्टस्याऽनालम्बनयोगाऽतिक्रान्तत्वम् 8 - (यो.दृ.स.गा.5) इत्येवमुक्तलक्षणात् क्षपकश्रेणीद्धितीयाऽपूर्वकरणभाविनः सकाशात् या तत्र = परतत्त्वे दिक्षा = द्रष्टुमिच्छा इति = एवं स्वरूपा असङ्ङ्गा = निरभिष्वङ्गा शक्तिः = अनवरतप्रवृत्तिः तया आढ्या = परिपूर्णा सा = परमात्मविषयदशनिच्छा अनालम्बनयोगः प्रोक्तः तद्वेदिभिः । तस्य - परतत्त्वस्याऽदर्शनं = अनुपलम्भः तयावत्. परमात्मस्वरूपदर्शज तु केवलज्ञानेऽनालम्बनयोगो न भवति, दृष्टस्य तस्य तदालम्बजीभावात् ॥ 15/8॥ = क्ल्यान्न्क्न्द्ली। शास्त्रसन्दर्शितेत्यादि । इयं च कारिका योगदृष्टिसमुच्चयसत्का, तद्वृत्तिश्च -> शास्त्रसन्दर्शितोपाय इति सामान्येन शास्त्राभिहितोपायः, सामान्येन शास्त्रे तदभिधानात् । तदतिक्रान्तगोचर इति शास्त्रातिक्रान्तविषयः । कुतः ? इत्याह शक्त्युद्रेकात् इति शक्तिप्राबल्यात् । विशेषेण इति न सामान्येन शास्त्रातिक्रान्तगोचरः, सामान्येन फलपर्यवसानत्वाच्छास्त्रस्य । सामर्थ्याख्योऽयं इति सामर्थ्ययोगाभिधानोऽयं योगः उत्तमः = सर्वप्रधानः, तद्भावभावित्वात्, अक्षेपेण प्रधानफलकारणत्वादिति यो.द.स.वृ.पृ.70] - / अयञ्च धर्मसंन्यास-योगसंन्यासभेदतः द्विधा । तदुक्तं योगदृष्टिसमुच्चये -> द्विधाऽयं धर्मसंन्यासयोगसंन्याससंज्ञितः । क्षायोपशमिका धर्मा योगाः कायादिकर्म तु ॥ 9 ॥ द्वितीयाऽपूर्वकरणे प्रथमस्तात्त्विको भवेत् । आयोज्यकरणादूर्ध्वं द्वितीय इति तद्विदः । / 10 / / - इति । क्षपकश्रेणीद्वितीयापूर्वकरणभाविनः क्षायोपशमिकक्षान्त्यादिधर्मसंन्यासरूपात् सामर्थ्ययोगतः सम्यग्दर्शनफलकग्रन्थिभेदनिबन्धनप्रथमापूर्वकरणव्यवच्छेदार्थं द्वितीयग्रहणम्, प्रथमेऽपूर्वकरणेऽधिकृतसामर्थ्ययोगाऽसिद्धेः । द्वितीये त्वस्मिंस्तथाविधकर्मस्थितेस्तथाविधसंख्येयसागरोपमातिक्रमभाविनि निरुक्तधर्मसंन्यासः तात्त्विको भवति । ततः सकाशात् या परतत्त्वे दिदृक्षेत्यादि स्पष्टम् । स्यादेतत् -> यदि क्षपकश्रेणीद्वितीयाऽपूर्वकरणभावी सामर्थ्ययोग एवानालम्बनयोगो ग्रन्थकृताऽभिहितः तदा तदप्राप्तिमतामप्रमत्तगुणस्थानानामुपरतसकलविकल्पकल्लोलमालानां चिन्मात्रप्रतिबन्धोपलब्धरत्नत्रयसाम्राज्यानां जिनकल्पिकादीनामपि निरालम्बनध्यानमसङ्गताभिधानं स्यात् इति - मैवम्, यद्यपि तत्त्वतः वक्ष्यमाणरीत्या [15/10] परतत्त्वलक्ष्यवेधाभिमुखस्तदविसंवादी सामर्थ्ययोग एव निरालम्बनयोगस्तथापि परतत्त्वलक्ष्यवेधप्रगुणतापरिणतिमात्रादर्वाक्तनं परमात्मगुणध्यानमपि मुख्यनिरालम्बनप्रापकत्वादेकध्येयाकारपरिणतिशक्तियोगाच्च निरालम्बनमेव । अत एवावस्थात्रयभावने रूपातीतसिद्धगुणप्रणिधानवेलायामप्रमत्तानां शुक्लध्यानांशो निरालम्बनोऽनुभवसिद्ध एव । संसार्यात्मनोऽपि च व्यवहारनयसिद्धमौपाधिकं रूपमाच्छाद्य शुद्धनिश्चयनयपरिकल्पितसहजात्मगुणविभावने निरालम्बनध्यानं दरपह्नवमेव, परमात्मतुल्यतयाऽऽत्मज्ञानस्यैव निरालम्बनध्यानांशत्वात्, तस्यैव च मोहनाशकत्वादिति व्यक्तं योगविंशिकावृत्ती [प्र.19] / दृष्टस्य = साक्षात्कृतस्य सतः तस्य = परतत्त्वस्य तदालम्बनीभावात् = प्राग अनालम्बनत्वे सति पश्चात् केवलज्ञान टीकार्च :- शास्त्रोए जेना उपायो सारी रीते बतावेल छे अने शक्तिना उद्रकथी विशेष प्रकारे जेनो विषय तेनुं उल्लंघन करी गयेल छे ते आ उत्तम सामर्थ्ययोग छे. आवो सामर्थ्ययोग क्षेपक श्रेणीमां बीजा अपूर्वकरणना काळमां थाय छे. आ सामर्मयोगना लीधे परतवने जोवानी ईच्छा निरभिवंग निरंतर प्रवृत्तिथी परिपूर्ण बने छे. आवी सिद्धपरमात्मविषयक दर्शननी जे ईच्छा ते अनालंबन योग छे - एवुं तेना जाणकारोए कहेल छे, परंतत्त्वनुं दर्शन न थाय त्यां सुधी अनालंबन योग होय छे. सिद्ध परमात्मानुं दर्शन थाय एटले केवलज्ञान थई जाय. तेथी त्यारे अनालंबनयोग न होय; कारण के परतत्त्वनुं दर्शन थई जवाना कारणे ते परतत्व ज दर्शननुं आलंबन थई जाय छे. माटे ते अनालंबन ध्यानयोग न बनी शके. [15/8] * साभर्थयोशनी सभवे विशेषार्थ :- स न योग खोय छे. [1] योग, [2] शास्त्रयोग, [3] सामर्थ्ययोगले योगमा ch। प्रधान होय, प्रमादादिना लीधे शास्त्रानुसारिता अल्प होय ते ईच्छायोग कहेवाय. अप्रमत्तताना लीधे शास्त्रकलक्षिताथी शास्त्रीय अनुकानो थाय ते शास्त्र योग. तेनो चिर काळथी अभ्यास थवाना लीधे आत्मामां एक विशेष प्रकारनुं सामर्थ्य प्रगटे छे के जेना लीधे जीव शास्त्रोक्त योगथी आगळ वधी जाय छे. ते सामर्थ्य योग छे. जो के सामर्मयोगमां जे प्रक्रिया चाले छे तेनुं सामान्य निरूपण तो शास्त्रमां आवे ज छे, कारण के शास्त्र अंतिम फळ सुधीनुं वर्णन करे छे. तेना लीधे ज तेना उपायोनुं वर्णन पण शास्त्र करे ज छे. परंतु ते सामान्यरूपे करे छे, विशेषरूपे नहि; कारण के ते उपायोने विशेष रीते शब्दमां उतारी शकाता नथी. ते शब्दज्ञाननो शास्त्रज्ञाननो नहि पण अनुभवज्ञाननो विषय che. zAstra to eTaluM jaNAve che ke "आवी रीते प्रमादभावनो त्याग करवाथी अप्रमत्तता आवे, अमुक प्रकारनुं श्रद्धाबळ अने संवेदनशानबळ वधतुं ज जाय छे. धर्मध्याननी तीव्रता वधे. निरतिचार साधना चाले, पछी क्षपकशेणीगत द्वितीय अपूर्वकरणनी योग्यता प्रगटे.' परंतु शब्द द्वारा तेना स्वरूपनुं विशेष वर्णन करी शकातुं नथी. दरेक योगसाधनानी पराकाकाए सामर्थ्ययोग प्रगटे छे. सामर्मयोग ए कांई बीजा धर्मयोगथी सर्वथा bhinna Jain Education Intemational Page #151 -------------------------------------------------------------------------- ________________ 346 पञ्चदशं षोडशकम् Re परतत्त्वध्यानस्य निरालम्बनत्वमेव 08 परतत्त्वदिक्षाया अनालम्बजयोगत्वे उपपत्तिमाह -> 'तोऽत्यादि। तत्राऽप्रतिष्ठितोऽयं यतः प्रवृत्तश्च तत्त्वतस्तत्र । सर्वोत्तमानुजः खलु तेनाऽनालम्बनो गीतः ॥ 15/9 ॥ तत्र : परतत्त्वे अप्रतिष्ठितः = अलब्धप्रतिष्ठ: अयं = परमात्मदिक्षाख्यो योगो यतः = यस्मात् प्रवृत्तश्च ध्यानरूपेण तत्त्वतः = वस्तुतः तत्र = परतत्त्वे, तदाऽऽभिमुख्याऽप्रच्यवात् । सर्वोत्तमस्य = योगनिरोधाख्यलिखिलातिशायियोगस्य अनुजः = प्रागनन्तरवर्ती खलु तेन कारणेन अनालम्बनः = अजालम्बनयोगो गीतः = कथितः पुरा विद्धद्धिः । स्यादेतत् परतत्त्वदिदृक्षायाः परतत्त्वदर्शनं यावत् अनालम्बजत्ते अपरतत्त्वदिदृक्षायाः अप्यपरतत्त्वदर्शनं यावदनालम्बनत्वापत्तिः अपरतत्त्वस्य दृष्टत्वाभ्युपगमे च ध्यानाजुपपत्तिरिति, मैवम्, अपरतत्त्वे प्रतिमाहालम्बनद्वारा कल्याणकन्दली निरूपितस्पष्टत्वाख्यविषयताशालित्वात्, परोक्षविषयताकत्वात्मकेषदालम्बनत्वलक्षणानालम्बनत्वस्य केवलज्ञाने विरहात् । न हि पारमार्थिकापरोक्षैकविषयताके केवलज्ञाने परोक्षविषयतानिरूपकत्वं सम्भवतीति भावः ॥ 15/8 ॥ __मूलग्रन्थे दण्डान्वयस्त्वेवम् -> यतः तत्त्वतः तत्र अयं अप्रतिष्ठितः तत्र प्रवृत्तश्च तेन सर्वोत्तमानुजः अनालम्बनो गीतः ॥ 15/9 ॥ इयमपि कारिका योगविंशिकावृत्त्यादौ [यो.वि.गा.19] समुद्धृता । अलब्धपरतत्त्वः तल्लाभाय ध्यानरूपेण प्रवृत्तो ह्यनालम्बनयोग इति कारिकातात्पर्यार्थः । नन्वपरतत्त्वे परतत्त्ववत् प्रथममदर्शनं पश्चाच्च दर्शनमित्यभ्युपगम्यते यदुत प्रथमत एव दृष्टत्वमिति विकल्पयुगलमत्रोपतिष्ठत इत्याशयेन शङ्कते स्यादेतत् । प्रथमविकल्पे आह - परतत्त्वदिदृक्षायाः निस्सङ्गाविच्छिन्नप्रवृत्तिपरिपूर्णायाः परतत्त्वदर्शनं यावत् = परतत्त्वसाक्षात्कारपूर्वक्षणावच्छेदेन अनालम्बनत्वे स्वीक्रियमाणे तु निरभिष्वङ्गानवरतप्रवृत्ताया अपरतत्त्वदिदृक्षायाः अपि अपरतत्त्वदर्शनं यावत् = अपरतत्त्वदर्शनपूर्वक्षणावच्छेदेन अनालम्बनत्वापत्तिः, युक्तेरुभयत्रैव तुल्ययोगक्षेमत्वात्, अन्यथा पक्षपातमात्रात् । न चाऽपरतत्त्वस्य प्रधमतो दृष्टत्वादेव नानालम्बनत्वापत्तिः, दृष्टस्य तस्य तदालम्बनीभावादिति वाच्यम्, इत्थं अपरतत्त्वस्य दृष्टत्वाभ्युपगमे च = हि ध्यानानुपपत्तिः स्यात्, दृष्टव्यस्यापरतत्त्वस्य दृष्टत्वे तत्र मनोमात्रव्यापारासम्भवादिति चेत् ? प्रथमविकल्पोऽनभ्युपगमान्न दोषावहः द्वितीयविकल्पमङ्गीकृत्याऽपि ध्यानानुपपत्तिमपाकर्तुमाह- मैवम्, अपरतत्त्वे प्र्तिमानथी. परंतु संयमयोग, तपयोग, ज्ञानयोग वगेरे ज प्रकृट बने त्यारे ते ज सामर्मयोग बने छे. तेना लीधे परतत्त्वनी दर्शनाकांक्षा अने असंगशक्ति ए अनालंबन योगस्वरूप बने छे. सति = अखलित सतत प्रवृत्ति. निरालंबन ध्यानना अनासकत अविरत । अख्खलित प्रवृत्तिप्रवाहथी ईट परतत्त्वना दर्शन थाय छे. सिद्धस्वरूप परंतत्त्वना दर्शन पछी अनालंबनयोग न रहे. केम के वस्तुनुं साक्षात् दर्शन थाय एटले तेनुं ध्यान धरवानुं कांई रहे नहि. अहीं ध्यान करतां केवळज्ञान प्रगट थयुं ए सालंबन = सविषयक होई परतविषयक ज होय, निरालंबने नहि. [15/8] 'परतत्त्वने जोवानी ईच्छा ए अनालंबन योग छे' एनी संगति ग्रंथकारथी जणावे छे. गाथार्थ :- वास्तवमां परतत्वमां आ योग, प्रतिष्ठित थयेल नथी. अने तेमां ध्यानरूपे प्रवृत्त थयेल छे ते सर्वोत्तम योगनी 51वता छ. मा राणे ते अनासंबन योग देवायल . [15/4] टीकार्य :- सिद्ध परमात्माने जोवानी ईच्छा स्वरूप आ योगे पतित्वमां प्रतिष्ठा मेळवी नथी. आनुं कारण ए छे के वास्तवमां ते ध्यानरूपे परतत्वमां प्रवृत्त छे. जिने उद्देशीने प्रवृत्ति थाय ते त्यां प्रतिष्ठित = स्थित = पहोंची गयेल न कहेवाय.]. परतत्वनी अभिमुखता तेमांथी नीकळी गयेल न होवाथी परतत्वमां ते ध्यानरूपे प्रवृत्त कही शकाय छे. योगनिरोध नामनो योग बधा योगोमां चढियातो छे. माटे ते सर्वोत्तम कहेवाय छे. तेनी पूर्वे रहेनार अनालंबन योग छे. ते कारणे ते अनालंबन योग छे - आवुं पूर्वे विद्वानोए जणावेल छे. शंका :- ज्यां सुधी अपर तवनुं दर्शन न थाय त्यां सुधी अपर तत्वने जोवानी ईच्छा पाग अनालंबन योग थवानी आपत्ति आवशे. अने जे अपर तत्वने जोयेलुं मानो तो ध्यान बनी नहि शके. [मतलब ए छे के परतत्त्वदर्शनना उद्देशथी प्रवृत्त थयेल यान ज्यां सुधी परतत्त्वदर्शन थयुं नथी त्यां सुधी परतत्वमां प्रतिष्ठित न होवाथी तेने अनालंबन ध्यान योग कहो छो अने तेनुं दर्शन थाय पछी ते ध्यानस्वरूप न बनवाथी तमे तेने अनालबं ध्यान नथी कहेता. आवुं कहो तो पहेलां चिहद्वयमध्यगतः पाठः मुद्रितप्रती सम्पादकप्रमादात् लुप्तः । Jain Education Intemational Page #152 -------------------------------------------------------------------------- ________________ 888 nizcaya-व्यवहाराभ्यां ध्यानविचारः 08 सामान्यतो दृष्टेऽपि विशेषदर्शनाय ध्याजोपपत्तेः परम्परयाऽऽलम्बनवत्त्वेन च सालम्बजत्वव्यपदेशात्परतत्त्वे तु केनाऽपि द्वारेण दर्शजाभावादनालम्बनत्वोपपत्तेः ॥ 15/9॥ 'किं पुनरनालम्बजाद्भवति ?' इत्याह -> 'draagi'tyaadi| द्रागस्मात्तद्दर्शनमिषुपातज्ञातमात्रतो ज्ञेयम् । एतच्च केवलं तज्ज्ञानं यत्तत्परं ज्योतिः ॥ 15/10 ॥ द्राक् : शीधं अस्मात् = अनलालम्बजयोगात् तद्दर्शनं = परतत्त्वदर्शनं इषुपातस्य = बाणपतजस्य ज्ञातं = उदाहरणं तन्मात्रतो शेयम् । एतच्च परतत्वदर्शनं केवलं = सम्पूर्ण तत् = प्रसिद्धं ज्ञानं यत् = केवलज्ञानं परं = कल्याणकन्दली द्यालम्बनद्वारा सामान्यतो दृष्टेऽपि = साक्षात्कृतेऽपि विशेषदर्शनाय = तत्तत्पर्यायविशेषाणां संवेदनाय ध्यानोपपत्तेः 'ध्ये चिन्तायां' इति धात्वर्धाऽबाधात् । सामान्यतो दृष्टत्वेनाऽऽलम्बनत्वं विशेषदर्शनायाऽनवरतमनोव्यापारेण च ध्यानत्वमुपपद्येते इति भावः । यदि च ध्येयं जिनेन्द्ररूपं साक्षात् दृश्येत तदा तद्ध्यानानुपपत्तिः स्यात् । न चैवमत्रास्ति । न चैवं सालम्बनत्वमपि कथं स्यादिति वाच्यम्, परम्परया = ध्येयोपस्थापकप्रतिमादिविषयकत्वसम्बन्धेन दर्शनस्य आलम्बनवत्त्वेन = प्रतिमादिविशिष्टत्वेन च = हि सालम्बनत्वव्यपदेशात् । न चैवं परतत्त्वेऽपि सालम्बनत्वप्रयोगापत्तिरिति शङ्कनीयम्, यतः परतत्त्वे तु केनाऽपि प्रतिमादिना द्वारेण दर्शनाभावात् सालम्बनत्वानापत्तेः अनालम्बनत्वोपपत्तेः च । न हि प्रतिमादिद्वारा समवसरणस्थाष्टप्रातिहार्यादिसमन्वितमर्हद्रूपमपरतत्त्वाभिधानमिव परतत्त्वं मानससाक्षात्कारगोचरीभवति, अतीन्द्रियत्वात् । एतेन तीर्थकृत इव सिद्धस्याऽपि प्रतिमायां स्थापनाभ्युपगमात् प्रतिमाद्वारा तीर्थकृत इव सिद्धस्याऽपि उपस्थितत्वसम्भवात् परतत्त्वेऽपि सालम्बनत्वापत्तिरिति निरस्तम्, सांव्यवहारिकप्रत्यक्षत्वेनाभिमते मानस-चाक्षुषादौ प्रतिमादिद्वारेणाऽपि स्पष्टतया अतीन्द्रियतत्त्वस्फुरणानुपपत्तेः । परोक्षतया तद्भानन्त्वभिमतमपि न सालम्बनत्वाऽऽपादकम् । अन्यैरपि परतत्त्वस्य लौकिकप्रत्यक्षागोचरताङ्गीक्रियते । तदुक्तं तैत्तिरीयोपनिषदि -> यतो वाचो निवर्तन्तेऽप्राप्य मनसा सह - [2/4] इति । यत्तु बृहदारण्यकोपनिषदि -> मनसैवाऽनुदृष्टव्यम् -- [4/4/19] इत्युक्तं तत्र मनःपदमात्मपरमवगन्तव्यम्, देहेन्द्रियादीनामेवैवकारेण व्यवच्छेदात् । एतेन -> पिण्डस्थं च पदस्थं च रूपस्थं रूपवर्जितम् । चतुर्धा ध्येयमाम्नातं ध्यानस्याऽऽलम्बनं बुधैः । / [7/8] - इति योगशास्त्रवचनमपि व्याख्यातम्, रूपवर्जिते परतत्त्वे ध्यातेऽपि चाक्षुषाद्यगोचरत्वेन परमार्थतोऽनालम्बनत्वादेव तद्ध्यानस्य । एतेन -> ध्येयं पदस्थ-पिण्डस्थ-रूपस्थाऽरूपभेदतः । ध्यानस्यालम्बनं प्राश्चतुर्विधमुदाहृतम् । / - [15/30] इति श्रावकाचारे अमितगतिवचनमपि व्याख्यातम्, अतीन्द्रियस्य परोक्षतयाऽऽलम्बनत्वेऽपि तत्त्वतोऽनालम्बनतैव । न हि कपर्दिकामात्रेण धनवानिति प्रयुज्यते । इदमपि परतत्त्वध्यानं व्यवहारतो ज्ञेयम् । निश्चयतस्तु स्वात्मानमेव विशुद्धं ध्यायतः परतत्त्वध्यानं स्यात् । तदुक्तं गुणस्थानकक्रमारोहे श्रीरत्नशेखरसूरिभिः -> आत्मानमात्मनाऽऽत्मैव, ध्याता ध्यायति तत्त्वतः । उपचारस्तदन्यो हि व्यवहारनयाश्रितः ॥ 110॥ - इति भावनीयमेतत्तत्त्वम् ॥ 15/1 / / ___मूलग्रन्थे दण्डान्वयस्त्वेवम् -> अस्मात् द्राक् तद्दर्शनं इषुपातज्ञातमात्रतो ज्ञेयम् । एतच्च केवलं तत् ज्ञानं यत् परं ज्योतिः ॥ 15/10 / / इयं कारिका योगविंशिका-प्रतिमाशतकवृत्त्यादी [यो.19 प्र.श.गा.99] समुद्भता । अपरतत्त्वदर्शनना उद्देशथी प्रवर्तेलुं स्थान पामे अपरतत्त्वनुं दर्शन नथी थयुं त्यां सुधी अपरतमां प्रतिष्ठित थयेल नथी. तो पछी तेने तमे अनालंबन ध्यानयोग केम नथी कहेतां ? अने जे कहो के अपरतत्वनुं दर्शन थई गयुं che to पछी ध्यान करवा जेवुं कशुं नहि रहे. तर्क तो बन्ने पक्षे समान ज छे.] समाघान :- आ दलील बराबर नथी. आनुं कारण ए छे के अपर तत्त्वनुं प्रतिमा वगेरे आलंबन द्वारा सामान्यरूपे दर्शन थवा छतां पण विशेषरूपे दर्शन करवा माटे ध्याननी प्रवृत्ति योग्य = जरूरी छे. प्रतिमामां अपरतन्य जिनेन्द्रदेहनी आकृतिरूपे समानता होवाथी प्रतिमा द्वारा परंपराए अपर तत्त्वनुं आलंबन रहेलुं छे. तेथी ए ध्यान सालंबन छे. ज्यारे निरालंबन ध्यानयोग तो अरूपी परतत्त्वदर्शननी आकांक्षाथी प्रवृत्त थयेल छे अने अरूपी ज्ञानमय शुद्ध सिद्ध परमात्मास्वरूप परतत्वनी कोई पण समानता रूपी एवी प्रतिमामां न होवाथी ए ध्यानमां साक्षात तो शुं परंपराए पण परतत्त्व दष्ट बनतुं नथी. माटेने निराजन यानयोग जनी 7. [55/-] अनालंबनयोगथी शुं थाय छे ? आ जिज्ञासाने संतोषवा ग्रंथकारश्री कहे छे के - गागार्च :- अनालंबन योगथी तरत परतत्वनो साक्षात्कार थाय छे. बाणपतनना उदाहरणथी ज आ जाणवुं. आ परतवदर्शन ए ते केवलज्ञान छे के जे प्रकुटज्योति स्वरूप छे. [15/10]. 1. मुद्रितप्रती ह.प्रती न 'दृष्टोऽपि इत्यशुद्धः पाठो vartate । Jain Education Intemational Page #153 -------------------------------------------------------------------------- ________________ 348 पञ्चदशं षोडशकम् * इषुपातदृष्टान्तयोजना * = प्रकृष्टं ज्योतिः प्रकाशरूपम् । इषुपातोदाहरणचैतद् यथा केनचिद् धनुधरण लक्ष्याऽऽभिमुख्येन tada'visaMvAditayA च बाणो व्यापारितो यावत्तस्य बाणस्य न विमोचनं तावत्तत्प्रगुणतामात्रेण tada'visaMvAditvena च समोऽनालम्बजयोगः । यदा तु तस्य बाणस्य मोचनलक्ष्याऽविसंवादिपतनमात्रादेव 'स तदा लक्ष्यवेध एवं यदाऽनालम्बनध्यानमोचनं ध्यानान्तरिकाख्यं तदैव परतत्त्ववेधकल्पः केवलप्रकाश इति ॥ 15/10॥ कीदृशं पुलस्तत्केवलज्ञानम् ?' इत्याह -> 'आत्मस्थमित्यादि । आत्मस्थं त्रैलोक्यप्रकाशकं निष्क्रियं परानन्दम् । तीतादिपरिच्छेदकमलं ध्रुवं चेति समयज्ञाः ॥ 15/11 ॥ आत्मस्थं = जीवस्थं सत् त्रैलोक्यस्य त्रिलोकीव्यवस्थितस्य ज्ञेयस्य प्रकाशकं निष्क्रियं = गमनादिक्रियारहितं - कल्याणकन्दली ज्योतिः = प्रकाशरूपमिति । यथोक्तं नादबिन्दूपनिषदि -> ततः परमयं शुद्धं व्यापकं निर्मलं शिवम् । सदोदितं परं ब्रह्म ज्योतिषामुदयो यतः ॥ 17 / / अतीन्द्रियं गुणातीतं मनो लीनं यदा भवेत् । अनुपमं शिवं शान्तं योगयुक्तं सदा भजेत् । / 18 / / - इति । इषुपातदृष्टान्त-दार्टान्तिकयोरेवमुपमाऽवगन्तव्या, धनुर्धरः = क्षपकः, धनुर्दण्डः = क्षपकश्रेणिः, लक्ष्य = परतत्त्वं, बाणः = अनालम्बनयोगः, शरमोचनं = ध्यानान्तरिका, लक्ष्यवेधः = परतत्त्वप्रकाशः केवलप्रकाश इति । / तथाहि क्षपकेण धनुर्धरण क्षपकश्रेण्याख्यधनुर्दण्डे लक्ष्यपरतत्त्वाभिमुखं तद्वेधाविसंवादितया व्यापारितो यो बाणः तत्स्थानीयोऽनालम्बनयोगः । यावत्तस्य न मोचनं तावदनालम्बनयोगव्यापारः, यदा तु ध्यानाऽन्तरिकाख्यं तन्मोचनं तदाऽविसंवादितत्पतनमात्रादेव लक्ष्यवेध इतीषुपातकल्पः सालम्बनः केवलप्रकाश एव भवति न त्वनालम्बनयोगव्यापारः, फलस्य सिद्धत्वादिति निर्गलितार्थो व्यक्तो योगविंशिकावृत्ती [पृ.18] / योगदृष्टिसमुच्चये तु [34] अविसंवादितया अवञ्चकत्रयमिषुलक्ष्यक्रियोपममिति वर्णितम् । चित्तैकाग्यपरतयेषुकारदृष्टान्तो भागवते -> तदैवमात्मन्यवरुद्धचित्तो न वेद किश्चिद्वहिरन्तरं वा । यथेषुकारो नृपतिं व्रजन्तमिषौ गतात्मा न ददर्श पार्श्वे ॥ भाग.11/9/13] - इत्येवं वर्णितः । मुण्डकोपनिषदि तु -> प्रणवो धनुःशरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते । अप्रमत्तेन वेद्धव्यं शरबत्तन्मयो भवेत् । / - [2/2/4] इत्थमिषुकारोदाहरणमुपवर्णितम् । दृष्टपरतत्त्व एव परैः निष्पन्नसमाधिपदेनोच्यते, यथोक्तं विष्णुपुराणे -> विनिष्पन्नसमाधिस्तु मुक्तिं तत्रैव जन्मनि । प्राप्नोति योगी योगाग्निदग्धकर्मचयोऽचिरात् ॥ - [6/7/35] इति । / 15/10 ॥ ___ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> आत्मस्थं, त्रैलोक्यप्रकाशकं, निष्क्रियं, परानन्दं, तीतादिपरिच्छेदकं, अलं ध्रुवं चेति समयज्ञाः ॥ 15/11 ॥ आत्मस्थं, आत्मधर्मत्वात् । यो हि यस्य धर्मः स तत्रैव वर्तते यथा घटीयरूपं घट एव । गमनादिक्रियारहितम् । टीकार्च :- आ अनालंबन योगथी झडपथी परतत्त्वनो साक्षात्कार थाय छे. बाणपतनना उदाहरणथी ज आ जाणवा जेवुं छे. आ parataqsAkSAtkAra ए संपूर्ण एवुं प्रसिद्ध ज्ञान = केवलज्ञान छे के जे प्रकृट ज्योति छे - प्रकाशस्वरूप छे. बाणपतननुं दृष्टांत आ मुजब छे. जेम कोईक धनुर्धर लक्ष्यने अभिमुखरूपे अने लक्ष्यथी अविसंवादी होवाना रूपे बाणने चढावे अने ज्यां सुधी बाणने न छोडे त्यां सुधी लक्ष्यने अभिमुख-लक्ष्यने अनुकूळ होवा मात्रथी अने लक्ष्यने अविसंवादी होवाथी तेना जेवो अनालंबन योग छे. मतलब के अचूकवेधी धनुर्धर लक्ष्य तरफ बाण ताके अने ज्यां सुधी बाण छोड्युं नथी त्यां सुधी अचूक कार्यकारी तैयारी होय छे. एना समान अनालंबन योग छे. ज्यारे ते बाणने छोडे के तरत ज लक्ष्यने अविसंवादी रीते पडवा मात्रथी लक्ष्यनो वेध थाय एनी जेम ज्यारे अनालंबन ध्यानयोगने छोडे पूइर्ण करे के तरत ज ध्यानांतरिकामां परतत्त्ववेधतुल्य केवलज्ञाननो प्रकाश थाय छे. [15/10] ते केवळज्ञान केवुं होय ? ए जिज्ञासाने संतोषवा ग्रंथकारश्री जणावे छे के - BE कैवलज्ञाननी छ विशेषता जाणीए RE गाथार्थ :- BAna मात्मामा 22 छ, 'त्रास बोनो 51 2 छ, 'यालित छ, "52मानहायी छ, "मतीत वगेरे पदार्थोनो निश्चय करावे छे. ते समर्थ अने शाश्वत छे - एवुं आगमवेत्ताओ कहे छे. [15/11]. टीकार्च :- केवळज्ञान आत्मामां रहे छे. त्रण लोकमां रहेल सर्व पदार्थोनो प्रकाश करे छे. गमन-आगमन वगेरे क्रियाओथी 2खित छ. 4 मानहाय छ अथवा तमा 4 आनंद 27यो 7. 'परानन्यं' या मीले मणे छे. तेनो मर्थ छ 1. मुद्रितप्रतौ -> 'सुतरां' <- इत्यशुद्धः पाठः । 2. मुद्रितप्रती 'ध्यानान्तरिकायां' इति पाठः । Jain Education Intemational Page #154 -------------------------------------------------------------------------- ________________ OM ज्ञानस्य ज्ञेयदेशाऽगमनसमर्थनम् सिद्धदर्शनस्य सर्ववस्तुज्ञानव्याप्यत्वम् 349 पर आनन्दोऽस्मात् अस्मिन् वेति परानन्दम् । 'परानन्द्यमिति पाठान्तरम्, तत्र परैः = उत्कृष्टैः आनन्द्यं = प्रार्थनीयं इत्यर्थः । अतीतार्थे तीतशब्दः सिद्धिविनिश्चयादिग्रन्थेषु दृश्यते । ततः तीतादीनां = अतीत वर्तमानाऽजागतकालत्रयवर्त्तिपदार्थानां परिच्छेदकं = यथावज्ज्ञातृस्वभावं अलं = समर्थ धुवं शाश्वतं चेति समयज्ञाः = आगमज्ञा अभिदधति ॥ 17 /11 ॥ एवं केवलज्ञानस्वरूपमभिधाय तत्र परतत्त्वयोजनामाह एतदित्यादि । एतद्योगफलं तत्पराऽपरं दृश्यते परमनेन । तत्तत्त्वं यद् दृष्ट्वा निवर्तते दर्शनाकाङ्क्षा ॥ 15/12 ॥ = तत् एतत् प्रस्तुतं केवलज्ञानं परापरं योगफलं परयोगस्याऽपरयोगस्य च फलभूतं नान्यस्वतन्त्र - | व्यापारभूतम् । अनेन - केवलज्ञानेन तत् परं तत्त्वं परमात्मस्वरूपं दृश्यते । 'तत् किं ?' यद् दृष्ट्वा 'दर्शनाकाङ्क्षा = दर्शनेच्छा निवर्तते सिद्धस्वरूपदर्शने सर्वस्य वस्तुजो दृष्टत्वात् ॥ 15/12 ॥ कल्याणकन्दली + -> | केवलस्य ज्ञेयदेशगमने आत्मनो निःस्वभावता स्यात्, तत्स्वरूपत्वादात्मनः केवलस्य चात्मधर्मत्वं न स्यात् आत्मविरहेऽपि भावादिति अष्टकवृत्तिकारः । तदुक्तं अष्टकप्रकरणे मूलकारैः आत्मस्थमात्मधर्मत्वात् संवित्त्या चैवमिष्यते । गमनादेरयोगेन नान्यथा तत्त्वमस्य तु ॥ - [30/5] इति । धर्मसङ्ग्रहण्यादौ अपि -> केई केवलनाणं गंतूणमलोगमवगच्छती तन्नो । जम्हा ण एत्थ कस्सर दिवं अद्दव्वगुणगमणं ॥ 382 ॥ दव्वगमणंपि जुज्जइ न कहंचिवि तत्थ धम्मविरहाओ । तम्हा आतत्थं चिय सव्वं परिछिंदै तयं पि ॥ 383॥ - इत्युक्तम् । वस्तुतस्तु गुणत्वादेव तस्य निष्क्रियत्वं सिध्यति । शाश्वतं द्रव्यार्थतया, केवलज्ञानत्वेन ध्वंसाप्रतियोगीत्यर्थः । अप्रतिहतमित्यपि दृष्टव्यम् । तदुक्तं प्रशमरतौ -> शाश्वतमनन्तमनतिशयमनुपममनुत्तरं निरवशेषम् । सम्पूर्णमप्रतिहतं सम्प्राप्तः केवलं ज्ञानम् ॥ 268 ॥ - इति । केवलज्ञानमेव परैः असम्प्रज्ञातसमाधिप्रभृतिशब्दैः गीयते, तदुक्तं योगविन्दौ असम्प्रज्ञात एषोऽपि समाधिर्गीयते । परैः । निरुद्धाशेषवृत्त्यादि तत्स्वरूपानुवेधतः ॥ 421॥ धर्ममेघोऽमृतात्मा च भवशत्रुः शिवोदयः । सत्त्वानन्दः परश्चेति योज्योऽत्रैवार्धयोगतः ॥ 422॥ - इति ध्येयम् ॥ 15/11 ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> तत् एतत् परापरं योगफलम् । अनेन तत् परं तत्त्वं दृश्यते यद् दृष्ट्वा दर्शनाकाङ्क्षा निवर्तते ॥ 15 / 12 ॥ यद् = परतत्त्वं दृष्ट्वा दर्शनेच्छा परतत्त्वप्रत्यक्षाभिलाषो निवर्तते । न हि सिद्धे इच्छा सम्भवति । | एतावता केवलिनि अनालम्बनयोगाभावः प्रदर्शितः पूर्ववद् भावनीयः । एवमेव ज्ञेयमात्रदर्शनाकाङ्क्षाऽपि तस्य तत्त्वतो निवर्तते एव, सिद्धस्वरूपदर्शने सर्वस्य वस्तुनो दृष्टत्वात् सिद्धत्वावच्छिन्नप्रकारतानिरूपितपारमार्थिकसाक्षात्कारीयप्रकारितायाः । सकलज्ञेयनिरूपित पारमार्थिकप्रत्यक्षविषयताकत्वव्याप्यत्वात् । मतिज्ञानादिव्यवच्छेदार्थं पारमार्थिकेति । अनुमानादिव्यवच्छेदार्थं । साक्षात्कारेति विभावनीयम् । / 15 / 12 ॥ = = = उत्कृष्ट चीजो वडे ते केवळज्ञाननी प्रार्थना करवा जेवी छे. मूळ गाथामां तीत पद छे ते अतीत भूतकाळना अर्थमां सिद्धिविनिश्चय वगेरे ग्रंथोमां देखाय छे. आदि शब्दथी बाकीना बे काळ लेवा. तेथी भूतकाळ, वर्तमान अने अनागत एम त्रण कालमां रहेनारा पदार्थो. तेओनो निश्चय करावनार केवलज्ञान यथार्थ जाणवाना स्वभाववाळुं छे. ते समर्थ छे. तथा शाश्वत छे - एम आगमवेत्ताओ use che. [15 / 11 ] A rIte केवलज्ञानना स्वरूपने जणावीने तेने विशे परतत्त्वनो संबंध ग्रंथकारश्री जणावे छे. माथार्थ :- ते आ केवलज्ञान परयोगनुं अने अपरयोगनुं फळ छे. आनाथी ते परतत्त्व देखाय che, jene joIne दर्शननी आआंक्षा नीडणी अय छे. [15 / 12] = टीडार्थ :- आ प्रस्तुत केवळज्ञान परयोग अने अपरयोगना फळ स्वरूप छे, नहि के अन्यना स्वतंत्र व्यापारस्वरूप. आ केवळज्ञानथी ते परमात्मास्वरूप परतत्त्व देखाय che ke jene joIne दर्शननी आकांक्षा ईच्छा निवृत्त थाय छे; कारण के सिद्ध परमात्मानुं स्वरूप देखाय एटले सर्व वस्तु जोवाई ज जाय छे. [15 12] = परतत्त्वनुं स्वरूप चार गाथा द्वारा मूलकारथी जणावे छे. 1. मुद्रितप्रती --> 'परापरयोगफलं' इति पाठ: मूलग्रन्धेन सह न सङ्गच्छते । 2 मुद्रितप्रती 'परमात्मरूपं ' इति पाठ: / 3. मुद्रितप्रतौ इदं पदं नास्ति । Page #155 -------------------------------------------------------------------------- ________________ 350 पञ्चदशं षोडशकम् द्रव्य-भावज्योतिर्निरूपणम् OM परतत्त्वस्वरूपमेव कारिकाचतुष्टयेजाह -> 'तनुकरणेऽत्यादि । तनुकरणादिविरहितं तच्चाऽचिन्त्यगुणसमुदयं सूक्ष्मम् । त्रैलोक्यमस्तकस्थं निवृत्तजन्मादिसङ्क्लेशम् ॥ 15/13 ॥ तनुः = शरीरं, करणं अन्तर्बहिर्भेदात् द्विधा तत्रान्तःकरणं मनो बहिष्करणच पञ्चेन्द्रियाणि, आदिशब्दात् योगाध्यवसायस्थानपरिग्रहः, तैः विरहितं = वियुक्तं, तच्च परतत्त्वं अचिन्त्यगुणानां ज्ञानादीनां समुदयो यस्य तत्तथा, सूक्ष्म = केवलविरहेणाऽदृश्यत्वात् सूक्ष्मस्वभावं, त्रैलोक्यमस्तकं = सर्वोपरिवर्ती 'सिद्धिक्षेत्रविभागः तस्मिंस्तिष्ठति यत्तत्तथा, जिवृत्ता जन्मादयः सङ्क्लेशा यस्मात्तत्तथा ॥ 15/13॥ 'ज्योतिरित्यादि। ज्योतिः परं परस्तात्तमसो यद्गीयते महामुनिभिः । आदित्यवर्णममलं ब्रह्माद्यैरक्षरं ब्रह्म ॥ 15/14 ॥ परं = प्रकृष्टं ज्योतिः, तमसः - भावद्रव्यरूपात् अन्धकारात् परस्तात् = परभागवति । अत एव आदित्य कल्याणकन्दली मूलग्रन्थे दण्डान्वयस्त्वेवम् -> तच्च तनुकरणादिविरहितं, अचिन्त्यगुणसमुदयं, सूक्ष्म, त्रैलोक्यमस्तकस्थं निवृत्तजन्मादिसङ्क्लेशम् । / 15/13 ॥ तनुकरणादिविरहितमिति । तदुक्तं अन्यैरपि -> परं ब्रह्म सर्वदेहविवर्जितम् - [ ] इति । त्रैलोक्यमस्तकस्थमिति, यथोक्तं शक्रस्तवे- 'चतुर्दशरज्ज्वात्मकजीवलोकचूडामणये' [7] इति । -> णट्ठट्टकम्मबंधा अट्ठमहागुणसमण्णिया परमा । लोयग्गठिदा णिच्चा सिद्धा जे एरिसा होति । / - [72] इति नियमसारवचनमप्यत्रानुसन्धेयम् । स्पष्टमेवावशिष्टम् ॥ 15/13 ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> परं ज्योतिः, तमसः परस्तात्, आदित्यवर्णं, अमलं, अक्षरं, यद् ब्रह्माद्यैः महामुनिभिः ब्रह्म गीयते ॥ 15/14॥ परं ज्योतिः इति । यत्तु -> नास्ति सूर्यसमं ज्योतिः <- [5/22] इति वाल्मीकीरामायणे प्रोक्तं तत् द्रव्यज्योतिरपेक्षया विज्ञेयं प्रकृते च सकलद्रव्यगुणादिप्रकाशकभावज्योतिरपेक्षयाऽवगन्तव्यमिति न क्षतिः । एतेन -> स्वयंज्योतिरजोडजन्मा परं तेजः परं महः । परमात्मा शमी शान्तः परंज्योतिस्तमोऽपहः ॥ - [2/4] इति अर्हनामसहस्रसमुच्चयवचनमपि । व्याख्यातम्, यथोक्तं भगवद्गीतायां -> ज्योतिषामपि तज्ज्योतिः -- [13/18] इति । तदुक्तं योगदृष्टिसमुच्चये -> | अबाह्यं केवलं ज्योतिर्निराबाधमनामयम् । यदत्र तत् परं तत्त्वं शेषः पुनरुपप्लवः । / 157॥ - इति । प्रेमगीतायां च बुद्धिसागरसूरिभिः -> शुद्धप्रेम महाज्योतिः परब्रह्मैव केवलम् । तेजस्सु तन्महातेज एक विश्वस्य शासकम् । / - [142] इत्येवमुक्तमत्रानुसन्धेयम् । परैः ब्रह्मजन्यज्योतिः कक्षीक्रियते । तदुक्तं योगचूडामण्युपनिषदि -> OM नित्यं शुद्धं बुद्धं निर्विकल्पं निरञ्जनं निराख्यातं अनादिनिधनं एकं तुरीयं यद्भुतं भवद्भविष्यत् परिवर्तमानं सर्वदाऽनवच्छिन्नं परं ब्रह्म । तस्माज्जाता पर शक्तिः स्वयं ज्योतिरात्मिका -72 | भावद्रव्यरूपात अन्धकारादिति । यथा च तमसो भावद्रव्यात्मक मस्माभिः जयलतायाम् [म.स्या.रह.द्वि.खंड.पृ.301-408] / आदित्यवर्णमिति । तदुक्तं श्रीसिद्धसेनदिवाकरसूरिभिः शक्रस्तवे -> OM नमोऽर्हते परमात्मने परमज्योतिषे परमपरमेष्ठिने परमवेधसे परमयोगिने परमेश्वराय तमसः परस्तात्, सदोदितादित्यवर्णाय - इत्यादि । यदुक्तं महादेवस्तोत्रे श्रीहेमचन्द्रसूरिभिः -> ज्ञानप्रकाशकत्वेनाऽऽदित्यः सोऽभिधीयते गाथार्थ :- परतत्व शरीर-ईन्द्रिय वगेरेथी रहित, अचिंत्य गुणोना समुदायवाळुं, सूक्ष्म, 'त्रिलोकना मस्तकस्थानमां 27व, ओरि मेरे संशयी 2डित छ. [15/13] छे परंतत्वना 23 विशेषणोनो परिचय छे टीदार्थ :- परतत्व तनुकरागादिरहित छे. तनु = शरीर कराण बे प्रकारना छे. अंतःकरण = मन अने बहि:करण = पांच इंद्रिय, आदिशब्दथी योगस्थान अने अध्यवसायस्थान लेवा. मतलब के शरीर, मन, इंद्रियो, योगस्थान अने अध्यवसायस्थानथी रहित एवुं परतत्व होय छे. ज्ञान वगेरे अचिंत्य गुणोना समुदायवाळुं छे. केवलज्ञानरहित छद्मस्थ जीव वडे अदश्य होवाथी ते सूकमस्वरूप छे. त्रण लोकना मस्तक समान सर्वथी उपर रहेल सिद्धक्षेत्र विभागमां ते रहे छे. जन्म वगेरे सेशो तेमना निवृत्त येता छ. [15/13] गाथार्थ :- 52तत्व प्रधान न्योति525 छे. घारथी 52 = 2डित छे. "सूर्यन vargale ni cha. " 2 che. | brahmA vagere महामुनिओ द्वारा जे ब्रह्म कहेवाय छे. [15/14] टीकार्च :- परतत्व प्रकृझ ज्योति स्वरूप छे. द्रव्य अंधकार अने भाव अंधकार विनानुं छे. माटे सूर्यना तेजस्वी वर्ग जेवुं निर्मळ = रागादिमलशून्य छे. सूर्य जेवुं भास्वर रूप तो दांत मात्रथी लेवुं, कारण के ते अरूपी छे. पोताना स्वभावथी क्यारेय त न थनार एवुं अक्षर छे. बृहत् = मोटुं अने बृहक गिगोनुं पोषक] होवाथी जे ब्रह्मा वगेरे महामुनिओ द्वार 1. 'सिद्भक्षेत्र...' इत्यपि पाठः । Jain Education Intemational Page #156 -------------------------------------------------------------------------- ________________ paratattvasya brahmatvasamarthanam 351 वर्ण = सूर्यसदृशं अमलं मलरहितं न क्षरति = न प्रच्यवते स्वभावात् कदाचिदिति अक्षरं ब्रह्म बृहत्त्वात् बृंहकत्वाच्च यद् ब्रह्माद्यैः महामुनिभिः गीयते ॥ 15 / 14 ॥ 'नित्यमित्यादि । नित्यं प्रकृतिवियुक्तं लोकालोकावलोकनाभोगम् । स्तिमिततरङ्गोदधिसममवर्णमस्पर्शमगुरुलघु ॥ 15 / 15 ॥ नित्यं ध्रुवं, प्रकृतिभिः मूलोत्तरभेदभिन्नकर्मस्वभावरूपाभिः वियुक्तं स्वतन्त्रपरिभाषया परतन्त्रपरिभाषया च सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः तया वियुक्तम् । लोकालोकयोरालोकले आभोगः = विस्तारः अनन्त। कालोपयोगाऽविच्छेदरूपो यस्य तत्तथा । स्तिमिततरङ्गः = निश्चलोर्मिः यः उदधिः तत्समं, अ ( नुद् ) वृत्तिपूर्णकलश = = कल्याणकन्दली -> - इति । मलरहितं = -> - [37 उत्तरार्ध] इति । यथोक्तं वीतरागस्तोत्रेऽपि यः परात्मा परं ज्योतिः परमः परमेष्ठिनाम् । आदित्यवर्णं तमसः परस्तादामनन्ति यम् ॥ 1 / 1 ॥ - इति । श्रीरत्नप्रभसूरिभिरपि कुवलयमालायां आदित्यवर्णं तमसः परस्ताद। स्तान्यतेजःप्रचयप्रभावम् । यमेकमाहुः पुरुषं पुराणं परात्मदेवाय नमोऽस्तु तस्मै ॥ - इत्युक्तम् । भक्तामरस्तोत्रेऽपि -> त्वामामनन्ति मुनयः परमं पुमांसमादित्यवर्णममलं तमसः परस्तात् -- [23] इत्येवं श्रीमानतुङ्गसूरिभिरुक्तम् । तत्त्वानुशासनेऽपि तेजसामुत्तमं तेजो ज्योतिषां ज्योतिरुत्तमम् । परमात्मानमर्हन्तं ध्यायेन्निःश्रेयसाप्तये ॥ - [ 4/ [39] इत्युक्तम् । शुक्लयजुर्वेदेऽपि वेदाहमेतं पुरुषं महान्तं आदित्यवर्णं तमसः परस्तात् - [18] इति प्रोक्तम् । ऋग्वेदेऽपि OM नग्नं सुधीरं दिग्वाससं ब्रह्मगर्भं सनातनं उपैमि वीरं पुरुषमर्हन्तमादित्यवर्णं तमसः परस्तात् स्वाहा - - इत्युक्तम् । महावाक्योपनिषदि अपि ब्रह्मैक्यं तत् आदित्यवर्णः तमसस्तु पारे - [8] इत्युक्तम् । तदुक्तं भगवद्गीतायामपि सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं तमसः परस्तात् [ 8/9 ] शुद्धमिति । तदुक्तं समाधिशतके निर्मलः केवलः शुद्धो विविक्तः प्रभुरव्ययः । परमेष्ठी परात्मेति |परमात्मेश्वरो जिनः ॥ 6 ॥ - इति । बृहत्त्वात् बृंहकत्वाच्चेति । तदुक्तं विष्णुपुराणे बृहत्त्वात् बृंहणत्वाच्च तद् ब्रह्मेत्यभिधीयते - [3/22] इति । प्रबोधचिन्तामणौ तु -> परमज्ञानयोगाच्च परमब्रह्मनामभाक् - [461] इतिश्रीजयशेखरसूरिभिरुक्तम् । इदञ्च 'मनो महान् मतिर्ब्रह्मा पूर्बुद्धिः ख्यातिरीश्वर:' [वा. पु. 4/25] इति वायुपुराणोक्तं मति - ब्रह्मपदयोः पर्यायत्वमधिकृत्याऽवगन्तव्यमित्याभाति । यद्वा ज्ञानमेव परं ब्रह्म [2 / 3 / 48 ] इति विष्णुपुराणवचनमवलम्ब्यापि तत् सम्यक् स्यात् परमते । महाभारते विष्णुनामसहस्रे च परमं यो महद्ब्रह्म - [ अनुशासनपर्व - 149/9- विष्णुसहस्रनाम[9] इत्युक्तम् । प्रेमगीतायां च बुद्धिसागरसूरिभिः -> शुद्धात्मा श्रीमहाब्रह्म < - [ 53 ] इत्यावेदितम् । रमणगीतायामपि -> तदेकं परमं वस्तु शक्तिमेके प्रचक्षते । स्वरूपं केऽपि विद्वांसो ब्रह्माऽन्ये पुरुषं परे । / - [ 12 / 18 ] इति प्रोक्तम् । शतपथब्राह्मणे -> सत्यमेव ब्रह्म <- [ 2/1/4/10 ] इत्युक्तम् । गोपथब्राह्मणे तु -> मनो वै ब्रह्म <- [2/5/ 4] इत्युक्तम् । शाङ्ख्यायनाऽऽरण्यके तु- सर्वा वाग् ब्रह्म <- [7/23] इत्युक्तम् । तैत्तिरीयास्स्रण्यके तु । अन्नं ब्रह्मेति व्यजानात् <- [9 / 2] इत्युक्तम् । तैत्तिरीयोपनिषदि च आनन्दो ब्रह्मेति व्यजानात् <- [3/6] इत्युक्तम् । | माण्डूक्योपनिषदि बृहदारण्यकोपनिषदि च अयमात्मा ब्रह्म - [मा. 2 बृ. 4/4/5 ] इत्युक्तम् । द्रव्यार्थिकनयापेक्षयेदमपि सम्यक्, शुद्धात्मद्रव्यार्पणात् । एतेन -> अभयं वै ब्रह्म <- [ 4/4/25 ] इति बृहदारण्यकोपनिषद्वचनमपि व्याख्यातम्, भयादिदोषापेतस्यैव तस्य शुद्धिसम्भवादिति दिक् । / 15 / 14 ॥ < -> मूलग्रन्थे दण्डान्वयस्त्वेवम् नित्यं प्रकृतिवियुक्तं, लोकालोकावलोकनाभोगं, स्तिमिततरङ्गोदधिसमं, अवर्णं, अस्पर्श, अगुरुलघु । / 15 / 15 / / परतन्त्रपरिभाषया = साङ्ख्यदर्शनपरिभाषया । तया = प्रकृत्या वियुक्तं शुद्धमित्यर्थः । तदुक्तं योगचूडामण्युपनिषदि -> नित्यं शुद्धं <- [1] इति । अनुद्वृत्तिपूर्णकलशस्वभावत्वात् = निभृतपरिपूर्णकुम्भशीलत्वात् निवृत्तविकल्पोर्मिकम् । वर्णरहितं स्पर्शरहितमिति । उपलक्षणाददीर्घत्वादिकमप्यवगन्तव्यम् । तदुक्तं सिद्धानामेकत्रिंशद्गुणप्रदर्शनावसरे आचाराङ्गसूत्रे से न दीहे, न हस्से, न वट्टे, न तंसे, न चौरंसे, न परिमंडले, न किण्हे, न नीले, न लोहिए, देवाय छे. [15/14 ] -> गाथार्थ :- ते "नित्य, अतिरडित, लोडालौने भेवाना उपयोगवाणुं, "निस्तरंग समुद्र पुं, "वर्गरहित, "स्पर्शरक्षित अने अगुरुलघु छे. [15/15 ] टीडार्थ :- परतत्त्व नित्य = ध्रुव छे. प्रकृतिथी रहित छे. जैन दर्शननी परिभाषा मुजब प्रकृति मूल-उत्तर भेदथी विविध प्रकारना कर्म स्वरूप छे. परदर्शन = सांख्यदर्शननी परिभाषा मुजब प्रकृति ए सत्त्वगुण-रजोगुण-तमोगुणनी साम्यावस्था छे. [बन्नेना मत मुजब परतत्त्व प्रकृतिरहित छे.] लोकालोकने जोवामां अनंत काल सुधी उपयोगमां विच्छेद न पडे तेवा विस्तारवाळुं छे. जेना तरंगो शांत-निश्चल छे एवा समुद्र जेवुं छे; केम के ते नहि उभराता - पूर्ण कलशना जेवा स्वभाववाळुं छे. वर्णशून्य < -> Page #157 -------------------------------------------------------------------------- ________________ 352 पञ्चदशं षोडशकम् 888 परतत्त्वस्याऽरूपित्वेऽप्यादित्यवर्णोपमोपपत्तिः 0 स्वभावत्वात् । अवर्ण - वर्णरहितं, अस्पर्श = स्पर्शरहितं, अगुरुलघु = अमूर्तद्रव्यत्वात् अगुरु-लघुपरिणामोपेतम् ॥ 15/15॥ 'सर्वेत्यादि । सर्वाऽऽबाधारहितं परमानन्दसुखसङ्गतमसङ्गम् । निःशेषकलातीतं सदाशिवाऽऽद्यादिपदवाच्यम् ॥ 15/16 ॥ सर्वाभिः आबाधाभिः = पीडाभी रहितम् । परमानन्दसुखेज मोक्षसुखेज' सर्वसांसारिकसुखातिशायिसुखेनेत्यर्थः, सङ्गतं = युक्तम् । असङ्गं = सगरहितम् । निःशेषा याः कलाः तथाभव्यत्वाऽसिद्धत्वयोगसह कल्याणकन्दली न हालिद्दे, न सुकिल्ले, न सुरभिगंधे, न दुरभिगंधे, न तित्ते, न कडुए, न कसाए, न अंबिले, न महुरे, न कक्खडे, न मौए, न गरुए, न लहए, न सीए, न उण्हे, न निद्धे, न लुक्खे, न काए, न रुहे, न संगे, न इत्थी, न पुरिसे, न अन्नहा <- [171/2] इत्युक्तम् । इदमेवाभिप्रेत्य द्वात्रिंशिकाप्रकरणे श्रीसिद्धसेनदिवाकरैः -> न शब्दो न रूपं रसो। नापि गन्धो न वा स्पर्शलेशो न वर्णो न लिङ्गम् । न पूर्वाऽपरत्वं न यस्याऽस्ति संज्ञा स एकः परात्मा गतिमें जिनेन्द्रः । / / [[21/15] - इत्युक्तम् । तदुक्तं पञ्चसूत्रेऽपि -> से न सद्दे, न रूवे, न गंधे, न रसे, न फासे, अरूवी सत्ता <- [5/2] इत्यादि । अध्यात्मगीतायामपि -> नाहं कृशस्तथा स्थूलो नाहं कृष्णो न पीतकः । रक्तो नास्मि तथा श्वेतो नीलो नास्मीति वेम्यहम् ॥ 445॥ - इत्युक्तम् । जिनसहस्रनामस्तोत्रे जीवहर्षगणिनाऽपि -> अगन्धो अवर्णो असंस्पर्शनीयः - [8] इत्युक्तम् । पञ्चास्तिकाये नियमसारेऽपि -> अरसमरूवमगंधं - [पं.127 नि.46] इत्याद्युक्तम् । ब्रह्मविद्योपनिषदि अपि -> अशब्दोऽहमरूपोऽहमस्पर्शोऽस्म्यहमद्वयःअरसोऽहमगन्धोऽहमनादिरमृतोऽस्म्यहम् । / 82 / / इत्युक्तम् । योगकुण्डल्युपनिषदि अपि -> अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत् । अनाद्यनन्तं महतः परं ध्रुवं तदेवावशिष्यत्यमलं निरामयम् । / - [3/35] इत्युक्तम् । कठोपनिषदि अपि -> अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत् - [1/3/15] इत्युक्तम् । बृहदारण्यकोपनिषदि अपि -> अस्थूलमनण्वह्रस्वमदीर्घमलोहितम् <-[1/8/8] इत्युक्तम् । न च प्राक् [15/14] आदित्यवर्णमित्युक्तं, अधुना त्ववर्णमिति कथं नानयोर्विरोध इति शङ्कनीयम, प्रकाशकत्वसादृश्यात् पूर्वं आदित्यवर्णमित्युपमोक्तिः साम्प्रतन्त्ववर्णमित्यनेन वस्तुस्थित्युक्तिरिति न विरोधः । बालावबोधाय आदित्यवर्णोपमाऽपि देशोपमैव केवलज्ञानस्य लोकालोकप्रकाशकत्वात. तदक्तं आवश्यकनियुक्तौ -> चंदाइच्चगहाणं पहा पयासेइ परिमियं खित्तं । केवलियं पुण नाणं लोयालोयं पयासेइ ॥ 1115॥ - इति । तदुक्तं मूलकारैरेव अष्टकप्रकरणे -> यच्च चन्द्रप्रभाद्यत्र ज्ञातं तज्ज्ञातमात्रकम् । प्रभा पुद्गलरूपा यत्, तद्धर्मो नोपपद्यते । / - [30/6] इति । तदुक्तं केवलज्ञानविंशिकायामपि -> चंदप्पभाइणायं तु णायमित्तं मुणेयध्वं । जम्हा पुग्गलरूवा चंदाईणं पभा ण तद्धम्मो । / - [18/16-27] इति । यथा चैतत्तत्त्वं तथा विस्तरतो निरूपितमस्माभिः जयलतायाम् [खण्ड-3 स्या.रह.पू. ] / अगुरुलघु । प्रयोगस्त्वेवं परतत्त्वं अगुरुलघुपरिमाणोपेतं, अमूर्तद्रव्यत्वात्, गगनवदिति ॥ 15/15 ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> सर्वाबाधारहितं, परमानन्दसुखसङ्गतं, असङ्गं, निःशेषकलातीतं, सदाशिवाद्यादिपदवाच्यम् ॥ 15/16 ॥ सर्वसांसारिकसुखातिशायिसुखेनेति । तदुक्तं प्रज्ञापनायां -> सुरगणसुहसम्मत्तं सब्बद्धापिंडियं अणंतगुणं । न वि पावै मुत्तिसुहं णंताहिं वग्गवग्गूहिं ॥ - [प्र.पद-2.स.54 गा.163] इति । समयसारे देवानन्दसूरिभिरपि -> सुरासुरनराणं सञ्चद्धापिंडिआई सोक्खाई जस्साणंतभागे न भवंति - [9] इत्युक्तम् । बौद्धानामपि सम्मतमिदं, तदुक्तं मज्झिमनिकाये -> निव्वाणं परमं सुखं - [2/3/5] / धेरगाथायामपि -> निव्वाणसुखा परं नत्थि - [16/1/478] इत्युक्तम् । मूलकारैः योगबिन्दौ अपि -> एकान्तक्षीणसङ्क्लेशो निष्ठितार्थस्ततश्च सः । निराबाधः सदानन्दो मुक्तावात्माऽवतिष्ठते ॥ 504॥ - इत्युक्तम् । अष्टकप्रकरणेऽपि -> अपरायत्तमौत्सुक्यरहितं निष्प्रतिक्रियम् । सुखं स्वाभाविकं तत्र नित्यं भयविवर्जितम् । / - [32/7] इत्युक्तम् । सिद्धसुखविंशिकायामपि -> सिद्धस्स सुक्खरासी सब्वद्धापिंडिओ जै हविज्जा । सोऽणंतवग्गभइओ सव्वागासे ण माइज्जा । / - [20/6] इति प्रोक्तम् । छे. स्पर्शरहित छे. अमूर्त द्रव्यस्वरूप होवाना कारणे अगुरुलघुपरिणामवाळुं छे. [15/15] गाथार्थ :- परतत्त्व "सर्व पीडाओथी रहित छे. 'परमानंदसुखथी युकत छे. असंग छे. 2"बधी कलाओथी रहित , छ. 22सहाथिर माघ 13 शोथी अमिय छ. [15/16] टीकार्य :- परतत्व बधी पीडाओथी रहित छे. सर्व सांसारिक सुख करतां चढियाता सुखथी युक्त छे. ते संगरहित छे. तथाभव्यत्व, असिद्धत्व,योगसहवर्ती क्षायिक चारित्र वगेरे आत्मस्वभावस्वरूप अंशात्मक कलाओथी रहित छे; कारण के मुक्ति समये तेना जवानी वात शास्त्रमां कहेली छे. तेमां सदा शिव = कल्याण होवाथी तेने सदाशिव कहेवाय छे. प्रारंभमां = 1. मुद्रितप्रती इदं पदं नास्ति । 2. मुद्रितप्रतौ 'असङ्ग' पदं नास्ति । 3. मुद्रितप्रती -> तथा भव्यत्वसिद्धत्व... <- इति पाठः । Jain Education Intemational Page #158 -------------------------------------------------------------------------- ________________ 88 स्वाभाविकसुखस्वरूपप्रकाशनम् OM वतिक्षायिकचारित्राधात्मस्वभावभूतांशलक्षणाः, ताभ्योऽतीतं; सिद्धिसमये तन्निवृत्त्यभिधानात् । सदा शिवमति सदाशिवं, आदौ भवं = आद्यं, प्रधाजप्रवाहापेक्षयाऽऽदिभावेनाऽवस्थितं वा, एत्दादिप्द्वाच्य्म्। आदिना निरानादिग्रहः, परतत्त्वमिति सर्वत्र सम्बन्धजीयम् ॥ 15/16॥ ॥ इति पञ्चदशं ध्येयस्वरूपषोडशकम् ॥ कल्याणकन्दली असङ्गमिति, तदुक्तं शक्रस्तवे -> OM नमो भगवते निःसङ्गाय - [6] इति । देवेन्द्रस्तवेऽपि -> अजरा अमरा असंगा य - [300] इत्युक्तम् । जिनसहस्रनामस्तोत्रेऽपि -> असङ्ग - [73] इत्युक्तम् । अष्टावक्रगीतायामपि - -> असङ्गो निःस्पृहः शान्तः <- [1/12] इत्युक्तम् । तदुक्तं बृहदारण्यकोपनिषदि -> असङ्गो ह्ययं पुरुषः - [4/ 3/16] इति । साङ्ख्यसूत्रेऽपि -> असङ्गोऽयं पुरुषः - [1/15] इत्युक्तम् । निःशेषकलातीतमिति, तदुक्तं ऋषिमण्डलस्तोत्रे -> सकलं निष्कलं तुष्टं - [19] इत्यादि । अष्टकप्रकरणे मूलकारैरपि -> यो वीतरागः सर्वज्ञः यः शाश्वतसुखेश्वरः । / क्लिष्टकर्मकलातीतः सर्वथा निष्कलस्तथा । / - [1/3] इत्युक्तम् । सिद्धिसमये तन्निवृत्त्यभिधानात् = तथाभव्यत्वादिविच्छेदप्रतिपादनात् । अत एव -> 'सिद्धे नो भव्वे, नो अभञ्चे - [ ] इति आगमोऽपि सङ्गच्छते । तदुक्तं विशेषावश्यकभाष्येऽपि -> तस्सोदइयाईया भावा भब्यत्तं च विणिवत्तए समयं <- [3087] / -> "तस्य सिद्धिं गच्छत औदयिकादयो भावा भव्यत्वं च समकं = युगपत् विनिवर्तते । भवा = भाविनी सिद्भिर्यस्यासौ हि भव्य उच्यते । न च सा तस्य भाविनी, साक्षात् सञ्जातत्वात् । ततोऽसौ न भव्य इति भव्यत्वं निवर्तते" - इति तद्वृत्तौ श्रीहेमचन्द्रसूरयः । सदाशिवमिति । तदुक्तं योगदृष्टिसमुच्चये -> सदाशिवः परं ब्रह्म सिद्धात्मा तथतेति च । शब्दैस्तदुच्यतेऽन्वर्थादेकमेवैवमादिभिः ॥130॥ तल्लक्षणाऽविसंवादात् निराबाधमनामयम् । निष्क्रियं च परं तत्त्वं यतो जन्माद्ययोगतः । 13 / / - इति । / तदक्तं शक्रस्तवेऽपि -> सदाशिवाय -[6] इति । तदक्तं श्रीजयशेखरसरिभिः प्रबोधचिन्तामणी -> सर्वोपप्लवमक्तत्वादेष एव सदाशिवः - [459] इति । सिद्धसहस्रनामवर्णनच्छन्दे न्यायविशारदेन योगदीपिकाकृताऽपि -> सदातन सदाशिव सदाशुद्ध स्वामी पुरातनपुरुष पुरुषवर वृषगामी - [2] इत्युक्तम् । आदी भवं = आयं, यथोक्तं महाभारते -> त्वमादिदेवः पुरुषः - [भीष्मपर्व 35/38:] इति । प्रधानप्रवाहापेक्षया = ऋत्रुसूत्रादेशेन शुद्धचिद्धाराविवक्षया आदिभावेन = प्राथम्येन अवस्थितं वा इदमेव भगवच्छब्दवाच्यम्, यथोक्तं विष्णुपुराणे -> वाचको भगवच्छब्दस्तस्याऽऽद्यस्याऽक्षयात्मनः 4-6/5/68] / यद्वा आदिमोक्षपथप्रकाशकत्वेन आद्यम् दश्यतां महादेवस्तोत्रं गा.40] / निरञ्जनादिग्रह इति । तदुक्तं शक्रस्तवे -> OM नमोऽर्हते निरञ्जनाय - [8] इति । आदिना निराकारादिग्रहणमपि बोध्यम् । यदुक्तं ऋषिमण्डलस्तोत्रे -> निरञ्जनं निराकारं निर्लेपं वीतसंशयम् । / 19 / / ईश्वरं ब्रह्म सम्बुद्धं शुद्धं सिद्धं मतं गुरुम् । ज्योतीरूपं महादेवं लोकालोकप्रकाशकम् - ॥20॥ योगप्रदीपेऽपि -> ध्येयः परपदारूढः परमात्मा निरञ्जनः - [22] इत्युक्तम् । अध्यात्मगीतायामपि -> अनन्तज्ञानवान् पूर्णो देवो विभुर्निरञ्जनः - [139] इत्युक्तम् । अर्हनामसहस्रसमुच्चये श्रीहेमचन्द्रसूरिभिरपि -> निष्कलङ्को निरञ्जनः & [2/10] इत्युक्तम् । परमात्मद्वात्रिंशिकायां अमितगतिनाऽपि -> निरञ्जनं नित्यमनन्तमेकं तं देवमाप्तं शरणं प्रपद्ये - [18] इत्युक्तम् । जिनसहस्रनामस्तव -> शुद्धो निस्तमस्को निरञ्जनः - [15] इत्युक्तम् । तदुक्तं ज्ञानार्णवेऽपि -> निष्कलः करणातीतो निर्विकल्पो निरञ्जनः । अनन्तवीर्यतापन्नो नित्यानन्दाभिनंदितः । / - [42/73] इति । यथोक्तं श्वेताश्वतरोपनिषदि अपि -> निष्कलं निष्क्रिय शान्तं निरवा निरञ्जनम् - [6/19] / तदुक्तं योगीन्द्रेणापि परमप्पयासग्रन्थे -> अखौ णिरंजणु सिउ <-[ ] इति । योगचूडामण्यु-पनिषदि अपि -> OM नित्यं शुद्धं निर्विकल्पं निरञ्जनं निराख्यातं -[72] इत्याद्युक्तम् । द्वात्रिंशिकाप्रकरणे श्रीसिद्धसेनदिवाकरैरपि-> व्यक्तं निरञ्जनमसंस्कृतमेकविद्यं विद्यामहेश्वरमयाचितलोकपालम् । ब्रह्माक्षरं परमयोगिनमादिसंख्यं यस्त्वां न वेद न स वीर ! हितानि वेद । / - [2/1] इत्युक्तम् । योगसारेऽपि -> निष्कलो निर्ममः शान्तः सर्वज्ञः शुभदः प्रभुः । स एव भगवानेको देवो ज्ञेयो निरञ्जनः । / - [ ] इति प्रोक्तम् । योगसारप्राभृते अमितगतिनाऽपि -> एकान्तक्षीणसङ्क्लेशो निष्ठितार्थो निरञ्जनः । निराबाधः सदानन्दो मुक्ताऽत्माऽवतिष्ठते । / - [7/29] इत्युक्तम् ॥ 15/16 ॥ इति मुनियशोविजयविरचितायां कल्याणकन्दल्यां पञ्चदशषोडशक-योगदीपिकाविवरणम् । आदिमां उत्पन्न थवाथी ते आद्य कहेवाय छे. अथवा प्रधान सुखादिना] प्रवाहनी अपेक्षाए आदिभावरूपे = प्राथमिक भावरूपे रहेल होवाथी आद्य कहेवाय छे. गाथामां रहेल आदि शब्दथी निरंजन वगेरेनुं ग्रहण करवुं. अर्थात निरंजन वगेरे शब्दो द्वारा ते वाच्य छे. उद्देश्य [विशेष तरीके परतत्वनो सर्वत्र संबंध जोडवो. जे अमे छेल्ली चारेय गाथामां karela che.[15/16] Jain Education Intemational Page #159 -------------------------------------------------------------------------- ________________ 354 पञ्चदशं षोडशकम् B महाशक्तिनुं रसप्रद रसाया छे । 15 मां षोडशकनो स्वाध्याय (a) नीचेनामांथी कोई पण सात प्रश्नना जवाब विस्तारथी लखो. 1. समवसरणी जिनना ध्याननुं वर्णन करो. निरालंबन ध्यान समजावो. परमात्मा रोगादि केवी रीते दूर करे ? सामर्थ्य योगने समजावो. सालंबन ध्यान द्वारा साधक केवो बने ? बागपात दष्टांत अने तेनी योजना समजावो. परतवना कोई पण 15 विशेषण समजावो. 8. अपरतत्त्वना गमे ते 15 विशेषण बतावो. निरालंबन योग कयां सुधी होय ? 10. केवळज्ञाननुं स्वरूप समजावो. (ब) योग्य जोडाण करशे. (1) तत्त्वकायावस्था (A) मोक्ष । (2) धर्मकाय अवस्था (B) तीर्थंकर (3) नित्य (C) परतत्त्व (4) निष्कल (D) अपरतत्त्व (5) निष्क्रिय (E) योगनिरोध (6) त्रिलोकमस्तक (F) अक्षर (7) सर्वोत्तम (G) भव्यत्वादिशून्य (8) मोक्षसाधन (H) सिद्धशीला (9) निरंजन (1) केवलज्ञान (10) सामर्थ्ययोग (J) योगदष्टिसमुच्चय खाली जग्या योग्य रीते पूरो. प्रशस्त सालंबन ध्यानमां ...... प्रकारे भगवाननुं वर्णन करेल छे. (11, 21, 27) परतत्त्वनुं ....... प्रकारे ग्रंथकारश्रीए निरूपण करेल छे. (21, 22, 23) 15 मा जोडशकमां प्रथम ....... श्लोकमां अपर तत्त्वनुं निरूपण छे. (3, 4, 5) ....... तत्त्वना आलंबनथी ....... तत्त्वनो अविर्भाव थाय छे. (पर, अपर, धर्म, पुण्य) केवलज्ञाननी ....... विशेषता श्रीमद्जीए बतावेल छे. (6, 7, 21) 'आद्य' शब्दनी ....... व्याख्या करवामां आवेल छे. (2, 3, 4) किल्बिषनो अर्थ ....... छे. (एक प्रकारना देव, पाप, भोग) एनालंबन योग परतत्त्वमां वस्तुतः ........ छे. (प्रतिष्ठित, अप्रतिष्ठित) वरेण्यशब्दथी अभिधेय ........ तत्त्व छे. (पर, अपर, नव) ज्ञान स्वरूप छे. (मति, श्रुत, विलक्षण) नोंध : आ प्रश्नपत्रमां कोईए पेन-पेन्सील वगेरेथी कोई पण निशानी वगेरे न करवा ख्याल राखवो. Jain Education Intemational Page #160 -------------------------------------------------------------------------- ________________ 1. 2. 3. 4. 5. 6. (a) नीचेना प्रश्नोना विस्तारथी जवाब आपो. 1. परमात्माना कोई पण 20 अतिशय बतावो. परमात्मानी धर्मकाय वगेरे त्रण अवस्था जणावो. 2. 3. प्रभुजीना अतिशयोनुं ध्यान ए पिंडस्थ, पदस्थ के रूपस्थ ? कोना मतानुसार ? ते दर्शावो. 4. शुं भगवाननुं रूप उत्कृष्ट होवुं जरूरी छे ? शास्त्राधारे समजावो. 5. 6. 7. परतत्त्वने जोनार सर्व वस्तु केवी रीते जाणे ? 8. जिनकल्पी वगेरेने निरालंबन ध्यान कई रीते संभवे ? परतत्त्वध्यान शा माटे निरालंबन ज कहेवाय ? (9. 10. आदित्यवर्णनी उपमा परतत्त्वमां कई रीते संगत थाय ? (ब) नीचेना प्रश्नोना संक्षेपमां जवाब आपो. 1. 2. 3. 4. 5. .. विष्णुपुराण मुजब परमेश्वरनी व्याख्या शुं छे ? 7. परमात्मामां सर्वव्यापीपणुं कई रीते मानी शकाय ? 'zukalajJAnopayoga'padano अर्थ बतावो. 8. (9) 10. 11. 12. 13. 14. प्रतिमा द्वारा सिद्धनुं ध्यान सालंबन कहेवाय ? शा माटे ? ध्येय तत्त्वनी चार दशा जणावो. 15. 16. मुंडकोपनिषत्मां ईषकारष्टांत कई रीते जणावेल छे ? 13. भागवतमां ईकार उदाहरण केवी रीते दर्शावेल छे ? 18. केवलज्ञान आत्मानी बहार जाय तो शुं थाय ? 19. ब्रह्म शब्दना पांच अर्थ जणावो. 20. परतत्त्व आद्य कई रीते ? (क) खाली जग्या पूरो. कोई पण आठ लब्धि बतावो. आठ प्रातिहार्य जणावो. कल्याणकंदलीनी अनुप्रेक्षा योगबिंदु मुजब तीर्थंकरपणुं कई रीते प्राप्त थाय ? प्रातिभ ज्ञान ओळखावो. विहंगावलोकन अपर तत्त्वना विशेष 35 नाम याद करो. (मूळ ग्रंथमां न बतावेल होय तेवा) पर तत्त्वना विशेष 25 नाम दर्शावो. (मूळ ग्रंथ न बतावेल होय तेवा) परमेश्वरनी व्याख्या विश्वकर्माना अभिप्रायथी समजावो. रूपस्थ ध्यानना चार प्रकार दर्शावो. चित्तना पांच प्रकार जणावो. सर्व क्रियानी सफळता शेमां रहेली छे ? ब्रह्मतत्त्वमां रहेल बृहत्तमत्व शुं छे ? संन्यासना बे प्रकार ओळखावो. सामर्थ्ययोग नो विषय छे. (शास्र, अनुभव, समजण) अपूर्वकरण वखते तात्त्विक धर्मसंन्यास होय. (प्रथम, द्वितीय, तृतीय) ने अन्य दर्शनकारो असंप्रज्ञात समाधि कहे छे. (क्षपकश्रेणी, केवलज्ञान, समापत्ति) देहातीत छे. (परतत्त्व, अपरतत्त्व, केवलज्ञान) अंधकार स्वरूप छे. (भाव, अभाव, अज्ञान) सिद्ध परमात्मामां भव्यत्व (होय, न होय, उत्कृष्ट होय) 355 Page #161 -------------------------------------------------------------------------- ________________ 356 षोडशं षोडशकम् OM परमानन्दप्रकाशनम् OM षोडशं समरसषोडशकम् एवं परतत्त्वमभिधाय तद्दर्शनानन्तरं यद्धवति तदाऽऽह -> 'एतदित्यादि । एतद्दृष्ट्वा तत्त्वं परममनेनैव समरसापत्तिः । सञ्जायतेऽस्य परमा परमानन्द इति यामाहुः ॥ 16/1 ॥ एतत् = प्रस्तुतं परमं तत्त्वं दृष्ट्वा अनेनैव = परतत्त्वेज समरसापत्तिः = एकता सआयते अस्य = दृष्टुः केवलिनः, परमा : प्रधाना, परमानन्द इति यां = समरसापत्तिं आहुः वेदान्तवादिजः ॥ 16/1॥ परतत्त्वस्यैव शब्दान्तराभिधेयतामाह -> 'सेत्यादि । सैषाऽविद्यारहितावस्था परमात्मशब्दवाच्येति । एषैव च विज्ञेया रागादिविवर्जिता तथता ॥ 16/2 ॥ अविद्यया = परतन्त्रप्रसिद्धाऽज्ञानरूपया रहिताऽवस्था सा एषा या परतत्त्वरूपा परमात्मशब्देन वाच्या, इति __कल्याणकन्दली मूलग्रन्थे दण्डान्वयस्त्वेवम् -> एतत् परमं तत्त्वं दृष्ट्वा अनेनैव अस्य परमा समरसापत्तिः सञ्जायते यां 'परमानन्द' इति आहुः ॥ 16/1 ॥ समरसापत्तिः = एकता = जीव-ब्रह्मणोरभेदः । इदश्चात्रावधेयम्- द्वितीयषोडशके [गाथा-15] नवमषोडशके [गाथा-8] एकादशषोडशके गाथा-11] अत्र च समरसापत्तिशब्दः मूलकृत्प्रयुक्तः तथापि योगदीपिकाकृता सर्वत्र सन्दर्भाद्यनुसारेण विभिन्ना व्याख्या कृता । ततश्च कदाग्रहं विमुच्य शब्ददराग्रहं त्यक्त्वा मुमुक्षुभिः सर्वत्र तात्पर्यार्थपरतया भाव्यमित्युपदेशो लभ्यते । समरसापत्तिं = जीवब्रह्मैक्यं 'परमानन्द' इति वेदान्तवादिन आहुः । यथोच्यते वेदान्तिभिः -> स्वयंज्योतिः आत्मैष परमानन्दः । स एष सुखस्य पराकाष्ठा । / -[ ] इति । -> यो वै भूमा तत्सुखम् <- [7/23/1] इति छान्दोग्योपनिषद्वचनस्याऽप्यत्रैव तात्पर्यम्, 'भूमा = निरतिशयमहान्' इति वासुदेवशास्त्री [सि.बिं.वृत्ति. पृ.144] / यथोक्तं नादबिन्दपनिषदि -> तेनैव ब्रह्मभावेन परमानन्दमश्नुते -20] / बृहदारण्यकोपनिषदि अपि -> एष एव परमानन्दः -- [4/3/33] इत्युक्तम् । यदपि जाबालोपनिषदि -> यदा पश्यति चात्मानं केवलं परमार्थतः । मायामानं जगत् कृत्स्नं तदा भवति निवृत्तिः । / - [9/12] इत्युक्तं तत्रापि निवृत्तिपदेन परमानन्द एव तदभिमतः । मधुसूदनेनाऽपि भक्तिरसायने -> भगवान् परमानन्दस्वरूपः स्वयमेव हि -[1/10] इति वदता मुक्तिस्वरूपमेवाऽऽवेदितमिति ध्येयम् । तदुक्तं सिद्धान्तबिन्दी अपि मधुसूदनेनैव -> विद्यया अविद्यानिवृत्तौ स्वप्रकाशतया स्वयमेव परमानन्दरूपेण प्रकाशते -- [श्लो.9 पृ.146] इति । अष्टकप्रकरणे मूलकारैरपि -> परमानन्दरूपं तद् गीयतेऽन्यैर्विचक्षणैः । इत्थं सकलकल्याणरूपत्वात् साम्प्रतं ह्यदः । / - [32/8] इत्युक्त्या अन्यपदेन वेदान्तिग्रहणमकारि । जन्मादिविरहेण परमानन्दः व्याप्तः, तदुक्तं शास्त्रवार्तासमुच्चये -> जन्माभावे जरामृत्योरभावो हेत्वभावतः । तदभावे च निःशेषदःखाभाव: सदैव हि ॥ परमानन्दभावश्च तदभावे हि शाश्वतः । व्याबाधाभावसंसिद्धः सिद्धानां सुखमुच्यते । / - [11/51-52] 'तदभावे = निःशेषदःखाभावे' ॥ 16/1 ॥ __ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> सा एषा अविद्यारहितावस्था परमात्मशब्दवाच्या इति । एषा एव च रागादिविवर्जिता तथता विज्ञेया ॥ 16/2 ॥ परतन्त्रप्रसिद्धाऽज्ञानरूपया = वेदान्ति-बौद्धादिदर्शनप्रसिद्धाऽज्ञान-मायादिस्वरूपया रहितावस्था ॥ 16/2 ॥ * 2लायिनी * आ रीते 15 मां पडशकमां परतत्वने जणावीने परतवना दर्शन पछी जे थाय छे तेने ग्रंथकारश्री जणावे छे. गाथार्थ :- आ चेक परतत्वने जोईने तेनाथी ज आ केवलीने श्रेष्ठ समरसप्राप्ति थाय छे, जेने "परमानंद' कहे छे. 1 टीकार्य :- आ प्रस्तुत श्रेष्ठ परतत्त्वने जोईने आ ज परतव वडे तेना दटा केवलीने प्रधान एवी समरसप्राप्ति = जीव अने ब्रह्मतत्वनी एकता उत्पन्न थाय छे के जे समरसापत्तिने वेदांतीओ परमानंद कहे छे. [16/1] परतत्व जे अन्य शब्द वडे वाच्युं छे तेने ग्रंथकारश्री जणावे छे. माथार्थ :- परतत्व ए ज अविघारहित अवस्था छे. परमात्मशब्दथी वाच्य छे. आ ज अवस्था रागादिरहित थता रावी. [16/2] परत्वना पर्याय शब्दो छे TIDAI :- अन्य दर्शनमां प्रसिद्ध अज्ञान स्वरूप अविद्याथी रहित अवस्था ते आ परतवस्वरूप छे. ते परमात्मशब्दथी Jain Education Interational Page #162 -------------------------------------------------------------------------- ________________ निर्गुणताया गुणाभिमानशून्यतापरत्वम् 357 | शब्दः स्वरूपदर्शने । एषैव च अवस्था विज्ञेया रागादिभिर्विवर्जिता तथ्यं सत्यं रूपमात्मनः तत्ता ॥ 16 / 2 सा अस्यामेवाऽवस्थायां तन्त्रान्तरोक्तमन्यदपि संवादयन्नाह - 'वैशेषिकेऽत्यादि । वैशेषिकगुणरहितः पुरुषोऽस्यामेव भवति तत्त्वेन । विध्यातदीपकल्पस्य हन्त जात्यन्तराऽप्राप्तेः ॥ 16 / 3 ॥ विशेषे भवाः = वैशेषिकाः ते च ते गुणाश्च बुद्धि-सुख-दुःखेच्छा-द्वेष प्रयत्नास्तैः रहितः पुरुषोऽस्यामेवावस्थायां भवति तत्त्वेन = परमार्थेन । तेनाऽखण्डशुद्धज्ञान- सुखाद्यन्वय्यात्मद्रव्यरूपाऽपि अशुद्धज्ञानाद्यभावरूपा कल्याणकन्दली मूलग्रन्थे दण्डान्वयस्त्वेवम् -> तत्त्वेन अस्यामेव पुरुषः वैशेषिकगुणरहितो भवति, विध्यातदीपकल्पस्य हन्त ! | जात्यन्तराऽप्राप्तेः ॥ 16 / 3 ॥ -> विशेषे भवाः = वैशेषिकाः = अनित्याः कर्मोंपाधिका अशुद्धा इति यावत् । सासयसुक्खो धुव्वो मुक्खो |<- [ 389] इति श्रावकप्रज्ञप्तिवचनात्, अत्यक्षं विषयातीतं निरौपम्यं स्वभावजम् । अविच्छिन्नं सुखं यत्र स मोक्षः परिपठ्यते ॥ - [13/8] इति ज्ञानार्णववचनात्, -> असरीरा जीवघणा उवउत्ता दंसणे य नाणे य । सागारमणागारं लक्खणमेयं तु सिद्धाणं ॥ 160 ॥ न वि अत्थि माणुसाणं तं सुक्खं नवि य सव्वदेवाणं । जं सिद्धाणं सुक्खं अव्वाबाहं । उवगयाणं ॥ 162 ॥ - [प्र. पद - 2 सू. 54 ] इति देवेन्द्रस्तवप्रकीर्णक - [ 294] - प्रज्ञापनावचनादितश्च अखण्डशुद्धज्ञान । सुखाद्यन्वय्यात्मद्रव्यरूपाऽपि अशुद्धज्ञानाद्यभावरूपा = सविकल्पकज्ञान-वैषयिकसुखादिविरहस्वरूपा मुक्तिः सिद्धा । इदमेवाभिप्रेत्य योगबिन्दी -> चैतन्यं चेह संशुद्धं स्थितं सर्वस्य वेदकम् । तन्त्रे ज्ञाननिषेधस्तु प्राकृतापेक्षया भवेत् ॥456॥ - | इत्युक्तम् । प्राकृतापेक्षया = विकल्परूपमानसज्ञानविवक्षया । अशुद्धज्ञानादेरज्ञानादिरूपतया कर्मप्रकृतिधर्मत्वान्न मुक्तावनुवृत्तिरिति तु परेषामपि सम्मतमेव । तदुक्तं विष्णुपुराणे -> दुःखाज्ञानमया धर्माः प्रकृतेस्ते तु नात्मनः <- [ 6 / 7 / 22 ] / शुद्धज्ञान। सुखादिकन्त्वात्मधर्मत्वादपवर्गेऽप्यनाविलमेव । अखण्डानन्तानुपमसुखं सिद्धानां न वि अत्थि माणुसाणं तं सुक्खं नेव सब्वदेवाणं । जं सिद्धाणं सुक्खं अव्वाबाहं उवगयाणं ॥ 980 ॥ - इत्येवं आवश्यकनिर्युक्तौ दर्शितम् । तत्त्वानुशासने नागसेनेनापि -> आत्मायत्तं निराबाधमतीन्द्रियमनश्वरम् । घातिकर्मक्षयोद्भूतं यत्तन्मोक्षसुखं विदुः ॥ 242 ॥ यदत्र चक्रिणां सौख्यं यच्च स्वर्गे दिवौकसाम् । कलयाऽपि न तत्तुल्यं सुखस्य परमात्मनाम् ॥ 246 ॥ - इत्युक्तम् । -> यत्तु परैः तस्य निर्गुणत्वमुच्यते तत्तु गुणाभिमानशून्यत्वापेक्षयाऽवगन्तव्यम्, भगवद्गीतायां -> * मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः । सर्वारम्भपरित्यागी गुणातीतः स उच्यते ॥ - * [ 14 / 25] इत्येवंरूपेण गुणाभिमानशून्यतयैव गुणातीतत्वस्य प्रतिपादनात् । तदुक्तं बृहन्नारदीयपुराणे * परस्तु निर्गुणः प्रोक्तो ह्यहङ्कारयुतोऽपरः < [33/57] / ततश्च ज्ञानादिसत्त्वेऽपि तदनभिमानाभिमानाभ्यां निर्गुणत्व - सगुणत्वसिद्धेः । मुक्तावात्मनः सत्त्वेऽपि ज्ञानाऽसत्त्वे ज्ञानस्वरूप एवात्मा <25] इति सौरपुराणवचनमपि विघटेत । एतेन मुक्तिर्हित्वाऽन्यथारूपं स्वरूपेण व्यवस्थितिः -- [2/10/6] इति भागवतोक्तिः व्याख्याता । मोक्षधर्मेऽपि यथा दीपः प्रकाशात्मा स्वल्पो वा यदि वा महान् । ज्ञानात्मानं तथा विद्यादात्मानं सर्वजन्तुषु ॥ -- [210 / 39] इत्युक्तमिति । यदपि भागवते सुखं दुःख-सुखात्ययः <- [11/19/42] इत्युक्तम् - [11/ आत्मानुं सत्य स्वरूप. -> = वाच्य छे. गाथामां रहेल कृति शब्द स्वरूपदर्शक छे. आ ज अवस्था रागादिरहित जाणवी. तथ्य आत्मानी सत्यस्वरूपताना दर्शक तथताशब्दथी ते वाच्य che. [16/2] Jain Education Intemational A ja अवस्थामां अन्यदर्शनोक्त बीजुं पण घटावता ग्रंथकारथी कहे छे के गाथार्थ :- परमार्थथी आ ज अवस्थामां पुरुष वैशेषिकगुणोथी रहित थाय छे. बुझायेल दीपक जेवो तो जान्यन्तर प्राप्त न कुरी थ e. [16 / 3] = * मुक्तिनी विचारणा ढीकार्य :- विशेष प्रकारनी अवस्थामां उत्पन्न थनार गुणो = वैशेषिङ एग. बुद्धि, सुख, दु:ख, 62छ, द्वेष, प्रयत्न ए वैशेषिकगुण विशेषगुण छे. आ बधा विशेष गुणोथी रहित एवो पुरुष आ ज अवस्थामां परमार्थथी होय छे. तेथी अखंड शुद्ध ज्ञान, सुख वगेरे स्वरूपे अन्वयी = विद्यमान एवा आत्मद्रव्यस्वरूप मुक्ति पण अशुद्ध ज्ञानादिना अभावस्वरूप छे. एवुं सिद्ध थाय छे. बौद्धने अभिमत सर्वथा अभावस्वरूप मुक्ति वास्तविक नथी, कारण के बुझायेल = नट थयेल Page #163 -------------------------------------------------------------------------- ________________ 358 षोडशं षोडशकम् * सौदरनन्दकाव्यनिराकरणम् 8 मुक्तिः सिद्धा, न तु सर्वथाऽभावरूपा बौद्धाभिमता, विध्यातदीपेन कल्पस्य सर्वथातुच्छरूपस्याऽऽत्मजो हन्त इति प्रत्यवधारणे जात्यन्तरस्य = दोषवतः सतोऽदोषवत्त्वस्य अप्राप्तेः । न हि खरविषाणादिवत् तुच्छरूपतामापन्नोऽविद्यारहितावस्थां 'वस्तुसती भजते इति जात्यन्तराऽप्राप्तिः । न च स्वाऽभावार्थ कस्यचित् प्रवृत्तिः सम्भवतीति पुरुषार्थत्वादन्वय्यात्मद्रव्यस्योक्तावस्थैव मुक्तिर्घटते । एतेन -> सर्वथा सन्तानोच्छेद इति केषाश्चित् बौद्धानां, शुद्धक्षणोत्पाद इत्यन्येषां च मतं निरस्तं भवति, अनन्वितशुद्धक्षणानां मुक्तित्वे ऽअन्यान्यचित्तशुद्धक्षणमुक्तिसाङ्कर्य = कल्याणकन्दली तदपि वैषयिकसुखोच्छेदपरतयाऽवगन्तव्यम्, अन्यथा -> दुःखं दुःख-सुखात्ययः - इत्यपि विनिगमनाविरहेण सुवचं स्यादिति ध्येयम् । => सुखमात्यन्तिकं यत्र बुद्धिग्राह्यमतीन्द्रियम् । तं वै मोक्षं विजानीयात् दुष्प्रापमकृतात्मभिः ॥ [ ] इत्यपि मोक्षसुखप्रतिपादकम् । व्यवच्छेद्यमाह - न तु सवर्थाऽभावरूपा विध्यातदीपकल्पा बौद्धाभिमता मुक्तिः । तदुक्तं अश्वघोषनाम्ना बौद्धाचार्येण सौदरनन्दकाव्ये -> दीपो यथा निवृत्तिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम् । दिशं न काञ्चित् विदिशं न काञ्चित् स्नेहक्षयात् केवलमेति शान्तिम् । / जीवस्तथा निवृत्तिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम् । दिशं न काश्चित् विदिशं न काञ्चित् क्लेशक्षयात् केवलमेति शान्तिम् ॥ - [16/28-29] इति प्राक पृष्ठ-21] दर्शितमेव । न चैतद् युक्तम्, निरुक्तरीत्या विध्यातदीपेन कल्पस्य = तुल्यस्य सर्वथा तुच्छरूपस्य आत्मनः स्वीकारे दोषवतः = अविद्योपप्लुतस्य सतोऽदोषवत्त्वस्य = अविद्याराहित्यस्य अप्राप्तेः = प्राप्त्यसम्भवात् । एतेन -> प्रदीपस्येव निर्वाणं विमोक्षस्तस्य चेतसः - [ ] इति निराकृतम् । वस्तुतः प्रदीप-जीवयोः द्रव्यत्वेन ध्वंसाऽप्रतियोगित्वात् रूपान्तरेणावस्थितिरेव सिध्यतीत्यवदामः मोक्षरत्नायाम् [भाषारहस्य-टीका. पृ.284] / धर्मानन्दनाम्ना बौद्धभिक्षुणाऽपि - शून्यं वक्तुं न शक्यते सुखञ्चाऽस्ति - इत्युक्तम् । युक्तश्चैतत् । न च स्वाभावार्थ कस्यचित् प्रेक्षावतः प्रवृत्तिः सम्भवति, अन्यथा प्रेक्षावत्त्वहानेः । यथा चैतत्तत्त्वं तथाऽभिहितमस्माभिः नास्तिकमतनिरासे भानुमत्यभिधानायां न्यायालोकटीकायाम् [पृ.21] / पुरुषार्थत्वात् = पुरुषेण स्ववृत्तितयाऽर्थ्यमानत्वात् अन्वय्यात्मद्रव्यस्य = मनुष्यत्वादिना नष्टस्य सत आत्मत्वेनानुवृत्तस्य द्रव्यस्य उक्तावस्थैव = अखण्डशुद्धज्ञान-सुखाद्यात्मिकैव मुक्तिः घटते । एतेन = आत्मद्रव्यान्वयप्रतिपादनेन, अस्य चाग्रे निरस्तमित्यनेनाऽन्वयः । सर्वथा = निरन्वयः सन्तानोच्छेदः = चैत्राद्यात्मसन्ततिध्वंस इति केषाश्चित् अश्वघोषादीनां बौद्धानां, शुद्धक्षणोत्पादः = अनुपप्लवचित्सन्तत्युत्पत्तिः मुक्तिः इति अन्येषां च = विज्ञानाद्वैतवादिनां सौगतानां हि मतं निरस्तम्, आत्मत्वेनात्मद्रव्यान्वयस्य साधनात् । यथोक्तं योगसारप्राभृतेऽपि -> दुरितानीव न ज्ञानं निर्वृतस्यापि गच्छति । काश्चनस्य मले नष्टे काञ्चनत्वं न नश्यति । / न ज्ञानादिगुणाभावे जीवस्यास्ति व्यवस्थितिः । लक्षणापगमे लक्ष्यं न कुत्राऽप्यवतिष्ठते । / - [7/21-22] इति । विज्ञानाद्वैतमतनिराकरणायाऽऽह- अनन्वितशुद्धक्षणानां = आत्मद्रव्यविनिर्मुक्तशुद्धज्ञानक्षणानां मुक्तित्वे स्वीक्रियमाणे अन्यान्यचित्तशुद्धक्षणमुक्तिसाकर्यप्रसङ्गात् = निरन्वयनष्टचैत्र-मैत्राद्यात्माऽव्यवहितोत्तरोत्पन्ननिरुपप्लवविज्ञानक्षणात्मकमुक्त्यभेदापत्तेः । न ह्यन्वय्यात्मद्रव्यविरहे शुद्धचित्क्षणानां भेदकमस्ति किञ्चित् । न चातळ्यावृत्तेरेव भेदकत्वमिति वाच्यम्, तस्या निरुपप्लवविज्ञानात्मकत्वेऽन्योन्याश्रयप्रसङ्गात, अतिरिक्तत्वे तवाऽपसिद्धान्तापातादिति दिक् । दीवा जेवी सर्वथा तुच्छरूपताने पामेल आत्मा अत्यन्तर = अन्य अवस्था = पूर्वे दोषवान बन्या पछी दोषरहित दशा प्राप्त करी न शके; कारण के गधेडाना शींगडानी जेम तुच्छस्वरूप [आत्मा मोक्षमां होय तो ते वास्तविक अविघारहित अवस्थाने पामी न शके. माटे मोक्षमां अविद्यमान एवो आत्मा मानवामां आवे तो ते अन्य जातिस्वरूप = अवस्था प्राप्त न करी शके. पोताना नाश माटे कोई पण व्यक्तिनी प्रवृत्ति संभवी न शके. परंतु मोक्ष ए तो पुरुषार्थ = पुरुष द्वारा प्रार्थनीय-प्राप्तव्य छे. माटे शुद्ध अखंड ज्ञान, सुखादिमां अन्वयी [सांकळस्वरूप] आत्मद्रव्यनी उपरोक्त अशुद्ध = क्षायोपथमिक ज्ञानादिरहित अवस्था स्वरूप ज मुक्ति संगत बनी शके छे. अमुक बौद्ध लोको सर्वथा ज्ञानप्रवाहना उच्छद स्वरूप मोक्ष माने छे. अन्य बौद्ध लोको शुद्ध ज्ञानक्षणनी उत्पत्ति = मोक्ष'| एम कहे छे. आ बन्ने मत असंगत छे. आनुं कारण ए छे के [1] पोताना नाश माटे कोण प्रयत्न करे ? [2] सांकळरूप अन्वयी आत्मद्रव्य विनानी शुद्ध ज्ञानादिक्षण ए ज मुक्ति होय तो एक-बीजनी मुक्तिनो शंभुमेळो = सांकर्य थाय. निराकार शुद्ध ज्ञान क्षणोमां तो कोई भेद छे ज नहि. तिथी तेना आश्रयीभूत आत्मानो स्वीकार करवामां आवे तो ज आश्रयभेदथी मुक्तिभेद सिद्ध थई शके. बाकी तो एक-बीजानी मुक्ति संकीर्ण-अभिन्न थवानी आपत्ति अपरिहार्य ज बनी रहे.] 1. मुद्रितप्रती 'वस्तुसत्तां' इति पाठः । 2. मुद्रितप्रती -> 'अन्यायमुक्तिसार्य....' - इति पाठः । Jain Education Intemational Page #164 -------------------------------------------------------------------------- ________________ परिणामस्वरूपप्रकाशनम् 88 359 प्रसङ्गात् । वैशेषिकगुणरहित इति वाग्भङ्ग्या कथञ्चिन्निर्गुणमुक्तिपक्ष आहतः सर्वथा निर्गुणमुक्तिपक्षस्तु । वेदान्त्यादीनामपास्तः ॥ 16 / 3॥ अस्यां वस्तुसत्यामवस्थायां तन्त्रान्तरोक्तं सम्भवित्वेन दर्शयन्नाह - एवमित्यादि । एवं पशुत्वविगमो दुःखान्तो भूतविगम इत्यादि । अन्यदपि तन्त्रसिद्धं सर्वमवस्थान्तरेऽत्रैव ॥ 16/4 ॥ एवं = उक्तनीत्या पशुत्वं = अज्ञत्वं तस्य विगमः = अपुनर्भावेन नाशः, दुःखानामन्तः, भूतानां पृथिव्यादीनां । विगमः = आत्यन्तिको वियोग इत्यादि अन्यदपि = उक्तावशिष्टमपि तन्त्रसिद्धं तत्तत्समयप्रसिद्धं सर्व निरवशेषं अवस्थान्तरे = दोषरहित शुद्धगुणावस्थारूपे अत्रैव परतत्त्वस्वरूपे युज्यते नान्यत्र ॥ 16/4 ॥ एतच्च सर्वमपि तन्त्रान्तरसिद्धं यथाविधवस्तुतत्त्वाभ्युपगमे युज्यते तादृशं वस्तु परीक्षयन्नाह त्यादि । -> * 'परिणामिनी' परिणामिन्यात्मनि सति तत्तद्ध्वनिवाच्यमेतदखिलं स्यात् । अर्थान्तरे च तत्त्वेऽविद्यादौ वस्तुसत्येव ॥ 16/5॥ केनचिद्रूपेणान्वयित्वे सति केनचिद्रूपेण व्यतिरेकित्वं = परिणामः । स विद्यते यस्य स परिणामी, तस्मिन् कल्याणकन्दली = 'वैशेषिकगुणरहित' इति वाग्भङ्ग्या कथञ्चिन्निर्गुणमुक्तिपक्षः औपाधिकगुणोच्छेदात्मकमोक्षपक्ष आदृतः । सर्वथा एकान्तेन = औपाधिक- स्वाभाविकादिसर्वापेक्षया निर्गुणमुक्तिपक्षः तु वेदान्त्यादीनां वेदान्ति - नैयायिक-वैशेषिक-मीमांस। कादीनां अपास्तः समानाऽऽयव्ययत्वेन मुक्तिपरिश्रमस्य वैयर्थ्यापत्तेः, गुणहानेरनिष्टत्वाच्च । तदुक्तं दुःखाभावोऽपि नाऽवेद्यः पुरुषार्थतेष्यते । न हि मूर्च्छाद्यवस्थार्थं प्रवृत्तो दृश्यते सुधीः ॥ [ ] - इत्यधिकं मत्कृत-भानुमत्याम् [न्यायालोकटीका। प्रथमप्रकाशे पृ. 34 ] ॥ 16/3 ॥ -> मूलग्रन्थे दण्डान्वयस्त्वेवम् -> एवं पशुत्वविगमः दुःखान्तः भूतविगमः इत्यादि अन्यदपि तन्त्रसिद्धं सर्वं अवस्थान्तर अत्रैव, युज्यत इति शेषः ॥ 16 / 4 ॥ स्पष्टार्थैव योगदीपिका ॥16 / 4 ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> आत्मनि परिणामिनि सति अर्थान्तरे च तत्त्वे अविद्यादौ वस्तुसति एव तत्तद्ध्वनिवाच्यं एतत् अखिलं स्यात् ॥ 16/5 ॥ = = = - = = केनचिद्रूपेण = ध्वंसप्रतियोगितानवच्छेदकधर्मवत्त्वेन अन्वयित्वे = उत्तरकालवृत्तित्वे सति केनचिद्रूपेण = ध्वंसप्रतियोगितावच्छेदकधर्मवत्त्वेन व्यतिरेकित्वं परिणाम इति । यत्तु योगसूत्रभाष्ये व्यासेन अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ = वैशेषिक गुणरहित अशुद्ध ज्ञानादिगुणथी रहित मुकित छे. एवा प्रकारनुं कहेवाथी कथंचित् " अशुद्ध गुणोनी अपेक्षाए निर्गुण मुक्ति पक्षनो स्वीकार थयो अने वेदांतीओने मान्य सर्वथा = एकांते निर्गुणमुक्तिपक्षनुं निराकरण थयुं. [16/3] वास्तविक आ ज अवस्थामां अन्य दर्शनोक्त वस्तु संभवी शके छे. एवुं जणावता ग्रंथकारश्री कहे छे के । माथार्थ :- आ रीते पशुत्वनो नाश, दुःखनो अन्न, भूतवियोग ईत्यादि बीजुं पण दर्शनप्रसिद्ध बधुं आ ज अवस्थामां । संगत अर्ध शडे छे. [16/4] = मोक्षमां अन्ध्रदर्शनोक्त वस्तुनो स्वीकार । टीडार्थ :- उपरोक्त शेते [1] पशुत्वनो अज्ञत्वनो नाश, } ने इरीथी म्यारेय उत्पन्न न थाय. [2] पोनो नाथ. [3] पृथ्वी, पाएगी, पवन वगेरे लूतनो आत्यंति वियोग.... इत्याहि, उपरोक्त सिवायनुं याग, ते ते दर्शनमां प्रसिद्ध जघु होप्र्हित्शुद्ध गुणोनी अवस्थास्वरूप आ ज परतत्त्वमां संगत थई शके, बीजे नहि. [16/4] अन्य दर्शनोमां प्रसिद्ध आ बधुं य जेवा प्रकारना वस्तुस्वरूपनो स्वीकार करवामां आवे त्यारे घटी शके छे तेवा प्रकारनी वस्तुनी परीक्षा करता ग्रंथकारथी कहे छे के । गाथार्थ :- परिणामी आत्मा अने अर्थातरस्वरूप अविद्या वगेरे तत्त्व वास्तविक ज होय त्यारे ते ते शब्दोथी वाच्य आ बधुं घटी श e. [16 / प ] परिणामी आत्मानो स्वीकार टीकार्य :- कोईक रूपे अन्वयी - विद्यमान होय अने कोईक रीते अविद्यमानता स्वरूप परिणाम जेनी पासे होय ते परिणामी Page #165 -------------------------------------------------------------------------- ________________ 360 षोडशं षोडशकम् 8 एकान्तनित्यत्वानित्यत्वादिनिराकरणम् = आत्मनि = जीवे सति अभ्युपगम्यमाने सति, मुक्तिवादिनामात्मसत्तायामविप्रतिपत्तेः 'तन्नित्यत्वक्षणिकत्वादावेव विप्रतिपत्तेः तन्निरासायेदं विशेषणम् । तैः तैः ध्वनिभिः = शब्दैः वाच्यं * अभिधेयं एतत् = प्रागुक्तं अविद्यारहिताऽवस्था-वैशेषिकगुणरहितपुरुष- पशुत्वविगमादि अथवा तैः तैः ध्वनिभिः वाच्यं सम्यग्दर्शन - ज्ञान - सदनुष्ठानादिप्रकरणोक्तं एतत् अखिलं स्यात् = सम्भवेत् । अर्थान्तरे च = आत्मभिन्ने च तत्त्वे = पदार्थे अविद्यादौ = अविद्या' कल्याणकन्दली धर्मान्तरोत्पत्तिः परिणामः <- - [पातं.यो.सू. 3/13 - भा. पृ. 292] इत्युक्तं, तदपि द्रव्यत्व - सत्त्वादिना द्रव्यस्याऽवस्थितत्वमावेद। यति । घटत्व-कपालत्व- शिवकत्वादि-पूर्वधर्मवत्त्वरूपेण द्रव्यस्याऽनवस्थितत्वानभ्युपगमे तु तन्न सङ्गच्छते, 'घटत्वेनायं मृत्पिण्ड आसीत्' इत्यत्र लङ्प्रत्ययानुपपत्तेरित्यधिकं निरूपितमस्माभिः जयलतायाम् [म.स्या. रहस्य प्रथम खण्ड पृ. 10] / केचित्तु प्रकृतेः अन्यथाभावः परिणाम इत्याहुः । उपादानसलक्षणत्वे सत्यन्यथाभावः परिणाम इत्यन्ये । पूर्वरूपपरित्यागे सति नानाकारप्रतिभास: परिणाम इत्यपरे । वेदान्तिनस्तु उपादानसमसत्ताकत्वे सति अन्यथाभावः परिणामः, विवर्त - वारणाय सत्यन्तम्, घटस्य तन्तुपरिणामत्ववारणाय विशेष्यमित्याहुः । तस्मिन् = परिणामिनि आत्मनि एतत् अखिलं । सम्भवेदिति सम्बन्धः । तदुक्तं योगबिन्दौ -> परिणामिन्यतो नीत्या चित्रभावे तथाऽऽत्मनि । अवस्थाभेदसङ्गत्या योगमार्गस्य सम्भवः ॥ 490 ॥ - इति । मुक्तिवादिनां नैयायिक-वैशेषिक- साङ्ख्य बौद्धादीनां नास्तिकव्यतिरिक्तानां आत्मसत्तायां अविप्रतिपत्तेः नात्रात्मसिद्धिप्रयासः, नैयायिक- बौद्धादीनां तन्नित्यत्वक्षणिकत्वादावेव विप्रतिप्रत्तेः तन्निरासाय = आत्मन एकान्तनित्यत्वैकान्तानित्यत्व प्रति। क्षेपाय इदं = 'परिणामिनि' इति विशेषणं गृहीतम् । अध्यात्मकमलमार्तण्डेऽपि नित्यं त्रिकालगोचरधर्मत्वात् प्रत्यभिज्ञतस्तदपि । क्षणिकं कालविभेदात् पर्यायनयादभाणि सर्वज्ञैः ॥ - [ 3 / 25] इत्येवं नित्यत्वानुविद्धानित्यत्वमुपदर्शितम् । एकान्तनित्यत्वे कर्तृत्व- भोक्तृत्वानुपपत्तिः, तदुक्तं योगबिन्दौ एवमेकान्तनित्योऽपि हन्तात्मा नोपपद्यते । स्थिरस्वभाव एकान्ताद् यतो नित्योऽभिधीयते ॥ 478 ॥ तदयं कर्तृभावः स्यात् भोक्तृभावोऽथवा भवेत् । उभयानुभयभावो वा सर्वथाऽपि न युज्यते ॥479॥ एकान्तकर्तृभावत्वे कथं भोक्तृत्वसम्भवः । भोक्तृभावनियोगेऽपि कर्तृत्वं ननु दुःस्थितम् ॥ 480 ॥ न चाकृतस्य भोगोऽस्ति । कृतञ्चाभोगमित्यपि । उभयानुभयभावत्वे विरोधासम्भवी ध्रुव ॥481 ॥ यत्तथोभयभावत्वेऽप्यभ्युपेतं विरुध्यते । परिणामित्वसङ्गत्या न त्वागोऽत्रापरोऽपि वः ॥ 482॥ - इत्यादि । एवमेकान्तक्षणिकत्वेऽपि तस्य द्वितीयक्षणे सर्वथोच्छेदेन हेतोरभावान्नोत्तरक्षणप्रसूतिः सम्भवति, अन्यथा पूर्वक्षणस्यैव कथञ्चिदभावीभूतस्योत्तरकार्यतया भवनेनान्वयः समाढौकते । तदुक्तं योगबिन्दी -> क्षणिकत्वं तु नैवास्य क्षणादूर्ध्वं विनाशतः । अन्यस्याभावतोऽसिद्धेरन्यथाऽन्वयभावतः ॥ 468 / / एवं कृतनाशाऽकृताभ्यागमादि। दोषजालमप्येकान्तक्षणिकत्वे दुर्वारमित्यवोचाम जयलतायाम् [स्याद्वादरहस्यटीका प्र. खं. पृ. 145] | आत्मभिने अविद्यास्दृष्ट-संस्कारादिपदवाच्ये । वेदान्तिभिः अविद्यापदेन, वैशेषिकादिभिः अदृष्टशब्देन, सौगतैः संस्काराभिधानेन, वेदवादिभिः पुण्याद्याख्यया, मीमांसकैरपूर्ववाचकेन, गणकैः शुभादिपर्यायेण, साङ्ख्यैः धर्मादिनाम्ना, शैवैः पाशा। ख्यानेन; स्याद्वादिभिरस्माभिः कर्मसंज्ञया, लोकैः दैव-विध्यादिध्वनिना, कैश्चित् अतिशयवचनेन, अन्यैः शक्तिव्यपदेशेन, परैः बीजापदेशेन, अपरैः क्लेशसङ्केतेन, इतरै: मायाप्रातिपदिकेन यत् प्रतिपाद्यते तस्मिन् परमार्थतो विद्यमाने एव प्रागुक्तं अखिलं सम्भवेत् । तच्च कालान्तरभाविफलानुकूलविहितनिषिद्धक्रियाजन्यभावव्यापाररूपमिति अदृष्टसिद्धिवादे [1] प्रोक्तम् । कर्म च । कर्तारमनुगच्छति । तदुक्तं श्रीसिद्धसेनदिवाकरैः द्वात्रिंशिकाप्रकरणे -> न कर्म कर्तारमतीत्य वर्तते य एव कर्ता स फलान्य। श्नुते । तदष्टधा पुद्गलमूर्त्तिं कर्मजं यथाऽऽत्थ नैवं भुवि कश्चनाऽपरः । -- [1 / 26] इति । व्यवच्छेद्यमाह- न तु सांवृतसत्त्वेन कहेवाय. जीव आवो परिणामी स्वीकारवामां आवे तो ज पूर्वोक्त अविद्यारहित अवस्था, वैशेषिकगुणरहित पुरुष, पशुद्घविगम वगेरे बधुं घटी शके. अथवा सम्यग्दर्शन, सम्यज्ञान, सदनुष्ठान वगेरे प्रकरणोमां जणावेल ते ते शब्दोथी वाच्य बधुं संभवी शके. आत्मानुं 'परिणामी' आवुं विशेषण लगाडवानो मतलब ए छे के ते लोको मोक्षने स्वीकारे ज छे. परंतु 'आत्मा छे के नहि ?' आवो कोई विवाद छे ज नहि. सर्वमुक्तिवादीओ आत्मसत्ताने स्वीकारे ज छे. परंतु 'आत्मा नित्य छे के क्षणिक ?' आ बाबतमां ज विवाद छे. एकांत नित्यता अने सर्वथा क्षणिकतानुं निराकरण करवा माटे 'परिणामी' एवुं आत्मानुं विशेषण जणावेल छे. तेम ज अविद्या, अष्ट, संस्कार वगेरे शब्दथी वाच्य कर्म जो आत्माथी भिन्न होय अने वास्तविक = परमार्थथी विद्यमान होय तो ज उपरोक्त बधुं घटी शके. सांवृतसत्यरूपे के जे बौध्वसंमत छे] अविद्या वगेरेनो स्वीकार करवामां आवे 1. मुद्रितप्रती 'तस्मिन्नित्य... इति पाठः । Page #166 -------------------------------------------------------------------------- ________________ दृष्ट-संस्कारादिपदवाच्ये वस्तुसति एव = कल्पितरूपत्वेन तत्त्वतोऽसत्त्वात् ॥ 16 / 7 ॥ = तद्योगयोग्यतायां चित्रायां चैव नान्यथा नियमात् । परिभावनीयमेतद्विद्वद्भिस्तत्त्वदृष्ट्योच्चैः ॥ 16 / 6 ॥ तेन = अर्थान्तरभूतेन तत्त्वेन अविद्यादिना योग = सम्बन्धः = आत्मनः कर्मबन्ध इत्यर्थ:, तस्मिन् योग्यता जीवस्य कर्मपुद्रलग्राहकस्वभावत्वं अजादिपारिणामिक भव्यभावलक्षणं सहजमलरूपं मुक्तिसमये विनिवृत्तिमत्, कल्याणकन्दली -> < मिथ्यात्वसंवलितत्वे सति व्यवहारौपयिकसत्यत्वेन वेदान्तिभिः, अपारमार्थिकत्वे सति अविसंवादिव्यवहारसाधकत्वेन च बौद्धैः अभ्युपगम्यमाने, तस्य सांवृतसत्यस्य मिथ्यात्वानुविद्धतया कल्पितरूपत्वेन = काल्पनिकत्वेन तत्त्वतः = परमार्थतः असत्त्वात् । असतश्च वन्ध्यापुत्रवन्नार्थक्रियाकारित्वं सम्भवति । यथोक्तं साङ्ख्यसूत्रे नावस्तुनो वस्तुसिद्धिः <- [1 / 78 ] / | ततश्चोपाधिजनितत्वे सति उपाधिजनकं अविद्यादि पारमार्थिकमेवाभ्युपेयम् । यदपि सौरपुराणे -> नाऽसद्रूपा न सद्रूपा माया नैवोभयात्मिका । सदसद्द्भ्यामनिर्वाच्या मिथ्याभूता सनातनी ॥ <- [11/28] इत्युक्तम्, तदपि तस्याः पारमार्थिकत्वे एव घटते, अन्यथा सनातनत्वानुपपत्तेः । सर्वदा मिथ्यारूपत्वे खपुष्पादिवदर्थक्रियाकारित्वानुपपत्तिः । तथा च प्रकृत्या सर्वमेवेदं । जगदन्धीकृतं [ 303 / 35] इति मोक्षधर्मवचनमसङ्गतं स्यात् । तदुक्तं आचाराङ्गेऽपि कम्मुणा उवाही जायै <- [ 1/3/1] / मायां तु प्रकृतिं विद्यात् <- [4/10] इति श्वेताश्वतरोपनिषद्वचनमपि तत्त्वतो मायायाः कर्मप्रकृति। रूपतामाह । यदपि गरुडपुराणे -> अनात्मन्यात्मविज्ञानमसतः सत्स्वरूपता । सुखाभावे तथा सौख्यं माया विद्याविनाशिनी ॥ - [ ] इत्युक्तं तदपि मायायाः पारमार्थिकत्वे एव घटते । एतेन वस्तुतस्तु जगन्नास्ति सर्वं ब्रह्मैव केवलम् । - [ 4/40 / 30] इति योगवाशिष्ठोक्तिरपि निरस्ता, 'नाभावः, उपलब्धेः [2/2/28] भावः चोपलब्धेः - [12/ | 1 / 15 ] इति ब्रह्मसूत्राभ्यामेवात्यन्ततुच्छताया निराकरणात् । यथोक्तं साङ्ख्यसूत्रेऽपि उपाधिश्चेत् तत्सिद्धौ पुनद्वैतम् - - [ 6 / 46 ] इत्यादिकम् ॥ 16/5 ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् तद्योगयोग्यतायां चित्रायां चैव नान्यथा, विद्वद्भिः एतत् नियमात् उच्चैः तत्त्वदृष्ट्या । परिभावनीयम् । / 16 / 6 ॥ योग्यता जीवस्य कर्मपुद्गलग्राहकस्वभावत्वं तद्विरहे कर्मबन्धासम्भवात् अन्यथाऽऽकाशेऽपि तदापत्तेः । तदुक्तं योगबिन्दी - योग्यतामन्तरेणास्य संयोगोऽपि न युज्यते । सा च तत्तत्त्वमित्येवं तत्संयोगोऽप्यनादिमान् ॥ 10 ॥ - इति । सहजमलरूपं, तदुक्तं योगबिन्दौ सहजं तु मलं विद्यात् कर्मसम्बन्धयोग्यताम् । आत्मनोऽनादिमत्त्वेऽपि , -> 8 सहजमलविचारः 361 परमार्थतो विद्यमाने एव न तु सांवृतसत्त्वेनाऽभ्युपगम्यमाने, तस्य तथा 'तद्योगे त्यादि । = तो उपरोक्त वस्तु घटी न शके; कारण के सांकृतिक सत्य तो काल्पनिक होवाथी वास्तवमां छे ज नहि. [16/5] [u] एकांतपक्षमां असंगति [D] विशेषार्थ :- आत्मा एकांत नित्य होय, तेना स्वरूपमां कोई पण जातनो फेरफार क्यारेय पण न ज थाय तो संसार अवस्थामां आत्मा अविद्यासंयुक्त, वैशेषिकगुणसहित, पशुत्व-अज्ञत्वयुक्त, दु:खी होवाथी ते कायम माटे मोक्षमां पण तेवो ज रहेशे, कारण के ते जो मोक्षमां अविद्यारहित, वैशेषिकगुणशून्य... बने तो अविद्यासंयुक्तत्व, वैशेषिकगुणसहितत्व रूपे आत्मानो नाश थई जवाथी 'आत्मा एकांत नित्य छे' आ सिद्धांत भांगी पडे. तथा आत्माने क्षणिक मानवामां आवे तो बीजी क्षणे आत्मा ज न रहेवाथी मोक्ष कोनो थाय ? माटे आत्माने नित्यानित्य = कथंचित् अविनाशी अने कथंचित् विनाशी = परिणामी मानवो ज पडशे. अर्थात् अविद्यासंयुक्तत्व वैशेषिकगुणसहितत्व वगेरे स्वरूपे नष्ट थयेल आत्मा मोक्षमां अविद्यारहितत्व, वैशेषिकगुणशून्यत्व वगेरे स्वरूपे विद्यमान छे - आवुं मानवामां कोई दोष नथी. -> * कर्म आत्मभिन्न अने वास्तविक छे वळी, जो कर्म नामनी चीज ज न होय तो जीवनो संसार ज घटी न शके; कारण के संसार कर्मनिर्मित छे. जो कर्म आत्माथी अभिन्न होय तो मोक्षमां आत्मा विद्यमान होवाथी कर्म पण विद्यमान ज रहेशे अथवा कर्मनो नाश थवाथी एनाथी अभिन्न आत्मानो पण नाश थशे. माटे कर्म अविद्या वास्तविक छे अने आत्माथी भिन्न छे. अविद्यानो संपूर्ण-सदा माटे वियोग थाय ए ज मोक्ष. अविद्यारहित शुद्धगुणसंपन्न आत्मा मोक्षमां छे खेमान माथार्थ :- अविद्यानो योग थवाथी अनेकविध योग्यता आत्मामां होय तो ज उपरोक्त घटी शडे. विद्वानोए आ तत्त्व नियमा अत्यंत तत्त्वदष्टिथी विभावन करवुं. [16/6] उर्मबंधनी विविध योग्यता आत्माभां छे - = पडशे. [16 / 5 ] वस्तु घटी शके, बाकी न ज Page #167 -------------------------------------------------------------------------- ________________ 362 षोडशं षोडशकम् तथाभव्यत्वमीमांसा तस्यां चित्रायां चैव नानाप्रकारायामेव सत्यां नान्यथा, एकस्वभावायां योग्यतायां फलभेदाऽसिद्धेः । दृश्यते च । द्रव्य क्षेत्र-काल- भावप्रक्रमेण तीर्थकराऽतीर्थकर प्रत्येकबुद्ध - स्वयं बुद्धादिरूपः फलभेदः । तस्मात् तन्नियामकं । योग्यतावैचित्र्यमवश्यमाश्रयणीयमिति नियमात् = नियमेन परिभावनीयं = सर्वैः प्रकारैः चिन्तनीयं एतत् = त्रय जीव-कर्म भव्यत्वरूपं विद्वद्भिः सूरिभि: तत्त्वदृष्ट्या आगमापनीतविपर्ययमलया प्रज्ञया उच्चैः = अत्यर्थम् । = कल्याणकन्दली इति । नायमेनां विना यतः ॥ 164 ॥ - इति । अयं कर्मबन्धः । योग्यतामन्तरेणाऽपि कर्मबन्धाङ्गीकारे मुक्तस्यापि कर्मसंयोगापत्तिः । तस्मादवश्यमेष्टव्या स्वाभाविक्येव योग्यता । तस्यानादिमती सा च मलनात् मल उच्यते ॥ 168 ॥ | योगबिन्दौ व्यक्तम् । योग्यतैव परैः दिदृक्षादिपदेनोच्यते, यथोक्तं योगबिन्दी -> दिदृक्षा- भवबीजादिशब्दवाच्या तथा तथा । | इष्टा चान्यैरप्येषा मुक्तिमार्गावलम्बिभिः ॥ 269 ॥ - इति । मुक्तिसमये विनिवृत्तिमत्, अन्यथा मुक्तस्यापि कर्मबन्धापत्तेः । तदुक्तं योगदृष्टिसमुच्चये * दिदृक्षाद्यात्मभूतं तन्मुख्यमस्य निवर्तते । प्रधानादिनतेर्हेतुस्तदभावान्न तन्नतिः ॥ 200॥ -- इति । कर्माऽदृष्टपूर्वाद्यपराभिधानप्रधानपरिणतिः कर्मबन्धरूपा । -> | तन्नतिः = I तन्नियामकं = तीर्थकरातीर्थंकर प्रत्येकबुद्धादिरूपफलभेदनियामकं योग्यतावैचित्र्यं अवश्यमाश्रयणीयम् । यदि च योग्य। त्वमेकस्वभावं स्यात् तदा तीर्थकराऽतीर्थकरादिभेदः सिद्धान्तोक्तो विघटेत । न हि ऋजुसूत्रादयः पर्यायनयाः कारणभेदं विना कार्यभेदं मन्यन्ते, अन्यथा एकस्मादेव कारणात् सकलत्रैलोक्यकार्योत्पत्तिप्रसङ्गेन कारणान्तरकल्पनावैयर्थ्यप्रसङ्गात् । परिभावनीयं । जीव- कर्म भव्यत्वरूपं = नानाजीव-विचित्रवस्तुसत्कर्म तथाभव्यत्वस्वरूपम् । इदमेवाभिसन्धाय पञ्चसूत्रे -> तहाभव्वत्ताइभावओ, विचित्तमेअं तहाफलभेएण, नाविचित्ते सहकारिभेओ, तदविक्खो तओत्ति । अणेगंतवाओ त्त्त्वाओ। स खलु एवं इहरहेगंतो मिच्छत्तमेसो, न इत्तो ववत्था, अणारिहमेअं, संसारिणो उ सिद्धत्तं, नाबद्धस्य मुत्ती सहत्थरहिआ < - [5 / 3] इत्यादि । अत्र च श्रीहरिभद्रसूरिभिरेव -> 'समाने भव्यत्वादौ कथमेतदेवम् ? इत्याह- तथाभव्यत्वादिभावात्, | तथाफलपरिपाकीह तथाभव्यत्वम् । अत एवाह विचित्रं एतत् = तथाभव्यत्वादि । कुतः ? इत्याह तथा फलभेदेन । कालादिभेदभाविफलभेदेनेत्यर्थः । समाने भव्यत्वे सहकारिभेदात् फलभेदः इत्याशङ्कापोहायाह - नाविचित्रे तथाभव्यत्वादौ सहकारि। भेदः । किमिति ? इत्याह तदपेक्षः तकः इति तदतत्स्वभावे तदुपनिपाताभावादिति । अनेकान्तवादस्तत्त्ववादः सर्वकारण। सामर्थ्याऽऽपादनात् । स खलु अनेकान्तवाद एवं = तथाभव्यत्वादिभावे । इतरथैकान्तः सर्वथा भव्यत्वादेः तुल्यतायाम् । ततः किमित्याह मिथ्यात्वमेव एकान्तः । कुतः ? इत्याह- नातो व्यवस्था, एकान्तात् भव्यत्वाऽभेदे सहकारिभेदस्याऽयोगात्, तत्कर्मताभावात् कर्मणोऽपि कारकत्वात्, अतत्स्वभावस्य च कारकत्वाऽसम्भवादिति भावनीयम् । अत एवाह अनार्हतं एतत् एकान्ताश्रयणम् । प्रस्तुतप्रसाधकमेव न्यायान्तरमाह - संसारिण एव सिद्धत्वं नान्यस्य कोऽयं नियमः ? इत्याह-नाबद्धस्य मुक्तिः तात्त्विकी, इत्याह- शब्दार्थरहिता बन्धाभावेन <- [ पृ. 17/18] इत्यादि व्याख्यातम् । योगबिन्दौ अपि -> सांसिद्धिकमिदं ज्ञेयं सम्यक् चित्रं च देहिनाम् । तथाकालादिभेदेन बीजसिद्ध्यादिभावतः ॥ 275 ॥ सर्वथा योग्यताऽभेदे तद। भावोऽन्यथा भवेत् । निमित्तानामपि प्राप्तिस्तुल्या यत्तन्नियोगतः ॥ 276 ॥ अन्यथा योग्यताऽभेदः सर्वथा नोपपद्यते । | निमित्तोपनिपातोऽपि यत्तदाक्षेपतो ध्रुवम् ॥ 277 ॥ योग्यता चेह विज्ञेया बीजसिद्ध्याद्यपेक्षया । आत्मनः सहजा चित्रा तथा । भव्यत्वमित्यतः ॥ 278॥ - इत्यादिकम् । यथोक्तं उपदेशपदेऽपि तहभव्वत्तं चित्तं अकम्मजं आयतत्तमिह णेयं । | फलभेया तह कालाइयाणमक्खेवगसहावं ॥ 999 ॥ - इति । ललितविस्तरायामपि भव्यत्वं नाम सिद्धिगमनयोग्यत्वम्, | अनादिपारिणामिको भावः । तथाभव्यत्वमिति च विचित्रमेतत्, कालादिभेदेनाऽऽत्मनां बीजादिसिद्धिभावात्, सर्वथा योग्यताऽभेदे टीडार्थ :आत्माथी भिन्न अविद्या वगेरे साथे संबंध = कर्मबंध थवानी जीवनी योग्यता छे. कर्मना पुद्गलोने ग्रहण करवानो जीवस्वभाव छे के जे अनादिपारिगामिकभव्यत्वस्वरूप छे. ते सहजमलस्वरूप छे अने मोक्षसमये सर्वथा निवृत्ति पामे छे. आवी कर्मबंधयोग्यता पण अनेक प्रकारनी होय तो ज उपरोकत बधुं घटी शके. बाकी नहि; कारण के जीवोनी एकस्वरूपे कर्मबंधयोग्यता होय तो फलभेद घटी न शके. परंतु द्रव्य, क्षेत्र, काल अने भावने आश्रयीने तीर्थंकरसिद्ध, अतीर्थंकरसिद्ध, प्रत्येकबुद्धसिद्ध, स्वयंसंबुद्धसिद्ध वगेरे स्वरूप फलभेद मोक्षमां देखाय to che ja. mATe तेनी नियामक कर्मबंधयोग्यतागत विचित्रताविविधता अवश्य स्वीकारवी पडे. आगमथी जेनो मल-दोष दूर थयेल छे तेवी प्रज्ञास्वरूप तत्त्वदष्टिथी विद्वान आचार्य भगवंतोए नियमा सर्व प्रकारे जीव, कर्म अने नथाभव्यत्व- आ त्रण तत्त्वनुं अत्यंत चिंतन करवुं जोईए. - = - = Page #168 -------------------------------------------------------------------------- ________________ 8 88 जीवगत योग्यताविशेषसमर्थनम् 363 ननु तीर्थकरसिद्धत्वादिकं नीलघटत्वादिवदर्थ समाजसिद्धमिति तत्प्रयोजकतया योग्यताभेदो न सिध्येदिति चेत् ? न, कार्ये तावद्धर्मकत्वस्य योग्यताविशेषप्रयोज्यत्वात्, तत्र तथाविधसामग्रीसमाजस्य प्रयोजकत्वे तत्रापि तथाविधप्रयोजकान्तराऽऽश्रयणेऽनवस्थानात् । यदि चेयमनवस्था 'प्रामाणिकी न दोषाय तदाऽयं नियतधर्मककार्यनियामक कल्याणकन्दली तदभावात् । तत्सहकारिणामपि तुल्यत्वप्राप्तेः, अन्यथा योग्यताऽभेदाऽयोगात्, तदुपनिपाताक्षेपस्यापि तन्निबन्धनत्वात् <|[पृ. 32] इत्युक्तम् । एतदनुसारेण श्रीमुनिचन्द्रसूरिभिः धर्मविन्दुवृत्तौ -> भव्यत्वं नाम सिद्धिगमनयोग्यत्वं अनादिपारिणामिको । भाव आत्मसतत्त्वमेव । तथाभव्यत्वं तु भव्यत्वमेव कालादिभेदेनाऽऽत्मनां बीजसिद्धिभावात् नानारूपतापन्नमि [2/68] त्युक्तम् । | तैरेव उपदेशपदवृत्तौ -> भव्यत्वं नाम सिद्धिगमनयोग्यत्वं अनादिपारिणामिको भावः । तथाभव्यत्वं त्वेतदेव विचित्रं द्रव्य। क्षेत्रादिभेदेन जीवानां बीजाधानादिहेतुः <- [गा. 163 पृ. 139] इत्युक्तम् । स्याद्वादकल्पलतायां टीकाकृता तु मुक्तत्वप्रयोजिका सामान्यतोऽभव्यव्यावृत्ता जातिर्भव्यत्वमिति गीयते प्रत्यात्म तथातथापरिणामितया समुपात्तविशेषा च तथाभव्यत्वमिति [9/6-पृ.67] व्याख्यातम् । तथाभव्यत्वमेव कालनियतिपूर्वकृतकर्मणामाक्षेपकस्वभावम् । < ननु सामग्य्राः कार्यतावच्छेदकावच्छिन्नोत्पत्तिव्याप्यत्वात् तीर्थकरसिद्धत्वाद्यवच्छिन्नस्याऽनापत्तिरेव । न हि तीर्थकरसिद्धत्वादिकं कार्यतावच्छेदकं किन्तु नीलघटत्वादिवत् अर्थसमाजसिद्धं = नानासामग्रीसम्पादितम् । इति हेतोः तत्प्रयोजकतया तीर्थकरसिद्धत्वादिप्रयोजकतया योग्यताभेदः नानाविध- तथाभव्यत्वं न सिध्येत् । तीर्थकराऽतीर्थंकरसिद्धादिभेदाभिधा च वैधर्म्यमात्राभिप्रायेणैवेति भव्यत्वभेदे मानाभाव इति चेत् ? न कार्ये तावद्धर्मकत्वस्य योग्यताविशेषप्रयोज्यत्वात् तीर्थकर। सिद्धत्वाद्यवच्छिन्ने नियामकस्याऽवश्यं वाच्यत्वात् । न च तत्र तीर्थकरसामग्ग्रा तत्र तीर्थंकरत्वं सिद्धसामग्ग्रा च सिद्धत्वमुपस्थापितमिति सामग्रीद्वितयमेव तीर्थकरसिद्धत्वप्रयोजकमिति वक्तव्यम्, दर्शितरीत्या तत्र = तीर्थकरसिद्धत्वादौ तथाविधसामग्री। समाजस्य तीर्थकरत्वावच्छिन्नसामग्री सिद्धत्वावच्छिन्नसामग्ग्रादिसमूहस्य प्रयोजकत्वे नियामकत्वे तु 'तस्मिन्नेवात्मनि कुतः तथाविधसामग्रीकूटः न त्वन्यस्मिन्नात्मनि ?' इति पर्यनुयोगापातात् । तदपाकरणाय तत्राऽपि = तथाविधसामग्रीसमाजेऽपि । तथाविधप्रयोजकान्तराश्रयणे अनवस्थानात् = प्रयोजककल्पनापरम्परानुपरमात् । यदि च इयं अनवस्था प्रामाणिकी = | प्रमाणसिद्धकार्यकारणभावाधीना इति न दोषाय इत्युच्यते तदा अयं नियतधर्मककार्यनियामकः = कार्यगतप्रतिनियतधर्मविशेष = शंका :- तीर्थंकरसिद्धत्व vagere to नीलघटत्व वगेरेनी जेम अर्थसमाजसिद्ध छे. माटे तेना प्रयोजक तरीके योग्यताभेद सिद्ध थई नहि शके. [मतलब ए छे के घटनी सामग्री द्वारा घट उत्पन्न थाय छे. नील रूपनी सामग्री द्वारा घटमां नील रूप उत्पन्न थाय छे. घटसामग्रीप्रयोज्य घटत्व छे अने नीलसामग्रीप्रयोज्य नीलरूपत्व छे. माटे नीलविशिष्टघटत्व = नीलघटत्व ए अर्थसमाजसिद्ध = सामग्रीयप्रयुक्त छे. माटे ते गुणधर्म कार्यतानो अवच्छेदक न बनी शके. ते ज रीते तीर्थंकर बनवानी सामग्रीथी जीव तीर्थंकर बने छे. सिद्ध थवानी सामग्रीथी जीव सिद्ध बने छे. माटे तीर्थंकरसामग्रीथी तीर्थंकरत्व प्रयोज्य छे अने सिद्धसामग्रीथी सिद्धत्व प्रयोज्य छे. तीर्थंकरत्यविशिष्ट सिद्धत्व = तीर्थंकरसिद्धत्व तो अर्थसमाजसिद्ध = बे सामग्रीथी प्रयुक्त छे. तीर्थंकरसिद्धत्व वगेरे धर्म कोईना कार्यताअवच्छेदक न बनवाथी तेना प्रयोजक तरीके जीवमां योग्यताविशेष सिद्ध नहि थई शके. माटे योग्यताविशेषनो स्वीकार न करवामां आवे तो पण कोईकमां तीर्थंकरसिद्धत्व, अन्यमां अतीर्थंकरसिद्धत्व... वगेरे धर्मभेद मोक्षमां संभवी शकवामां कोई दोष नथी. माटे जीवमां कर्मबंधनी विभिन्न प्रकारनी योग्यतानो स्वीकार करवामां न आवे तो पण मोक्षमां फलभेद घटी शके छे.] तीर्थंकरसिद्धत्व वगेरे अताविशेषयुक्त छे समाघान :- कार्यमां जेटला धर्मो आवे ते बधा धर्मोनो समूह योग्यताविशेषथी प्रयोज्य छे. [--> कोई जीव तीर्थंकरसिद्ध थाय तो तेमां रहेल तीर्थंकरवृविशिष्टसिद्धत्व धर्म प्रत्ये तीर्थंकर थवानी सामग्री अने सिद्ध थवानी सामग्री बन्ने प्रयोजक बनी शके छे. कोई जीव अतीर्थंकरसिद्ध थाय तेमां रहेल atIrthaMkara~viziSTasiddhatva धर्म प्रत्ये अतीर्थंकर बनवानी सामग्री अने सिद्ध थवानी सामग्री-बन्ने प्रयोजक बनी शके छे. माटे योग्यता विशेषनो स्वीकार न करवामां तो पण तीर्थंकरसिद्ध - अतीर्थंकरसिद्ध वगेरे फलभेद संगत थई शके छे - आ शंका निराधार होवानुं कारण ए छे के] तीर्थंकरसिद्धत्व वगेरे प्रत्ये तथाविध सामग्रीना समूहने प्रयोजक मानवामां आवे तो पण एक जीव पासे तीर्थंकरसिद्धत्वप्रयोजक सामग्रीसमूह अने अन्य जीव पासे अतीर्थंकरसिद्धत्वप्रयोजक सामग्री समूह मळे एमां कोण नियामक = प्रयोजक बनशे ? आ समस्यानुं समाधान करवा माटे तेवा प्रकारना 1. मुद्रितप्रती -> प्रामाणिकानां <- इत्यशुद्धः पाठः । = Page #169 -------------------------------------------------------------------------- ________________ 364 षोडशं षोडशकम् * स्याद्वादसमर्थनम् * स्तथाविधसामग्रीसमाज एव कश्चिदेकत्वेन भासमान: परिणामिभव्यत्वरूप: स्वीक्रियताम् । इत्थमपि स्यादवादप्रक्रियया दोषाभावादित्यधिकमस्मत्कृत-स्याद्वादकल्पलतायाम् ॥ 16/6॥ एतत्त्रयाजाश्रयणे संसार-मोक्षयोरनुपचरितयोरभावमापादयन्नाह -> 'puruSa'tyAdi / पुरुपाद्वैतं तु यदा भवति विशिष्टमय च बोधमानं वा । भव-भवविगमविभेदस्तदा कथं युज्यते मुख्यः ॥ 16/7 ॥ द्वयोर्भाव: द्विता, तस्यां भवं सैव वा द्वैतम् । ज द्वैतं = अद्वैतं, पुरुषस्याऽद्वैतं = पुरुषाद्वैतम् । तत् तु॥ यदा भवति परतत्त्वमभ्युपगतं वेदान्तवादिभिः, अथवा विशिष्टं = रागादिवासनारहितं बोधमात्रं - बोधस्वलक्षणं - कल्याणकन्दली प्रयोजकः तथाविधसामग्रीसमाजः = तीर्थकरत्वावच्छिन्न-सिद्धत्वावच्छिन्नप्रभृतिसामग्रीकलाप एव कथञ्चित् = स्ग्र्ह्न्यार्प्न्न्या। एकत्वेन भासमानः परिणामिभव्यत्वरूपः स्वीक्रियताम् । इत्थमपि स्याद्वादप्रक्रियया = एकानेकत्व-भिन्नाभिन्नत्व-नित्यानित्यत्वादिधर्मयुगलसमावेशरीत्या दोषाभावात् = अपेक्षाभेदाद्यवलम्बनेन विरोधादिदोषपरिझरात् । न च सामान्यतः कॢप्तकारणताकतत्तव्यक्तीनामेव तन्नियामकत्वमिति वाच्यम्, तादृशनियामकत्वमेव हेतुत्वमिति तावद्व्यक्तिविशेषकल्पनापेक्षया भव्यत्वविशेष एवान्तरङ्गत्वात् कल्पयितुं युक्त इति किं न विभाव्यते ? न च विशेषरूपेण तत्तव्यक्तीनामन्यथासिद्धत्वान्न हेतुत्वमिति वाच्यम्, एवं सति द्रव्यत्वेन जन्यभावत्वेनैक एवं कार्यकारणभावः स्यादिति तन्तुत्वादिना कारणत्वबुद्धि-व्यपदेशयोरप्रामाण्यापत्तिरित्यधिकं उपदेशरहस्यवृत्ती [प्र.305 गा.188] / / 16/6 ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> यदा तु पुरुषाद्वैतं अथ च विशिष्टं बोधमात्रं वा तदा मुख्यः भव-भवविगमविभेदः कथं युज्यते ? ॥ 16/7 ॥ पुरुषाद्वैतमतनिराकरणन्तु योगबिन्दी -> यदा नार्थान्तरं तत्त्वं विद्यते किञ्चिदात्मनाम् । मालिन्यकारि तत्त्वेन, न तदा बन्धसम्भवः । / 519 / / असत्यस्मिन् कुतो मुक्तिबन्धाभावनिबन्धना । मुक्तमुक्तिर्न यन्न्याय्या भावेऽस्याऽतिप्रसङ्गिता ॥ 520 ॥ कल्पितादन्यतो बन्धो न जातु स्यादकल्पितः । कल्पितश्चेत्ततश्चिन्त्यो ननु मुक्तिरकल्पिता । / 521 / / नाऽन्यतोऽपि तथाभावादृते तेषां भवादिकम् । ततः किं केवलानां तु ननु हेतुसमत्वतः । / 522॥ मुक्तस्येव तथाभावकल्पता यनिरर्थका । स्यादस्यां प्रभवन्त्यां तु बीजादेवाऽङ्करोदयः ॥ 523 / / - इत्येवं मूलकारैरेव कृतम् । अन्य प्रयोजकनो आश्रय लेवो पडशे. के जेनो स्वीकार करवाथी "तीर्थंकरसिद्धत्वप्रयोजक सामग्रीसमूहनो प्रयोजक जेनी पासे हशे ते जीव तीर्थंकरसिद्ध थाय अने जेनी पासे अतीर्थकरसिद्धत्वप्रयोजक सामग्रीसमुदाय हशे ते जीव अतीर्थकरसिद्ध थाय' - आवी व्यवस्था करी शकाय. परंतु आटलुं मानवाथी ज विस्तार नहि थाय. हवे आगळ एक प्रश्न थशे के -- एक जीव पासे तीर्थंकरसिद्धत्वप्रयोजक सामग्रीसमूहनो प्रयोजक छे अने बीजा जीव पासे अतीर्थंकरसिद्धत्वप्रयोजक सामग्रीसमुदायनो प्रयोजक छे. आनुं व्यवस्थापक कोण बनशे ? बधा ज जीव पासे तीर्थंकरसिद्धत्वप्रयोजक सामग्रीसमूहनो प्रयोजक केम नथी ? आ समस्याना समाधान माटे अवविध प्रयोजकनी कल्पना करवी पडशे. आवुं करवामां तो तेवा अनेक प्रयोजकोनी कल्पना करवानी परंपरानो अंत ज नहि आवे. दार्शनिक परिभाषा मुजब आ अवस्थादोष कहेवाय. मतलब के) आवी कल्पना करवाथी अनवस्था दोष आवशे. जो आ अवस्था प्रमाणथी प्रवृत्ति करनारा विद्वानोने माटे दोष स्वरूप न बनती होय [अर्थात ते अनवस्थाने प्रमाणभूलक कहीने निर्दोष कहेवी होय तो नियतधर्मविशिष्ट कार्यनो [= कार्यगत प्रतिनियतधर्मकत्वनो] नियामक तथाविध सामग्रीनो समुदाय ज कथंचित एकत्वरूपे जागतो परिमिभव्यत्वस्वरूप स्वीकारो. आ रीते संग्रह नयनी अपेक्षाए एकस्वरूपे जाणातो परिणामिभव्यत्वस्वरूप तथाविध सामग्रीसमूह स्वीकारवामां पण चाद्वादपद्धतिथी कोई दोष आवतो नथी. आ विषयनो अधिक विस्तार अमे [[महोपाध्याय यथोपिय गगर्यश्री] 2येव सायलता (= शाखदातासमुख्यटी) ग्रंथमा वो. [16/1] पुरुष, कर्म अने तथाभव्यत्व - आ त्रणने स्वीकारवामां न आवे तो तात्विक = वास्तविक संसार अने मोक्षनो अभाव थवानी आपत्ति आवे - एवुं जणावता ग्रंथकारथी कहे छे के - गाथार्थ :- ज्यारे पुरुपाद्वैत होय अथवा विशिष्ट ज्ञानमात्र ज होय तो संसार अने मोक्षनो मुख्य भेद केवी रीते घटी |श ? [16/7] [ अद्वैतवाद असंगत ऊस् टीकार्च - बेनो भाव = किता. ते ज द्रत कहेवाय अथवा कितामां जे उत्पन्न थाय ते त. द्वित न होय ते अत. पुरुषात Jain Education Intemational Page #170 -------------------------------------------------------------------------- ________________ * आत्माद्वैत-ज्ञानाद्वैतनिराकरणम् * परतत्त्वमभ्युपगतं भवति बौद्धैः. तदा भव-भवविगमयोः = संसार-मोक्षयोः विभेदो मुख्यः = निरुपचरित: कथं ॥ युज्यते ? अर्थान्तरे ह्यविद्या-वासनादौ तत्त्वे भेदके सति तद्भेद: स्यात् । तदसत्त्वे तु न कथञ्चिदित्यर्थः ॥ 16/7 ॥ पुरुषाद्वैते विशिष्टबोधमात्रे वा तत्त्वे प्रत्यक्षबाधापीत्याह -> 'agnii'tyaadi| अग्नि-जल-भूमयो यत्परितापकरा भवेऽनुभवसिद्धाः । रागादयश्च रौद्रा असत्प्रवृत्त्यास्पदं लोके ॥ 16/8 ॥ अग्नि-जल-भूमयो वैषयिकसुखस्यापि दुःखरूपत्वात् परितापकरा: = तत्त्वतो दुःखदा भवे = संसारे यद् कल्याणकन्दली किञ्चाऽऽत्माद्वैतमते त्वेकेनापि कर्मण्यशुभे कृते सर्वेषां शुभानुष्ठानविधायिनामपि तीव्रदुःखाभिसम्बन्धः स्यात्, आत्मन सूत्रकृताङ्गे -> एवमेवेत्ति जप्पंति मंदा आरंभणिस्सिया । एगे किच्चा सयं पावं तिव्वं दुक्खं नियच्छइ । / 8- [श्रुत skN.a.1| सु.10] इति । किञ्च यदि तावदद्वैतसिद्धौ प्रमाणमस्ति तर्हि तदेव द्वितीयमिति नाऽद्वैतम् । अथ । तथापि नतरामद्वैतम्, अप्रामाणिकाया असिद्धेरभावात् [A.9] इति व्यक्तमुक्तं जयन्तभट्टेन न्यायमञ्जर्याम् । अर्थान्तरे = पुरुष-ज्ञानव्यतिरिक्ते परमार्थसति हि अविद्या-वासनादौ = वेदान्तिसम्मतेऽविद्यापदार्थे बौद्धाद्यभ्युपगते च वासनादौ तत्त्वे भेदके सति तद्भेदः = संसारमोक्षभेदः स्यात् । तदसत्त्वे = वस्तुसत्कर्मविरहे तु न कथञ्चिदिति ! इदमेवाभिप्रेत्य ज्ञानाद्वैतनयनिरसने योगबिन्दौ -> बोधमात्रेऽद्वये तत्त्वे कल्पिते सति कर्मणि । कथं सदाऽस्या भावादि नेति सम्यग्विचिन्त्यताम् ॥ 477 / / - इत्युक्तम् । अस्याः = मुक्तेरिति, यथोक्तं प्रमाणवार्त्तिके -> नित्यं सत्त्वमसत्त्वं बाहेतोरन्यानपेक्षणात् । अपेक्षातो हि भावानां कादाचित्कत्वसम्भवः । / 8-[3/3] इति । इदमेवाभिप्रेत्य साङ्ख्यसूत्रेऽपि -> वामदेवादिमुक्तौ नाऽद्वैतम् <- [1/157] इत्युक्तम् । न च वामदेवादिमुक्तिरसिद्धेति वक्तव्यम्, 'वामदेवो मुक्तः शुकदेवो मुक्तः' [म.भा.शांतिपर्व-333] इत्यादिना महाभारते तत्प्रतिपादनात् । 'पुण्यवान् स्वर्गे जायते पापी नरके' इत्यादिव्यवस्थानुरोधादपि पुरुषनानात्वमव्याहतम्, यधोक्तं साङ्ख्यसूत्रे -> जन्मादिव्यवस्थातः पुरुषबहुत्वम् <- [1/149] इति । तदुक्तं वैशेषिकसूत्रेऽपि -> व्यवस्थातो नानात्मानः - [ ] इति । विज्ञानाद्वैतखण्डनमपि -> न विज्ञानमात्रं, बाह्यप्रतीतेः । तदभावे तदभावाच्छून्यं तर्हि - [1/42-43] इति साङ्ख्यसूत्रादिभ्योऽवसेयम् । एतेन -> तस्माद्विज्ञानमेवास्ति, न प्रपञ्चो न संसृतिः - कू.पु.2/2/39] इति प्राणवचनमपि प्रत्याख्यातम् । तदुक्तं तत्त्वसङ्ग्रहेऽपि -> एकज्ञानात्मके पुंसि बन्ध-मोक्षौ ततः कथम् ? - [333] इति । 'आत्मैवेदं सर्वं 7/ 25/2] इति छान्दोग्योपनिषद्वचनं 'ब्रह्मैवेदं सर्वं' 2/17] इति नृसिंहोपनिषद्वचनं 'नेह नानास्ति किञ्चन' [4/4/ 29] इति बृहदारण्यकोपनिषदादिवचनं तु वैराग्यायोपकल्पते । इदमेवाऽभिप्रेत्य साङ्ख्यसूत्रे -> न श्रुति-विरोधो, रागिणां वैराग्याय तत्सिद्धेः - [6/51] इत्युक्तम् । मूलग्रन्थे दण्डान्वयस्त्वेवम् -> अग्नि-जल-भूमयः परितापकराः यद् भवे अनुभवसिद्धाः, रागादयश्च रौद्राः लोके असत्यवृत्त्यास्पदम् ॥ 16/8 ॥ = पुरुषसंबंधी अद्वैत. [अर्थात पुरुष सिवाय जरातमां बीजुं कशुं ज न होय तेवुं] वैदानी द्वारा स्वीकारायेल परतत्त्व पुरुषात ज ज्यारे वास्तविक होय, अथवा बौद्धो द्वारा स्वीकारायेल पतन्य रागादिवासनाशून्य बोधस्वलक्षणस्वरूप ज ज्यारे वास्तविक होय त्यारे संसार अने मोक्षनो मुख्य = उपचाररहित भेद केवी रीते घटी शके ? पुरुषस्वरूप के ज्ञानस्वरूप परतत्त्वथी भिन्न एवुं अविद्या-वासना वगेरे भेदक तत्व होय तो ज संसार अने मोक्षनो भेद थै शके. [के अविद्याविशिष्ट पुरुष अथवा वासनाविशिष्ट ज्ञान = संसार अने अविद्याशून्य पुरुष अथवा वासनारहित शुद्ध ज्ञान = मोक्ष.] परंतु संसार अने मोक्षनो भेद करनार अविद्यावासना vagere ja na hoya to कोई पण रीते संसार अने मुकितने वास्तविक भेद घटी न शके. [16 /7]. पुरुषात अथवा वासनाशून्य केवलबोध ज तत्त्व = वास्तविक छे - आवुं मानवामां प्रत्यक्षबाधा पण छे - एवुं ग्रंथकारश्री । छ. गाथार्थ :- अग्नि, पाणी, पृथ्वी परिताप करनार छे. केम के संसारमां ते रीते ते अनुभवसिद्ध छे. अने राग वगेरे रौद्र छे, कारण के असत्प्रवृत्तिना कारण तरीके लोकमां अनुभवसिद्ध छे. [16/8]. 1 टीकार्य :- वैषयिक सुख पण दुःखस्वरूप होवाथी अग्नि, पाणी, पृथ्वी दुःखदायी छे, केम के संसारमां प्रत्यक्षथी ते रीते ते प्रतीत - अनुभवसिद्ध छे. राग, द्वेष अने मोह रौद्र-दारुण छे, कारण के खराब प्रवृत्तिओना मूल कारण तरीके ते । 1. मुद्रितप्रती 'च' इति पाठः । Jain Education Intemational Page #171 -------------------------------------------------------------------------- ________________ 366 षोडशं षोडशकम् विकल्पस्वरूपविद्योतनम् यस्मात् अनुभवसिद्धा: प्रत्यक्षप्रतीताः, रागादय: = राग-द्वेष- मोहाः च रौद्राः = दारुणाः असत्प्रवृत्तीनां असच्चेष्टानां आस्पदं = 'मूलं प्रतिष्ठा लोके सर्वत्रैव अनुभवसिद्धाः । ततः पुरुषाद्वैते ज्ञानाद्वैते वा प्रत्यक्षबाधः । इत्यर्थः । अयञ्चाऽयुक्त इति । बाह्यार्थानां 'पुरुष' इति 'ज्ञानमिति वा नामान्तरमेव कृतं स्यात् वादिभिरिति भाव: ॥ 16/8 ॥ = परीत्यादि । अथ सर्वेऽप्येते बाह्या आन्तराश्च भावा: परिकल्पितरूपा एवेत्याशङ्कायामिदमाह परिकल्पिता यदि ततो न सन्ति तत्त्वेन कथममी स्युरिति । तन्मात्र एव तत्त्वे भव-भवविगमौ कथं युक्तौ ? ॥ 16/9 ॥ परिकल्पिताः = अवस्तुसन्तः कल्पनामात्रनिर्मितशरीरा बाह्या आन्तराश्च यदि भवताऽभ्युपगम्यन्ते ततः परिकल्पितत्वादेव न सन्ति = न विद्यन्ते तत्त्वेन = परमार्थेन । तथा च कथममी पदार्थाः स्युः = भवेयुः ? न । कथञ्चित् भवताऽनभ्युपगमात् । इति = एवं तन्मात्र एव = पुरुषमात्रे एव तत्त्वे = परमार्थेऽभ्युपगम्यमाने भव। भवविगमौ = संसार - मोक्षौ कथं केन प्रकारेण युक्तौ ? न कथञ्चिदित्यर्थः ॥ 16 / 9 ॥ परिकल्पनाया असम्भवादपि परिकल्पिताऽसम्भव इत्याह = परीत्यादि । परिकल्पिताऽपि चैषा हन्त विकल्पात्मिका न सम्भवति । तन्मात्र एव तत्त्वे यदि वाऽभावो न जात्वस्याः ॥ 16 / 10 ॥ परिकल्पिता = परिकल्पनेत्यर्थः । सा अपि च एषा बाह्याभ्यन्तराणामर्थानां हन्त विकल्पात्मिका = वस्तुशून्यनिश्चयात्मिका न सम्भवति = न युज्यते, तन्मात्रे एव = पुरुषमात्र एवं ज्ञानमात्र एव च तत्त्वेऽभ्युपगम्यकल्याणकन्दली = राग-द्वेष- मोहाः दारुणाः = आत्मदूषकाः कर्माभावे तदसम्भवात् । तदुक्तं योगशतके - रागो दोसो मोहो । एत्थाऽऽयदूसणा दोसा । कम्मोदयसंजणिया विष्णेया आयपरिणामा ॥ 53 ॥ - इति । न चैते काल्पनिकाः, अबाधात् । तदुक्तं साङ्ख्यसूत्रे -> जगत्सत्यत्वम्, अदुष्टकारणजन्यत्वात्, बाधकाभावात् * [6/52] इति । तत्परिकल्पितत्वे दोषान्तरं |च वक्ष्यतेऽनुपदमेव मूलग्रन्थे ॥ 16/8 ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> यदि परिकल्पिताः, ततः तत्त्वेन न सन्ति कथं अमी भवेयुः ? तन्मात्रे एव तत्त्वे कथं भव भवविगमौ युक्तौ ? / / 16 / 9 ॥ योगदीपिका स्पष्टैवेति ॥ 16/9 ॥ - = मूलग्रन्थे दण्डान्वयस्त्वेवम् -> परिकल्पिता अपि च एषा विकल्पात्मिका हन्त न सम्भवति, तन्मात्रे एव तत्त्वे । यदि वा न जातु अस्याः अभावः ॥ 16 / 10 ॥ विकल्पात्मका वस्तुशून्यनिश्चयात्मिका, तदुक्तं पातञ्जलयोगसूत्रे = शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः 'आ बधा बाह्य अने आंतरिक भावो परिकल्पितस्वरूप ज छे' - आवी शंका थाय तो ग्रंथकारथी आ वात जणावे छे के -> गाथार्थ :- जो आ परिकल्पित होय तो पछी परमार्थथी छे ज नहि, तेथी आ पदार्थो केवी रीते घटी शके ? पुरुष ज केवळ तत्त्व = पारमार्थिक होय तो पछी संसार अने मोक्ष केवी रीते घटी शके ? [16/9] टीकार्य :- बाह्य अने अत्यंतर पदार्थ अवास्तविक = कल्पना मात्रथी निर्मित शरीरवाळा आपना द्वारा स्वीकारवामां आवे तो पछी काल्पनिक होवाना कारणे ज परमार्थथी ते विद्यमान नथी. तो पछी आ पदार्थो केवी रीते घटी शके ? कारण के आपे तो कोई पण रीते तेने स्वीकारेल नथी. आथी पुरुषमात्र ज तत्त्व स्वीकारवामां आवे तो संसार अने मोक्ष केवी रीते युक्तिसंगत थशे ? कोई पण रीते निह थाय भाव छे. [16/8] कल्पना पण संभवी न शकवाथी काल्पनिक पदार्थनो पण संभव नथी. - आ वातने जणावता ग्रंथकार कहे छे के ~ गाथार्थ :- विकल्पात्मक आ परिकल्पना पण संभवती नथी; जो तन्मात्र ज तत्त्व होय तो. अथवा क्यारेय पण परिकल्पनानो अभाव नहि था. [16 / 10] 1. मुद्रितप्रती 'मूलप्रतिष्ठा' इति पाठः । Page #172 -------------------------------------------------------------------------- ________________ 88 नानातन्त्रानुसारेण कर्मस्थापनम् 8 367 माने. तदतिरेकेणेतरपरिकल्पनाबीजपदार्थाभावादित्यर्थः । अभ्युपगम्य परिकल्पितां दूषणान्तरमाह - यदि वा अभावः = असम्भवो न = नैव जातु = कदाचिदपि अस्याः = परिकल्पनाया: स्यात् । यदि जि/जाऽपीयं बाह्याभ्यन्तरपदार्थपरिकल्पनेष्यते तदा संसारदशायामिव मुक्तावपीयं भवेदिति भावः । ततश्च संसारमोक्षभेदाजुपपत्तिः, परिकल्पनाबीजसद्भावाभ्युपगमे तु पुरुषबोधस्वलक्षणव्यतिरिक्तवस्त्वन्तरसिद्भया प्रस्तुताऽद्वैतपक्षद्धयहानिः ॥ 16/10॥ एवं परपक्षं निरस्य स्वोक्तत्रयसमर्थनायाऽऽह -> 'तस्मादित्यादि । तस्माद्यथोक्तमेतत्रितयं नियमेन धीधनैः पुम्भिः । भव-भवविगमनिबन्धनमालोच्यं शान्तचेतोभिः ॥ 16/11 ॥ तस्मात् यथोक्तमेतत् त्रितयं = जीव-कर्म-तथाभव्यत्वरूपं नियमेन = नियोगेन धीधनैः = बुद्भिधनैः पुम्भिः कल्याणकन्दली [1/9] यथा -> एष वन्ध्यासुतो याति खपुष्पकृतशेखरः । मृगतृष्णाम्भसि स्नातः शशशृङ्गधनुर्धरः । / - [ ] इत्याद्याकारिका । तदतिरेकेण = पुरुषव्यतिरेकेण ज्ञानभिन्नत्वेन वा इतरपरिकल्पनाबीजपदार्थाभावात् = वास्तविकत्वे सति पृथिवीजलाग्नि-राग-द्वेष-मोह-विकल्पादेः कल्पनाविषयीभूतस्य पदार्थस्य विरहात् । मिथ्याऽविद्याया वासनापराभिधानाया निरासस्तु मत्कृतजयलताया अवसेयः ॥ 16/10 ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> तस्मात् यथोक्तं एतत् त्रितयं भव-भवविगमनिबन्धनं शान्तचेतोभिः धीधनैः पुम्भिः । नियमेन आलोच्यम् ॥ 16/11 ॥ जीव-कर्म-तथाभव्यत्वरूपमिति । आधान्तिमे निरूपिते । कर्ममीमांसा चाधुना नानातन्त्रानुसारेण क्रियते । तथाहि वेदान्तिभिः ब्रह्मस्वरूपो जीवस्त्वभ्युपगम्यते एव । एवं कर्माऽपि स्वीकर्तव्यम्, यथोक्तं शिवोपनिषदि -> न कश्चित् कस्यचिच्छक्तः कर्तुं दुःखं सुखानि च । करोति प्राक्तनं कर्म मोहाल्लोकस्य केवलम् ॥ 111 / / -, श्वेताश्वतरोपनिषदि -> कर्मानुगान्यनुक्रमेण देही स्थानेषु रूपाण्यभिसंप्रपद्यते - [5/11], प्रश्नोपनिषदि -> अथैकयोचं उदानः पुण्येन पुण्यं लोकं नयति । पापेन पापमुभाभ्यामेव मनुष्यलोकम् । / <- [3/7], बृहदारण्यकोपनिषदि -> पुण्यो वै पुण्येन कर्मणा भवति, पाप: पापेन - [3/2/13], -> न साधुना कर्मणा भूयान् नो एवाऽसाधुना कनीयान् - [3/8] इति च कोषातक्युपनिषदि । न च सर्वत्रैव प्रवृत्तिपरं कर्मपदमिति वक्तव्यम्, प्रवृत्तेः चिरकालाऽस्थायित्वेन फलादानेऽप्रत्यलत्वात्, तदुक्तं न्यायकुसुमाञ्जली उदयनेन -> चिरध्वस्तं फलायालं न कर्माऽतिशयं विना [1/9] / किञ्चैवं -> 'चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम् - [6/30] इति मैत्रायण्युपनिषद्वचनमपि कथं सङ्गच्छते ? प्राक् नष्टस्य पुनर्मनःप्रसादेन नाशाऽसम्भवात् । -> ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽर्जुन ! - [8/37] इति प्राक् [पृष्ठ-310] दर्शितं भगवद्गीता * 8e4नानी 8c4ना अयोग्य * ढीकार्च :- बाह्य अने अभ्यार पदार्थोनी परिकल्पना पण संभवती नथी, जे केवल मुख्य पुरुषात अथवा फक्त ज्ञान = ज्ञानात ज तत्त्व स्वीकारो तो. कारण के पुरुष = ब्रह्म अथवा ज्ञानथी अतिरिक्त कोई चीज ज नथी, के जे परिकल्पनानुं बीज = कारण बनी शके. परिकल्पना = कल्पना = वस्तुशून्य निश्चय. जेइम के "A वंध्यापुत्र जय छे' एवो निश्चय. वंध्यापुत्र दुनियामां छे नहि, छतां तेनो निश्चय ए विकल्प कहेवाय.] परिकल्पनानो स्वीकार करीने श्रीमजी बीजो दोष आपे छे के अथवा कयारेय पण परिकल्पनानो अभाव नहि थाय. जे कारण वगर पण बाह्य-आंतरिक पदार्थोनी आ परिकल्पना मान्य होय तो संसार अवस्थानी जेम मोक्षमां पण आ परिकल्पना थशे-e आशय छे. तेथी संसार अने मोक्षनो भेद न घटी शके. अहीं अद्वैतवादी तरफथी एवी दलील करवामां आवे के - संसारदशामां कल्पनानुं कारण होवाथी संसार अवस्थामां बाह्य-आंतरिक पदार्थोनी कल्पना थशे. मोक्ष अवस्थामां कल्पनानुं कारण न होवाथी मोक्षदशामां कल्पना नथी होती. माटे संसार अने मोक्षनो भेद संभवी zake che. - to te बराबर नथी, कारण के] कल्पनानुं कारण वास्तविक छे एवुं स्वीकारवामां आवे तो केवल पुरुष के केवळ स्वलक्षणबोधथी भिन्न अन्य वस्तुनी = कल्पनाकारणनी सिद्धि थवाथी प्रस्तुत अपक्षनी हानि = त्याग थशे. निथी अवैतसिद्धांतनो भंग यथे.] [16/10] आ रीते परपक्षनुं निराकरण करीने पोते जणावेल 3 वस्तुना समर्थन माटे ग्रंथकारथी जणावे छे के - गाचार्य :- माटे यथोकत आ त्रण वस्तु संसार-मोक्षनुं कारण छे-एवुं शांत मनवाळा बुद्धिशाळी पुरुषोए नियमा विचारवुं अध्य. [16/11] टीकार्य :- माटे यथोक्त जीव, कर्म अने तथाभव्यत्वस्वरूप त्रण वस्तु संसार अने मोक्ष निई व्यवस्था) नुं कारण che Jain Education Intemational Page #173 -------------------------------------------------------------------------- ________________ 368 षोडशं षोडशकम् 8 स्मृति-पुराण-बौद्धग्रन्थादिनाऽपि कर्मसिद्धिः 8 = पुरुषैः भव-भवविगमनिबन्धनं = संसार-मोक्षकारणं आलोच्यं = सम्यग भावनीयं शान्तचेतोभिः = अरवतद्धिष्टचित्तैः ॥ 16/1॥ ननु चागमप्रामाण्यमवलम्बमानैः पुरुषाद्वैतं ज्ञानाद्वैतं वा यदेष्यते तदा को दोष: ? आगमानुसारेणैव युक्तिप्रवर्तनस्य ज्याय्यत्वादित्यत आह -> 'ऐदम्पर्यमित्यादि । ऐदम्पर्य शुध्यति यत्रासावागमः सुपरिशुद्धः । तदभावे तद्देशः कश्चित्स्यादन्यथाग्रहणात् ॥ 16/12 ॥ = कल्याणकन्दली - वचनमपि पुण्यपापलक्षणस्याऽदृष्टापराभिधानस्य कर्मणोऽनुपगमे न सङ्गतिमङ्गेत् । कर्म-पुण्य-भाग्यादेः पर्यायत्वात् यथोक्तं -> भाग्यानि पुण्यानि यमः कृतान्तः पर्यायनामानि पुराकृतस्य - [ ] इति । इत्थमेव -> तथैवात्मनि कर्माणि तिष्ठन्ति भरतर्षभ !<- [2/67] इति इतिहाससमुच्चयवचनमपि उपपद्यते । प्रकृते -> शुभाशुभफलं कर्म मनोवाग्देहसम्भवम् । कर्मजा गतयो नृणामत्तमाधममध्यमाः । / - [12/3] इति मनुस्मृतिवचनं, -> अन्त्यपक्षिस्थावरतां मनोवाक्कायकर्मजैः । दोषैः प्रयाति जीवोऽयं भवयोनिशतेषु च ॥ -- [3/130] इति याज्ञवल्क्यस्मृतिवचनं, -> कर्मणा बध्यते जन्तुः विद्यया च विमुच्यते' - [9/8/53] इति कूर्मपुराणवचनं, -> अविद्यासश्चितं कर्म तच्चाशेषेषु जन्तुषु -- [2/13/70] इति विष्णुपुराणवचनं, -> यथा छायातपौ नित्यं सम्बद्धौ च परस्परम् । तद्वत्कर्म च कर्ता च सुसम्बद्धौ परस्परम् । / - [2/81/51] इति पद्मपुराणवचनं, -> नो मृत्तिका नैव जलं नाप्यग्निः कर्मशोधनः । शोधयन्ति बुधाः कर्म ज्ञानध्यानतपोजलैः । / -- [38/11] इति मत्स्यपुराणवचनं, -> 'कर्मणो हि प्रधानत्वं किं कुर्वन्ति शुभा ग्रहाः । वशिष्ठदत्तलग्नोऽपि रामः प्रव्रजितो बने । / - [अरण्यकाण्ड- a.9/15] इति आध्यात्मिकरामायणवचनं, -> 'एवं लोकं परं विद्यान्नश्वरं कर्मनिर्मितम् <- [11/3/27] इति श्रीमद्भागवतवचनं, -> कश्चिद् धनी दरिद्रश्च कश्चिदेव हि कर्मणा - [1/3/22] इति नारदपञ्चरात्रवचनं, -> तत्रास्य स्वकृतं कर्म छायेवानुगतं सदा । फलत्यथ सुखार्हो वा दुःखार्हो वाऽथ जायते ॥ - [वनपर्व 230/78] इति च महाभारतवचनमपि संवदन्ति । तत्रैव -> यथा धेनसहरोष वत्सो विन्दति मात कर्म कर्तारमनुधावति । / - [181/16] इत्युक्तम् । एवं -> कृतकर्मक्षयो नास्ति कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् । / - [को.सं.23/39] इति शिवपुराणवचनमपि निकाचितकर्मापेक्षया सङ्गच्छत एव । बौद्धदर्शनेऽपि कर्म सम्मतमेव, तदुक्तं धम्मपदग्रन्थे -> न अन्तलिक्खे न समुद्दमझे न पचतानं विवरं पविस्स । न विज्जती सो जगतिप्पदेसो यत्रट्ठितो मुञ्चेय्य पापकम्मा । / - [9 पापवर्ग/12], -> कम्मविपाकेन इदं दुक्खं निगच्छति - [4/16/7] इति पेतवत्थुग्रन्थे -> नानाकम्मेहि महाराज ! निब्बत्तानि, न एकेन कम्मेन <<- [परि.3 विमतिच्छेदनपञ्होपृ.68] इति मिलिन्दप्रने, -> कम्मना बत्तती लोको कम्मना बत्तती पजा । कम्मनिबंधना सत्ता रथस्साणीव यायतो । / - [महावग्ग 3, 9 वासेट्ठसुत्त- श्लो.60] इति सुत्तनिपाते महावग्गे, -> एवं कम्मे विपाके च वत्तमाने सहेतुके बीजरुक्खादिकानं व पुब्बा कोटि न नायति ॥ - [19/20-पृ.426] इति विद्धिमग्गग्रन्थे, -> कर्मजं लोकवैचित्र्यम् -कर्मनिर्देश 4/का.1] इति अभिधर्मकोशे, -> कर्माणि हि कुशलाकुशलादीनि भवन्ति, तेभ्य एवं लोके वस्तूनामुत्पादः, इत्थं हेतवैचित्र्यात फलवैचित्र्यम् -[प्र.85] इति च अभिधर्मकोशनालन्दिकायां । मज्झिमनिकायेऽपि -> कम्मस्स विपाकेन बहूनि वस्सानि, बहूनि वस्ससतानि, बहूनि वस्ससहस्सानि निरये पच्चेय्यासि - [अङ्गुलिमालसुत्त-306] इत्युक्तम् । एवं -> इत एकनवतौ कल्पे शक्त्या में पुरुषो हतः । तेन कर्मविपाकेन पादे विद्धोऽस्मि भिक्षवः । / - [ ] इति स्वशिष्यान् प्रति बौद्धोक्तिरपि कर्मसाधिकैवेति दिक । / 16/11 ॥ ___ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> यत्र ऐदम्पर्य शुध्यति असौ आगमः सुपरिशुद्धः । तदभावे अन्यथाग्रहणात् तद्देशः कश्चित् स्यात्, ॥ 16/12 / / एवुं राग-द्वेषरहित चित्तवाळा मतिधन पुरुषोए नियम सम्यम् रीते विभावन-चिंतन करवुं जोईए. [16/11]. अहीं एवी शंका थाय के - आगमना प्रामायनुं अवलंबन करता पुरुषो ज्यारे पुरुषात के ज्ञानातने स्वीकारे त्यारे शुं दोष संभवे ? आगमना अनुसारे ज प्रवर्तती युक्ति उचित छे. तिथी अद्वैतवादस्थापक आगमने प्रतिकूळ तमे जे दलील करी छे ते व्याजबी नथी.] - ते तेना समाधान माटे ग्रंथकारथी जणावे छे के - गाथार्थ :- ज्यां औदंपर्य शुद्ध थाय ते आगम सुपरिशुद्ध जाणवा. ते न होय तो अन्य प्रकारे ग्रहण करवाना लीधे मूलागमनो ते कोईक एक देश-भाग बने. [16/12] Page #174 -------------------------------------------------------------------------- ________________ 8 परागमद्वेषनिषेधः ऐदम्पर्यं = = प्रमाणभूतः प्रकृतार्थोपपत्तितात्पर्यं यत्र आगमे शुध्यति निर्वहति असौ आगम: सुपरिशुद्धः तात्पर्यार्थपर्यन्तं प्रमाणशब्दव्यापारात् तदभावे = ऐदम्पर्यशुद्धयभावे तद्देशः = परिशुद्धागमैकदेशार्थगर्भः कश्चित् अन्य आगम: स्यात्, न तु मूलाऽऽगम एवं अन्यथाग्रहणात् मूलागमैकवाक्यस्य कस्यचिद्वचनस्य तदेकवाक्यतानापन्न वाक्यान्तरमिश्रितत्वेन वैपरीत्येन ग्रहणात् । अत एवैदम्पयार्थज्वेषिणः समतामवलम्बमानाः तीर्थिका' अपि तदर्थविरुद्धवावयार्थाननुप्रवशेन यावदुपपन्नमिच्छन्ति न तु मिथ्यैकान्तेन ॥ 16/ 12 ॥ जन्वेवमन्यथाप्रतिपन्नमू लागमै कदेशगर्भपरतन्त्रे द्वेष: कार्यो न वा ? इत्याशङ्कायामाह -> 'तत्रापीत्यादि । तत्राऽपि च न द्वेषः कार्यो विषयस्तु यत्नतो मृग्यः । तस्यापि न सद्वचनं सर्वं यत्प्रवचनादन्यत् ॥ 16 /13 ॥ कल्याणकन्दली = = = पदार्थत आरभ्य तात्पर्यार्थपर्यन्तं प्रमाणशब्दव्यापारात् । इषुदृष्टान्तेन प्रागेव [11 / 9 पृ. 263] व्याख्यातमिदम् । |ऐदम्पर्यशुद्धयभावे = तात्पर्यार्थस्य दृष्टेष्टाभ्यां बाधितत्वे परिशुद्धागमैकदेशार्थगर्भः दृष्टेष्टबाधिततात्पर्यार्थ कागमैकपदार्थादिसंवलितः अन्य आगमः स्यात्, न तु मूलागम एव, मूलागमैकवाक्यस्य मूलागमेन सह वाक्यैकतामापन्नस्य कस्यचिद् । वचनस्य तदेकवाक्यतानापन्नवाक्यान्तरमिश्रितत्वेन = मूलागमैकवाक्यतानापन्नाऽन्यवाक्याऽन्तः पतितत्वेन वैपरीत्येन ग्रहणात् । अत एव = ऐदम्पर्यशुद्धिविकलवचनस्य परिशुद्धागमैकदेशत्वादेव, ऐदम्पर्यार्थान्वेषिणः = तात्पर्यार्थगवेषिणः स्वेतरागमेषु समतामवलम्बमानाः तीर्थिका अपि तदर्थविरुद्धवाक्यार्थाननुप्रवेशेन मूलागमैदम्पर्यार्थविरुद्धवचनामिश्रितत्वेन यावदुपपन्नं यावत् मार्गानुसारिप्रकृष्टक्षयोपशमग्राह्यं दृष्टेष्टाऽविरुद्धार्थं इच्छन्ति, न तु मिथ्यैकान्तेन = विपरीताभिनिवेशेन । अध्यात्मोपलब्धौ सत्यां तत्राविरुद्धत्वभानमेव स्यात् । तदुक्तं अध्यात्मगीतायां परस्परविरुद्धा या असङ्ख्या धर्मदृष्टयः । अविरुद्धा भवन्त्येव । सम्प्राप्याध्यात्मवेदिनम् ॥ 221 ॥ - इति । - . यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते । एकं साङ्ख्यञ्च योगञ्च यः पश्यति स पश्यति । / [गी. 5/5 पं.द.9 / 134] इति भगवद्गीता - पञ्चदशीप्रभृतिवचनमत्रोदाहरणतया विभावनीयम् । ऐदम्पर्यागवेषणान्वितसमतावलम्बनमेवाभिप्रेत्य सदन्धन्यायः योगविन्दौ [ 354 / 355 ] प्रदर्शित इति ध्येयम् । विपरीताभिनिवेशे तु तत्त्वभ्रान्ततैव । इदमेवाभिप्रेत्य योगसारे -> धर्मस्य बहुधाऽध्वानो लोके विभ्रमहेतवः । तेषु बाह्यफटाटोपात्तत्त्वविभ्रान्तदृष्टयः ॥ स्वस्वदर्शनरागेण विवदन्तो मिथो जनाः । सर्वथैवात्मनो धर्मं मन्यन्ते न परस्य तु ॥ [2 / 34-35] इत्युक्तम् । / 16 / 12॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> तत्र अपि च द्वेषः न कार्यः, विषयस्तु यत्नतो मृग्यः, यत् तस्य अपि सर्वं सद्वचनं न प्रवचनात् अन्यत् ॥ 16 / 13 ॥ = 369 F मूलागमना एक भागने जाणीए = टीकार्थ :- प्रस्तुत अर्थनी संगति करे तेवां तात्पर्य-ऐदपर्यनो जे आगममां निर्वाह थतो होय ते आगम सुपरिशुद्ध प्रमाणभूत छे; कारण के तात्पर्यार्थ पर्यंत प्रमाणभूत शब्दनो व्यापार छे. जो तात्पर्यशुद्धि न होय तो परिशुद्ध आगमना एक भागना अर्थथी गर्भित कोईक अन्य आगम थशे, नहि के मूलागम ज. आनुं कारण ए छे के तेमां अन्य प्रकारे अर्थनुं ग्रहण थाय छे. मतलब के मूलागमना कोईक वाक्यने तेनी साथे एकवाक्यताअनापन्न अन्य वाक्यथी मिश्रितरूपे विपरीतरूपे पकडवाना लीधे ते मूलागम नहि पण मूलागमना एक भागथी गर्भित अन्य आगम स्वरूप बने छे. [दा.त. मूलागमनुं अर्थवादपरक कोईक वाक्य होय तेने विधिवादरूपे पकरे. अपवादवाक्यने उत्सर्गवाक्य रूपे जगावे तो विपरीतरूपे ग्रहण करवाना लीधे तेने मूलागम न कहेवाय, परंतु मूलागमना एक भागथी गर्भित अन्य आगम कहेवाय. माटे ते मूलागमनी जेम प्रमाणभूत न कही शकाय.] माटे ज ऐदंपर्यार्थनी गवेषणा = शोध करता, समताने धारण करता अन्य दर्शनीओ पण मूलागमना अर्थने विरोधी होय तेवा वाक्योना अर्थमां प्रवेश कर्या विना जेटलुं संगत होय तेने स्वीकारे छे, नहि के मिथ्या एकांतवादथी-कदाग्रहथी. [मतलब के तात्पर्यार्थनी गवेषणा करनार मध्यस्थवृत्तिवाळा अन्यदर्शनीओ पण मूलागमना = जैनागमना अर्थने विरोध न आवे ते रीते पोताना दर्शनशास्त्रमां कहेला पदार्थने स्वीकारे छे. युक्तिसंगत न होय के मूलागमविषयक न ज होय तेवा पण पोताना शास्त्रमां कहेला पदार्थोने पोताना दर्शनशास्त्रमां कहेलुं होवाथी जडताथी स्वीकारे तेवुं न करे. ते पदार्थो प्रत्ये पोते उपेक्षा राखे. रमणमहर्षि, अरविंदघोष, रामकृष्ण परमहंस वगेरे आना दृष्टांत तरीके लेवा अमने उचित लागे छे.] [16/12] -> 'जो आवुं होय तो अन्य प्रकारे स्वीकारेल मूलागमदेशगर्भित अन्य दर्शन अने परदर्शनीना शास्त्र उपर द्वेष करवो के नहि ?' <- आ शंका उपस्थित थतां ग्रंथकारथी कहे छे के - = गाथार्थ :- तेना उपर पण द्वेष न करवो. परंतु तेना विषयनी प्रयत्नपूर्वक गवेषणा करवी, कारण के तेना पण सारा बधा वचनो मूलागमथी भिन्न नथी. [16/13] 1. मुद्रितप्रती 'अन्यतीर्थिकाः' इति पाठः । Page #175 -------------------------------------------------------------------------- ________________ 370 षोडशं षोडशकम् 22 परकीयागमसद्वचनारुचिः = दृष्टिवादाऽरुचिः %8 तत्रापि = तदेकदेशभूताऽऽगमान्तरेऽपि न द्वेषः कार्यः, तु = पुनः विषयो यत्नतो मृग्यः = तदर्थानुपपतिपरिहारो यत्नतः कर्तव्यः, 'तथागुणग्रहरसिकानां परवचनानुपपत्तिपरिहारप्रवणस्वभावत्वात् । / ननु वस्तुत उपपन्नार्थवचनस्यानुपपत्तिशङ्का परिहार्या, न तु सर्वथाऽनुपपन्नस्येति निर्विषयोऽयमुपदेश इत्यतः आह-तस्यापि आगमान्तरस्य सद्ववनं = शोभनं वचनं सर्व यत् = यस्मात् प्रवचनात् = मूलागमात् अन्यत् न, किन्तु तदनुपात्येव । तथा च तस्य मूलागमेजइकवातयतामापाद्योपपत्तिरेव कर्त्तव्या । इत्थमेव सम्यग्दृष्टिपरिगृहीतस्य मिथ्याश्रुतस्यापि सम्यकश्रुतत्वसिद्धेः । तदरुचिस्तु तत्त्वतो दृष्टिवादाऽरुचिपर्यवसायिनीति सुप्रसिद्धमुपदेशपदादौ ॥ 16/13 ॥ कल्याणकन्दली तदर्थानुपपत्तिपरिहारः = मूलागमैकदेशतामापन्नस्य परतीर्थिकागमस्य वाच्यार्थाद्यसङ्गतिव्यपोहः यत्नतः कर्तव्यः; तथागुणग्रहरसिकानां = मूलागमैकवाक्यतानापन्नता-निरपेक्षवाक्यमिश्रितत्व-विपरीतापेक्षाभिमुख्य-मिथ्याभिनिवेशादिप्रयुक्ताथाऽसङ्गतिनिराकरणपूर्वं मूलागमैकवाक्यतापनत्व-साकाकवाक्यसम्बद्धत्व-यथार्थापेक्षाप्रेक्षित्वाऽसदभिनिवेशराहित्यादिद्वारा मूलागमैकदशभूते परतीर्थिकागमेऽर्थतथात्वनिवन्धनप्रामाण्यप्रेक्षणप्रवीणानां परवचनान्पपत्तिपरिहारप्रवणस्वभावत्वात् । इत्थमेव दृष्टिवादोपदेशिकीसंज्ञायाः सम्यग्दृष्टित्वव्यापकीभूतायाः साफल्यात् । तदनुपात्येव = मूलागमानुगाम्येव, यथा मोक्षधर्मे -> यथा नागपदेऽन्यानि पदानि पदगामिनाम् । सर्वाण्येवाऽपि धीयन्ते पदजातानि कौअरे । एवं सर्वमहिंसायां धर्मार्थमपि धीयते । / - [245/18-19] इति वचनम् । भागवते --> yamAna'bhIkSNaM सेवेत - [11/10/5] इति वचनम् । विष्णुपुराणे -> या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यताम् । तां तृष्णां संत्यजन् प्राज्ञः सुखेनैवाभिपूर्यते । / - [4/10/22] इति वचनम् । भगवद्गीतायां -> वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता <- [2/61] इति वचनम् । ध्यानाधिकारे गरुडपुराणे -> स्थित्यर्थं मनसः पूर्वं स्थूलरूपं विचिन्तयेत् । तत्र तन्निश्चलीभूतं सूक्ष्मेऽपि स्थिरतां ब्रजेत् । / - [1/227/33] इति वचनम् । मनुस्मृतौ -> घोरेऽस्मिन् हन्त ! संसारे नित्यं सततघातिनि । कदलीस्तम्भनिःसार संसारे सारमार्गणम् । / यः करोति स सम्मूढो जलवुबुदसन्निभे [1/50] <- इति वचनम् । तथा च = परलीर्थिकाऽऽगमगतसकलसद्वचनस्य मूलागमान्तःपातित्वाच्च तस्य = मूलागमैकदेशात्मकस्य परागमस्य मूलागमेन साकं एकवाक्यतां = सदपेक्षाविष्करणादिद्वारा अविसंवादिवाक्यतां यद्वा एकवाक्यतां = अङ्गाङ्गिभावं आपाद्य उपपत्तिरेव क्र्त्व्या। इदमेवाभिप्रेत्य अध्यात्मगीतायां -> जैनधर्मो नयैः सर्वेः युक्तो वैराट प्रभः स्वयम । स्यु पितं पूर्वसूरिभिः ॥ 426 / / - इत्येवं श्रीबुद्धिसागरसूरिभिरुक्तम् । इत्थमेव = परतीर्थिकागमेऽपि मूलागमैकवाक्यताद्वारा प्रामाण्यसत्त्वादेव सम्यग्दृष्टिपरिगृहीतस्य मिथ्याश्रुतस्यापि सम्यक्श्रुतत्वसिद्धेः, मूलागमविशकलितत्वादिप्रयुक्तमिथ्यात्वप्रच्यवात् । मिथ्याश्रुतस्य सम्यकश्रुतत्वभवनं तु तत्र तत्र परतन्त्रसंवादस्थले शतश इहैवास्माभिः प्रदर्शितं तदभिप्रायाविष्कारपूर्वकमिति । तदरुचिस्तु = मूलागमैकदेशात्मकपरागमाऽरुचिस्तु तत्त्वतः दृष्टिवादारुचिपर्यवसायिनी इति सुप्रसिद्धं उपदेशपदादौ । तदुक्तं उपदेशपदे -> जं अत्थओ अभिण्णं अण्णत्था सद्दओ वि तह चेव । तम्मि पओसो मोहो विसेसओ जिणमयठियाणं ॥ 693॥ 9% अन्य घर्मना शास्त्रो उपर पण द्वेष न राखवो झ% टीकार्य :- मूलागमना एक देश स्वरूप अन्यदर्शनीओना शास्त्र-आगम उपर पण प न करवो. परंतु प्रयत्नपूर्वक तेनो विषय शोधवो. अर्थात् तेना अर्थनी अनुपपत्ति-असंगति नी शंका]नो परिहार प्रयत्नपूर्वक करवो; कारण के गुणने पकडवाना । रसिया लोको बीजाना वचननी असंगततानो परिहार करवामां निपुण स्वभाववाळा होय छे. अहीं शंका थाय के - जे वचननो अर्थ वास्तवमां संगत-उपपन्न होय ते वचननी असंगतिनी शंकानो परिहार करवो जोईए. परंतु जे वचन सर्वथा अनुपपन्न = असंगत होय तेनी असंगतिनो परिहार करवो जोईए' - आ उपदेश निर्विषयक = anucita = nirarthaka che. <- to तेना परिहार माटे श्रीमद् ग्रंथकारश्री कहे छे के अन्यदर्शनीना = धर्मीना आगम-शास्त्रना सारा बधा वचनो मूलागमथी भिन्न नथी, परंतु मूलागमने अनुसरे ज छे. माटे अन्य धर्मीना = जैनेतरना आगम-शास्त्र वचननी मूलागमनी साथे एकवाक्यताने लावीने तेनी संगति ज करवी जोईए. आ रीते ज समदष्टि जीवे ग्रहण करेल मिश्यावृत पाण सम्यफथुत बने छे. जैनेतर धर्मशास्त्र उपरनी अरुचि वास्तवमां 12मा अंग दृष्टिवाद - जैनागम - मूलागमविषयक ज तिरकार-आशातनामां फलित थाय. माटे तेनो अपलाप करवो योग्य नथी. आ वात उपदेशपद वगेरे ग्रंथोमां प्रसिद्ध छे. [अलबत्त जैनेतर आगममां मूल आगमथी जुदुं-विरुद्ध होय ते बधुं ज सवचन-प्रमाणवचन नथी. यथार्थ वस्तुव्यवस्थाने बतावनार 11. मुद्रितप्रती 'तथा' पदं नास्ति । Jain Education Intemational Page #176 -------------------------------------------------------------------------- ________________ 8 अद्वेष- जिज्ञासादिनिरूपणम् उक्ताऽद्वेषस्यैव तत्त्वज्ञानाजुकूलतामभिधातुमाह अद्वेष' इत्यादि । अद्वेषो जिज्ञासा शुश्रूषा श्रवण-बोध-मीमांसाः । परिशुद्धा प्रतिपत्तिः प्रवृत्तिरष्टाङ्गिकी तत्त्वे ॥ 16 / 14 ॥ (1) अद्वेषः = पक्षपातकृताऽप्रीतिपरिहारः तत्त्वविषयः । (2) जिज्ञासा तत्पूर्विका तत्त्वज्ञानेच्छा । (3) शुश्रूषा = बोधश्रोतः सिराकल्पा तत्त्वजिज्ञासापूर्विका । (4) श्रवणं' = तत्त्वशुश्रूषानिबन्धनतत्त्ववचनाऽऽकर्णनम् । (5) बोधः = श्रवणनिबन्धनतत्त्वपरिच्छेदः । (6) मीमांसा = बोधानन्तरभावितत्त्वविचाररूपा, ततः श्रवणादिपदानां = कल्याणकन्दली - इति प्राक् [पृ.103, 265 ] निरूपितमेव । तत्तन्नय - कालभेदादिकं पुरस्कृत्य प्रवर्तनात् मूलागमैकदेशभूते परसमये वैचित्र्यावभासेऽपि तत्प्रतिक्षेपो न हिताय । तदुक्तं योगदृष्टिसमुच्चये यद्वा तत्तन्नयापेक्षा तत्तत्कालादियोगतः । ऋषिभ्यो देशना चित्रा तन्मूलैषाऽपि तत्त्वतः ॥ 138 ॥ तदभिप्रायमज्ञात्वा न ततोऽवग्दृशां सताम् । युज्यते तत्प्रतिक्षेपो महानर्थकरः । | परः ॥ 139 ॥ - इत्यादि प्राक् [पृष्ठ- 24] दर्शितमेव । ततश्च परसमय एकान्तेनाऽसन्नेव' इति मोहः विपश्चितां न सम्भवति, तत्त्वहाने: / तदुक्तं योगबिन्दी -> आत्मीयः परकीयो वा कः सिद्धान्तो विपश्चिताम् । दृष्टेष्टाऽबाधितो यस्तु युक्त स्तस्य परिग्रहः ॥ 525 ॥ - इति । सर्वदर्शनभेदेषु विरुद्धेषु सुपण्डिताः । रागद्वेषा न कुर्वन्ति शुद्ध - ब्रह्मोपयोगिनः ॥63 ॥ परस्परविरुद्धेषु धर्मेषु ब्रह्मवेदिनः । यत्सत्यं तत्प्रगृह्णन्ति सापेक्षनयदृष्टितः ॥65 ॥ सर्वदर्शनधर्मेषु सत्यस्य तारतम्यता । विद्यतेऽतः प्रजीवन्ति जीवत्स्वरूपशक्तितः ॥66॥ - इत्येवं अध्यात्मगीतावचनान्यप्यत्रानुसन्धेयानि । यथा चैतत्तत्त्वं तथा प्राक् [4 / 11 पृ. 104] निरूपितमेव । / 16 / 13 / / मूलग्रन्थे दण्डान्वयस्त्वेवम् अद्वेषः, जिज्ञासा, शुश्रूषा, श्रवण- "बोध- 'मीमांसाः, परिशुद्धा प्रतिपत्तिः, प्रवृत्तिः इति तत्त्वे अष्टाङ्गिकी प्रवृत्तिः ॥ 16 / 14 / / इयञ्च कारिका योगदृष्टिसमुच्चयवृत्त्यधिकारविंशिकावृत्त्यादौ [यो.गा. 16 विं.गा. 12] समुद्धृता वर्तते । = [1] अद्वेषः = पक्षपातकृताप्रीतिपरिहारः तत्त्वविषय इति । स्वाभिमतपदार्थगोचराभिलाषातिरेकप्रयुक्ता या तदितरतत्त्वविषयिणी अप्रीतिः तस्याः परिहार इत्यर्थः । [2] जिज्ञासा तत्पूर्विका तत्त्वज्ञानेच्छा इति तत्त्वगोचराऽप्रीतिपरिहारपूर्विला । | तत्त्वगोचरयथावस्थितबोधविषयाभिलाषा, अद्वेषत एव तत्प्रतिपत्त्यानुगुण्यमिति हेतोः । जिज्ञासायां विविदिषाऽपराभिधानायां सत्यामेव शुश्रूषादयः प्रज्ञागुणा भवन्ति, यथोक्तं मूलकारैरेव ललितविस्तारायां -> सत्याञ्चास्यां तत्त्वगोचराः शुश्रूषा- श्रवणग्रहण-धारणा-विज्ञान - ऊहापोह - तत्त्वाभिनिवेशा: प्रज्ञागुणाः - [प्र.47 ] इति । [3] शुश्रूषा प्राक् व्यावर्णिता [ 11 / 1 | पृ. 252 ] / [4] श्रवणं तत्त्वशुश्रूषानिबन्धनतत्त्ववचनाऽऽकर्णनमिति । ततश्च संवेगादिलाभोऽपि महार्घ्यः सञ्जायते । इदमेवाभिप्रेत्य श्रावकप्रज्ञप्तिप्रकरणे श्रीउमास्वातिवाचकैः नव-नवसंवेगो खलु नाणावरणखओवसमभावो । तत्ताहिगमो य तहा । जिणवयणाऽऽयन्त्रणस्स गुणा ॥ 3 ॥ नवि तं करेइ देहो न य सयणो नेय वित्तसंघाओ । जिणवयणसवणजणिया जं संवेगाइया लोए ॥4॥ -- इति । ततश्चाऽखिलं कल्याणं सञ्जायते, तदुक्तं योगदृष्टिसमुच्चये क्षाराम्भस्त्यागतो यद्वन्मधुरोदकयोगतः । बीजं प्ररोहमादत्ते तद्वत्तत्त्वश्रुतेर्नरः ॥61॥ क्षारम्भः तुल्य इह च भवयोगोऽखिलो मतः । मधुरोदकयोगेन समा तत्त्वश्रुतिस्तथा ॥62 ॥ | अतस्तु नियमादेव कल्याणमखिलं नृणाम् । गुरुभक्तिसुखोपेतं लोकद्वयहितावहम् ॥63 ॥ - इति प्राक् दर्शितमेव [पृ. 25 ] / = -> 371 यत्तु योगसारप्राभृते -> क्षाराम्भस्त्यागतः क्षेत्रे मधुरोऽमृतयोगतः । प्ररोहति यथा बीजं ध्यानं तत्त्वश्रुतेस्तथा ॥ [ 7/ 50] इत्येवं वदता नग्नाटामितगतिना तत्त्वश्रवणस्य ध्यानफलकत्वमुक्तं तच्चिन्त्यम् । [5] बोधः = श्रवणनिबन्धनतत्त्वपरिच्छेदः = तत्त्वगोचराप्रीतिपरिहारमूलकजिज्ञासासहित-शुश्रूषापूर्वकश्रवणजनितः सूक्ष्मः तत्त्वनिर्णयः । [6] मीमांसा = बोधान्न्त्र्जैनप्रवचनने अनुसारी होय ते ज सत् छे. आ ख्यालमां राखवुं.] [16/13] उपरोक्त अद्वेष ज तत्त्वज्ञानने अनुकूळ छे - आ वातने जणावता ग्रंथकारथी कहे छे के - गाथार्थ :- [1] अद्वेष, [2] निज्ञासा, [3] शुश्रूषा [4] श्रवाग, [4] जोध, [6] मीमांसा, [7] परिशुद्ध प्रतिपत्ति, [8] प्रवृत्ति - आम तत्त्वप्रवृत्ति अष्टांगिडी छे. [16 / 14] तत्त्वमां अष्टांगप्रवृत्ति टीडार्थ :- [1] कोईक पक्षपातना कारणे थयेल तत्त्वविषयक अप्रीतिनो परिहार = अद्वेष. [2] अद्वेषपूर्वक तत्त्वज्ञाननी ईच्छा = जिज्ञासा. [3] ज्ञानना प्रवाहनी सेर जेवी तत्त्वजिज्ञासापूर्वक तत्त्व सांभळवानी ईच्छा = शुश्रूषा. [4] श्रवण = तत्त्वने सांभळवुं. [5] बोध = तत्त्वज्ञान. [6] मीमांसा = तत्त्वविचारणा. मूळ गाथामां श्रवण वगेरे पदनो द्वन्द्व समास 1. मुद्रितप्रती 1 श्रवणमाकर्णनं, बोधोऽवगमः, मीमांसा तत्त्वविचाररूपा - इति त्रुटितः पाठः । Page #177 -------------------------------------------------------------------------- ________________ 372 षोडशं षोडशकम * ज्ञान-क्रियानयमतविचारः OM द्वन्द्धः । (7) परिशुद्धा = सर्वतो भावविशुद्धा प्रतिपत्तिः = मीमांसोत्तरभाविनी 'इदमित्थमेवेति निश्चयाकारा परिच्छित्तिः तत्त्वविषयैव । (8) प्रवृत्तिः = परिशुद्धप्रतिपत्त्यजन्तरभाविनी तत्त्वविषया क्रिया । प्रवृत्तिशब्दो द्विः आवर्त्यते । तेनायमर्थः तत्त्वे प्रवृत्तिः अष्टाङ्गिकी = अष्टभिरद्धेषादिभिरङ्गनिर्वत्ता; तेज मूलागमैकदेशाऽऽगमे द्वेषो। न कार्यः इति ॥ 16/14 ॥ एवं सद्धर्मपरीक्षकादिभावान् प्रतिपाद्य तत्फलोपदेशमाह -> 'गर्भार्थमित्यादि । गर्भार्थं खल्वेषां भावानां यत्नतः समालोच्य । पुंसा प्रवर्तितव्यं कुशले न्यायः सतामेषः ॥ 16/15 ॥ गर्भार्थ = हृदयगतार्थ, खलु शब्दोऽवधारणे, एषां - प्रावप्रकान्तानां भावानां यत्नतः = प्रयत्नात् समा ___ कल्याणकन्दली भावि-तत्त्वविचाररूपा सम्यग्ज्ञानफलत्वेन हितोदया, तदुक्तं योगदृष्टिसमुच्चये --> मीमांसाभावतो नित्यं न मोहोऽस्यां यतो भवेत् । अतस्तत्त्वसमावेशात् सदैव हि हितोदयः । / 169 / / एतद्विरहे श्रुतमपि व्यर्थं स्यात्, तदुक्तं महाभारते -> यस्य नास्ति निजा प्रज्ञा केवलं तु बहुश्रुतः । न स जानाति शास्त्रार्थं दर्वी सूपरसानिव । / - [सभापर्व-55/4] इति । यथोक्तं साङ्ख्यसूत्रेऽपि -> नोपदेशश्रवणेऽपि कृतकृत्यता परामर्शादृते, विरोचनवत् [4/17] इति । मूलकारैरपि लोकतत्त्वनिर्णये -> यः श्रुतं न विचारयेत् स कार्यं विन्दते कथम् ? - [20] इत्युक्तम् । तत्त्वविचाररूपा मीमांसैव तत्त्वरुचिप्रभृतिपदेनाभिलप्यते, वक्ष्यमाणप्रतिपत्तिजनकत्वात्, यथोक्तं श्रीभद्रबाहुस्वामिभिः आवश्यकनियुक्ती -> जह जह तत्तरुई तह तह तत्तागमो होइ - [1163] इति । इदमेवाभिप्रेत्य निशीथचूर्णी -> उवौज्जमाणस्स य णाणं भवति - गा.2155 चू.] इति प्रोक्तम् । [7] सर्वतः = हेतु-स्वरूप-फलापेक्षया भावविशुद्धा मीमांसोत्तरभाविनी = तत्त्वमीमांसाफलभूता 'इदमित्थमेव' इति निश्चयाकारा परिच्छित्तिः तत्त्वविषयैव । तत्प्राप्तावेव तत्त्वमीमांसासाफल्यम् । [8] प्रवृत्तिः = परिशुद्धप्रतिपत्त्यनन्तरभाविनी तत्त्वविषया = हेयोपादेयविषयिणी हानोपादानात्मिका क्रिया । आवश्यकनियुक्तौ तु -> 'सुस्सूसइ, पडिपुच्छइ, 'सुणेइ, 'गिण्हइ, य "ईहए वावि । तत्तो 6अपोहए य धारेइ करेइ वा सम्मं । / 22 / / - इत्येवं बुद्धेरष्टौ गुणा दर्शिता इति ध्येयम् ॥ 16/14 ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> एषां भावानां खलु गर्भार्थं यत्नतः समालोच्य पुंसा कुशले प्रवर्तितव्यं एषः सतां न्यायः ॥ 16/15 / / समालोच्य एव सदनुष्ठाने प्रवर्तितव्यमिति, क्रियाया अपि ज्ञानस्याऽभ्यर्हितत्वात् । अत एव पात्रकादिचारित्रोपकरणोपरि पुस्तकादि ज्ञानोपकरणं स्थाप्यते, न तु पुस्तकादिज्ञानसाधनस्योपरि पात्रकादिचारित्रोपकरणानीति ज्ञाननयवादिनः । > ज्ञानान्मुक्तिः - [3/23] इति सान्ग्ख्य्सूत्र्म्प्येत्द्नुपाति। --> ज्ञानाय कृत्यं परमं क्रियाभ्यः [5/25] इति सौदनन्दकृतो'. श्वघोषस्य वचनमपि ज्ञानप्राधान्यकम् । क्रियानयवादिनस्तु वदन्ति समालोच्य सदनुष्ठाने प्रवर्तितव्यं एव, क्रियाविरहितस्य ज्ञान करवानो छे. [7] मीमांसा पछीना काळमां "A तत्व आ प्रमाणे ज छे' आवो निश्चय के जे सर्व प्रकारे भावथी विशुद्ध होय ते परिशुद्ध प्रतिपत्ति. [8] प्रवृत्ति = तत्वविषयक ज प्रवृत्ति अर्थात् परिशुद्ध प्रतिपत्ति पछी थनार तवविषयक क्रिया. त्यिआज्यने छोडवानी अने उपादेयने ग्रहण करवानी क्रिया.) मूळ गाथामां रहेल प्रवृत्ति शब्दनुं बे वार पुनरावर्तन करवानुं छे. तेथी अर्थ एवो थशे के तत्वविषयक प्रवृत्ति अष्टांगिकी छे. अर्थात् अष वगेरे आठ अंगो द्वारा तत्त्वविषयक प्रवृत्ति थाय छे. माटे मूलागमना एकदेशस्वरूप जैनेतर धर्मशास्त्र उपर द्वेष न करवो. [16/14] आ रीते सद्धर्मपरीक्षक वगेरे भावोनुं प्रतिपादन करीने तेना फलनो उपदेश आपता ग्रंथकारथी जणावे छे के - गाथार्थ :- आ भावोना गर्भित अर्थने प्रयत्नपूर्वक सारी रीते विचारीने पुरुषोए कुशल-सदनुकानमां प्रवृत्ति करवी जोईए. - मा सनोनो मार्ग छे. [16/15] ग्रंथकलोपदेश 2 टीकार्च :- पूर्वे जणावेल भावोना हार्दिक गर्भित अर्थने प्रयत्नथी सूक्ष्म बुद्धिथी विचारीने पुरुषार्थमां प्रवृत्त पुरुषे कुशलसदनुकानमां प्रवृत्ति करवी जोईए. मूळ गाथामां रहेल विष्णु शब्द अवधारण = निश्चय अर्थमां छे. ज्ञाननयथी अवधारण । आम करवुं के -- सूक्ष्म बुद्धिथी विचारीने ज सदनुकानमां प्रवृत्ति करवी. - क्रियानयथी अवधारण आ रीते थशे के "सूक्ष्म Page #178 -------------------------------------------------------------------------- ________________ OM ज्ञान-कर्मसमुच्चयस्थापनम् 8 373 लोच्य : 'सूक्ष्मप्रज्ञया विचार्य पुंसा = पुरुषार्थप्रवृत्तेन कुशले सदनुष्ठाने प्रवर्तितव्यं न्यायः = अविचलितमार्गः सतां = सत्पुरुषाणां एषः वर्तते, नान्यः ॥ 16/17॥ अथैते भावाः कुतोऽभिहिताः किमर्थ वा ? इत्याह -> 'eta'ityAdi । एते प्रवचनतः खलु समुद्धृता मन्दमतिहितार्थं तु । आत्मानुस्मरणाय च भावा भवविरहसिद्धिफलाः ॥ 16/16 ॥ एते = प्रस्तुता भावाः प्रवचनतः = द्वादशाङ्गात् खलुशब्दो वाक्यालङ्कारे समुदधताः = एकवाक्यतया पृथक् स्थापिताः, मन्दमतीनां = विस्तृतावगाहनाऽक्षमधियां हितार्थं तु = हितायैव च = पुनः आत्मनोऽनुस्मरणाय, कीदृशाः भावाः ? आदित आरभ्य भवविरहः = मोक्ष: तस्य सिद्धिः = निष्पत्तिः फलं येषां ते तथा ॥ 16/16॥ कल्याणकन्दली स्याऽकिश्चित्करत्वात् । इदमेवाभिप्रेत्य उपदेशमालायां -> जहा खरो चंदणभारवाही, भारस्स भागी न हु चंदणस्स । एवं नाणी चरणेण हीणो नाणस्स भागी न ह सुग्गईए ॥ 426 / / - इत्युक्तम् । भद्रबाहस्वामिभिरपि आवश्यकनियुक्ती -> न नाणमित्तेण कन्जनिप्फती - [151] इत्युक्तम् । द्वात्रिंशिकाप्रकरणे श्रीसिद्धसेनदिवाकरेणाऽपि -> यथा गदपरिज्ञानं नालमामयशान्तये । अचारित्रं तथा ज्ञानं न बुद्धयध्यवसायमात्रेण । / - [17/27] इत्युक्तम् । महोपनिषदि अपि -> परमं पौरुषं यत्नमास्थायाऽऽदाय सूद्यमम् । यथाशास्त्रमनुद्वेगमाचरन् को न सिद्धिभाक् । / - [5/88] इत्युक्तम् । भगवद्गीतायामपि -> स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः - [18/45] इति क्रियायोगस्योपादेयताऽऽविष्कृता । मनुस्मृतावपि -> आचारः परमो धर्मः - [1/108] इत्युक्तम् । तदुक्तं चाणक्यसूत्रेऽपि -> नाऽऽचरितात् शास्त्रं गरीयः - [471] इति । महाभारतेऽपि -> आचारप्रभवो धर्मः - [अनु.पर्व 104-155] इत्युक्तम् । ___ अत्र स्थितपक्षस्तु ज्ञान-क्रियोभयसमुच्चयकारी । तदुक्तं विशेषावश्यकमहाभाष्ये हयं नाणं किरियाहीणं, हया अन्नाणओ किरिया । पासंतो पंगुलो दड्डो, धावमाणो अ अंधओ ॥ 1159॥ संजोगसिद्धी अ फलं वयंति, न हु एगचक्केण रहो पयाई । अंधो य पंगू य वणए समिच्चा ते संपणट्ठा नगरं पविट्ठा ॥ - [1165] इति । मरणसमाधिप्रकीर्णकेऽपि -> नाणेण विणा करणं न होइ, णाणं पि करणहीणं तु । नाणेण य करणेण य दोहि वि दुक्खक्खयं होइ । / - [147] इत्युक्तम् । तदुक्तं योगवाशिष्ठेऽपि । -> उभाभ्यामेव पक्षाभ्यां यथा खे पक्षिणां गतिः । तथैव ज्ञान-कर्मभ्यां जायते परमं पदम् ॥ 1/7॥ केवलात् कर्मणो ज्ञानान हि मोक्षोऽभिजायते । किन्तूभाभ्यां भवेन्मोक्षः साधनं तूभयं विदुः ॥ 1/8 ॥ - इति । योगशिखोपनिषदि अपि -> योगहीनं कथं ज्ञानं मोक्षदं भवतीह भोः । योगोऽपि ज्ञानहीनस्तु न क्षमो मोक्ष-कर्मणि । / [1/13] &- इत्युक्तम् । ईशोपनिषदि -> विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्यु ती। विद्ययाऽमृतमश्नुते ॥ [11] & इत्येवं ज्ञानकर्मणोः साहित्यमुक्तम् । मुण्डकोपनिषदि अपि -> आत्मक्रीड आत्मरतिः क्रियावानेष ब्रह्मविदां वरिष्ठः - [3/4] ज्ञानक्रियासाहित्यं श्रूयते । तदुक्तं कूर्मपुराणेऽपि -> कर्मणा सहिताज्ज्ञानात् सम्यग्योगोऽभिजायते । ज्ञानश्च कर्मसहितं जायते दोषवर्जितम् । / [3/23] इति । विष्णुपुराणेऽपि -> तस्मात्तत्प्राप्तये यत्नः कर्तव्यः पण्डितैनरैः । तत्प्राप्तिहेतुर्विज्ञानं कर्म। चोक्तं महामते ! ॥ [ ] इत्येवं ज्ञान-क्रियासमुच्चय उक्त इति भावनीयं तत्त्वमेतद् गीतार्थगुरुसमीपे ॥ 16/15 / / मूलग्रन्थे दण्डान्वयस्त्वेवम् -> भवविरहसिद्धिफला: खलु एते मन्दमतिहितार्थं तु आत्मानुस्मरणाय च प्रवचनतः समुद्धृताः ॥ 16/16 ॥ योगदीपिका स्पष्टैव ॥ 16/16 ॥ बुद्धिथी विचारीने सदनुकानमां प्रवृत्ति करवी ज जोईए.'] सज्जन पुरुषोनो आ ज अविचलित मार्ग छे, बीजे नहि. [अर्थात् । जाणया विना प्रवृत्ति न करवी अने जाण्या पछी सारी प्रवृत्ति करवी ज.] [16/15]. आ भाव क्यांथी कह्या ? अथवा शा माटे कह्या ? आनो जवाब देता ग्रंथकारश्री कहे छे के - गाथार्थ :- मोक्षसिद्धिरूपी फळने आपनार आ भावो मंदबुद्धिवाळा जीवोना हित माटे अने पोताना स्मरण माटे द्वादशांगीमांथी समुद्धार करेला छे. [16/16] आ ग्रंथरत्रना प्रोजन टीकार्च :- विस्तृत अर्थना अवगाहन माटे असमर्थ एवा मंदबुद्धिवाळा जीवोना हित माटे ज अने पोताना स्मरण माटे आ प्रस्तुत भावो द्वादशांगीस्वरूप जिनप्रवचनमांथी एकवाक्यस्वरूपे =i एकप्रकरणस्वरूप = परस्परार्थसंबद्धवाक्यसमूहस्वरूपे अलग स्थापेला छे. पहेलेथी मांडीने भवविरहनी = मोक्षनी निष्पत्ति स्वरूप फळने आ भावो आपे छे. [16/16] 1. ह.प्रती -> 'सूक्ष्मेक्षया <- इति पाठः । सोऽपि शुद्धः । Jain Education Intemational Page #179 -------------------------------------------------------------------------- ________________ 374 षोडशं षोडशकम् 8 बहुश्रुतव्याख्यानम् अथ ग्रन्थकृद्गर्भार्थपरिज्ञानाय बहुश्रुतभक्तिमुपदिशन्नाह > 'धर्मेत्यादि । धर्मश्रवणे यत्नः सततं कार्यो बहुश्रुतसमीपे । हितकाङ्क्षिभिर्नृसिंहैर्वचनं ननु हारिभद्रमिदम् ॥ 16/17॥ धर्मस्य = श्रुतचारित्ररूपस्य श्रवणे यत्नः = आदरः सततं = अनवरतं कार्यो बहुश्रुतसमीपे हितकाङ्क्षिभिः हितार्थिभिः नृसिंहैः = पुरुषोत्तमैः वचनं प्राथनारूपं ननु इति वितर्के हारिभद्रं = हरिभद्रसम्बन्धि इदं यद्वा ननु = निश्चितं हारि मनोज्ञं भद्रं इदं वचो यद् 'बहुश्रुतेभ्य एव धर्मः श्रोतव्य' इति; अबहुश्रुतेभ्यो धर्मश्रवणे प्रत्यपायसम्भवात् । शिष्यकर्तृकेयमार्येत्यन्ये ॥ 16/17 ॥ कल्याणकन्दली हितकाङ्क्षिभिः नृसिंहैः बहुश्रुतसमीपे धर्मश्रवणे सततं यत्नः कार्यः <- ननु इदं = मूलग्रन्थे दण्डान्वयस्त्वेवम् -> हारिभद्रं वचनम् ॥ 16/17 ॥ -> बहुश्रुतसमीपे इति । 'विचित्तं बहुयं च सुयं बहुस्सुतो' <- [भाग. 3 उद्दे. 10 पृ.3] इति निशीथचूर्णिदर्शितबहुश्रुतसन्निधौ, | अन्यथा सूत्रार्थस्य सूक्ष्मधीगम्यतया बहुश्रुतेनाऽव्याख्याने तदनवबोधात् । तदुक्तं निशीथभाष्ये -> निउणो खलु सुत्तत्धो, न हु सक्को अपडिबोहितो नाउं - [ 5252/5375] इति । पञ्चवस्तुकेऽपि सम्मं विआरिअव्वं अत्थपदं भावणापहाणेणं । विसए अ ठावियब्वं सुबहुस्सु अगुरुसयासाओ ॥865 ॥ - इत्युक्तम् । इदमेवाभिसन्धाय श्राद्धदिनकृत्ये देवेन्द्रसूरिभिः -> सम्मं विआरियव्वं अत्थपयं भावणापहाणेहिं । विसए य ठावियन्वं बहुसुयगुरुणो सगासाओ ॥94 ॥ - इत्युक्तम् । बहु प्रभूतं अङ्गोपाङ्गच्छेदग्रन्थादिभेदभिन्नं स्वसमय-परसमयवक्तव्यतानुगतं 'स्यादस्ति स्यान्नास्ती' त्यादिसप्तभङ्गिकनैपुण्योपेतं नैगमसप्तमूलनय-निश्चययव्यवहार-द्रव्यास्तिकपर्यायास्तिक-ज्ञानचरणनयाद्यनेकविचारचातुर्ययुक्तमनेकान्तवादात्मकं सूत्रार्थोभयरूपं श्रुतं अर्हत्प्रवचनं यस्य स बहुश्रूतः इति तद्वृत्तौ । एतादृशबहुश्रुतादध्येतव्यम् । उपलक्षणात् संविग्नत्वादिगुणग्रहणं कार्यम्, | तादृशस्यैव ज्ञानदानाधिकारित्वात्, तदुक्तं पुष्पमालायां संविग्गो गीयत्थो मज्झत्थो देस - कालभावनू । नाणस्स होइ दाया जो सुद्धपरूवगो साहू ॥20॥ - इति । तादृशो ज्ञानदाता सुतीर्थकल्पः । तत्समीप एवोत्सर्गतोऽध्येतव्यम् । तदुक्तं मुनिचन्द्रसूरिभिः उपदेशामृतप्रकरणे -> नाणं च पुण सुतित्थे विहिणा सिद्धंतसारसवणेणं - [19] इति । - जेणं आयारपगप्पो ण झातितो एस अबहुस्सुतो - [नि. भा. 5448 भाग-4 - पृ. 73] इति निशीथचूर्णि प्रदर्शितेभ्यः अबहु। श्रुतेभ्यः यद्वाऽदृष्टनयप्रमाणरूपराद्धान्तपरमार्थलक्षणेभ्योऽबहुश्रुतेभ्यः धर्मश्रवणे प्रत्यपायसम्भवात् = बलवद्दोषसम्भवात् । ततश्चायं ग्रन्थः सटीकः सोपटीको गुणग्रहणरसिकेभ्यो बहुश्रुतेभ्य एवाध्येय इति शम् । < कल्याणकन्दलीकृत्प्रशस्तिः आत्म-कमल-वीरप्रभृतिपट्टाम्बरे वराः । दानसूरिवरा जाता भास्करसमकान्तयः ॥1॥ = हवे ग्रंथकारना गर्भित अर्थनो चारे बाजुथी बोध थाय ते माटे बहुश्रुत पुरुषोनी भक्तिनो उपदेश आपता श्रीमद्जी कहे छे के - गाथार्थ :- हितकांक्षी उत्तम पुरुषोए बहुश्रुत व्यक्ति पासे धर्म सांभळवानो प्रयत्न सतत करवो-A हरिभद्रसूरिजी महाराजनुं वथन छे. [16/17] बहुश्रुत पासे ज धर्मश्रवण करवुं श्री हरिभद्रसूरिजी महाराज टीकार्य :- हितनी ईच्छा करनारा उत्तम पुरुषोए बहुश्रुत व्यक्तिनी पासे श्रुतधर्म अने चारित्रधर्मने सांभळवामां सतत आदर-प्रयत्न करवो. आ प्रार्थनास्वरूप वचन हरिभद्रसूरिजी महाराजनुं छे. ननु शब्द वितर्क - विचार अर्थमां छे. अथवा खरेखर आ वचन मनोज्ञ-मनोहर कल्याणकारी छे के - बहुश्रुत विद्वानो पासेथी ज धर्म सांभळवो. केम के अबहुश्रुत पुरुषो पासेथी धर्मश्रवण करवामां नुकशाननो संभव छे. कोईक कहे छे के आ छेल्ली गाथा शिष्योए बनावेल छे. [16/17] विशेषार्थ :- शास्त्रनुं तात्त्विक अर्थघटन - रहस्योद्घाटन, ऐदंपर्यार्थनिरूपण खरेखर बहुश्रुत विद्वान ज करी शके, कारण के वर्तमान काळमां विद्यमान सर्व शास्त्रग्रंथोनो ऊंडो अभ्यास बहुश्रुत विद्वानोए करेल होय छे. शास्त्रनुं केवळ विहंगावलोकन नहि पण नय, निक्षेप, प्रमाण, उत्सर्ग-अपवाद वगेरेथी ऊंडुं अवगाहन करनार बहुश्रुत पुरुषो सिवाय शास्त्रना तात्त्विक अर्थने कोण उघाडी शके ? पोपट पाठ करनार पोथी पंडित के अधकचरुं भणेल, सुंठना गांगडे गांधी बनेल एवा अबहुश्रुत विद्वान पासे शास्त्र भणवाथी केवळ शब्दार्थनो बोध थाय, घणी वार अर्थनो अनर्थ थवाथी नुकशान थवानो संभव रहे छे. बहुश्रुत विद्वान पासे भणवाथी ज श्रीहरिभद्रसूरि महाराज, महोपाध्याय श्रीयशोविजयजी महाराज वगेरेना ग्रंथोना हार्द पामी शकाय. [16/17] Page #180 -------------------------------------------------------------------------- ________________ * कल्याणकन्दलीकृत्प्रशस्तिः 375 इति महोपाध्यायश्रीकल्याणविजयगणिशिष्य-मुख्यपण्डितश्रीलाभविजयगणिशिष्यपण्डित-श्रीजीतविजयगणिसतीर्थपण्डित-श्रीजयविजयगणिचरणकमलचयरिक- श्रीपद्मविजयगणिसहोदरोपाध्याय-श्रीयशोविजयगणिविरचिता योगदीपिकाजाम्नी षोडशकवृत्तिः सम्पूर्णा ॥ एषा षोडशकव्याख्या संक्षिप्तार्थावगाहिनी । सिद्धाऽक्षततृतीयायां भूयादक्षयसिद्धये ॥shaa __ कल्याणकन्दली तत्पट्टगगने जाता मृगाङ्कसमकान्तयः । प्रेमसूरीश्वराः शिष्यादिलब्धिभिस्समन्विताः ॥ 2 ॥ तत्पट्टाकाशविद्योतका भानुसमकान्तयः । भुवनभानुसूरीशा एकान्तवादनाशकाः ॥ 3 ॥ यैरिष्टफलसिद्ध्यादयः सिद्धान्ताः सुरक्षिताः । साम्प्रतं कलिकालेऽपि सझुक्याय कृतश्रमाः । / 4 / / न्यायविशारदैर्यष्टोत्तरशतौलिकाः । वर्धमानाभिधानस्य तपसोऽपि कृता मुदा ॥ 5 ॥ राजन्ते साम्प्रतं धन्याः तत्पट्टगगनाङ्गणे । श्रीजयघोषसूरीशा निशेशसमकान्तयः । / 6 / / सकलसङ्घमध्ये हि सूरिपदार्पणक्षणे । स्वगुरुदत्तसिद्धान्तदिवाकरपदान् स्तुवे । / 7 / / प्रमादपरिकल्पितं यदि किश्चिदालोचितं तदस्ति खलु दूषणं मम हि नैव चान्यस्य तत् । यदत्र नवकल्पनाकलिततर्कवाग्वैभवं तदेव जयसुन्दरस्फुरदमोघशिक्षाफलम् ॥ 8 ॥ पञ्चविंशतिभिः सार्धं प्रव्रजितः स मे गुरुः । विजयो विश्वकल्याणः पुण्यशाली प्रभावकः ॥ 9 ॥ प्रसन्नास्याय सौम्याय चैत्योद्धारोद्यताय हि । भुवनभानुसूरीशशिष्याय गुरवे नमः ॥ 10 ॥ अनेकशास्त्रसंवादं तत्र तत्र प्रदर्य हि । स्वपरदर्शनानां च समन्वयं प्रसाध्य वै । / 11 / / अङ्गुष्ठाक्षाग्रराशिप्रमिते [2051] विक्रमवत्सरे । शिरुरनगरे ज्ञानपञ्चम्यां हि कृतिः कृता । / 12 / / युग्मम् । कृतिरियं सदा नन्द्याच्छ्रीयशोविजयस्य हि । अनया लभतां लोको मिथ्यात्वविजयश्रियम् । / 13 / / इति षोडशकोपरि योगदीपिकोपरि च मुनियशोविजयकृता कल्याणकन्दलीटीका । आ प्रमाणे महोपाध्याय श्री कल्याणविजय गणिवरना शिष्य मुख्य पंडित श्रीवाभविजय गणिवरना शिष्य पंडित जीतविजय गणिवरना गुरुभाई पंडित श्री नयविजय गणीना चरणकमलमां भ्रमरतुल्य तेम ज पंडित पद्मविजय गणिवरना सहोदर [भाई॥ उपाध्यायश्री यशोविजय गणी द्वारा रचायेली योगदीपिका नामनी षोडशकटीका संपूर्ण थई. संक्षिप्त अर्थनुं अवगाहन करनारी षोडशकनी आ व्याख्या अक्षय तृतीयाना दिवसे पूर्ण थई. ते अक्षय सिद्धिने माटे थाव.[1] स्व. वर्धमानतपोनिधि न्यायविशारद आचार्यश्री भुवनभानुसूरीश्वरजीना शिष्यरत्न मुनिराजश्री विश्वकल्याणविजयजीना शिष्य ॥ मुनि यशोविजये पडशक अने तेनी योगदीपिका टीकानो गुर्जर भाषामां करेलो भावानुवाद सानंद संपूर्ण थाय छे. अति सुह-5, वि.सं.2051, zi92. SE कल्याणं भवतु श्रीसङ्घस्य OM ** शिवमस्तु सर्वजगतः । 1. ह. प्रती -> उपाध्यायश्रीयशोविजयगणि... <- इत्यादिः पाठः । Jain Education Intemational Page #181 -------------------------------------------------------------------------- ________________ 376 षोडशं षोडशकम् 88 डूबकी लगावो छूट्ट 16 मां पोडशकनो स्वाध्याय (a) नीचेना कोई पण सात प्रश्नना जवाब विस्तारथी लखो. 1. कथंचित निर्गुणमुक्ति समजावो. बुझायेल दीपक जेवी मुक्ति केम असंगत छे ? आत्माने परिणामी मानवो शा माटे जरूरी ? अविधानुं वास्तविक स्वरूप जणावो. तथाभव्यत्वनो स्वीकार शुं आवश्यक छे ? शा माटे ? पुरुषाद्वैतना स्वीकारमां शुं दोष छे ? जैनेतर शास्त्रो उपर ष शा माटे न करवो ? अद्वैतवादमां कल्पना शा माटे असंभवित छे ? परिशुद्ध आगमनो परिचय आपो. 10. अष्टांगिकी तत्त्वप्रवृत्ति समजावो. (ब) योग्य जोडाण करो. (1) तथता (A) मार्ग (2) पशुत्वविगम (B) खराब प्रवृत्तिनुं कारण (3) न्याय (c) निश्चय (4) प्रतिपत्ति (D) द्वादशांगी (5) भवविगम (E) तथाभव्यत्वप्रयुक्त (6) रागादि (F) परतत्त्व (7) तीर्थकरसिद्धत्व (G) परितापकारक (8) अग्नि (H) मोक्ष (9) प्रवचन (!) अज्ञाननाश (10) अद्वैतवाद (J) अप्रामाणिक (क) खाली जग्या योग्य रीते पूरो. 1. समरसापत्तिने ....... लोको परमानंद कहे छे. (वेदांती, बौद्ध, जैन) ....... पछी शुश्रुषा आवे. (अद्वेष, जिज्ञासा, बोध) सदभूत एवा जैनेतर शास्त्रनी अरूचि द्वादशांगीनी आशातनामां परिणमे छे ए वात ....... मां आवे छे. (योगशतक, उपदेशपद, स्याद्वादकल्पलता) अद्वैतवाद स्वीकारमां ....... प्रमाण बाधक छे. (प्रत्यक्ष, अनुमान, आगम) नीलघटत ए ........ छे. (अर्थसमाजसिद्ध, अन्यथासिद्ध, विशिष्टधर्म) भव्यत्व ए ....... स्वरूप छे. (सहजमल, योग्यता, मोक्षकारागता) अविद्या....... स्वरूप छे. (कल्पना, तुं, जीव) 8. बुझायेल दीवा जेवी मुक्ति ........ लोको माने छे. (वेदांती, बौद्ध, नैयायिक) 9. परमात्मशब्दथी वाच्य ........ छे. (तीर्थकर, सिद्ध, परमेष्टी) 10. अन्योन्यमुक्तिसांकर्य दोष ....... मतमां आवे. (वेदांती, नैयायिक, बौद्ध) जे जे 4 छे नोंध : आ प्रश्रपत्रमां कोईए पेन-पेन्सील वगेरेथी कोई पण निशानी वगेरे न करवा ख्याल राखवो. Jain Education Intemational Page #182 -------------------------------------------------------------------------- ________________ 8 sA8i ukacana 377 कल्याणकंदलीनी अनुप्रेक्षा) (a) नीचेना प्रश्नोना विस्तारथी जवाब आपो. आत्माने एकांत नित्य के सर्वथा क्षणिक केम न मानी शकाय ? अर्थसमाजसिद्ध एटले शुं ? तीर्थकरसिद्धत्व तेवुं छे ? शा माटे ? भव्यत्व अने तथाभव्यत्वमां भेद शुं छे ? योगबिंदु ग्रंथ मुजब पुरुषादैतनुं निराकरण करो. अनेक दर्शन मुजब कर्मनो स्वीकार समजावो. ईतर दर्शनशास्त्रोना सर्वचनना अपलापमां शुं नुकशान ? ज्ञान-कियानो स्थितपक्ष समजावो. 8. अबहुश्रुत पासे शा माटे न भागवुं ? कोनी पासे शास्त्राभ्यास करवो ? तेना पांच विशेषाग ओळखावो. - कोण श्रेष्ठ ब्रह्मवेत्ता छे ? समजावो. ) नीचेना प्रश्नोना संक्षेपमां जवाब आपो. जन्मादिविरह परमानंदनो व्याप्य केवी रीते बने ? मोक्षमां प्राकृत धर्म न होय - एटले शुं ? भागवत मुजब मुक्ति एटले शुं ? आत्मशून्य शुद्धज्ञानक्षणोने मोक्ष मानवामां कई विपदा आवी पडे ? परिणामनी व्याख्या शुं छे ? कर्मना पर्यायवाची शब्दो जणावो. राहज मल एटले शुं ? भव्यत्वनी त्रण व्याख्या समजावो. अविधाने काल्पनिक मानवामां शुं दोष छे ? 10. 'vikalpa'nI व्याख्या बतावो. 11. गौतम बुद्धने पगमां कांटो शा माटे लाग्यो ? 12. विद्वानो केवा सिद्धान्तने स्वीकारे ? 13. ललितविस्तरा मुजब प्रज्ञाना आठ गुणो जोगावो. 14. आवश्यकनिर्युकित मुजब बुद्धिना आठ गुणो दर्शावो. 15. तत्त्वश्रवाणनो लाभ शुं ? 16. मीमांसा एटले शुं ? तेनुं फळ शुं छे ? 17. ज्ञान करतां आचार कई रीते चढियातो छे ? 18. आचार करतां ज्ञान कई दष्टिए बळवान छे ? 19. बहुश्रुतनी विभिन्न व्याख्या दर्शावो. छेल्ला षोडशकनी छेल्ली गाथाना कर्ता विशे शुं मतभेद छे ? खाली जग्या पूरो. क्षेत्रज्ञ = ..... (शरीरी, परमात्मा, खेडूतो 2. पोतानुं कर्म ...... नी जेम साथे होय छे. (श्वास, पडछाया, ज्ञान) मीमांसानुं बीजुं नाम ..... छे. (तस्वरूचि, तत्त्वश्रवण, तत्त्वनिश्चय) आचारहीन ज्ञानी ..... समान छे. (भारवाहक गधेडा, आळसु, नास्तिक) ज्ञान अने क्रिया ए बे .... तुल्य छे. (पांख, आंख, दंपती) जिज्ञासानुं फळ ...... छे. (ज्ञान, श्रवण, शुश्रुषा) Jain Education Intemational Page #183 -------------------------------------------------------------------------- ________________ 378 परिशिष्ट - 1 षोडशक- मूलगाथा - सूचिपत्र आद्य इह मनाकूपुंसस्त आद्यं भावारोग्यं बीजं अग्निजलभूमयो यत्परिताप अतिसन्धानं चैषां कर्त्तव्यं अत्यन्तवल्लभा खलु पत्नी अत्रावस्थात्रयगामिनो बुधैर्दोहदाः अद्वेषो जिज्ञासा शुश्रूषा अधिकगुणस्थैर्नियमात् कारयितव्यं अनियतविहारकल्पः कायोत्सर्गादि अनुपकृतपरहितरतः शिवदस्त्रिदशेश अन्यमुदितत्र रागात्तद अप्रीतिरपि च तस्मिन् भगवति अभ्यासोऽपि प्रायः प्रभूत अभ्युदयफले चाद्ये निःश्रेयससाधने अमृतरसास्वादज्ञः कुभक्तरस अविराधनया यतते अष्टपृथग्जनचित्तत्यागाद्यो अष्टौ दिवसान् यावत् पूजा अष्टौ साधुभिरनिशं मातर अस्माच्च सानुबन्धाच्छुद्ध्यन्तो अस्मिन् ह्रदयस्थे सति ह्रदयस्थ अस्मिन्सति दीक्षाया अधिकारी अस्य स्वलक्षणमिदं धर्मस्य अस्यां सत्यां नियमाद्विधि आकिञ्चन्यं मुख्यं आगमतत्त्वं ज्ञेयं आगमतन्त्रः सततं तद्वद्भक्त्यादि आगमदीपेऽध्यारोपमण्डलं आगमवचनपरिणतिर्भवरोग आत्मस्थं त्रैलोक्यप्रकाशकं आत्माऽस्ति स परिणामी Jain Education Intemational 16.8 6.11 10.5 7.9 16.14 7.8 2.6 9.2 14.9 7.7 13.13 10.9 3.14 13.14 14.2 8.16 2.8 3.13 2.14 12.1 3.1 6.1 12.13 1.10 7.13 5.5 5.9 15.11 1.11 आधीनां परमौषधमव्याहत आरोग्ये सति यद्वद् आवाहनादि सर्वं वायुकुमारादि आशयभेदा एते सर्वेऽपि हि आसङ्गेऽप्यविधानादस इज्यादेर्न च तस्या उपकारः इतरेतरसापेक्षा त्वेषा इति चेष्टावत उच्चैर्विशुद्ध इति जिनपूजां धन्यः इति यः कथयति धर्मं इत्यादि साधुवृत्तं मध्यमबुद्धे उत्थाने निर्वेदात्करणमकरणोदयं उदकपयोऽमृतकल्पं पुंसां उद्वेगे विद्वेषाद्विष्टिसमं उपकारिस्वजनेतरसामान्यगता उपकार्यपकारिविपाकवचनधर्मोत्तरा ऊहादिरहितमाद्यं तद्युक्तं मध्यमं ऋषभाद्यानां तु तथा सर्वेषामेव एतज्जिनप्रणीतं लिङ्गं खलु एतत्सचिवस्य सदा साधो एतदिह भावयज्ञः सद्गृहिणो एतद्दोषविमुक्तं शान्तोदात्तादि एतद्योगफलं तत्परापरं एतद्रहितं तु तथा तत्त्वाभ्यासात् एतद्विज्ञायैवं यथा एतद्दृष्ट्वा तत्त्वं परममनेनैव एतस्मिन् खलु यत्नो 11.10 5.2 15.3 4.8 8.11 3.12 14.11 8.7 5.16 13.7 9.16 2.16 2.11 14.7 10.13 14.5 13.9 10.10 11.6 8.3 4.16 2.9 6.14 14.12 15.12 13.12 1.16 16.1 13.16 Page #184 -------------------------------------------------------------------------- ________________ एताः खल्वभ्यासात्क्रमेण एताश्चतुर्विधाः खलु भवन्ति एते प्रवचनतः खलु एवं गुरुसेवादि च काले एवं त्वपूर्वकरणात्सम्यक्त्वामृत एवं पशुत्वविमो दुःखान्तो एवं सिद्धे धर्मे 13.11 13.8 16.16 5.15 3.15 16.4 5.1 7.14 एवंविधेन यद्बिम्बकारणं तद्वदन्ति एवंविधमिह चित्तं भवति 14. 14 एष द्वयोरपि महान् विशिष्ट 7.5 8.10 16.11 एषा च लोकसिद्धा शिष्टजना ऐदम्पर्यं शुध्दयति यत्रासावागमः ऐम्पर्यगतं यद्विध्यादौ औदार्यं कार्पण्यत्यागाद्विज्ञेयं औचित्याद्गुरुवृत्तिर्बहुमान 11.9 4.3 13.2 4.2 9.9 औदार्यं दाक्षिण्यं पापजुगुपसाऽथ कायादियोगसारा त्रिविधा कारणविधानमेतच्छुद्धा भूमिर्दलं कीर्त्यारोग्य-ध्रुव-पदसम्प्राप्तेः सूचकानि 12.9 कूपोदाहरणादिह कायवधोऽपि 6.3 9.14 9.15 7.16 14.6 14.4 कृतकृत्यत्वादेव च तत्पूजा कृषिकरण इव पलालं नियमा क्षेपेऽपि चाप्रबन्धादिष्टफल खेदे दाढर्याभावान्न प्रणिधानमिह खेदोद्वेगक्षेपोत्थानभ्रान्त्यन्य गम्यागम्यविभागं त्यक्त्वा गर्भार्थं खल्वेषां भावानां गुणतस्तुल्ये तत्त्वे संज्ञाभेदा गुरुदोषारम्भितया तेष्व 14.3 4.10 16.15 गुरुपारतन्त्र्यमेव च तद्बहुमाना गुरुभक्तिः परमास्यां विध गुरुविनयः स्वाध्यायो योगाभ्यासः गुर्वादिविनयरहितस्य यस्तु 4.11 1.9 2.10 11.4 13.1 11.12 गुर्वी पिण्डविशुद्धिश्चित्रा गौरवविशेषयोगात् खलु पत्नी चक्रभ्रमणं दण्डात्तदभावे चैव चक्षुष्मानेकः स्यादन्धो चरमाद्यायां सूक्ष्मा अतिचाराः चरमावञ्चकयोगात्प्राति चारिचरकसञ्जीव (वि) न्यचरक चित्तविनाशो नैवं प्रायः चिन्तामणिः परोऽसौ तेनैव जिनबिम्बकारणविधिः काले पूजा जिनभवने तबिम्बं कारयितव्यं ज्योतिः परं परस्तात्तमसो तत एवाविधिसेवादानादौ तत्प्रीतिभक्तिवचनासङ्गेओपपदं तत्रापि च न द्वेषः कार्यो तत्राप्रतिष्ठितोऽयं यतः तत्रासन्नोऽपि जनो तत्रैव तु प्रवृत्तिः शुभसारोपाय तत्संस्कारादेषा दीक्षा सम्पद्यते तद्योगयोग्यतायां चित्रायां तनुकरणादिविरहितं तन्नास्य विषयतृष्णा प्रभव तस्माच्चरमे नियमादागम तस्माद्यथोक्तमेत्रितयं नियमेन तस्मिन् दृष्टे दृष्टं त्रैलोक्यसुंदरं यन्मनसापादयति दण्डीखण्डनिवसनं भस्मादिविभूषितं दलमिष्टकादि तदपि च शुद्धं दशसंज्ञाविष्कम्भणयोगे दाक्षिण्यं परकृत्येष्वपि योगपरः दावपि च शुद्धमिह यत्नानीतं देयं तु न साधुभ्यस्तिष्ठन्ति देयास्मै विधिपूर्व सम्यक्तन्त्रा 2.5 10.5 10.8 12.4 10.11 15.6 11.11 379 7.4 2.15 7.2 7.1 15.14 5.6 10.2 16.13 15.9 6.6 3.8 12.10 16.6 15.13 4.9 5.8 16.12 15.7 9.12 11.13 6.7 5.10 4.4 6.8 6.15 12.6 Page #185 -------------------------------------------------------------------------- ________________ 16.7 3.4 3.7 3.6 1.1 6.13 9.11 3.5 1.13 2.1 @ @ m bh s 4.6 देवगुणपरिज्ञानात्तद्भावानुगतमुत्तमं 5.14 देवोद्देशेनैत्गृहिणां कर्तव्यमित्यलं 6.12 देशसमग्राख्येयं विरतिआसो 12.7 द्रागस्मात्तद्दर्शनमिषुपात 15.10 धर्मश्चित्तप्रभवो यतः क्रिया 3.2 धर्मश्रवणेऽवज्ञा 4.12 धर्मश्रवणे यत्नः सततं 16.17 ध्यानाध्ययनाभिरतिः प्रथमं पश्चात्तु 12.14 न प्रणिधानाद्याशयसंव्यितिरेक नागमवचनं तदधः सम्यक् 5.4 नामनिमित्तं तत्त्वं यथा 12.8 नार्पणमितरस्य तथा युक्त्या 7.3 नित्यं प्रकृतिवियुक्तं लोकालोका 15.15 निरपायः सिद्धार्थः स्वात्मस्थो 8.15 निर्मलबोधोऽप्येवं शुश्रूषाभाव निर्वाणसाधनं भुवि भव्यानाम 15.4 निष्पन्नस्वैवं खलु जिनबिम्ब 8.1 नैवंविधस्य शस्तं मण्डल्युप 10.15 न्यायाजितवित्तेशो मतिमान् 6.2 न्यायात्तं स्वल्पमपि हि 5.13 न्यायाजितेन परिशोधितेन न्याससमये तु सम्यसिद्धानु 8.12 पञ्चोपचारयुक्ता काचिच्चाष्टोपचारयुक्ता 9.3 परलोकविधौ मानं वचनं 1.12 परहितचिन्ता मैत्री परदुःख 4.15 परिकल्पनापि चैषा हन्त 16.10 परिकल्पिता यदि ततो 16.9 परिणत एतस्मिन् सति 15.5 परिणामिन्यात्मनि सति 16.5 परिशुद्धमिदं नियमाद् गुरु पापजुगुप्सा तु तथा सम्यक् 4.5 पापनिवेदनग|H प्रणिधानपुरस्स 9.7 पिण्डक्रियागुणगतैर्गम्भीरैर्विविध पुरुषाद्वैतं तु यदा भवति पुष्टिः पुण्योपचयः शुद्धिः प्रणिधानं तत्समये स्थितिमत्तदधः प्रणिधि-प्रवृत्ति-विघ्नजय-सिद्धि प्रणिपत्यं जिनं वीरं प्रतिदिवसमस्य वृद्धि प्रवरं पुष्पादि सदा बालः पश्यति लिङ्गं बालादिभावमेवं सम्यग् बालादीनामेषां यथोचितं बालो झरसदारंभो बाह्य लिङ्गमसारं बाह्यग्रन्थत्यागान्न बाह्यचरणप्रधाना कर्तव्या बिम्बं महत्सुरूपं कनकादिमयं बीजन्यासः सोऽयं मुक्ती बीजमिदं परमं यत्परमाया भवति च खलु प्रतिष्ठा भावरसेन्द्रात्तु ततो महोदया भृतका अपि कर्तव्या भ्रान्तौ विभ्रमयोगान्न हि मध्यमबुद्धस्त्वीर्यासमितिप्रभृति मन्त्रन्यासश्च तथा प्रणवनम मिथ्याचारफलमिदं मुक्त्यादौ तत्त्वेन प्रतिष्ठिताया मोहविकारसमेतः पश्यत्यात्मान यः शृण्वन्संवेगं गच्छति यतनातो न च हिंसा यस्मा यत्तु खलु वाचनादेरासेवनमत्र यत्तु महावाक्यार्थजमतिसूक्ष्म यत्त्वभ्यासातिशयात्सात्मीभूतमिव यत्रादरोऽस्ति परमः प्रीति यद्यपि कर्मनियोगात् 7.12 8.13 8.5 8.4 8.8 6.10 14.8 ___2.7 7.11 8.6 11.14 10.16 6.16 13.3 11.8 10.7 10.3 3.16 1.8 Jain Education Intemational Page #186 -------------------------------------------------------------------------- ________________ yadyasya satkamanucitamiha वित्तं य्भाषितं मुनीन्द्रैः पापं यद्स्मात्प्रवर्त्तकं भुवि निवर्त्तकं यस्यास्ति सत्क्रियायामित्थं यावन्तः परितोषाः कारयितु युक्तं जनप्रियत्वं शुद्धं यूनो वैदग्ध्यवतः कान्तायुक्तस्य येषामेषा तेषामागमवचनं यो निरनुषन्धदोषाच्छ्राध्दो रागादयो मलाः खल्वागम रुजि निजजात्युच्छेदात् लवमात्रमयं नियमादुचितोचित लोकोत्तरं तु निर्वाणसाधकं लोकोत्तरस्य तस्मान्महानुभावस्य वचनान्तिरिहादौ धर्मक्षान्त्यादि वचनात्मिका प्रवृत्तिः सर्वत्र वचनानलक्रियातः कर्मेन्धनदाहतो वचनाराधनया खलु धर्मस्तद् वाक्यार्थमात्रविषयं कोष्ठकगतबीज विघ्नजयस्त्रिविधः खलु विज्ञेयो विघ्नोपशमन्याद्या गीताऽभ्युदय विधिसेवा दानादौ सूत्रानुगता विपरीता त्वितरा स्यात्प्रायो ऽनर्थाय विहितानुष्ठानपरस्य तत्त्वतो वृत्तं चारित्रं खल्व वैशेषिकगुणरहितः पुरुषो व्यक्त्याख्या खल्वेका क्षेत्राख्या व्याध्यभिभूतो यद्वन्निर्व्विण्णस्तेन शास्त्रबहुमानतः खलु सच्चेष्टा शुचिनात्मसंयमपरं सितशुभवस्त्रेण शुद्धा तु वास्तुविद्याविहिता शुद्धे विविक्तदेशे सम्यक् शुभभावार्थं पूजा स्तोत्रेभ्यः Jain Education Intemational 7.10 1.14 2.13 12.5 7.6 4.7 11.3 5.7 12.3 3.3 14.10 8. 14 7.15 11.16 12.12 10.6 8.9 2.12 11.7 3.9 9.10 5.12 11.5 13.5 1.7 16.3 8.2 12.16 6.5 9.5 6.4 14.15 . 9.8 381 11.1 11.2 10.14 शुश्रुषा चेहाद्यं लिङ्गं शुश्रूषापि द्विविधा परमेतरभेदतो शृण्वन्नपि सिद्धान्तं विषयपिपासा श्रुतमयमात्रापोहाच्चिन्तामय भावनामये 10.12 श्रेयोदानादशिवक्षपणाच्च सतां षष्टाष्टमादिरूपं चित्रं बाह्यं 12.2 2.4 5.3 4.13 स भवति कालादेव सत्येतरदोषश्रुतिभावादन्तर्बहिश्च सदनुष्ठानमतः खलु बीजन्या सम्पन्नायां चास्यां लिङ्ग सम्यग्दर्शनयोग 10.1 12.11 11.15 सम्यग्लोचविधानं ह्यनुपान सर्वजगद्धितमनुपममतिशय सर्वज्ञवचनमागमवचनं सर्वत्र शकुनपूर्वं ग्रहणादावत्र सर्वत्रानाकुलता यतिभावा सर्वाबाधारहितं परमानन्दसुख साध्वागमानुसाराच्चेतो विन्यस्य सामर्थ्ययोगतो या तत्र सालम्बनो निरालम्बनश्च योगः सिंहासनोपविष्टं छत्रत्रयकल्प सिद्धस्य चास्य सम्यग्लिङ्गं सिद्धान्तकथा सत्सङ्गमश्च सिद्धिस्तत्तध्दर्मस्थानावाप्तिरिह सिद्धेश्वोत्तरकार्यं विनियोगो वन्ध्य सुखमा सद्धेतावनुबन्धयुते सुस्वप्नदर्शनपरं समुल्लस्गुण सैषाऽविद्यारहितावस्था स्थानोर्णार्थालम्बनतदन्य स्नानविलेपनसुसुगन्धिपुष्प धूपादिभि स्नानादौ कायवधो न चोपकारे स्पर्शस्तत्तत्त्वाप्तिः संवेदनमात्र हितमपि वायोरोषेधमहितं 2.3 15.1 5.11 6. 9 13.6 15.16 14.16 15.8 14. 1 15.2 4.1 13.15 3.10 3.11 13.10 14.13 16.2 13.4 9.1 9.13 12.15 1.15 Page #187 -------------------------------------------------------------------------- ________________ 382 पृष्ठ 148 165 184 परिशिष्ट - 2 मूलग्रन्थे स्पष्टीकृता अर्थविशेषाः पृष्ठ बाह्य लिङ्गमसारं तत्प्रतिबद्धा न धर्मनिष्पत्तिः सद्गृहिणो जन्मफलं इदं (जिनभवन) परमम् कञ्चकमात्रत्यागान हि भुजगो निर्विषो भवति सम्बन्धं इह क्षुण्णं न मिथः सन्तः प्रशंसन्ति गुरुपारतन्त्र्यमेव परमगुरुप्राप्तेः इह बीजम् प्रतिष्ठा = देवतोद्देशात् स्वात्मन्येव निजभावस्यैव परं वचनाराधनया खलु धर्मस्तद्बाधया त्वधर्मः स्थापनम् अस्मिन् (जिनवचने) हृदयस्थे सति हृदयस्थस्तत्त्वतो मुनीन्द्रः 56 कृतकृत्यत्वादेव तत्पूजा (जिनपूजा) गुणोत्कर्षात् फलवती धर्मः चित्तप्रभवः श्रेयोदानात् अशिवक्षपणाच्च सतां मता इह दीक्षा पुष्टिः = पुण्योपचयः, शुद्धिः = पापक्षयेण निर्मलता (दीक्षायां) प्रथमं ध्यानाध्यायनाभिरतिः पश्चात् तन्मयता 69 भवति औदार्य = कार्पण्यत्यागात् विज्ञेयं आशयमहत्त्वम् स्पर्शः = तत्तत्त्वावाप्तिः परहितचिन्ता = मैत्री 108 भिक्षाटनादि सर्व परार्थकरणं यतेझेंयम् परदुःखविनाशिनी = करुणा 108 सद्बोधमात्रमेव हि चित्तं निष्पन्नयोगानाम् परसुखतुष्टिः = मुदिता 108 abhyAsAda'pi प्रायः प्रभूतजन्मानुगो भवति शुद्धः परदोषोपेक्षणं = उपेक्षा तस्य (आगमान्तरस्य) अपि न सद्वचनं सर्वं यत् आगमवचनपरिणतिः = भवरोगसदौषधम् प्रवचनादन्यत् । शास्त्रबहुमानतः सच्चेष्टातः परपीडात्यागेन च धर्मनिष्पत्तिः धर्मश्रवणे यत्नः सततं कार्यो बहश्रुतसमीपे नव्याजादिह धर्मो भवति 66 223 277 288 ंम्म्म्म् 0 0 0 0w 374 भात्तः 140 146 परिशिष्ट - 3 योगदीपिकायां वाक्यविशेषानां निर्देशः पृष्ठ बालादीनां बाह्यदृष्ट्यादौ च स्वरूपभेद एव हेतुः । 4 / स्वहेतुस्वरूपानुबन्धशुद्धः प्रवृत्त्याशयो ज्ञेयः । गुरुलाघवज्ञानसाध्यकार्यानाचरण-सूत्रदृष्ट- मात्राचरणाभ्यां 6 अल्पस्यापि विघ्नस्य सत्त्वे कार्यासिद्धेः । / 78 मध्यमाचारः भावेन विना चेष्टा कायवाक् मनोव्यापाररूपा तुच्छा, ते (बुधाः) एव क्षीरनीरविवेचका नान्ये द्रव्यक्रियात्वेन फलाजननी । साध्-श्राद्धादीनां गर्हा-प्रद्वेषादेश्च ज्ञायते अपरिशुद्धानुष्ठानं सम्यम्हष्टेः तप्तलोहपदन्यासतुल्या पापे प्रवृत्तिः अस्वार्सिकी। 86 अवश्यन्तया । बीजाधानं = धर्मतरोः बीजस्य पुण्यिआनुबन्धिपुण्यस्य न्यासः । 96 आमुष्मिकफलोपदेशे स्वतन्त्रप्रमाणं आगमः । सर्वस्यापि सद्वचनस्य परसमपेऽपि स्वसमयानन्यत्वात् । 103 विपरीतदेशनाकरणं अपरिणामस्यातिपरिणामस्य वा जनप्रियस्य हि धर्मः प्रशंसास्पदं भवति । जननात् श्रोतुः उन्मार्गनयनं भवगहने । 'महाव्रतादिप्रतिपादको मदीयागमः समीचीनः स्वयमुपदिश्यमानाचाराकरणे वितथाशङ्कया श्रोतुर्मिथ्या अकरणनियमादिप्रतिपादकान्यागमो न समीचीन' इत्यस्य त्ववृद्धिप्रसङ्गात् दुराग्रहत्वात् । सर्वत्र पुरस्क्रियमाणागमसम्बन्धोबोधित संस्कार धर्मस्य श्रवणं = अविपरीतार्थाकर्णनम् । जनितभगवध हृदयस्थता समरसापत्तिः सा (= समापत्तिः) च 'मयि तद्रूपं', 'स एवाहमि' सम्भवत्प्रतीकारेषु (परेषां) दोषेष सापेक्षयतिना नोपेक्षा 110 विधेया। त्यादिध्यानोल्लिख्यमानवैज्ञानिकसम्बन्धविशेषरूपा । लक्षणस्य कदाप्यपरावृत्तेः । एकक्रिया सकलक्रियासापेक्षा । सर्वस्या अपि सतां प्रवृत्तेः उपसर्जनीकृतस्वार्थ - कार्यान्तरविरोधिनः सत्कार्यस्यापि लौकिकत्वात् । प्रधानीकृतपरार्थत्वात् । मतिमान् = आयतिहितज्ञः । यत्नातिशयः = अप्रमादभावनाजनितो विजातीयः प्रयत्नः । 75 102 " m m mm , Page #188 -------------------------------------------------------------------------- ________________ यद्विपर्ययः पापहेतुः स धर्महेतुः । कुशलाशयः निश्चयेन जनस्य बोधिहेतुः । शुभकर्मणि न व्याजात् धर्मः भवति किन्तु शुद्धाशयादेव । द्रव्यस्तवस्याप्यस्य (= जिनभवनविधानस्य) उक्तविधिशुद्धिद्वारज्ञारा धनलक्षणभावपूजागर्भितत्वात् । यतना = रागद्वेषरहितः शास्त्राज्ञाशुद्धः प्रयत्नः । यतनायां सत्यां भावहिंसानुपपत्तेः । स्तोकस्यापि चित्तभेदस्य फलहानिकरत्वात् एकानुष्ठानस्य विहितान्यानपवादकत्वात् । फलस्य भावानुसारित्वात् । दृष्टनयप्रमाणरूपसिद्धान्तसद्भावो हि विद्वान् सर्वं स्वपरतन्त्रोक्तमर्थं स्थानाविरोधेन प्रतिपद्यते, न त्वेकान्ततस्तत्र विप्रतिपद्यते सच्छायपथेन अस्य (= लोकोत्तरानुष्ठानस्य ) मोक्षनयनस्वभावत्वात् यदेकगुणसिद्ध्युद्देशेन यदनुष्ठानं विहितं ततस्तदेकगुणद्वारा प्रायः परमात्थसमापत्तिर्व्युत्पन्नस्य सम्भवति । कर्म हि सर्व सर्वस्योपयोग सहशं प्रशस्तं, न तु कस्यचित् किञ्चित् जात्या प्रतिनियतम् पुष्पादितः शुभतरपरिणामनिबन्धनत्वेन स्तोत्राणां विशिष्टपूजाहेतुत्वं सिद्धम् । अखिल गुणाधिकस्य हि पूजाऽखिलगुणाधिकं पूजोपकरणं मनसि निधाय अतिशयितपरितोषाय बुद्धिमता विधेया । कर्तृपरिणामवशादधिकारानधिकारौ । 155 155 165 157 166 कारणारुचिः कार्यारुचिमूला । 167 परकीयवित्तेन स्ववित्तानुप्रविष्टेन पुण्यकरणानभिलाषात् 171 सर्वाशेन चित्तशुद्धेः । यत्र भावोऽधिकः तत्र फलमप्यधिकम् । पृथिव्याद्युपमर्दभीरोर्यतनावतः सावद्यसंक्षेपरुचेः यतिक्रियानुरागिणो न धर्मार्थं सावद्यप्रवृत्तिर्युक्ता । प्रीतित्व- भक्तित्वे क्रियागुण- मानोरथिकहर्षगतौ जातिविशेषाविति तर्कानुसारिणः पूर्वसंयमः स्वर्गहेतुः अपूर्वसंयमश्च मोक्षहेतुः नय-प्रमाण - सूक्ष्मयुक्तिचिन्तानिर्वृतं = चिन्तामयं ज्ञानम् । हेतु स्वरूप-फलभेदेन कालत्रयविषयं भावनामयञ्च ज्ञानम् । अर्थाभिधातापि अयोग्यपुरुषात् अधिकदोषः, सिद्धान्तावज्ञापादकत्वात् । शुश्रूषा इच्छात्मिका रागस्तु प्रशस्तवासनात्मकः । चिन्तामयं ज्ञानं महावाक्यार्थजं = आक्षिप्तेतरसर्व धर्मात्मकवस्तुप्रतिपादकानेकान्तवादव्युत्पत्ति जनितम् । पृष्ठ 140 141 146 149 173 265 177 184 190 217 221 229 230 236 241 244 247 254 260 हष्टनयप्रमाणरूपसिद्धान्त सद्भावो हि विद्वान सर्व स्व-पर तन्त्रोक्तमर्थं स्थानाविरोधतः प्रतिपद्यते, न त्वेकान्ततस्तत्र विप्रतिपद्यते । भावनाज्ञानान्वितस्यापि सर्वभव्यसार्थेऽनुग्रहप्रवृत्तस्य हितैव प्रवृत्तिः । मोहो हि ससङ्गप्रतिपत्तिरूपः शास्त्रे निवार्यते गुरुषु गौतमस्नेहप्रतिबन्धन्यायेन । स्वं स्वकीयं अध्ययनं वा स्वाध्यायः । रात्रिन्दिवनियतक्रमशुद्धक्रियासन्तानस्य इतिकर्तव्यतापदार्थत्वात् । बहुकालसाध्यक्रियायां त्वरया ह्यप्रमत्तत्वलक्षणो यतिभावो व्येति । मूलाधानं = मार्गानुसारिक्रियाजनितपुण्यानुबन्धि पुण्यलक्षणबीजन्यासः । आज्ञा भङ्गभीतिपरिणामस्य तथाविधजीववीर्यप्रवर्धकत्वात् । शुद्धपरमात्मगुणध्यानं निरालम्बनम् । उद्विग्नक्रियाकर्त्रा योगिकुलजन्मापि जन्मान्तरे न लभ्यते गृहीतदीक्षस्य सर्वथा मूलोत्तरगुणनिर्वहणाभावे विधिना सुश्रावकाचारग्रहणमुपदर्श्यते । कृतेतरादिसङ्कलसहितक्रियाया एवेष्टफलहेतुत्वात् अकालरागस्य तत्फलोपघातकत्वात् । न हि शास्त्रोक्तयोरनुष्ठानयोरयं विशेषोऽस्ति यदेकमादरणीयम् अन्यत्तु नेति । आसङ्गयुक्तं ह्यनुष्ठानं गौतमगुरुभक्तिहष्टान्तेन तन्मात्रगुणस्थानकस्थितिकार्येव न मोहोन्मूलनद्वारेण केवलोत्पत्तये प्रभवति । उदात्तः = निजपरगणनारूपलघुचित्ताभावेन उदारः । यो हि यत्र कर्मणि सिद्धः तदनुस्मरणस्य तत्रेष्टफलदत्वात् । परमात्मस्वरूपदर्शने तु केवलज्ञानेऽनालम्बनयोगो न भवति, हष्टस्य तस्य तदालम्बनी भावात् । सिद्धस्वरूपदर्शने सर्वस्य वस्तुनो दृष्टत्वात् । तस्मिन् (कर्मबन्धे) योग्यता = जीवस्य कर्मपुद्गलग्राहकस्वभावत्वं अनादिपारिणामिकभव्यभावलक्षणं सहजमलरूपम् । सर्वैः प्रकारैः चिन्तनीयं तत्त्वदृष्ट्या = आगमापनीतविपर्ययमलया प्रज्ञया । नियतधर्मककार्यनियामकः तथाविधसामग्रीसमाज एव कथञ्चिदेकत्वेन भासमानः परिमाणिभव्यत्वरूपः । वैषयिकसुखस्यापि दुःखरूपत्वात् । तथागुणग्रहरसिकानां परवचनानु पपत्तिपरिहारप्रवणस्वभावत्वात् । बहुश्रुतेभ्य एव धर्मः श्रोतव्यः, अबहुश्रुतेभ्यो धर्मश्रवणे प्रत्यपायसम्भवात् । 383 पृष्ठ 267 267 297 299 303 303 311 313 317 321 323 325 326 326 329 329 333 346 349 361 362 363 365 370 374 Page #189 -------------------------------------------------------------------------- ________________ परिशिष्ट - 4 कल्याणकन्दल्यां साक्षितया दर्शितानां ग्रन्थानां सूचिः पृष्ठ . . . . . . . . . . ... 289 214 My i 172 mr m 200 360 105 अक्ष्युपनिषत् . . . . . . . अग्निपुराण . . . . . . . . . . 249,290 अजितशान्तिस्तोत्र ..... अतिरिक्तशक्तिवाद अथर्वशिखोपनिषत् ..... अथर्वशिरौपनिषत् ..... 172 अदृष्टसिद्धिवाद. . . . . . . 360 अधिकारविंशिकावृत्ति ....... अध्यात्मकमलमार्तण्ड ... अध्यात्मकल्पद्रुम . . . . . . . . . . . . 8,110,323 11. अध्यात्मतत्त्वालोक . . . . . . 103,109,128,221, 252,289,290,308,332 12. अध्यात्मबिन्दु. 13. अध्यात्ममतपरीक्षा . . . . . . . . . . . . . . . . 15,54 अध्यात्ममतपरीक्षावृत्ति ..... . . . . . . . . . . . . . . 300 15. अध्यात्मसार . . . . . 10,60,102,241,280,289, 317,324,331,332,341,344 16. अध्यात्मोपनिषत् . . . . . . . . 11,24,36,56,103, 260,261,264 17. अनगारधर्मामृत..... . . . . . . . 287 18. अनुयोगद्वारसूत्र. .. 58,215 अन्नपूर्णोपनिषत् ...... 20. अपरोक्षानुभूति 21. अभव्यकुलक. . . . . . . 22. अभिज्ञानशाकुन्तल 23. अभिधम्मत्थसंगह .... 110 24. अभिधर्मकोश .......... 368 25. अभिधर्मकोशनालन्दिका..... 26. अमनस्कयोग............ 27. अयोगव्यवच्छेदद्वात्रिंशिका ..... अर्हनामसहस्रसमुच्चय ........ 103,350,353 29. अष्टकप्रकरण . . . . . . .16, .19,41,69,85,99,111, 120,123,141,175,194,207.221,223, 228,290,302,306,348,352,353,356 30. अष्टकप्रकरणवृत्ति .......... 131,223,227, 233,289,302,348 31. अष्टसहस्रीतात्पर्यविवरण ....... 55 32. आचारदिनकर . . . . . . . . . . . . . . . . . 139,190 / 33. आचारप्रदीप ..... 34. आचारागचूर्णि . . . . . . . . . . . . . . . . . . . 164 35. आचाराङ्गनियुक्ति . . . . . . . 21,43,125,132,272 36. आचारावृत्ति . . . ... . . . . 3,4,17,45,55,124 37. आचारागसूत्र . 24,27,31,44. 46, 49,53,69,80,87, 109222278302314, 343352,361 38. आचारोपदेश . . . . . . . . . 139,143,150,154, 161,176207,208,211 39. आत्मप्रबोध . . . .153,174,210,211,229,279,289 40. आत्मावबोधकुलक .. आत्मावबाधकुलक . . . . . . . . . . . . . . 41. आदिपुसण ... 59.288 42. आध्यात्मिक-रामायण . . . . . . . . . . . . . ......... 368 43. आनन्दवृन्दावन 44. आभाणशतक 45. आयुर्वेददीपिका 108 46. आराधनापताका ................ 209,215,311 47. आवश्यकचूर्णि. 153 48. आवश्यकनियुक्ति...... 9,31,41,44.100, 225, 241,244,286 287, 289,303,332, 339,352,357,372,373 आवश्यकनियुक्तिदीपिका . . . . . . . . . . . 32 50. आवश्यकनियुक्तिभाष्य . . . . . . . . . . . 223,227 - आवश्यकवृत्ति (हारिभद्रीय)..........38,39,223 52. आवश्यकसूत्र ........................ 108,302 53. इतिहाससमुच्चय ....... . ... ... ... 368 54. ईशोपनिषत् . ......... 373 55. उत्तराध्ययनचूर्णि ......... 30,31,270 उत्तराध्ययननियुक्ति . . . . . . 46,248 57. उत्तराध्ययनबृहद्वृत्ति . . . . . . . . . . . . . . 90,132 58. उत्तराध्ययनवृत्ति (भावविजय) ........ ...... 32 59. उत्तराध्ययनवृत्ति (लक्ष्मीवल्लभ). . . . . . . . . . 131 60. उत्तराध्ययनसूत्र . . . . . . . . 8,12,28,32,40, 42,43,45,47,79,98, 108,131,147,214, 216, 255,272,290,293,298,299 51. 368 324 28. अहनाम Jain Education Intemational Page #190 -------------------------------------------------------------------------- ________________ 61. उत्तराध्ययनावचूर्णि 62. उपदेशतरङ्गिणी 63. उपदेशपद. 64. उपदेशपदवृत्ति 65. उपदेशप्रासाद 66. उपदेशमाला 132 . 136, 137, 144, 149,150, 153, 154, 161, 176, 189, 204, 209, 225 67. उपदेशमालादोघट्टीटीका. 68. उपदेशरत्नाकर 12,15,25,26,52,53,61,76,78, 96,100102103,104,117,118,122, 123,130,137,156, 246, 259, 262, 265, 266, 267,270,273,281,337,362,370 69. उपदेशरहस्य 70. उपदेशरहस्यवृत्ति. 71. उपदेशसार 72. उपदेशसारवृत्ति (नेमिचन्द्र). 73. उपदेशामृतप्रकरण 74. उपमितिभवप्रपञ्चा कथा 75. ऋग्वेद 76. 77. ऋषभस्तोत्र 78. ऋषिभाषित RAzikA 132 374 92,109, 289,290 351 214 215 85 340, 353 203 48,57,77, 309 28, 40, 49, 53, 141, 156,157, 166, 303 44, 50, 144 54 115, 211 172, 347, 352 287 189 131 . 42,92,93, 138, 140, 145, 146, 153, 157, 158, 167, 173, 182, 189, 110, 194,208, 212, 217, 227, 228, 252, 282 92 115 79. ऋषिमण्डलस्तोत्र 80. ऐतरेयारण्यक. 81. ऐन्द्रस्तुतिचतुर्विंशतिकावृत्ति 82. ओपनिर्मुक्ति 83. ओघनियुक्तिभाष्य 84. ओपनिर्युक्तिवृत्ति 85. औपपातिकसूत्र 86. कठोपनिषत्. 87 कण्ठरुद्रोपनिषत् 88. कथाकोशवृत्ति पृष्ठ 89. कथाकोष 90. कथारत्नकोश 91. कथासरित्सागर 92. कम्मसुत 116,133,151, 255, 261,363 139,144,224 .6, 8, 10, 11, 13, 37, 46, 49, 50, 52, 62, 79, 85, 86, 288, 290, 321, 323 131 38 49, 52, 53, 54 7, 22, 36, 264, 364 150, 161,208 93. कर्मग्रन्थ 94. कर्मप्रकृति 95. कर्मप्रकृतिपूर्णि 96. कर्मप्रकृतिटीका 97. कर्मविपाक 98. कल्पदीपिका 99. कल्पद्रुमकलिका 100. कल्पप्रदीपिका 101. कल्पसूत्रसुबोधिकावृत्ति 102. कल्पसूत्रावचूरि 103. कल्याणकलिका 104. कल्याणमन्दिरवृत्ति 105. कल्याणमन्दिरस्तोत्र 106. कादम्बरी 107 कार्तिकेयानुप्रेक्षा 108. कार्तिकेयानुप्रेक्षावृत्ति 109. काव्यप्रकाश. 110. काशह्रदीयजिनस्तोत्र 111. किरणावली 112. कुन्दमाला. 113. कुमारसम्भव 114. कुलार्णवतन्त्र 115. कुवलयमाला 116. कूपदृष्टांतविशदीकरणवृत्ति. 117. कूर्मपुराण 118. केनोपनिषत् .. 119. कौषातक्युपनिषत्. 120. क्षत्रचूडामणि 121. गच्छाचारप्रकीर्णक 122. गणिविद्याप्रकीर्णक 123. गरुडपुराण 124. गीता (अध्यात्मगीता) 125. गीता (अर्हद्गीता) 126. गीता (अष्टावक्रगीता) . 127. गीता (आत्मदर्शनगीता) 128. गीता (ईश्वरगीता) 129. गीता (गुरुगीता). 385 70, 2 पृष्ठ 140 , 248, 269 70 70 158 148 148 148 30, 149 148 139, 173 104 61,104, 214 86,92,255 194,242, 272, 288 129,338 5,10 190 21 29 92 203, 277,301 351 224 194,289, 333, 365, 368, 373 343 367 119 28 145 273, 289, 331, 342, 361, 370 49, 86, 102238, 249, 304,309,331,369, 352, 353, 370, 371 49, 173, 195, 203 . 98, 353 24, 49, 61. 109,185, 201 287 .2.49, 255 Page #191 -------------------------------------------------------------------------- ________________ 386 पृष्ठ पृष्ठ ................... 365 130. गीता (पाण्डवगीता) . . . . . . . . . . . . . . . . 268 162. जीवाजीवाभिगम . . . . . . . . . . . . . . . . . . . . . 12,118 131. गीता (प्रेमगीता) ........49,109,320,350,351 163. जीवानुशासन . . . .. 11,121,158,182,190 ,228 132. गीता (भगवद्गीता) . . . . 11,27,75.107.116,136, 164. जीवानुशासनवृत्ति . . . . . . . . . . 182,197 228,240,268,272,288,290,301, 165. जीवोपदेशपञ्चाशिका . . . . . . . . . . 92,114.127 310,311,329,333,338,339.342, 166. ज्ञाताधर्मकथाङ्ग . . . . . . . . . . . . . . . . . . . 313 344,350,351,357,368,369,370,373 167. ज्ञाताधर्मकथावृत्ति 133. गीता (रमणगीता). ....................... . . . . 61,351 131 134. गीताभाष्य 168. ज्ञानसार . . . . . . . . . . . .10.55,56,59,133,228, 238,272,333 135. गुणस्थानकक्रमारोह . . . . . . 332,341,342,347 169. ज्ञानार्णव. . . . . . . . 58,78,108,110,270,289, 136. गुरुतत्त्वप्रदीप. उ . . . . . . . . . . . . . . . . . . . 152 290,291,317,331,332, 137. गुरुतत्त्वविनिश्चय ...................17,49,187 338,342,343,353,357 138. गुरुतत्त्वविनिश्चयवृत्ति ............. 28,39,66,266 170. ज्योतिर्निबन्ध . . . . . . . . . . . . . . . . . . . . . . . . 139 139. गुर्वावली ........... . . . . . . . . . . . . . . . . . . . 103 171. तत्त्वाचन्तामाण . . . . . . . . . . . . . 186,187,188 140. गूढार्थदीपिका 172. तत्त्वचिन्तामणि आलोकटीका .......... 188 141. गोपथब्राह्मण . . . . . . . . . . . . 351 173. तत्त्वचिन्तामणिचूडामणि 142. गौतमकुलक . . . . . 222 174. तत्त्वप्रदीपिका (प्रवचनसारटीका)............. 289 143. गौतमीयतन्त्र ..... 277 175. तत्त्ववैशारदी ........ . . . . . . 233,289,308 144. चतुःशरणप्रकीर्णक 110 176. तत्त्वसङ्ग्रह ..... 145. चतुर्विंशतिजिनस्तोत्र (जि. सुं.). . . . 214 177. तत्त्वानुशासन (नागसेनकृत) . . . . . . 58,241,289, 146. चतुर्विंशतिजिनस्तोत्र (ध. घो.) . . . . . . 290,309,317,331,332, 339.341,342,351,357 147. चतुविशातस्तात्र . . . . . . . . . . . . . . . . . ... 214 178. तत्त्वामृत 148. चन्द्रिका-वृत्ति. ... . . . . . . . . . . . . . . . . . 179. तत्त्वार्थटीका ....... 149. चन्द्रिका .. 180. तत्त्वार्थभाष्य 109 150. चरकसंहिता . . . . . . . . . . 4,8,17,28,29,30,48, 181. तत्त्वार्थराजवार्तिक 53,92.98,110,118,121,338 182. तत्त्वार्थसार 151. चाणक्यसूत्र . . . . . . 18,119,129,165,197, 183. तत्त्वार्थसिद्धसेनीयवृत्ति . . . . . . . 222,246,287,373 . . . . . . . . . . . 108 152. चैत्यवन्दनमहाभाष्य . . . . . . 100,105,115,121, 184. तत्त्वार्थसूत्र (+ कारिका) . . . . . . . 21,27,30,84, 158,168,174,182,190,208,209, 110,115,156,157,289,291 210,211,215,218,220.221,225, | 185. तैत्तिरीयब्राह्मण . . . . . . . . . . . . . . . . . . . 102 234,235,236,237,239,240,241,337 186. तैत्तिरीयारण्यक ........................... 203.351 153. छान्दोग्योपनिषत् ... 102,172,341,356,365 187. तैत्तिरीयोपनिषत् . . . . . . .203.290,344,347,351 154. छान्दोग्योपनिषद्भाष्य . . . . . . . . . . . . . . 98 188. त्रिशिखब्राह्मणोपनिषत् . . . . . पर .. . . . . . . . . . . . . 289 155. जयलता. . . . . . . . 5,21,23,70,126,309, 189. त्रिष ष्टिशलाकापुरुष ................ 30,49,92,127, 350,360,367 164,198 156. जयसंहिता 190. थेरगाथा. . . . . . . . . . . . . . . . . . . . . 108,35र 157. जाबालदर्शनोपनिषत् ...... 209,242,286,356 191. दत्तात्रेय-यामल ...... 277 158. जिनसहस्रनामस्तवन . . . . . . . . . . . . 353 192. दत्तात्रेयसंहिता . . . . 203 159. जिनसहस्रनामस्तात्र . . . . . . . . . . 340,352,353 193. दमयन्तीचरित्र . . . . . . 189 160. जीतकल्पभाष्य . 194. दर्शनप्राभृत . . . . . . . . .56,87 161. जीवविचार . 24 / 195. दर्शनरत्नरलाकर . स ल लाकर . . . . . . . . . . . . . . . . . . 288 108 . 287 0 44 ma 108 286 228 Jain Education Intemational For Private & Personal use only Page #192 -------------------------------------------------------------------------- ________________ 196. दर्शनशुद्धिप्रकरण 197. दर्शनशुद्धिप्रकरणवृत्ति 198. दशवैकालिक 199. दशवेकालिकचूर्णि 200. दशवैकालिकचूर्णि(अगस्त्यसिहसूरि) 201. दशवैकालिकनियुक्ति 202. दशवैकालिकवृत्ति 203. दशाश्रुतस्कन्ध 204. दक्षस्मृति 205. दानकुलक 206. देवीभागवत 207. देवेन्द्रस्तवप्रकीर्णक 208. द्रव्यसप्ततिकावृत्ति 209. द्वयतारकोपनिषत् 210. A. द्वात्रिंशद्वात्रिंशिका (यशो. मार्गद्वा) B. द्वात्रिंशद्वात्रिंशिका (यशो) 1 पृष्ठ 22,52, 100, 115, 120, 121,131,136, 191,209 191 30, 40, 41, 107, 269,270, 313 92,297 131 26,31,286, 290, 298 303 215. धर्मबिन्दु 212. द्वात्रिंशिकावृत्ति 213. द्विवर्णरत्नमालिका 214. धम्मपद C. द्वात्रिंशद्वात्रिंशिका ( उपा. यशो देशनाद्वा) 211. द्वात्रिंशिकाप्रकरण (सिद्धिसेनसूरिकृत). 216. धर्मविन्दुवृत्ति 115, 328 286 129, 149 137 353,357 100, 311 249 6, 51 5968,70,72,74, 75,79818285869698110, 123,137,138,141,142146, 147, 149,161,162,166, 167,171,172. 173, 181,184185,187,193,208, 209,213,216,221,225227,228, 229,254,255,257, 266, 269,277, 279380 281284286288289291. 305,306,308310,313,321,322,325,326 5,10,17, 23, 25, 28, 35, 36, 37, 40, 43, 44,50, 52, 57,61,62,259, 260, 261, 264, 266 54,104, 117, 169, 302, 339,352, 353, 360, 373 .45, 151, 166, 167, 236 214 6, 8, 10, 12,29,68,98, 108, 150, 194, 222, 368 15, 20, 21, 25, 36, 39, 56, 57, 75, 102, 108, 110, 114, 120, 122, 128, 262,273, 276, 282, 298, 302, 303, 304 12, 25, 29, 36, 75, 104,128, 363 217. धर्मरत्नकरण्डक. 218. धर्मरत्नप्रकरण 219. धर्मरत्नप्रकरणवृत्ति 220. धर्मसंग्रह 221. धर्मसंग्रहटिप्पणक 222. धर्मसंग्रहणी 223. धर्मसंग्रहवृत्ति 224. धर्मोपदेशकुलक 225. धवला 226. ध्यानदीपिका 227. ध्यानबिन्दुपनिषत् 228. ध्यानविचार 229. ध्यानशतक 230. ध्यानस्तव 231. नगरपुराण 232. नवतत्त्वप्रकरण 233. नागोजी भट्टवृत्ति 234. नादबिन्दूपनिषत् 235. नारदपरिव्राजकोपनिषत् 236. नारदपञ्चरात्र 237 नारदपुराण 238. नियमसार पृष्ठ 129, 204, 209, 210, 218,225,298 6,23,27,31,54,92,96, 107, 109, 121, 247, 254, 270, 278, 297 92 241. निशीथभाष्य 239 निर्वाणकलिका 240. निशीथचूर्णि 242. निशीथसूत्र 243. नीतिशतक 387 244. नृसिंहपूर्वतापिनीयोपनिषत् . 245. नृसिंहोपनिषत् . 246. नैषधीयचरित 247. न्यायकुसुमाञ्जलि 248. न्यायमञ्जरी . 26, 31, 110,304 237,239 349 139 314 11,26 60, 110 173, 288 288 24, 58, 148, 288, 290, 331 317,338 57 40 60, 233 348, 356 172, 278, 303, 341 249, 333,368 286, 290 10, 43, 290, 337, 350, 352 139, 163, 173, 190, 198, 200 6,17,21,27,29,31, 32, 41, 43, 47, 65, 107, 108,121,133, 152, 153, 156, 158, 161, 173, 256, 270, 290, 313,331,372,374 6,11,17,22,29,31, 36, 38, 40, 41,42,46,52, 53, 54,77, 106, 132, 141, 144, 156, 204, 214, 241, 244, 246, 247, 248, 268, 282, 374 290,302 102,130 172 365 86 367 365 Page #193 -------------------------------------------------------------------------- ________________ 388 पृष्ठ पृष्ठ 324 19. 174 249. न्यायसूत्र ........ 250. न्यायालोक 251. पञ्चकल्पचूर्णि . . . . . . . ... . . . .1.31,269 252. पञ्चकल्पभाष्य ..... . . . 80,100.131,156 253. पञ्चतन्त्र . . . . . 43,101,320 254. पञ्चदशी. . . . . . 86,369 255. पञ्चलिङ्गिप्रकरण . . . . . . . . . . . . . . . . 101.156 256. पञ्चवस्तुक . . . . . . 13,20,30,31,32,36,41, / 42,43,44,48,52,100,109,110,118, 120,222,224,226,228,248,256,262, 269,276,280,288,303,314,374 257. पञ्चवस्तुकवृत्ति . . . . . . . . . . . . . 143,288,303 258. पञ्चसूत्र . . . . . . . . 50,238,248,281,287,290, . 292,296,297,313,314,352,362 259. पञ्चसूत्रवृत्ति . . . . . . . . . . .50,241,287,298,362 260. पञ्चाशक . . . . . 5611,12,14,17,49,52540291, 94100101108114122.127132137138, 139,141144148149150157158162, 163,164176181198200203,208209, 212,217220,223,224,225,226,227229, 252254255256276277278279, 281285302303,304 261. पञ्चाशकवृत्ति . . . . . 11,52,151,208,219,223 262. पद्मचरित्र ... .. ... ... . . . . . . . . . . . 221 263. पद्मपुराण . . . . . . . . . . . .69.129,207,227,368 264. पद्मानन्दिपञ्चविंशतिका ...... 265. परमज्योतिःपञ्चविंशतिस्तोत्र ..... 266. परमप्रकाश (परमप्पयास) . . . . . . 353 267. परमात्मद्वात्रिंशिका (अमितगति) . . . . . . . 110,353 268. परमात्मद्वात्रिंशिका (द्वा. द्वा) ..... .... 103 269. परमानन्दपञ्चविंशति . 26. परमानन्यसवापतात . . . . . . . . . . . . . . . . 185 270. पराशरपुराण .......... 271. पराशरस्मृति . . . . . . . 69,227 272. पाणिनिसूत्र ................ . . . . . . . 2,84 273. पातञ्जलयोगसूत्र ... 58,59,60,78,110,171, 289,299,300,308,332,366 274. पार्श्वनाथचरित्र . . . . . . . . . . . . . . . . . . . 58 275. पार्श्वनाथचरित्र (भावदेव). . . . . . . . . . . . . . 109 276. पिण्डनियुक्ति . . . . . . . ... 41,52,54,77,156 277. पिण्डनियुक्तिवृत्ति . . . . . . . . . . . . . . . . . . 207 278. पुरुषार्थसिद्ध्युपाय . . . . . . . . 279. पुष्पमाला . . . . . 12,17,46,48,54,85,107,108, 109,128,151,157.164,194,210,212, 223,242,247,248,256,282,299,374 280. पूजाप्रकरण ...... 207,208,210,211.213 281. पेतवत्थु . . . . . . . . 368 282. पैङ्गलोपनिषत् .......... 283. प्रकल्पग्रन्थ . . . . . . ........ 26,27 284. प्रज्ञापना . . . . . . . . . . . . . . . 12,124.352357 285. प्रज्ञापनाटिप्पण ... . . . . . . . 125 286. प्रणवोपनिषत् . . . . . . . 172 पानिपर . . . . . . . . . . . . . . . . . . . . 287. प्रतिमाशतक . . . . . . . . . . . . . . . 108,156,196 288. प्रतिमाशतकवृत्ति . . . . . . . 31,36,51,67,130 ,14 151,177,187,188,191,192, 219.224,228.229,343 289. प्रतिष्ठाकल्प ....... . . . . . . . . . . . 198,207 290, प्रतिष्ठाकल्प (अज्ञातकर्तृक) . 291. प्रतिष्ठाकल्प (उमास्वातिजी) ..... 190 292. प्रतिष्ठाकल्प (गुणरत्नसूरि)...................... 293. प्रतिष्ठाकल्प (सकलचन्द्र) 294. प्रतिष्ठाकल्प (समुद्राचार्य) 295. प्रतिष्ठासारोद्धार.... ..... 138,140 - 296. प्रबन्धचिन्तामणि ..... ....... 267.340 297. प्रबोधचन्द्रोदय ....... ....... 268 298. प्रबोधचिन्तामणि ..... . . . . . . . . 351,353 299. प्रमाणवार्तिक ........................ 365 300. प्रवचनसार ............... 14,53,58,61,195 301. प्रवचनसारोद्धार 10,42,162,301,337 302. प्रशमरति . . . . . . . . . . . 25,53,86,150 ,197, 307,313,349 303. प्रशमरतिअवचूरि........ 25,149 304. प्रशमरतिवृत्ति . . . . . . . . . . . . . . 305. प्रश्नविद्या 139 306. प्रश्नव्याकरणसूत्र . . . . . . . . . . . . . . . . 129,292 307. प्रश्नोपनिषत् .. 337,367 308. प्राचीनसामाचारीप्रकरण . . . . . . . . . . . . . 190 309. बिम्बाष्टक . ....... 150,177 310. बृहज्जाबालोपनिषत् . . . . . . . . . . . . . . . . 10 311. बृहत्कल्पनियुक्ति 339 312. बृहत्कल्पभाष्य . . . . . . .7,9,24,26,29,37,53,54, 100,106,144,152,156,191,256, 288,299,309,313,314,339 207. भरनापानपत् . . . . . . . . . . . . . . Jain Education Intemational Page #194 -------------------------------------------------------------------------- ________________ पृष्ठ - . . . . . 190 373 211 31 242 313. बृहत्कल्पभाष्यचूर्णि...... 348. मनुस्मृतिवृत्ति ............ . . . . . . . 302 314. बृहत्कल्पभाष्यविशेषचूर्णि . . . . . . . 349. मन्त्राधिराजस्तोत्र.......... .............. 214,340 315. बृहत्कल्पवृत्ति . . . . . . . . . . 27, 38,189,191,288 350. मन्वर्थमुक्तावली....... ............ 173 316. बृहत्कल्पसूत्र .................... 22,301 351. मयशास्त्र ............. ...... .. 167,170 317. बृहत्संन्यासोपनिषत् ..... 352. मरणसमाधिप्रकीर्णक ..... 318. बृहत्संहिता ................139,144,145,162,198 353. महादेवद्वात्रिंशिका 319. बृहदारण्यकोपनिषत् . . . . . . 207,290,298,347, 354. महादेवस्तोत्र 351,352,353,356,365,367 355. महानिशीथ . . . . . . 7,28,53,136,151,227,228 320. बृहद्योगियाज्ञवल्क्य स्मृति. हद्योगियाज्ञवल्क्य स्मृति . . . . . . . . . . . . 172 356. महाभारत . . . . . . . 2,8,19,69,92,98,102, 321. बृहद्-भाष्य 192 115,128,129,147,163, 322. बृहद्-ऋषिमण्डलस्तव 194,197,242,246,270,290,298, 300,321,351,353,365,368,372,373 323. बृहद्र्व्य संग्रह 289 357. महावग्ग. . . . . ........... 368 324. बृहन्नारदीयपुराण . 357 358. महावाक्योपनिषत् . . . . . . . . . . . . . . . . 325. बृहन्नारदोपनिषत् ..... 351 192 326. बोधिचर्यावतार....... 359. महोपनिषत् .............. 36,233,301,314,373 311 360. माण्डूक्योपनिषत् ......... 327. ब्रह्मविद्योपनिषत् .... 351 352 361. मार्कण्डेयपुराण 310 328. ब्रह्मसूत्र 361 329. ब्रह्माण्डपुराण . ... ... ... 362. मालविकाग्निमित्र 330. ब्रह्मोपनिषत् . . . . . . . . . . . . . . . 363. मिताक्षरा . . . . . . . 128 173 364. मिलिन्दप्रश्न ........ ....... 368 331. ब्राह्मपुराण 213 332. भक्तपरिज्ञा ....... 365. मुक्तिकोपनिषत् . . . . . . . . . . . . . 110,234,309 12,52.85,106,108,150 333. भक्तामरस्तोत्र ........ 366. मुण्डकोपनिषत् . . . . . . . . 341,343,348,373 - . . . . . . . . . . . . . 103,214,351 334. भक्तिरसायन ...... 367. मूलशुद्धिप्रकरण (स्थानक) . . . . . . . 368. मूलशुद्धिवृत्ति . . . . . . . . . . . . . . . . . . . . 189 335. भविष्यपुराण ..... 242 ....... 26,108 336. भागवत ......... 369. मूलाराधना 314,348,357,368,370 337. भानुमती (न्यायालोकटीका) ............ . 71,118, 370. मृच्छकटिक . . . . . . 358.359 371. मैत्राण्युपनिषत् ....... .... ... ... 203,367 338. भावकुलक . . . . 372. मैत्रेय्युपनिषत् . . . . . . . मनमानपत्. . . . . . . . . . . . . . . . . . 286,289 339. भावप्राभृत . . . . . 10,115,167 373. मोक्षधर्म ............ 115,318,324,357,361,370 340. भावसंग्रह . . . . . . . 317 374. मोक्षप्राभृत. . . . . . . . . . 341. भावागणेशवृत्ति . . . . . . . . . . . . . . . . 59,133 375. मोक्षरला . . . . . . . . . . . . . . . . 10,21,51.358 342. भाषारहस्य ......... 376. मोहोन्मूलनवादस्थानक ..... ... ... 190 343. भुवनसुन्दरीचरित्र..... 377. यजुर्वेद 222,281 344. मज्झिमनिकाय . . . . . . . . . . . . . . . . . .352,368 378. यजुर्वेदभाष्य 203 345. मण्डलबाह्मणोपनिषत् ... . . . . . . . . . . . 289,332 379. याज्ञवल्क्यस्मृति . . . . . . . . . . . 101,102,169, 246,344,368 346. मत्स्य पुराण . . . . . . . . . . . 173,197,249,365 380. याज्ञवल्क्योपनिषत् ........................ 106 347. मनुस्मृति ......... 3,8,25,40,43,50,87, 101,128,171,173,186, 381. योगकुण्डल्युपनिषत् . . . . . . . . . . 311,333,352 286,290,368,370,373 / 382. योगचूडामण्युपनिषत् . . . . . 173,350,351,353 189 - . . . . . 189 Page #195 -------------------------------------------------------------------------- ________________ पृष्ठ पृष्ठ 139 193 . . . . . . . . . . . . . 2E 5 . 108 383. योगदृष्टिसमुच्चय. . . . . . . . 13,23,24,25,36,37, 405. रत्नाकरावतारिका ........ 50,71, 75, 79,82,86,87,94, 406. राजप्रश्नीय .............. जातीय ... ...... 210.269 95,99,102,104,115,116,122,123, 407. राजप्रश्नीयवृत्ति ... 125,126,128, 130,131,177.194, 200,201,239,244, 252, 254, 408. राजमार्तण्ड (भोजवृत्ति) .......... 2,59,172,287 266, 312, 320, 328,331, 345, 409. राजवल्लभ 348, 350:353,362, 371, 372 410. रुद्रहृदयोपनिषत् . . . . . . . 343 384. योगदृष्टिसमुच्चयवृत्ति . . . . . . . 59,127200, 411. लघुकल्पतन्त्र ......... 277 329342,345 412. लघुचैत्यवन्दनभाष्य 209,210 385. योगप्रदीप ...... .5910.3.104185332,344,353 413. लघुसंग्रहणी. 12. लयुसनहणा . . . . . . . . . . . . . . . . . . . . . 386. योगबिन्दु ......... 613,15,17,18,23,24,25,29, 414. ललितविस्तरा, .... 27,47,96,116,130,147, 3039,405268737678038790, 149,157,158,161.213.215,217,225, 929596,103,105,110114116117, 126127128129131137140145, 246,247,271,282,320,362,371 213216239252,254267279,282, 415. ललितविस्तरापञ्जिका ........... 32,233,271 288,290302,330331339,344349, 416. लिङ्गपुराण. . . . . . . . . . . . . . . . . . . . 286,302 352357,36036136236 365.369 417. लिङ्गप्राभृत ... . . . . . . . . . . . . . . . . . 8 387. योगबिन्दुवृत्ति ......... 47,92,93,95,266 418. लोकतत्त्वनिर्णय.... . .. 19,103,117,372 388. योगवार्तिक ........ . . . . . . . . . . . . 233,318,342 419. वराहपुराण . . . ... 389. योगवासिष्ठ ..... 13,18,108,311,361,373 420. वराहोपनिषत् 390. योगविशिकावृत्ति... 29,30,73,77,79,80,81, 421. वसिष्ठस्मृति ...... 121,237,238,247,300,345,348 391. योगशतक . . . . . . 27,85,110,114,116,117, 422. वसुदेवहिंडिका . . . . . . . 209 194,215,225,238,240,255,267, 423. वाक्यपदीय....... 297,302,303,304,311,331,366 424. वादमाला 392. योगशतकवृत्ति ...... 120,300 425. वायुपुराण .......... . . . . . . . . . . . . . . . . . 351,365 393. योगशास्त्र. . . . . . . 42,45,46,50,60,61,80, 426. वाल्माकारामायण. . . . . . . . . . . . 106,165,203, 83,99,109,131,172,185,194, 242,255,319,320,350 207,288,290,292,311,317,324, 427. वास्तुसार .................... 139,169,173 31,332,337,338,340,342,347 428. विशिकाप्रकरण (दान, योग, 30,36,79,116, 394. योगशास्त्रवृत्ति केवल ज्ञान, चरमावर्त, पजा, 149,153,196,209, 395. योगशिखोपनिषत् . . . . . . . . 311,343,373 शिक्षा, यतिधर्म) 219,220,234,242,243, 396. योगसार (अज्ञातकतृक) . . . . . . . .52,58,102,104, 244,247,248,252,253,254, 109,110,127,192.194,225. 256,269,272,285,286, 273,308,309,341,353,369 287,299,300,318,352 397. योगसार (योगीन्दुदेव) .. 57 429. विक्रमोर्वशीय..... . 108 398. योगसारप्राभृत . . . . . . . . . 10,23,87,96,331, 430. विचारामृतसंग्रह ........ 221 344,353,358,371 431. विद्धशालभञ्जिका...... 399. योगसारसंग्रह ........ . . . . . . . . . . . 110,289 432. विवेकचूडामणि . . . . . . . . . . . . . . . 400. योगसूत्रटिप्पण ....... . . . . . . . . . . 300 433. विवेकविलास.................. 137,144,163 401. योगसूत्रभाष्य . . . . . . . 59,272,342,359 434. विशेषावश्यकभाष्य ............ 23,44,58.105, 402. योगेश्वरोदय . 203 145,246,272,313,353,373 403. रघुवंश 435. विशेषावश्यकवृत्ति 404. रनकरण्डकश्रावकाचार ............ 195,196 / 436. विश्वकर्मप्रकाश ... 23 187 29 Jain Education Intemational Page #196 -------------------------------------------------------------------------- ________________ 437. विश्वसार 438. विषयविलास 439. विष्णुधर्मोत्तरपुराण 440. विष्णुनामसहस्त्र 441. विष्णुपुराण 442. विष्णुभक्तिचन्द्रोदय 443. विष्णुरहस्य 444. विसुद्धिम 445. वीतरागस्तोत्र 446. वीतरागस्तोत्रविवरण 447. वीतरागस्तोत्रावचूरि 448. वेदान्तसार 449. वेदान्तसूत्र 450. वेधवास्तुप्रभाकर 451. वैराग्यकल्पलता . 452. वैराग्यशतक (प्राकृत) 453. वैराग्यशतक (भर्तृहरि) 454. वैशेषिकसूत्र 455. वैशेषिकसूत्रोपस्कार 456. व्यवहारप्रकाश 457. व्यवहारसूत्र 458. व्यवहारसूत्रभाष्य 459. व्यवहारसूत्रवृत्ति 460. व्याख्याप्रज्ञप्ति (भगवती) 461. व्याख्याप्रज्ञप्तिवृत्ति 462. शकुनसारोद्धार 463. शक्रस्तव 464. शतपथब्राह्मण 465. शत्रुजयतीर्थोद्धारप्रबन्ध 466. शत्रुञ्जयमाहात्म्य 467. शब्दकौस्तुभ 468. शरभोपनिषत् 469. शांख्यायनारण्यक 470 शाण्डिल्योपनिषत् पृष्ठ 277 139 268 351 .103, 108, 285, 289, 290, 301, 308, 309, 318, 340, 348, 351,353, 357, 368, 370, 373 102 207 . 108, 368 52, 53, 54, 87, 149, 214,339, 351 109,289 330 145 136, 323 8. 31,41,54, 151, 161, 174, 191, 194, 204, 299, 305 174 3, 7, 12, 14, 31, 45, 53, 54, 157, 196, 209, 214, 223, 227, 241, 287, 297, 298, 330 158, 215,287 144 339, 340, 350, 353 203, 281,325, 351 146 108 289 331 146, 162,169 108, 265, 266, 267 314 125 177, 365 136, 144, 153, 161, 200,208, 225 130 333 351 242, 286, 287, 318 471. शान्तसुधारस 472. शार्ङ्गधरपद्धति. 473. शास्त्रवार्तासमुच्चय 474. शिखासंहिता 475. शिल्परलाकर 476. शिल्पस्मृतिवास्तुविद्या 477. शिवपुराण. 478 शिवरात्रिव्रतकथा 479. शिवोपनिषत् 480. शुक्लयजुर्वेद 481. शोभनस्तुति 482. श्राद्धगुणविवरण 483. श्राद्धदिनकृत्य 484. श्राद्धदिनकृत्यवृत्ति 485. श्राद्धप्रतिक्रमणसूत्र 486 श्राद्धविधिवृत्ति 487 श्रावकधर्मविधिप्रकरण 488. श्रावकधर्मविधिवृत्ति 489. श्रावकप्रज्ञप्ति 497 षट्खण्डागम 498. षड्दर्शननिर्णय 499 षष्टिशतक. 500. संघाचारभाष्य. 501. संज्ञाकुलक 502. संयुत्तनिकाय 503. सज्जनचित्तवल्लभ 504. सन्देहविषौषधि 490 श्रावकप्रज्ञप्तिवृत्ति 491. श्रावकाचार 492. श्रावकाष्टक 493. श्रीमालिनीविजयोत्तरतन्त्र 494. श्रीरामपूर्वतापनीयोपनिषत् 495. श्री श्रीपालकथा 496. श्वेताश्वतरोपनिषत् 391 पृष्ठ 70,109, 110 310 108, 115,356 203 146, 187, 198 136, 146 368 195 367 351 214 128 100, 140, 152, 153, 157, 207, 212, 215, 224, 374 32,151, 152,374 86 . 139, 171, 174, 182, 191, 203, 210, 212, 235, 237, 239 .95, 128, 204, 228,252,254 100, 128, 228 46, 53, 54, 94, 115, 153, 158, 194, 216, 224, 225, 357, 371 158 347 153 340, 341 173 286, 317, 336 255, 310, 344, 353, 361,367 225 102 32, 38, 52, 54, 150 32,131 125 30,69 10 148 Page #197 -------------------------------------------------------------------------- ________________ 392 मा . .. . . ... .... ....... 229 सरकनाडवत्ति . . . . . . . . . . . . " 505. समयसार (कुन्दकुन्द) . . . . . . . . 3,13,52,86, 87,167,343 506. समयसार (देवानन्दसूरि)........ 158,282,352 507. समराङ्गणसूत्रधार . . . . . . . . . . . . . . . . . . 169 508. समरादित्यकेवलिचरित्र ...... . 24,30,108, 129,241.302 509. समवायाङ्ग . . . . . . . . . . . . . . . . . . . . . 336 510. समाधिशतक . . . . . . . . . . . . . . 185,331,351 511. सम्बोधप्रकरण . . . . . . . . . 1074,100101,104, 110120121130136149157, 174182183,207208209210, 211,213,218220221223,226, 227,234235,236237239,240, 241252269,288329332342 512. सम्बोधसप्तति . . . . . . . . . . . . .54,56,100,106, 120,136,212,213 513. सम्बोधसप्ततिवृत्ति तातात . . . . . . . . . . . . . . .1.51,227 514. सम्मतितर्क ....... . . . . . 6,7,31,103,265,291 515. सम्मतितर्कवृत्ति . . . . . . . . . . . . . . . . . . . 49 516. सम्यक्त्वकुलक ..... 191 517. सम्यक्त्वप्रकरण ..... . . . . . . 191 518. सर्वार्थसिद्धि . . . . . . . . . . . . . . . . . . 108.109 519. सांख्यप्रवचनभाष्य . . . . . . . . . . . . . . 289 520. सांख्यसूत्र . . . . . . . . . . . . 245,246,278,289, 331,332,353,361,365,366,372 521. सामाचारीप्रकरण (अज्ञातकर्तृक) . 282 522. सामाचारीप्रकरणवृत्ति .. 523. सामान्यगुणोदेशकुलक ...... 127 524. साम्यशतक 4,110 525. सारसमुच्चय . . . . . . . . 194 526. सिद्धप्राभृतिका . . . . . . 527. सिद्धसहस्रनामवर्णनच्छन्द . . . . . . 528. सिद्धहेमलघुन्यास सिद्धहमलघुन्यास . . . . . . . . ....... 298 529. सिद्धहेमशब्दानुशासन .... 3,38,81,8499,193 530. सिद्धान्तबिन्दु . . . . . 356 531. सिद्धान्तबिन्दुवृत्ति ...................... 356 532. सिद्धिविनिश्चय . 533. सुगमार्थकल्पनावृत्ति . . . . . 8,42,50,75,83,92, 111,121.185,300,323 534. सुत्तनिपात . . . . . . . 162,368 535. सुभाषितसन्दोह ............... 110 536. सुभाषितसूक्तरत्नमाला 181 537. सुभाषितावली 246 538. सुविधिनाथचरित्र 539. सूत्रकृताङ्ग. . . . . . . . . . . 6,9,26,28,31,32, 107.108,110,119,128,129,333,365 540. सूत्रकृताङ्गचूर्णि ..... 541. सूत्रकृताङ्गवृत्ति . . . . 9,21,28,207 542. सूत्रसन्तान..... . . . . . . . . . . . 100 543. सौदरनन्द . . . . . . . . . . . . . . . . . . . . . . 1 ....... . . 12,21 544. सौदरनन्दकाव्य. . . . . . . . . . . . . . . . . 358,372 545. सौरपुराण ............................... 357,361 546. स्कन्दपुराण . . . . . . 96,129.212,236,255,310 547. स्कन्दोपनिषत् . . . . . . . . . . . . . . . . . . . . 289 548. स्तवपरिज्ञा . . . . . . 101,120,138.140,142.143, 145,147,148,149,156.157,162,164, 176,181,198.200,203.212,223.225 549. स्तवपरिज्ञाव्याख्यान. . . . . . . . . . . . . . . . 143 550. स्थानाङ्गवृत्ति . . . . . . . . . . . . . . . . . 26,124 551. स्थानाङ्गसूत्र . . . . . . . . . . 247,254,282,301 552. स्याद्वादकल्पलता . . . . . . .23,49,51,59,102,108, 110.242,291,363 553. स्याद्वादमञ्जरी . . . . . . . . . . . . . . . . . . . . 102 554. स्याद्वादरहस्य . . . . . . . 555. हंसोपनिषत् 556. हठयोगप्रदीपिका . . . . . . . 50,202,203,287 557. हर्षचरित . . . . . . . . . . . . . . . . . . . . . 93 558. हर्षप्रबन्ध . . . . . . . . . . . . ... . . . . . . . . . . . . . . . . . . . 256 559. हलायुधकोश .......... 50,57,137.202,327 560. हिंसाष्टक . . . . . . . . . . . . . . . . . . . . . . 561. हितोपदेशमाला. . . . . . . . . . . . . . . . . . . 562. ह्रदयप्रदीपषट्विंशिका . . . . . . . . 309 185 353 WWWG Jain Education Intemational For Private & Personal use only Page #198 -------------------------------------------------------------------------- ________________ 393 परिशिष्ट - 5 कल्याणकन्दल्यां निर्दिष्टा नामविशेषाः पृष्ठ 313 119 279 324 280 48 अक्षपाद . . . . . . . . . . . . . . . . . . . ....... 52,104 34. कुवलयप्रभ ... अगस्त्यसिंहसूरि . . . . . 35. कुष्णमिश्र . . . . . . . . . . . . . . . 268 अग्निशर्मा 36. कूरगडुक ......... अङ्गारमर्दक 37. क्षेमकीर्तिसूरि . 27,189,191 अजनृप . . . . . . . 246 38. क्षेमेन्द्र .. अजितदेवसूरि ..... 190 39. गणक . . . . . . . . . . . . . 360 अतिमुक्तकुमार ..... ... 40. गुणरत्नसूरि (नूतन) 151 अनुरुद्धाचार्य ... 110 41. गुणरत्नसूरि (प्राचीन) ..... __ अभयकुमार............. 42. गुणसेन ................... 10. अभयदेवसूरि . . . . . 151,158,223,241,265,287 43. गोपेन्द्र . . . . . . . . . . . . . 116 11. अमितगति . . . . . . . . . . , 23,96,110,331.344, 44. गोरक्षनाथ (गोरखनाथ) . . . . . 347,353,371 45. गोविन्द . . . . . . . . . . . . . . . 12. अमृतचन्द्र...... स पन.... . . . . . . . . . . . . . . . . 286.289 46. गोशालक. 314 13. अर्हद्दत्त . . . . . . . . . . . . . . . . . . . . . . ......... 78 47. गौतम . . . . . . . . . . . . . . . . .94,244,297,329 14. अवधूताचार्य . . . . . . . . . . . . 257 चक्रपाणिदत्त ..... . . . . . . . . . . . 108 15. अश्वघोष ...... 11,358,372 49. चण्डकौशिक . . . . . . . . . . 106,108,209 16. आर्यगोविन्द . . . . . 38 50. चन्द्रप्रभसूरि 131 17. आशाधर .......... 353 51. चाणक्य ....... 106 उदयनाचार्य.... ............... 195,367 52. चारित्ररत्नगणी ...... मा . . . . . . . . . . . . . . . . . . . 214 19. उमास्वाति (वाचकमुख्य). . . . . . . .21,27,115.153, चारित्रसुन्दरगणी . . . . . 139,143,150,154, 157,190,194,207,208, 161176,207,208,211 210,211,212,224,371 54. चार्वाक ....... 20. ऋषभ . . . . . . . . . . . . . . . . 168 55. चिलातिपुत्र . . . . . . . . . . . . . . . . . . . . . 21. कण्डरिक . . . . . 56. जयघोषसूरीश्वर . . . . . 22. कर्णपूर ...... 57. जयदेवमिश्र..... 23. कर्मसाधु ..... 146 58. जयन्तभट्ट . . . . . . . . 365 24. कलापूर्णसूरि ....... 217 59. जयशेखरसूरि..... 212,351,353 25. कालिदास.......... . . . . . . . . . 27,31,49,92,108 60. जयसिंहसूरि ....... 26. काहंडिकदेवी . 158 61. जरनैयायिक 187 27. कुणिक .............. 210,229 62. जिनपति ....... ....... 215 28. कुन्दकुन्दस्वामी... ... ... 3,8,10,13,56,87, 63. जिनलाभसूरि 210,230,279 115,167,290 64. जिनसुन्दरसूरि . . . . . . . . . . . 214 29. कुमारनन्दी ...... 65. जिनसेन . . . . . . . . . . . . . . 288 30. कुमारिलभट्ट . . . . . 66. जिनेश्वरसूरि . . . . . . . . . . 98,101,123,131,229 31. कुलवालक . . . . . . 47 67. जीवहर्षगणी........ 32. कुलसारगणी ......... 68. ठक्करफेरु 139,173 33. कुल्लूकभट्टः . . . . . 173 | 69. तामलितापस ...... 18. रता 97 188 . . . . . . . . . . . 217 29. कुमारनन्दा . . . . . . . . . . . . . . . . . . . . . 161 150 W . . . . . . . . . . . . . . . . . . . . 111 - Jain Education Intemational Page #199 -------------------------------------------------------------------------- ________________ 394 70. तिलकाचार्य. 71. तुङ्गिका 72. दशार्णभद्र 73. दहनसुर 74. दिङ्नाग 75. देवचन्द्रसूरि 76. देवपाल 77. देवभद्रसूरि 78. देवानन्दसूरि 79. देवेन्द्रसूरि 80. धनपाल 81. धनविजयगणी 82. धनेश्वरसूरि 83. धर्मघोषसूरि 84. धर्मसागर 85. धर्मानन्द 86. 87. नागसेन 88. नागिल 89. नेमिचन्द्र पंडित 90. नेमिचन्द्रसूरि 91. नैयायिक 92. न्यायविजय नव्यनैयायिक 93. पतञ्जलि 94. पद्मनाभ 95. पादलिप्तसूरि 96. पालक 97. पाशुपत 98. पुण्यरत्नसूरि 99. प्रद्युम्नसूर 100. प्रभानन्दसूरि 101. प्रभाशहूर 102. बलभद्रमुनि 103. बाणभट्ट 104. बुद्धिसागरसूरि 105. बौद्ध (मायापुत्र). पृष्ठ 191 54 210 78 29 189 116, 216 . 92,93, 138, 158, 167, 189, 190, 217 158, 282, 352 32,100, 151,152, 157, 207, 374 214 105 136, 144, 153, 161 214 191 358 187 289, 317, 331, 332, 341, 357 161 38, 54 132,289 359, 360 103, 110, 128, 221, 289,290, 308,332 19,23, 104, 248 182 139, 190 106 103 214 189 109, 289 146 78 86,93,255 24, 49, 60, 109, 185, 201, 307, 350, 351, 370 21, 30, 103, 114, 301, 306, 340, 356, 358, 360, 368 106. भट्टारकश्रीशुक 107. भद्रङ्करसूरि 108. भद्रवाहस्वामी 109. भरत ... 110. भर्तृहरि 111. भागवत 112. भावदेवसूरि 113. भास्करनन्दी 114. भित्रमाल 115. भोज 116. मणिरथ 117. मण्डलतन्त्रवादी. 118 मदनरेखा 119. मधुसूदनसरस्वती. 120. मम्मट 121. मरुदेवी 122. मलयगिरिसूरि 123. मल्लिनाथ. 124. मल्लिषेण 125. महावीर 126. माणिक्यसूरि 127 मानतुद्रसूरि 128. मानदेव 129. मानविजयवाचक 130. मीमांसक 131. मुनिचन्द्रसूरि 132. मुनिसुन्दरसूरि. 133. मुरारि 134. मेघकुमार 135. मेघविजयगणी 136. मेतार्य 137. मेरुतुङ्गसूरि 138. यशोभद्रसूरिः 139. यशोविजय 140. यहुदि 141. याज्ञवल्क्य 142. युगबाहु . 143. योगीन्दुदेव पृष्ठ 102 285 7,46, 272, 289, 303, 339, 372 68, 100 . 23, 103, 125, 130 102 109 317, 338 190 2,233 106 98 106 11,356 5.10 311 12,32,70 124, 174, 207 229 10 39, 140, 210, 279.297329 144 103, 351 100, 228 110, 304 186, 259, 360 36, 75, 12, 104, 115. 123, 133,151, 233, 363, 374 .8.103, 110, 255 246 78, 111 - 49.173, 195, 203 8 102,267 . 66, 111,300,323 1 106 . 102,103, 107, 246, 344 106 57 Page #200 -------------------------------------------------------------------------- ________________ 144. योगीन्द्र . 145. रत्नप्रभसूरि 146. रत्नमन्दिरगणी 147. रत्नशेखरसूरि 148. रविषेण 149. राजशेखर.. 150. राजशेखरसूरि (नूतन) 151. राम 152. रोहिणेय 153. लक्ष्मीवल्लभगणी 154. लोकायतिक 155. वङ्कचूल 156. वज्रस्वामी 157. वराहमिहिर 158. वर्धमान 159. वर्धमानसूरि 160 वल्मीक 161. वल्लभदेव 162. वशिष्ठ 163. वाचस्पतिमिश्र 164. वादिदेवसूरि 165. वामदेव 166. वासुदेवशास्त्री 167. विक्रम 168. विजय 169. विज्ञानभिक्षु 170. विज्ञानभिक्षु 171. विनयरल 172. विनयविजय 173. विमल 174 विरोचन 175. विवेकधीरगणी 176. विश्वकर्मा 177. विष्णुकुमार 178. विष्णुशर्मा 179. वीरभद्रसूरि 180. वेदवादी 181. वेदव्यास पृष्ठ 353 351 149, 150 153, 204 54,56, 100, 120, 136, 174, 239, 317, 336, 347 220 94 151, 153 368 25 132 21 111 6 139, 145, 198 168 173, 110,210, 218, 298 203.319 246 246, 368 233, 289,308 152 365 356 158 146 110, 223,289,318 233,318 8, 47 110 210 372 146 169, 340 7.106 320 12, 209, 215, 311 360 19, 102, 104, 108, 246, 272, 359 182. वेदान्ती 183. वैदिक 184. वैशेषिक 185. व्यासानुसारी 186. शकटाल 187. शक्र 188. शङ्कराचार्य 189. शान्तिनाथ 190. शान्तिसूरि 191. शालिभद्र 192. शिवभूति 193. शिवशर्मसूरि 194, शीलाङ्काचार्य 195. शुकदेव 196. शुक्राचार्य 197. शुद्रक.. 198. शुभचन्द्र. 199. शूलपाणि 200. शैव 201. शोभनदेव 202. श्रीचन्द्रप्रभसूरि 203. श्रीदेवसूरि 204. श्रीपाल 205. श्रेणिक 206. सकलचन्द्रोपाध्याय 207. सङ्गम 208. सङ्गम-देव 209. सत्यपुर 210. सदानन्द . 211. समन्तभद्रस्वामी 212. समयसुन्दरगणी. 213. समुद्राचार्य 214. सर्वानुभूति 215. सांख्य 216. सागरानन्दसूरि 217. सिंहसूरि. 218. सिद्धराज 219 सिद्धर्षिण पृष्ठ 395 21, 102, 114,356, 359, 360 102 21.259,356, 360 102 106 314 29,58,86,98 182 90,132, 168, 182, 209,218,278 111 6 70 4,9,45, 207 365 169 11 58, 78, 108, 110, 129, 289, 317, 331,332, 338, 342, 343 209 360 214 100, 131 158, 182, 190, 197 92 6 60, 110, 174 111 209 190 289 194, 196 104 190 106 21,101,102, 351, 360 26, 125, 126, 207, 300 110 267, 268 109, 289 Page #201 -------------------------------------------------------------------------- ________________ 396 D पृष्ठ . . . . . . . . . . 289 106 360 220. सिद्धसेनगणी . 221. सिद्धसेनदिवाकर ... ... 6,7,37,54,61,103, 117,168,194,265,302,339, 350,352,353,360,373 222. सिद्धार्थ ..... . . . . . . 314 223. सीमन्धरस्वामी 182,193,328 224. सुनक्षत्र 106 225. सुबन्धु ... 226. सुबुद्धि ...... 227. सूर्याभ . 228. सोमदेव 229. सोमोदयगणी..... . . . . . . . 108 230. सौगत. 52,360 231. सौधर्मेन्द्र ... ..... 211 232. स्कन्दकसूरि . . . . . . . . . . . . . . . . . . . . 106 on or oom 233. स्थूलभद्र 234. स्याद्वादी . . . . . . . . . . . . . . . . . . . . . 360 235. स्वात्माराम . . . . . . 203 236. हरिभद्रसूरि ........... 25,50,95,143,157, 241,288,353,362 237. हर्ष........ 238. हिटलर 106 239. हिन्दुक . ...... . . . . . . . . . . . 106 240. हीरसूरि . . . . 200 हारसूर . . . . . . . . . . . . . . . . . . . . . 131.192 241. हेमचन्द्रसूरि (क. स.) . . . . . 17,46,49,54,60, 61.83,87,103,109.131, 149,172,185,194,267,268, 282,288,292,311,324,338,350,353 242. हेमचन्द्रसूरि (मलधार) . . . . . . . . . . . . 46,212 Jain Education Intemational For Private & Personal use only Page #202 -------------------------------------------------------------------------- ________________ अंग- अग्ग- भावभेया पुप्फाहार अंगुष्ठमानमपि यः तत्कालं प अओ परमगुरु अकए बीजक्खेवे अंतमुत्तमे अंधो अंध पहं अंधपणंधो ऐदपज्जत्थो पुण ANA ऐदपज्जत्थो पुण मोक्ख ऐपरिणै अपरिणइ दुहवि अकसिणपवत्तगाणं अकसिणपवत्तगाणं अकसिणपवत्तगाणं अकसिणपव्वत्तगाणं अकारेण भवेद् अकालौत्सुक्यस्य अकुताइ अकुसलमणोनिरोहो अकुसलवणनिरोहो अकृतोऽकारितश्च अकृत्यं नैव कृत्यं अकृत्स्नं प्रवर्तयन्ती अक्खयभावे अक्खलियमिलियाउ अक्रोधो गुरुशुश्रूषा अक्षीणः खलु अक्षेपफलदः अणिरंज अखण्डतण्डुलानां अगन्धो अवर्णः अगी अत्थकुसीहिं अङ्गारे स्तेनभयं परिशिष्ट - 6 कल्याणकन्दल्यां दर्शितानां साक्षिपाठानां सूचिः पृष्ठ अङ्गुष्ठपर्वा अङ्गुष्ठमात्रा अङ्गुष्ठमात्राम Jain Education Intemational [ upa. sA. 35 ] | A. ni. 1463 | | kA. anu. 470 ] [ sU. kR. 1/1/2/19 ] | पञ्चा. 11 / 11 ] [ उप. र. 161 ] [ उप. र. 171 ] [ प. सू. 4/6 ] | उप. प. 224 ] | A. नि. भा. 194 ] | पंचा. 6/42 ] [ A. नि. 196 ] [म. नि. 3/38 ] [ म. स्तो. 32 ] | ध. बि. 8/55 ] | जीवा. 62 / [ पु. मा. 195 ] [ पु. मा. 199 ] [ a. प्र. 6 / 11 ] | पं. त. 4/42 ] [ A. नि. हा. 194 ] [ वि. वि. 8/18 ] [ पु. मा. 23 | [ ह. च. 27 ] [ द्वा. द्वा. 29/26 ] [ प. प्र. ] [ नि. क. पृष्ठ 14 ] [ जि. स. ना. 8 ] [ ग. प्र. 48 ] [ बृ. सं. ] [म.पु.] | आचारो. 6/13 ] 211 161 289 288 26 279 51 53 26 50 61, 96 223 6 100 227 103 75 121 47 47 41 43 223 196 48 103 93 291 353 198 352 28 139 173 161 161 अच्वंतं दड्ढमि अच्चताजोग्गं अच्छी-निलाडसंधिसु अजः सनातनः अजरा अमरा अज्ञेभ्यो ग्रन्थिनः अज्ञो वै अट्ठ उ गोअर अट्ठट्ठ लक्खपत्ताइं अजानाना अज्झवसाओ अज्झवसाणेण [ स. सा. 262 ] अज्झसिएण बंधो अज्ञस्यार्धप्रबुद्धस्य. उप. 2/50 महो. 5/105 अज्ञातवाग्विवेकानां [ द्वा. द्वा. 2/5 ] [म. स्मृ. 12 / 103 | [म. स्मृ. 2/153 ] [ पं. व. 299 / अट्ठम-छट्ट अवि समि अट्ठाहियाय महिमा अडवीप से वेयड्ढ अणगारस्स णं समू अणाइमन्ता तित्थयरा अणाययण अणियत्ते अणुभवजुत्ता भत्ती अणुवकयपराणुग्गह अणुवी निट्ठा सिद्धं अगदव्वेहि अणं वा एवमादी अण्णाभावे जयणाए अण्णे भांति तिविहं अत एव अत एव श्रीमहावीरेण अतः परमगुरु अतस्तु नियमादेव [ द. शु. 14 ] [ ध. र. प्र. 124 ] [ मंत्रा. स्तो. 7 ] | दे. स्त. 300 ] यो. बि. वृ. 119 / [ [ बृ. क. भा. 1640 | | स. सा. 265 ] [ बृ. ऋमं. | [ नि. भा. 3217 ] [ उत्त. नि. 24/461 ] [ पञ्चा. 8/48 ] [ क. को. 2 / 2 / वृ. ] [ व्या. प्र. 18/8 ] द.वै.नि. 47 | स. क. भ. 9 / 940 / [ व्य. भा. ] यो. श. 10 / | अभ. कु. 7 / [ ध्या. श. 49 ] [ आचा. 2/1/4/1 | - चै. वं. म. 68 ] [ [ नि. चू. 3 / पृ. 214 | [ जी. क. भा. 2465 ) [ पं. व. 102 / [ उप. प. 949 | | ध. बि. 6/35 | [ गु.त.वि. 1 / 148 ] [ पं. सू. 4 / 6 / वृ. पृ. 14 ] यो. स. 63 ] 397 पृष्ठ 115 109 190 340 353 267 299 166 52 36 28 8 3 41 211 40 46 204 189 53 286 24 191 116 74 24 31 174 29 228 100 137 262 39 50 25 Page #203 -------------------------------------------------------------------------- ________________ 398 अतहाविहे अति विष्णु अतिचाररहिता अतीन्द्रियं गुणा अतीन्द्रियार्थ अतोऽकरणनियमात् अतोऽन्यथा प्रवृत्तौ अतोऽन्यदुत्तरा अत्तहिअपरहिअ अत्तानं उवमं अत्थं भासइ अरहा अत्यक्षं विषया अत्र द्रव्यस्तवे अत्र स्थानादिषु अत्र हि किल अत्रावस्थितपक्ष अथ कस्मादु अथ चित्तं अथ ध्यानं अथवा तत्र पुष्पेषु अथवा योगिना अथैकयोर्ध्वं अदृष्ट अदेशकाले य अद्धिर्गात्राणि अधःस्थापितभाजन अधर्मरूपो धर्मो अधिकारिवशात् अधिकृतेतर अध्यात्मज्ञानतो अध्यात्मभावनोज्ज्वल अध्यात्ममत्र परम अध्यात्मयोगा अध्यापनमध्ययनं अनधिकारिणो अनन्तज्ञानवान् अनन्तरञ्च कर्तव्यं । क. को. 78/3 | | अगी. 25/17 | यो.वि. 1. [ [ नादबि. 18 ] यो स. 98 / 1 [ 1 अथ प्रवज्या अथ रूपस्थध्यास का. अनु. वृ. 482/पू. 376 अथ रूपे ज्ञाना. 40/15 1 यो. बि. 415 ] यो. दृ. स. 70 ] | म. नि. वज्रार्थ 1 [ ध. प. 10 / 1 ] | वि. A. भा. 1119 ॥ [ ज्ञाना. 13/8 ] [ प्र. श. 30 / वृ. ] यो. वि. वू. 2/3 | [ श्रा. ध. वि. वृ. 26 ] | प्र.श. 92 बृ. / I a. शि. 4 ] [ भ.गी. 12 / 9 ] I । शां. उप. 1 / 8 / 10 ] ध.बि. 3/3] यो. बि. 26 } | भ. गी. 6/42 ] | प्रश्नो 3/7 ॥ ] | बृ. यो. 2 / 61 म. भा. भी. 41/21 | | म. स्मृ. 5/109 / | उप. प्रा. 13/184 / [म. भा. शां. 33/32] | a. प्र. | द्वा. द्वा. 10/12 वृ. ] [ a. गी. 188 ] | a. सा. 20 ॥ यो. बि. 68 ] कठो. 1/2/12/ I [ [ [म. स्म. 1 / 88 ] [ श्रा. ध. वि. 3 वृ. ] | a. मी. 139 / शि. र.13/77 ] पृष्ठ 167 173 79 348 23 73 19 86 7 222 23 357 229 300 100 191 172 333 318 276 338 342 139 311 367 172 129 286 224 19 228 75 86 324 23 347 128 228 353 146 अनन्यशरणं अनन्यशरणीभूय अनवबोधे अनात्मन्या अनादरो विलम्ब अनिक्कसावो अनिर्वेदः परं अनिर्वेदः श्रियो अनिवृत्ताधिकारा अनीदृशस्य अनीश्वरस्य अनुकूलचारिणी अनुचित अनुपायात्तु साध्य अनुबन्धस्य अनुमतिश्च अनुरागं जनो याति अनेकान्तपरिच्छेदरूप अनेन भवनैर्गु अन्तरेणोपदेशर अन्त्यपक्षि अनं च जिण अनं ब्रह्मे अन्नत्थारंभवओ अत्राणी वक्खाणं अन्नादीनामिदं अत्रे अवचार भति अत्रे अ अन्यजन्मान्तरकृतं कर्म अन्यत्रारम्भवान् अन्यथा यो अन्यस्य योजनं अन्यायद्रव्यनिष्पन्ना अन्यायोपार्जितेनैव अन्येषां शिल्पिनां अन्योन्य अपकारिणि कोप अपदेसंमि ण वुड्ढी अपरायत्तमौ अपरिनिष्ठित । ज्ञाना. 39 / 32 / 1 यो. शा. 10/3 ] [ ध. बि. 2 / 10 वृ. | | ग. पु [ गोपेन्द्र । यो. बि. 356 / [ ध. प. 1 / 9 / 12 { वा. रा. सु. कां. 12 / 10 / 319 पंत. 1/359 | 320 116 279 277 109 273 120 126 39 93 49 339 30 368 234 351 5, 227. 62 131 210 110 145 227 362 81 137, 162 137 146 169 106 139 352 31 [ | द. या. ] | उप. भ. 517 ] ध. वि. 6/18 | [ ध. बि. 4 / 23 | यो. 1 | ध. बि. 3 / 10 | | स्क. पु. मा. 55/136 | [ स्या. क. ल. 7/30 ] यो. बि. 284 ॥ [ | .. 1/2/973 // [ या. स्मृ. 3 / 130 / चै. वं. म. 887 | taiti9/2 / 1 दूस. 63 / [ पञ्चा. 4 / 12 | [ हितोप. मा. | [ [ यो. शा. A. | [ चै. वं. म. 211 ] [ च श. 53 ॥ [ बृ. सं. 86/5 ] [ द्वा. द्वा. 5/30] यो बि. 277 ॥ [ द्रा. द्रा. 10/15 [वि.वि. | 1 दे. भा. 3/12/8 / शि.र.13/78 | [ ज. सं. 8 ] [ याज्ञ. उप. 29 ] [ पञ्चा. 7/11 / [ a. प्र. 32/7 ] पृष्ठ mA. sto. 1/17 | 290 60 29 361 129 Page #204 -------------------------------------------------------------------------- ________________ अपरिवडियसुहचिंता अपरोवताव अपवर्गः फलं यस्य अपायोपा अपास्ताशेष अपि पौरुषमादेयं अपि सर्वगुणोपेतं न अपुनर्बन्ध अपुनर्बन्धका अप्पडिबद्धो य सया अप्पत्तं न वाए अप्पतियं अप्पमाणमेव अप्पा उद्धरिओ विभ अप्पा य होइ अप्पाणमबोहंता अप्पाण्णा एवं अप्पाहणे वि अध्येण बहुमेसेज्जा अप्पो बंधो जयाणं अप्पोवही अप्रशान्तमतौ अप्रसन्नात् कथं अप्रादुर्भावः खलु अप्रीतिर्नैव अबाह्य केवलं अब्भुज्जियविहारातो अन्मुट्ठा अभक्ष्यपरिहार अभयं अभयदाणोवम्भ अभिकखतेहि अभिजातमणिकल्पस्य अभिवन्द्यमान अभिवाहरणा अभूद् गौः अभेदज्ञानतः अभ्यर्चनाद अभ्यासयोगयुक्तेन अभ्यासवर्जित [ पञ्चा. 7/48 ] [पं. सू. 3/5 ] | सं. त. 3 / 67 वृ. ) यो. शा. 4 / 199 I 1 [ लल्ल ] [ यो बि. 251 / [ यो.वि. बृ. 13/12 | [ यो. वाशि. ] [ नि. भा. 6230 ] | क को 78/5 ] | जीवा. 248 / [ श्रा. दि. कृ. 101 ] | स्त प. 152 | पं. व. 895 ] [ A. कु. 38 ] [ पञ्चा. 6 / 14 ] [ पंचा. 6/13] व्य भा.वृ. 2-उद्धृत । I नि. भा. 3335 ] [ I द. वै. चू. 2/5 ] [ द्वा. द्वा. 18 / 28 लो. त. ] वी. स्तो. 19 / 3] | पु. सि. 44 ] [ | द्वा. द्वा. 5/4 ] यो. स. 157 ॥ [ नि. चू. 2415 ] | उत्त. 30/32 | [ भ. पु. 1 / 2 / 160 ] | बृहदा. 4/4/25 स. क. 9/956 | पु. मा. 24 I यो. सू. भा. 1/41] 1 यो. शा. 11 / 45 ] [ | पञ्चा. 2 / 26 ] यो बि.वृ. 119] यो..वृ. 119] [ [ त. का. 8 ] [ भ.गी. 8/8 ] पृष्ठ 148 281 293 291 109 19 145 114 238 42 248 167 11 1953 156 8 176 82 6 156 41 117 339 53 141 350 32 298 286 351 129 248 59 337 281 266 267 157 311 300 अभ्यासे' प्य अभ्यासेन क्रियाः अभ्यासेन जिताहा अभ्यासेन स्थिरं अभ्यासो वृद्धिमान अभ्यासोहि कर्मणां अमए देहमए अमन्दवैराग्य अमुख्यविषयो अमुत्र संशयापन्न अमूर्तस्य चिदा अमृतत्वं विषं अमृतेन तृप्त अमोघफला हि अयमात्मा अरण्यगुहा अरसमरूव अरसमरूव अरहंता भगवंता अरहा अत्यं भासइ अरिहंतचे अरूपरूपमाकारं अर्थादावविधाने अर्थे ह्यविद्यमाने अर्हन् शिवो अर्हत्सम्बन्धि अर्हत्सम्यग्गुण अर्हमित्यक्षर अलक्ष्य ल अलङ्काराः तथा कार्या अलाभरोग अलाबुं अलूसए णो अलोलुयं मुहा अलोल्यमारो अल्पपापबहुनिर्जरा अल्पबाधवा बहूनां अवगयपत्तसरूवो अवगाह्यापि अवद्यत्यागतः [ द्वा. द्वा. 18/9 | [ 333 311 300 300 310 311 [ पञ्चा. 3/12] 122 | A. प्र. 3 / 96 / पृ. 256 ] 279 यो. बि. 28 ] 105 330 317 108 84 [ [ [ भ. मी. 12 / 10 [ [ यो. बि. 42 ] पो. शा. 10 / 1 ] [ यो. वा. ] [ काद. ] [ मांडू 2 | [ न्या. सू. 4/2/42 पइ. [ पञ्चा. गा. 127 ] नि. सा. 46 / उप. ] I । चै. वं. म. 78 ] [ बृ. क. भा. 193 ] [ उप. मा. 502 ] [ज. सं. 1 | यो. बि. 223 ॥ | प्र. चिं. 63 / | विचा. | | विचा ऋमं. स्तो. 3 [ ज्ञाना. 33/4 ] 399 पृष्ठ यो. शा. 1 / 37 ] 255 351 331 352 352 168 24 323 168 27 12 [ न. त. 28 ] [म. स्मृ. 6/54 | 302 31 | सु. कृ. 1/14/26 | उत्त 25/28 | 108 [ स्क. पु. मा. कु. 55/138 ] 310 224 | कूप. वि. 3 बृ. पं.लि.] 156 [ ध. र. प्र. 96 ] 31 1 लि. पु. 8/34] 286 46 340 222 221 340 342 174 40 Page #205 -------------------------------------------------------------------------- ________________ 364 229 349 357 39 53 95 119 अवधिः मर्यादा अवन्ध्यं न कदा अवसौणकप्पणा अवस्थितस्य अवहट्ट राय अवहणइ रोग मारि अवि य हणे अविज्जा अविणीओ न य अविणीतो अविणीयमाण अविद्यासं अविधायापि हिंसा अविधेः प्रत्यवाय अवियाणिऊण य विहिं अविरहिया जस्स अविवेकिजनानां अविहिकया वरमकयं अविहिकरणंमि अव्ययनीवि अशब्द अशब्दमस्पर्श अशब्दोऽह अशास्त्रज्ञेन अशुद्धापि अशुभपरिणाम एव अशोकवृक्षः सुर अश्लिष्टसन्धि अष्टकर्मविनिर्मुक्त अष्टषष्टिसु तीर्थेषु अष्टषष्टिसु अष्टस्वङ्गेषु वा पूजा अष्टापायविनिर्मुक्त असइ विहिचेइअम्मि असङ्ग असङ्गो निःस्पृहः असङ्गोऽयं पु असङ्गो ह्ययं असढस्स अपरिसुद्धा असतोदय [सि. ल. न्या. 2/2/70] 298 असत्यमुष्मिन् । यो. बि. वृ. 1 असत्यस्मिन् । चै. वं. म.105] 158 असदाचारिणः । यो. सू. भा. 3/13] 359 असदारंभपवत्ता । द. शु. 33] 210 असमीक्षितकारित्वं गुर्वादि 181 असम्प्रज्ञात । आचा. 1/2/6/103] 27 असम्भ्रान्तः [ध. प. 18/9] 68 असम्मोहसमु [पं. व. 45] 269 असरीरा जीवघणा [नि. भा. 6220 चू.] 270 असातोदय वि. वि.7/5] 269 असुहादो विणिवित्ती सुहे [वि. पु. 2/13/70 / 368 असेससावज्ज [ a. a.] अस्थूलम । यो. श. 4 वृ.] 120 अस्नेहो नि. क.] 190 अस्मादृशां प्रमाद अस्यां तु [क्ष. चूडा अस्यौचित्या 27,121 अस्सि च लोए । उप. प.867] 262 अस्सीलो ण य द्विआ . द्वा. 5/10 वृ.] 151 अह धम्मदेसणत्थं । कठो. 1/3/15] 352 अहं निरञ्जनो । यो. कुं. 3/35] 352 अहं शुद्ध [ ब्र. वि. 82] 352 अहमेतानतः [स. सू.] अहरगैपडियाणं [ a. सा. 2/16] 324 अहिंसा [ध. बि.7/30] अहिंसा सत्य 337 अहिंसा सत्य [स. सू.] 169 अहिंसा सत्यमस्तेयं [ध. र. क.61] 210 अहिंसा सत्यमस्तैन्यं अहिंसा सत्यमस्तैन्यं चाप्य [ न. पु.] 57 अहिंसाप्रतिष्ठा [ध. र क.60] 210 अहिंसासत्यास्तेय [a. प्र. 3/3] 207 अहिगणिवित्ति [बृ. भा.] अहिगयगुणसाह [जि. स. ना.73] 353 अहिगारिणा इमं [a. गी. 1/12 353 अहिगारिणा खु । सां. सू. 1/15] 353 अहिगारिणो अ सड्डो । बृ. A. 4/3/16] अहिगारी उ गिहत्थो |चै. व. म.897] 121 अहिगारी पुण । यो. बिं. 354 279 | आकारराहत [a. त.3/101 252 / यो. बि.520 / यो. सा. 3/28 109 [पञ्चा. 4/43] 105 / यो. बि. 421 ॥ / द. वै. वृ.5/1/1| 303 / यो. i. स. 126 / [ प्रज्ञा. 2/54/160] / यो. बि. 354 14 [ क. को. पृ. 349/2 [ बृहदा. 1/8/8] 352 | ना. परि. 4/11 न्यायालोक 3/6/334) 324 / यो. i. स. 163 | / यो. बि. 340 / 126, 302 [ सू. कृ. 1/7/4| 28 / स्त. प. 200 / 120 / श्रा. दि. कृ. 146 152 / यो. प्र. 49 / [ जा. d.1/20| / यो. बि. 286 [ पु. मा. 225] [म. भा. व. 207/74) | a. प्र.3/6] 221 | ना. परि. 4/10 / [या. व. 5/122] 102 102 102 | पा. यो. सू. 2/35 / [पा. यो. सू. 2/30 / 103 [स्त. प. 166 157 [पञ्चा. 2/37) | पंचा.7/2] | श्रा. ध वि. 3 228 [स. कु। [ पञ्चा. 7/4) / यो. श.9 116 [ प. पं. 21 185 185 286 or 0 0 192 293 100 191 137 353 Jain Education Intemational For Private & Personal use only Page #206 -------------------------------------------------------------------------- ________________ पृष्ठ 185 45 आकारैरिङ्गितैर्गत्या चेष्टया आकाशात् पतितं आकृष्टो आक्षिपति आक्षिप्यन्ते आक्षिप्यन्ते आकृष्यन्ते आक्षेपणी आगमं आयरंतेणं आगमविहिणा कारिय आगमेन च युक्त्या आगमेनानुमानेन आगमो ह्याप्तवचनमाप्त आगमोक्तेन विधिना AG ईषदथें आचारः परमो आचारप्रभ आचार्यादि आचार्यैः पाठकैश्चैव आजानुलम्ब आजीविकार्थमिह आज्ञा गुरूणां आज्ञा तु निर्मल आज्ञाराद्धा आज्ञारुचित्वस्य आढवई दीहदंसी आणंदपुरे मूले आणारहियं आणाइ तवो आणाइ आणाए च्चिय आणाए दिट्ठतेण य आणाकरणसारं आणाखंडणकारी आणागिज्झो अत्थो आणागेज्झे अत्थे आणाणिद्देसकरे आणापरतंतेहिं आणारुइणो आणोहेणाणंता मुक्का आत्मक्रीडः आत्माप्रयलसापेक्षा म. स्मृ.8/26 / 25 आत्मज्ञानिगुरोः । अध्या. गी. 140 / 49 [पां. गी.80 268 आत्मप्रयोजना । लि. पु. 9/49 / 302 [ब. पु. पू. a.32/49] 242 आत्मविनाशं [चा. सू. 242] 119 [प्र. र. वृ. 182 25 आत्मस्थ । a.pra.30/5] 349 [प्र. र. a. 182] आत्मा तदभिलाषी स्यात् |यो. बि. 232 ॥ 145 |dh. बि. वृ. 2/10 / आत्मा ब्रह्म । प. पं. वि. 287 [प्र. र. 182] 25 आत्माद्यतीन्द्रियं । यो. बि. 51 23 [सं. स. 35] आत्मानमरणिं [ब. बि. 18 / 173 |व्य. भा.| 191 आत्मानमात्म । गु. क्रमा. 110 / 347 / लो. त. नि. 17] आत्मायत्तं । त. अनु. 242) 357 | पतञ्जलि आत्मीयः परकीयो । यो. बि. 525 / 103, 371 24 आत्मैव देवताः [म.स्मृ.12/119) 186 दे. च. 90 216 आत्मैव परमात्माऽहं |आ. द. गी. 65] | A. चा. 4/1 व. आत्मैव परमात्मेति । A.da. गी. 39 / / म स्मृ. 1/108 43, 373 आत्मैवेदं । छान्दो. 7/25/2 / 365 / म. भा. अनु. 104/155] 373 आदरः करणे । यो. दृ. स. 123, 123/130 / यो. दृ. स. 26) 130 आदित्यवर्ण । कु. मा.] 351 / A. दि. आदौ यथारुचि । द्वा. द्वा. 2/28 / [ बृ. सं. 58/45] आद्ययोः । द्वा. द्वा. 5/26 ॥ 221 / a. क. द्रु. 13/5] आद्यावञ्चक । यो. स. 213 [ रघुवंश 14/46| आद्ये ज्ञाने । a. उप. 1/68] आद्येऽविरुद्धार्थतया । द्वा. द्वा. 2/14] 266 | वीत. स्तो. 19/4] आनन्दाश्रूणि रोमाञ्चो बहुमानं 129 | उप. र. 13 वृ.| आनन्दो ब्रह्मे । तैत्ति. 3/6 / 351 |ध. र. प्र. 22) आपत्तिश्च ततः । ज्ञा. सा. 30/4 / नि. भा. 3220 चूर्णि] 152 आपदां कथितः [ष. श. 55] 54 आपातरम्ये [यो. द्वा. 5) 110, 308 [सं. स. 40] आमे घडे [नि. भा. 6243] 247 | उप. मा. 505] 52 आमोसहि । प्र. सारो. 1492] 336 |व्य. भा. 10/57] आयंकदंसी न [ आचा. 1/3/2| 278 आयओ गुरु [पं. सू. 4/6] 296 / सं. स. 33] 213 आयपरपरि [ उप. p.36| 281 / A. नि. 1619) आयरिय उवज्झाए [व्या. प्र्.5/6/211| [नि. चू. भा. 3/525] ___31 आयरिय उवज्झाएहि [उत्त. 17/4] / उत्त. 1/2] 298 आया गुरवो । वि. म. भा. 2141 / | u. प. 225] आया चेव अहिंसा [ o. नि.755] [ पञ्चा. 11/12] 278 आयाणं जो भंजइ । द. शु. 55] / पंचा. 14/48 आयाणभंडमत्त । उप. मा. 300 / / मुण्डको. 3/4] 373 आयावयंति । द.वै. 3/12 ॥ [वि. पु.] 318 / आरंभई kira [dha ra pra. 119] 312 264 265 Jain Education Interational Page #207 -------------------------------------------------------------------------- ________________ 402 आरंभच्चाएणं जाणा आरंभपसत्ताणं आरंभवओवि इमा आरंभिषम आरभ्यैका आराहगो य जीवो आराहणार ती पुणं आरुरुक्षु आरुरुक्षो आर्हन्त्यमहिमो आलंबणं पि आलंबणए अ काले आलंबणे य काले आलम्बनैः आलोयणादि आवायाइविरहीए आश्रवो भवहेतुः आसंसाविरहिओ आसङ्ग स्याद आसनस्थान आसनादीनि आसनभव्यता आसत्रसिद्धि आसन्नसिद्धिआणं आसन्नाः कण्टकिनो आमत्रोऽपि जनः आसवदार आसेवैय आह गुरुप्याए आहाकम्मपरिणओ आहार भय आहाराईणि नाणा आहारोवहिसेज्जं इंदद्धयस्स सोहा इअ पंचविहाभिगमो इक्कंगुलाई इक्कंपि उदगबिंदू इक्कावि सा समत्था इक्षोः खण्डं रसं इच्छइ य देखियत्तं [ [ स्त. प. 142 ] [ उप. प. 866 ] पं. व. 1306 | सं. प्र. 213 ] [ [ पञ्चा. 7/50 ] पंचा. 7/3 ] | ज्ञा. सा. 6/3 | | भ.गी. 6 / 3 ] क कलि 1/78 | | ज्ञाना. 29/1 | यो. वि. 19 ] [ [ पु. मा. 175 ] | आचा.नि. 311 | [ a. सा. 20 / 15 ] [ वि. वि. 11/12] | पु. मा. 193 ] [ वीत. स्तो. 19/6 | | पु. मा. 46 | [ द्वा. द्वा. 18 / 1 ] | ग. पु. 227 / 44 ] यो. शा. 1 / 39 ] I । उप. प. 35 ] | सं. प्र. देवा. 193 ] [ बृ. सं. 53/86 ] [ द्वा. द्वा. 5/5 ] | वि. वि. 11 / 10 / वि. वि. 12/11] [ श्रा. प्र. 346 ] पिं. नि. 207 [ | आचा. नि. 39 ] [पञ्च. भा. 1895 चू. ] पु. मा. 190 / सं.प्र.48 ] ल. भा. 21 ॥ [ [ वा.सा. 2/43 ] वि. वि. 8/17 ] [ A. प. 463 ] [ दे. च. 91 ] | उप. मा. 406 | पृष्ठ 228 157, 227 224 262 173 293 52, 54 272 272 338 318 46 43 317 286 46 54 129 328 331 46 272 273 120 144 141 286 255 224 52 125 131 46 211 210 173 149 209 216 62 इज्याध्ययन इत एकनवती इति मुमुक्षो इतिशब्दः इत्तो अकरणनियमो इत्थ परि इत्थं निष्पन्न इत्यं समाहिते इत्थञ्च प्रणि इत् विनयो इत्थञ्च विनश्य इत्थञ्च समापत्ति इत्थञ्चैतद्यतः इत्थञ्चैषोऽधिक इत्थमाज्ञादरद्वारा इत्यजस्वं स्मरन् इत्यजस्रं स्मरन् इत्येकविंशतिविधा इदं हि दुःशकं इन्दुमण्डल इन्द्रियाणां प्रशमः [ रु. को. 5/887 ] इमे झाणवाघाय इय कयकिच्चेहिंतो इय जहसतीए गुरु इय परिणामा इय बहुविहबिबाई इय सुद्धबुद्धिजोगा इयं न्यायोत्थ इयमेव इलिका भ्रमरी ध्यानात् भ्रमरी इष्टं हि विदुषां इष्टकादि दल इष्टे ध्येये इह खलु जस्स इह चैवं साधन इह लोड च्चिय इह लोगंमि य इह लोयम्मि इह-परलोगा इह-परलोया । या. स्मृ. 11/34 [ u. प. 692 ] | वि. वि. 6/9 / द्वा. द्वा. 5/17 | द्वा. द्वा. 29/25 / | प्र.श. वृ. 364 ] | द्वा. द्वा. 29/27 / [ द्र. स. 12वृ. ] [ द्वा. द्वा. 2/ 25 / यो. बि. 154 / [ द्वा. द्वा. 5/9 ] / वि. 6/36 / 50, 56, 137,202,327 [ द्वा. द्वा. 2/15] यो शा. 10/2| [ [ ध्या. दी. 174 ] [ पू. प्र. 19 [ त. अनु. 5/40 ] यो. शा. 9/2 ॥ | | चा. सू. 300 | 1 नि. भा. 3815 चू. | पं. व. 1274 | | श्रा. प्र. 229 / [ चै. म. भा. 31 | [ पञ्चा. 8/7 ] [ द्वा. द्वा. 5/23 ] ध. बि. 6/28 | [म. भा. A. 1/51 / [ द्वा. द्वा. 5/6 / | त. अनु. 2/40 | [ सू. कृ. 2/1/691 | | पञ्चा 4/42 वृ. / | पु. मा. 293 ] | व्य. भा. 3/352 / पृष्ठ [वि. वि. 11 / 9 | ध. प. 13 / 344 368 262 103 272 181 291 130 313 100 61 15 149 57 60 60 211 342 338 246 331 226 174 53 190 163 213 262 58 2 142 289 32 223 107 54 281 286 278 Page #208 -------------------------------------------------------------------------- ________________ 403 पृष्ठ पृष्ठ 168 46 201 360 125 198 361 341 199 20 373 303 372 w`m 25 242 225 इहरा अण्ण [ उप. प.882] 260 उपविष्टस्य [ज. सं.5 इहरा मग्गुच्छेओ । क. को.67/13] 153 उपसर्गप्रसङ्गेऽपि । यो. शा. 1/43] इहरा सत्ता । पं. व. 1074 / 20 उपादाननिमित्ताभ्यां [ A. द. गी. 46 / इहलोए दूरिआई दूरं गच्छति 204 उपादानसम । वेदान्ती। इहलोए निप्पिवास । उत्त. 19/45] 293 उपादेयधिया [ यो. दृ. स. 25] ईश्वरं ब्रह्म । मं. स्तो. 20] 353 उपादेया शास्त्रलोक [ त्रि. प. श. 5/23] उक्कोस सत्तरि । चै. वं. म.30] 182, 183 उपाधिश्चेत् । सां. सू.6/46] उक्कोसं दव्व । सं. स. 45 136 उपास्ते ज्ञान [ a. सा. 15/62] उक्कोसिया । पञ्चा. जि. 29 उभयनिबन्धन । ध. बि. 2/37 ॥ उचिओ जणोवयारो । पञ्चा. 8/47] 204 उभाभ्यामेव । यो. वाशि, 1/7| उचितानुष्ठान (ध. बि.6/26] 262 उम्मग्गदेसणा मग्गदूसणा (बृ. क. भा. 1321 / उचितानुष्ठानं । ध. बि.6/13] 273 उम्मायं व लभि [ पं. व. 568 उचितानुष्ठानमेव [ध. बि. 6/50] 273 उवौज्जमाण (नि. भा. 2155 चू. उचियं खलु । पञ्चा.6/8] 91, 229 उवएसो वि । यो. sh.36| उचियं सेवै । श्रा. ध. वि.7] 127 उवएसो वि हु सफलो । उप. प. 499 / उच्चालियंमि । श्रा. प्र. 223] 53 उवएसोऽविसयम्मी |यो. श.36] उच्छिट्टे फल-कुसुम 207 उवगार [वि. वि. 11/3] उत्तमगुणबहुमाणो । पञ्चा. 4/48] 226 उवगाराभाव [ श्रा. प्र.348] उत्तमस्य क्षणं कोपः 107 उवगाराभावंमि वि पुज्जाणं [ पञ्चा. 4/44 | उत्तमा सात्त्विकी । विचा. 222 उवगाराभावम्मि [श्रा. प्र.348] उत्पद्यते हि सावस्था । च. सं.] 53 उवगाराभावे वि हु चिंता (स्त. प. 164] उत्पन्नमविनष्टं । द्वा. द्वा. 2/11] 258 उवयरै सुद. [ध. र प्र.15] उत्सर्गे उत्सर्ग [प्रक.] उवसमै दुरियवग्गं [ पु. मा. 468 / उत्सर्गोऽप्यगुणाय । आचा.7/4/212| उवहम्मति वि । नि. भा.6226 उत्साहवन्तः । वा. रा. किं. कां.1/122 320 उवेहए णं बहिया [ आचा. 1/4/3] उत्साहान् । यो. बि. 411) 331 उस्सग्गववायाणं [पंचा. 11/41 उत्साहो निश्चयो । यो. सा. प्रा. 7/41 331 उस्सग्गववायाणं विसय [ध.र.53] उत्सृज्य काय । तत्वानु.] 42 उस्सग्गसुयं किंची [नि. भा. 5234 उदगादिप्लवं । बृ. सं. 53/91] 139 उस्सग्गेण णं भणिआ नि. भा. 5244] उदधाविव सर्व । द्वा. द्वा. 4/15] 104 उस्सग्गेणं णिसिद्धाइ (नि. भा. 5245] उदात्तः उच्चो । यो. स. वृ. 186] 329 ऋणीणामुत्तम [ a.pra.2/7] उद्धट्ठाणठियाओ । चै. वं. म.79] 168 ऋषभादिपरिवारे [ ज.सं. 4 उद्विग्नस्य कुतः म. भा. वन.233/13] 321 एईए फलं एयं उन्नयमविक्ख । बृ. क. भा. पी. 321] एए चेव दुवालस । o. नि.671 नि. भा.) उन्मनीभावमासाद्य । A. द. गी. 151] एएण जो । पं. व. 1071] उन्मार्गनयनात् । द्वा. द्वा. 2/2] 28 एएण न बाहि । पं. व. 1073] उपदेशं विना । यो. बि. 222] एएणं बाहिज्जइ । पं. व. 1077] उपयोगे विजा । द्वा. द्वा. 18/11] 289 एएवि साहुणो [ श्रा. दि. कृ. 154 उपरतेन्द्रियग्राम । वै. सू. 9/2/7 उप. 330 एएहिं जो न सुद्धो [ पं. व. 1024] उपराग । ध. बि. 6/32 262 | एकः स्यादिह [दा. द्रा. 28/2] 225 194 225 92 212 247 4. 330 mm M0 200 0 101 0 0 20 20 0 0 0 152 0 Jain Education Intemational Page #209 -------------------------------------------------------------------------- ________________ 404 eka पट्टा एकज्ञानात्मके पुंसि एकमूर्त्तिः एकमेव ह्यनुष्ठान एकस्यापि बिम्बस्य एकाक्षरं परं एकाक्षरमोङ्कारः एकाग्रचि एकाग्रचिन्तनं एकाग्रचिन्तनं एकाग्रचिन्ता एकाग्रचिन्तानिरो एकाग्रसं एकाङ्गः शिरसो नाम एकाङ्गुलमिदं एकागुला एकान्तकर्तृ एकान्तक्षीणसं एकान्तक्षीणसं एकोऽपिनेकां एकैकं वर्ध एक्कंपि उदगबिंदु एक्कंपि उदगबिंदू एगरगहणे गहणं एगमवि उदग एगमेगस्स ण भंते! एगम्मिवि जिणबिंबे एगेगकणियाए एगो साहू एगा एतच्च सत्प्रणामा एतत्रितय एतत्स्थैर्या एतदातिष्ठतो एतदाल एतद् द्विगुणितं एतद्ध्येवा एतदुपप्रत्ययै एतद्वै तत्परम एत्ध्युब एतन्मुक्तध । श्रा. वि. वृ. 121 | | त. सं. 333 | | म. स्तो. 20 | I । म.. स्मृ. 2/83 | | म. मु. 2/83 ] | त. अनु 2 / 24 | [त. अनु 38 | [ त. अनु. 2 / 6 ] त. TI. 9/27 / | ज्ञाना. 25/16 | [त. दी. 2 / 102 ] | श. मा. 5 / 496 ] [ A. प्र. 1 / पृ. 36 ] यो. बि. 480 | I I यो. बि. 153 ] 1 यो. सा. प्रा. 7/29 ] I [ च. सं. 4/22 ] यो बि. 132 / [ यो. बि. 504 / | पञ्चा. 4/47 | | पञ्चा. 4/47 ] [ नि. भा. 4706 ] | सं. प्र. 197 ] [ प्रज्ञा. i.31 | चै. वं. म. 67 ] [ बृ. ऋमं. [ सं. स. प्र. 39 ] [ यो. दू.स. 34 ] [ ध. सं. टि. गा. 3 ] ध.बि.6/29 / [ वि. पु. 6/7/87 ] क. u. 1/2/17 / [ क व 1/2/16 | वि. पु. 6/7 / 91 | प्रश्नो 5 / 2] यो. बि. 220 / 1 यो. दृ. स. 190 ] पृष्ठ 182 365 103 15 174 173 173 289 289 289 289 289 289 209 161 174 360 352 35 338 40 226 149 214 149 12 174 211 121 201 239 262 289 172 174 172 289 337 6 115 एतन्मूले एतन्मैथुन एतचैव सविचारा एतानि गुरुकृत्यानि एताक्षरित्रगात्रस्य एतैराशययोगे एतो अ इमं एवं एतो च्चिय एतो च्चिय णिदोस एत्थ विही पुण एत्वं च वितह एदाओ अट्ठपवयणमादाओ एभिर्देवाधि एमेक्व एयं च पीइभत्ता एयमियत्तं एयम्मि परिणयम्मि एयस्स फलं भणियं एया अट्ठ समिईओ एया पवयणमाया जे एयारिसडीए विलग्ग एयारिसे पंचकुसील एवाहितो बुद्धा एवं एसा एवं कम्मवाहि एवं कम्मे विपाके एवं क्रमशो एवं च होइ एवं चिय एवं चिय अवयारो एवं नाऊण सया एवं निवित्तिपहाणा एवं लोकं एवं सम्यग् एवं सर्वमहिंसा एवंविधो निष्ठित एवंविहा उ णेया एवञ्च प्रायो भगवत एवमगीवत्थो विहु एवमेकान्त [ ध. बि. 6 / 34 | | क रुद्रो. 10 / | पा. यो. सू. 1/44 | क प्रति I । द्रा. द्वा. 10/16 | पं. व. 1566 | I । स्त. प. 998 / [ स्त. प. 157 | [ क. को. पू. 67/5 ॥ पं व 999 / I यो. शा. 1/45 ] | a. प्र. 3/7 | 1 वि.वि. 11/11 | वि. वि. 17/18 / | पं. सू. 5/7 | यो. श. 38 / | [ पञ्चा. 7/44 | | उत्त. 24 / 3 | | उत्त. 24/28 | | बृ.मं. | उत्त. 17/20 | | पं. लि. 59 / | उप. प. 868 ] पं. सू. 4/5 | I । वि. म. 19/20 | यो शा. 12 / 5 / | पञ्चा. 7/34 | बो. श. 26 / | 1 यो. श. 26 / [ पं. व. 1270 ] | भाग. 11 / 3 / 27 / [ त. अनु. 5 / 18 ] [ मो. छ. 245/19 ॥ [ a. तत्त्वा. 6 / 11 ] | पंचा. 11/43 | [ ध. बि. 6/43 ] [ उप. मा. 407 / यो [ 478 / पृष्ठ 262 287 60 190 45 82 32 120 156 140 248 46 221 285 234 248 25 150 46 47 211 28 101 262 292 368 324, 342 157 267 25 149 224 368 309 370 290 14 56 62 360 Page #210 -------------------------------------------------------------------------- ________________ 405 पृष्ठ 367 24 266 22 301 281 49 368 21 146 368 303 204 272 124 172 306 308 340 172 116 एवमेवेत्ति । सू. कृ. 1/1/10] 365 कण्टक-ज्वर एष एव परमा । बृहदा. 4/3/33| 356 कण्हं धम्म एष वन्ध्यासुतो कत्थ य मैदुब्बल्लेण एषा सर्वज्ञावज्ञा । पचा. वृ.1 कथमास्ते एषां संयमिना निन्दा मदान्धाः कप्पइ निग्गंथाण एसा जिणाण । पं. सू. 3/6 / कप्पइ निग्गंथाण वा. एसा य परा ANA पंचा. 11/13] कफ-मूत्र-मल एसा य होइ [स्त. प. 155 / 157 कम्मना वत्तती एसो गुद्धिजोगा । पञ्चा कम्मयदव्वेहिं . 7/6] 138 एसो य सया । पं. व.567 कम्मयराण एसो सम्वनुत्तं 299 कम्मविपाकेन ऐक्यं जीवात्म कम्मुणा उवाही [कु. त. 30/9 301 ऐदम्पर्यगतं । a. उप.1/67 कयमेत्थ पसंगण 261 करणं अहा ओघसंज्ञा अव्यक्त । आचा. TI. ओमित्ये । ध्या. बि. 9 करुणा दुःख ओमित्येकाक्षर करुणातोऽनु [pra.u.2 172 ओमित्येत करुणादिगुणोपे । छा. u.1/1/1| कर्तव्या जिनपूजा ओराल-वेउब्बिय-तेय-कम्म कर्तव्योदार ओरालसरीराणं । पि. नि. 97 कम्मस्स विपाकेन ओरालिय च |A. नि. प.स.1] 287 कर्मकराणां सर्वेषां ओरालियाइ एक्कक्कभेयओ कर्मजं लोक ओसक्कण अभि । प. v.374| कर्मणा बध्यते ओसन्नावि । श्रा. दि. कृ. 152 152 कर्मणा मनसा ओहेवि उवएसो । दा. वि.4| कर्मणा सहिता औचित्य परमो । यो सा. 168 126 कर्मणो हि औचित्य भावतो । यो. बि. 344 126 कर्मण्येवाधिकार औचित्य ये वि । यो. सा. 5/10 कर्माणि हि कुश औचित्यं ये वि । यो. सा. 167 कर्मानुगा औचित्यमेकत्र कर्मणावर्जिता औचित्याद् वृत्तयुक्त । यो. बि. 358] 126 कल्पिताद औचित्येन प्रवृत्तस्य । a. प्र. 22/8) कल्याणानां सर्वे औत्सुक्यं कांक्षा । ध. बि. 8/43 वृ.| कल्लाणयतव औत्सुक्यं त्वरा । षो. सुग. 3/8| कल्लाणसंपया औदारिक-वैक्रिय । u. प. 434 वृ.| . 116 कषायनिग्रहः औषधं शकुन मन्त्रं कषायपशु औषध्यः पशवः । म. स्मृ.5/40 कसायमूढो कसायोदया कैविहा णं भंते ! / प्र. ज्ञा. 8/147] 124 कसाया जस्स नो छिण्णा कज्ज इच्छतेण । पञ्चा.6/34] 158,228 कस्मिनु दीक्षा कज्जे भासइ भासं । उप. मा. 297] 46 / कश्चिद् धनी । यो. बि. 374 / / ध. प.6/12| |ध्या. श. 47 | / यो. बि. वृ. 119 / बृ. क. सू. 1/2 / स्था. सू. 3/3/178| / यो. शा. 1/40 / / सु. महाव. 3/9 वासे। | आचा.नि. 260 / / क. को. 67/10 ॥ | पे. व. 4/16/7] | आचा. 1/3/1| | पञ्चा. 8/46 / | वि. भा. 1202 / |द्वा. द्वा. 18/4 / यो, भे. द्रा.6 / यो. बि. 287 / / ल. वि.79) / ल. वि. 117 म.नि. अं. पृ.306| | वे. वा. प्र. 341 / | अभिध. क. 4/1 / / कू.पु. 9/8/53 | / I. गी. / कू. पु. 3/23 / | A. रामा. अर. 9/15 | भ. गी. 2/47) |a. ध. ना. 85 / श्वेता. 5/11 / | श. ती. प्र. 92 / यो. बि. 521 / प्र. र्ति.74| / चै. वं. म. 29 / पञ्चा. 2/41] 149 157 368 116 146 368 41 368 287 373 368 27/75 368 367 126 273 146 m mom mom 175 75 364 313 183 255 286 102 107 145 102 [ma. भा. शां.] / नि. भा. 3700 चू । 298 / बृ. A. उप. 3/9/23 / / ना. पं. 1/3/22] 368 Jain Education Intemational For Private & Personal use only Page #211 -------------------------------------------------------------------------- ________________ पृष्ठ 198 42 0. 0GWAGA wk 298 341 27 काउं खेत्तविसुद्धि काउंपि जिणायणेहि [म.नि.] काउणं विहिणा [ श्रा. दि. कृ. 24 काऊण पाणवित्ति [ मू. शु. 126 / काओ देहो [क, को. पृ. 336/2 कान्तकान्ता [यो. दृ. स. 52 कान्ताजुषो । द्वा. द्वा. 22/13| कामं सभावसिद्ध [नि. भा. 31 कामानुषक्तस्य रिपु कामियसिद्धि [क, को. 91/11 ॥ कायकिरियाए । यो. श. 86] कायाण छक्क [ A. नि. प्रति. 27) कायिकश्च । ध. र. क. 295) कायेन मनसा [ जा. द. 1/17) कारणविऊ कयाइ । उप. मा. 95) कारणे चरगादिभावितेसु |नि. चू. 3356 / कारयन्ति जिनानां । श. मा. 5/489] कारयन्ति जिनेन्द्राणां । उप. त. 2/पृ. 110 / कारयितव्याः भगवत् [ल. वि. 117] कारवणे विय स्ति . प. 12) कालंमि किरमाणं । पञ्चा. 4/4 कालः पुनः । च. सं.11/42 कालपरिहाणि । पं. वं. 37 / कालाध्वनोः । सि. हे. 2/2/42] कालाध्वनोरत्य । पाणि कालान्तरभावि [a. सि. वा. 1 कालान्तरापाय । यो. i.sa. वृ. 134 काले अणाइणिहणे [जी. वि. 49 / काले अभिग्गहो । पं. व. 301 काले चरंत |A.1/2/5 चू.] काले सुइभूएण विसिटुं |प्न्य्चा. 3 पूजा.| कालेऽल्पमपि द्वाद्वा. 1/81 कालो य तत्थ [कथा. को. पृ. 91/3] कालो वि सुच्चिय [सं. प्र. 38 काष्ठादीनां जिनावासे काष्ठादीनां. / श. मा. 5/491] किं काहदि वणवासो । नि. सा. 124] किं ते जटाहि । ध. प. 26/12) किं पुनरुपचितदृढ । उप. त. 2/पृ. 125] किं बहुणा जह [अम. प. 283] किं लिंगविडरी [ उप. मा. 436 / 136 किं वस्त्रत्यजनेन । स. चि. v.| 224 किंचहिगार । जीवा. 280 / 189 किच्चं पि धम्म । ष. श.45| किञ्च दानेन । द्वा. द्वा. 1/16| 254 किञ्चान्य यो. बि. 52 254 किञ्चिच्छुद्धं [प्र. र 146 / 204 किटस्पृष्टं तु यत्वस्त्रं 194 किरिअंच रोयए 1 उत्त. 18/331 158 किरिया उ दंड । यो. श. 19 / 304 कीटकेशापविद्धानि । प. पु.| 207 303 कीलादिसल्लजोगा । पञ्चा. 7/13| 139 कुंभारचक्क । चे. वं. म.893 / 242 कुग्गहगहगहिओ [ष sh.13॥ कुणौ तवं कुतर्केऽभिनिवेश । यो. दृ. स. 88] 102 136 कुर्यात्तप [वि. द्वा. 24 286 150 कुर्वन्ति न हि शास्त्रज्ञाः 144 161 कुलप्रवृत्त |यो. स. 209 / 312 147 कुशीलाः = कुत्सितशीलाः । सू. कृ. वृ.88 / कुसुमक्खयगंध । सं. प्र.45 210, 211 118 कुसुमक्खयधूवेहि |द शु. 24 276 कूटः लोह । सां. त. कि. कूरो किलिट्ठभावो [ध र प्र. 12| 107 कृतकर्मक्षयो । शि. पु. को. सं 23/39 / 368 360 कृत्स्नकर्म |t. सू. 10/3 / कृषिगौरक्ष्य 24 केई केवलनाणं । ध. संग्र. 382 / केचित्तु योग [अवि. वृ. 151 164 केचित्तु [a. वि. वृ. 212 केनाऽपि हरिः [(क मं. वृ.18)| 162 केवलं राज । हठ. प्र.1/2] 208 केवलस्य ज्ञेय |a.pra.वृ.30/5] 332 केवलात् कर्मणो । यो. वाशि, 1/8 / 144 कोहाईहिं भएण व । पु. मा. 180 / 143 कोहाति अणिग्गहि । नि. भा. 5240 / कोहेण जो । का. अनु. 394 कोहो य माणो य । द. वै.8/40 क्रियाहेतुः पुष्टि [प्र. श. 95 वृ.| 67 54 ] क्रूरकर्मसु । yo. zA. 4/121 109 162 210 21 84 128 m m m mmm 000000000 m 6 Jain Education Intemational Page #212 -------------------------------------------------------------------------- ________________ 407 पृष्ठ 215 25 | चै. वं. म.842 क को. पृ. 91/10 / | श्रा. वि. वृ. 132 / श्रीमा. विज. 2/44 217 191 341 198 210 पू. प्र. 14] [सू. कृ. वृ.| / पि.नि. वृत्ति 207 207 क्षारांभ 210 [ सि. हे. 2/2/74 [क को. पृ. 201/2 [प्र. श. 38] / वि. A. भा. 1126 / 156 44 131 49 177 223 116 139 86 क्रोधाद भवति [भ. गी. 2/63 107 क्लान्तमपोज्झति खेदं क्वचित्तु बाल । शु. क्रा. 169 क्षपकेण धनु । यो. वि. वृ. 18 348 क्षमा नाम [ शा. उप. 1/1 ॥ 242 क्षमा यशः । वा. रा. 33/9] 242 क्षमासारा हि । वि. पु. 1/1/20 285 क्षान्त्यादिर्दश । यो. सा. 237) 309 / यो. प्रा. 7/50 / 371 क्षाराम्भःतुल्य । यो. s.62| 25, 371 क्षाराम्भस्त्याग । यो. स. 61 25,371 क्षीणक्लेशा एते न हि प्रसी 225 क्षीणवृत्तेः निरुद्ध । भा. ग. vR1/41] क्षीणवृत्तेरभि [पा. यो. सू. 1/41] क्षीणा वृत्तयो । रा. मा. 1/41 भो. वृ.| क्षीणा वृत्तयो यस्य । चन्द्रि. 1/41 क्षीयते सर्वथा रागः 23 क्षेत्रज्ञाधि । वा. पु. 102/37] 365 क्षेत्ररोगाभिभू । गोपे. क्षेत्रशुद्धियुक्ति । A. दि. पृ. 148 क्षेत्रेषु सप्तसु । आचारो.6/24॥ क्षेपोऽन्तरा [ द्वा. द्वा. 18/17) 322 क्षेमाय मर्त्यजगतः खंती नाम । श्री.श्री.पा. 1087] 286 खंती य मद्दव । A. नि. प. स. 3 खंती सुहाण । पु. मा. 294] 242 खणमित्त । ध. र 64] खणातीता हि । सु. नि.] 162 खण्डित सन्धितं छिन्नं रक्तं 213 खण्डिते सन्धिते । पू. प्र्.16॥ 212 खविअं नीआगोअं । श्रा. दि. कृ. 102 खाओवसमिग । पञ्चा. 3/24] खातियसम्मत्तं । क. प्र. चू. उप. 32] 70 खुहापिवासा |न. त. 27] 40 खेत्तं कालं । दश. वै. नि. 215] खेयाइदोस । सं. प्र. 139] गंठि त्ति सु । वि. भा. 1995] 272 गंठि भणंति । पु. मा. 93] गंधवरधूवसव्वो । पञ्चा.4/14] 208 गंधोदएण पहावित्ता जिणे । श्रा. दि. कृ. 25) 207 149 गंभीर महुर गंभीरपयत्थमह गणधरसामाचारी गतागतं सुवि गतानुगतिको लोकः गन्ध-धूपाक्षतैः स्रग्भिः गन्धाः कोष्ठ गन्धाः पटवासा गन्धैर्माल्यैः विनिर्य गम्ययपः गरुयावयानिवाए गर्तादङ्गविघर्षणइ गामाइयमाइयं गामे एगराईय गिहत्था विणं गीअत्थो अविहारो गीयस्थ-परतंता गुडजिहिकया गुणकरमधिकारि गुणदोसबहु गुणपगरिसो गुणभूइटे दवम्मि गुणाधिकेषु गुरवो देवता गुरुं च बहु मनै गुरुं च बहु मन्यते गुरुकम्माणं गुरुकारियाई केइ गुरुकुलवासो गुरुगमं विना गुरुणा लिंगेहिं गुरुणो अजोगि गुरुदेव गुरुदेंवः परं गुरुदेवयाहि गुरुदोषकृतां वृत्त गुरुपरितोस गुरुपारतंतं नाणं गुरुपारतन्त्र्यादिना गुरुपूयाकरणरई 163 174 217 109 131 297 287 297 278 / द. वै. चू. 5/2/42 | o. नि.122 | गु. त. वि. 1/125] [प्र. श. 95 वृ.| | ल. वि. पं. 81 / उप. मा. 315] | पञ्चा.8/4| [व्य. भा. 6/188 / [त. भा.7/6] / यो. दृ. स. 151 / पं. सू. 4/5| / पं. सू. वृ. 4/5] / पं. व. 42] [स. प्र. 25] / यो. श. 33 [ a. गी. 141 / यो. श. 24] / यो. श. 37 / प्रे. गी. 413 [ ना. पं. 2/8/22 / यो. sh.62॥ [ द्वा. द्वा. 2/8 / [ पु. मा. 25 [पं. चा. 11/7] [प्र. श. 15 वृ । पञ्चा.7/5] 118 191 297 249 153 25 132 549 297 17 256 49, 278 85 51 138 Jain Education Intemational Page #213 -------------------------------------------------------------------------- ________________ 408 पृष्ठ 198 गुरुप्रसादात् गुरुर्ब्रह्मा गुरुः गुरुभक्तिप्रभावेन गुरुभक्तिरतानां गुरुभक्तेः श्रुत [स्क. पु. वै. 2/7-8] / ना. पं. 2/8/21 / यो. i. स. 64 / [वा. रा. 5/43] 139 | सि. श. बृ. 1/1/31) / पञ्चा. जि. 25 / | वा. सा. 1/3| बृ. म.] | आव. चू.| | a. गी. 310 255 173 211 153 304 209 गुरुमन्त्र [द्व. ता. 17] |द्व् ता. 18) (a.gI. 24/15 249 | श. स्त.7] 350 301 198 / पञ्चा. जि. 22 50 / म. पु. 210/11] / म. स्मृ. 2/233] / वि. वि. 11/11] / त्रि.श. पु.2/1/194 [a. सा. 2/27] [ A. द. गी. 45] | ध. र. क. 294) [ गु. गी.] [द. ता. 16] 49 255 चः समुच्चये 249 चउणारीओमिणणं चउवीसंगुलभूमी 255 चउसट्ठी करिसहस्सा चउसु ठाणेसु चतस्रो भावनाः 249 चतुर्णां करयोः चतुर्दश 49 चत्तारि देवया 255 चत्तारि पुण्ण 249 चत्वारि ते तातगृहे वसन्तु चदुगदिभव्वो 286 चयसोगमल्ल चरणकरणप्पहाणा 280 चरणकरणस्स चरणकरणस्स 298 चरणकरणस्स सारो चरन्ति बाला 249 चरमम्मि चेव 249 चरमे पु 25 चरमे पुद्गलावतें 131 चरितानुवादविहिता चरित्त धम्मे चारित्तं खलु धम्मो चारित्तओ 314 चारित्तरक्खणट्ठा 145 चारित्रिणस्तु 129 चारित्रिणस्तु 31 चारिसंजीविनी 297 चारिसंजीवनी 330 चारुपुष्पामिष चिंतामणिरयणादिहिं चितेयव्वो सम्म चीमालिन 13 चीवंदण थुइवुड्ढी 36 चितिवंदण थुति 337 चित्तं समा 189 चित्तबलि-चित्त 352 चित्तमन्तर्गतं 352 | चित्तवृत्तिनि 276 116 122 गुरुरेव परं गुरुरेव पराका गुरुत्रं गुरुवक्त्रे स्थिता गुरुशुश्रूषया गुरुशुश्रूषया गुरुसुत्ताणु गुर्वाज्ञाकरणं गुर्वाज्ञापार गुर्वाज्ञापारतन्त्र्येण गुर्वादिषु गुशब्द गुशब्दस्त्वन्ध गुशब्दस्त्वन्धकारः गृणन्ति शामार्थ गृहत्यागा के गृहस्थानां यद् भूषणं गृहिणामाः म्भ गृहीत इव गो-कन्या-शङ्ख गोभूमिसुवनहिरनमाइदाणं गोयमा ! जाहे गोयमा ! चिर गोयमा ! नो सुत्ते गोयूथा गौतम ! असकृत् ग्रन्थिभेदेऽपि सम्भा ग्रैवेयकाप्तिरप्येवं घंटालोहं नाउं घणघाइकम्म घोसावेज्ज अमारि चंदप्पभाई चंदाइच्चग । a. प्र. 24/8 वृ.] [ द्वा. द्वा. 2/7] 227 302 | का. अनु. 307) / द. वै. 2/5 / सं. त. 3/67 / | नि. चू. 5439/पृ.71| | व्य. भा. 6/37] |व्य. भा. 6/38] | ध. प. 5/7| / पञ्चा. 2/3 / / यो. दृ. स. 31 यो. दृ. स. 24 | संघा. भा. 134 / / स्था. 2/1 / [प्र. सा. 1/71 [ पञ्चा. 11/10 / | o. नि. भा.6 / यो. बि. 371 / / यो. बि. 372 / / द्वा. द्वा. 12/9 / |a. उप. 1/69) |ध. र. क. 49 / / A. नि.| [ चै. वं. म. 233 चै. वं. म. 95 / स्त. प. 24| / पञ्चा. जि.32 [a.pra.5/3 वृ.] 266 [व्या. प्र.16/2/8] / व्या प्र. 14/7/521 / | व्या. प्र. 16/5/577) / यो. बि. वृ. 119] | जीवा. वृ. 3/2/22 [पं. द. 6/163 / यो. बि. 145 [वि. वि. 7/5] [ नि. सा. 71 / 12 209 225 215 100 198 286 199 / वि. वि. 18/16] [(A.ni. 1115] / पञ्चा. ji. 30 [ jA. da. upa. 5/54] / yo. sU. 1/2 300 Jain Education Intemational For Private & Personal use only Page #214 -------------------------------------------------------------------------- ________________ cittasya hi प्रसा चित्ते न त्याग चितेऽन्तर्बन्ध चितोत्साहो भविष्यन्त्याः चिदानन्दमयं चिन्तयेत् चिन्ता सच्छुत्व चिन्तामण्यादिकल्प चिरध्वस्तं चीराजिणं नगिणिणां चुत्ररुहणं जिणपुंगवाण चुन्नारुहणं चेकुलगणसंघे वारं चेइवदव्वविणासे चेहरेण केई पसंत चेयणमचेयणं वा चैतन्यं चेह चैत्यं यः कार चैत्यगृहे हि चैत्यानत्यर्थं चैत्यानि जिन भैल्यानि तावच्छा चैत्यान्तः शोभने चैत्यायतनप्रस्थापनानि चैत्याचदिवि चैत्याश्रयेण चोएड चयाणं रूप्प बोलीसं छज्जीवकायसंजमु छज्जीवकायसंजमो छत्तचामर छायामिसेण कालो छेअसुआइसु जं ऐतिक्खं जं अज्जियं जं अत्यओ अभिनं जं अब्भसेइ जीवो जं एयवै जं कुणर्3a पीइरसो । मैत्रा. 6/30 ] [ ज्ञा. सा. 25/4 ] | ज्ञा. सा. 40 / 16 वि. पु. 6/7/86 1 [ ल. वि. | | यो. सा. 1/30 | | न्या. कु. सु. 1/9 / | उत्त. 5 / 21 | | u. प. 415 | | स. प्र. 174 | | A. नि. 1466 | यो. बि. 456 / | I । AcAro 6/10 / | पञ्चा. वृ. पृ. 44 | | प्र. श. 31 वृ. / | प्र. र. 305 अव. / | श्री. दि. कृ. वृ. 151 | प्र. र. 305 | [ श्रा. वि. 6 / 15 ] ] | उप. प. 417 वृ. | 1 पं. क. भा. 1569 / | समवा. 34 / 1 | | A. नि. भा. 193 ] | पु. मा. 234 | | a. शां. 32 | I वै. श. 9 / | पं. व. 978 | 149 170 151 100 336 227 151 214 314 248 [ भ. प. प्र.152 ] 107 I नि. भा. 273 / 106 | u. प. 693 | 103,265, 370 31 199 235 | पञ्चा. जि. 26 | | स. प्र. 233 | पृष्ठ 367 11 10 145 317 289 96 225 367 28 211 211 100 100 208 332 357 143 151 151 149 152 198 जं कुणओ दिसम्म जं जं जिणआणा जं जायै परि जं थिरम जं थिरमज्झवसाणं जं दव्वलिगकिरिया जं न लहै जं न हु भणिओ जं परमानंदमयं पण अब्भासरसा जं पुण एववियुक्त जं पुण सपाडिहेर जं संठाणं तु जं सक्कै तं जं सक्कैतं कीरै जं सासयसुह जंबू य चासमऊरे जै गुरुण जै न तरसि जै पुण पइट्ठ जै पुर्ण पोसह जै वि न आहाकम्मं जइणो उण जइणो चउव्विहं जं मोणं तं सम्मं सा. प. 61 आचा. 5/3/155 / I चैं. वं. म. 81 / | द. प्रा. 22 | जैधम्मंमि जगत्सत्यत्वं जगद् विचित्रं जच्चिय देहा जत्थ उ पमत्तया जत्थ च अहिस जत्थ पुण जत्थेव धम्मा जदायंति जेनिया जनप्रियत्वं शिष्ट जनप्रियत्वगुणात् जनेभ्यो वाक् जन्न तयट्ठा जन्मादिव्यव I चै. वं. म. 888 ] | उप. प. 233 | | उप. मा. 124 | [ भा. कु. 18 / 235 | स. सा. 193 / 86 |ष. श. 92 / 52 | पञ्चा. 8/10 । 164 | ध्या. श. 2 / 288 | ध्या. श. 2, सं.प्र. ध्या. 2 58, 288 13 86 53 337 239 142 338 46 168 87 1 चै. वं. म. 892 / | स्त. प. 38 | | भ. प. 6 / | | उप. मा. 501 / जीवा. 13 / [ | क. को. 100/10 | o. नि. भा. 84 | पं. क. भा. चू. 1498 / | व्य. भा. 9/70 | यो. श. 32 / | [ वि. वि. 12/11 | | पु. मा. 121 / | सां. सू. 6/52 | | a. त. 6 / 18 | सं. प्र. 39 / I I पं. व. 1076 / - सं.प्र.1/201 | | बृ. क. भा. 1805 | | रा. प्र. 4/76 | | क. को. 78/ 7 ] | यो. बि. 52 वृ । | जयघोषसूरि । 409 | स. श. 72 / | प्रय सारो. 849 / | सां. सू. 1/149 | पृष्ठ 87 52 144 269 323 190 146 151 297 244 282 366 109 332 20 227 152 269 167 95 97 331 301 365 Page #215 -------------------------------------------------------------------------- ________________ पृष्ठ 272 156 23 139 185 143 100 336 116 289 314 जन्मान्तरसंस्कारा । यो. शा. 12/13| जन्मान्तरे यदभ्यस्तं जन्माभावे जरा । शा. वा. 11/51 जपंश्च जपकोट्या नाद । हंसो 16 / जम्हा जिणाण पडिमा |sN. pra. 40 / जम्हा न मोक्खमग्गे मोत्तूणं आगम जयणाइ वट्टमाणो । पञ्चा. 7/31] जयणाए धरेंतस्स । नि. भा. 3335 चू। जयणाए वट्टमाणो [स्त. प. 154 जयणेह धम्मजणणी |स्त्. प. 153] जलानलवद ध. बि.6/49| जलान्तकस्थितं शल्यं प्रासादे जलाहारौषधस्वापविद्यो जस्स गुरुम्मिन । उप. मा. 75] जस्स वि य दुप्प जह खलु दिवस । A. प. 981 जह चेव उ । पं. व. 594 जह चेव उ मोक्खफला |प्ण्. व. 119 / जह चेव मंत । यो. sh.63| जह चेव रयण । उप. प. 441 / जह जह तत्त । A. नि.1163] जह ते न पियं । भ. प. प्र. 90 जह देवाणं । पं. व. 1078 / जह नाम कोई पुरिसो । उप. मा. 405 / जह पंचसु [पं. व. 1074] जह पंचहि । पं. व. 1071] जह बीयम्मिय [ भा. प्रा. 126 ॥ जह भोयणमविहि |sN. sa. 43] jaha मण-वय । पं. व. 1069] जह लोअम्मि । पं. व.47| जह वि हु । पु. मा. 29 / जह वेलंबगलिंग । A. नि. 1149 / जह सत्तीए गुरुं [ क. को. 78/14 / जहा खरो चंदण । उप. मा. 426 / जहा दड्डाण बीयाणं |d. श्रु. स्क. 9/8 / जहा दड्ढाणं वीयातं [क. सु.| जहा पुण्णस्स कत्थति आचा. 1/2/6/102) जहा य अंड । उत्त. 32/6] जहेव सीहो । उत्त. 13/22 311 जा गंठी ता । वि. भा. 1203 310 जा जयमाणस्स । पि. नि.671| 356 जा जयमाणस्स भवे । o. नि. 760 / 172 जाणइ उप्पणरुई । उप. प. 512| 217 जाति-देश-काल [पा. यो. सू. 2/31 / 226 जानाति दातुं द्वा. द्वा. 2/31 / जानुमात्रं खनेद् भूमिमथवा जारिससिद्ध |सि. प्रा. 156 जालान्तरगते सूर्ये यत्सूक्ष्म 156 जावैया उ सुणिती [पं. व. 2003 / 156 जावैया उस्सग्गा [वृ.क. भा. पी. 321 / जाहे गुरू णिसण्णो । नि. चू.6218| जिअंतरंगारि । श्रीश्रीपा. 564 208 जिज्ञासुरपि [भ गी. 6/44 49 जिणआणाए धम्मो [ष. श. 91 / 13 जिणकप्पठ्ठियस्स जा नि. चू. 15/12 / 311 जिणदिलैं [A. नि. 1467 248 जिणधम्मसु [पं. व. 903) 30 जिणपूआइविहाणं सुइभूओ । स्त. प. 31 / 225 जिणपूआविग्ध । स. सा. a.3| 246 जिणपूआविग्घ क. वि.1/61| 372 जिणपूयणपत्थावे [ष. sh.89| 108 जिणपूयाए विग्घ [नि.11/3 चू. जिणपूयामोक्ख । जीवा 38 जिणबिबपइट्ठावणभाव । पञ्चा. 7/45 | जिणबिंबपइट्ठासु सुहकज्जेसु जिणबिबपाय । चै. वं. म. 269 / जिणबिंबमणायणं [व्य. भा.| जिणभवण । सं. प्र. 273 / जिणभवण । दा. कु. 20 109 जिणभवण-बिंब दि. शु. 78 299 जिणभवणकारण |स्त. प. 3 जिणभवणकारणा । पं. व. 1217 173 जिणभवणबिंबपूआ चै.वं म. 142 373 जिणभवणाई जे । श्रा. दि. कृ.| जिणरिद्धिदंसणत्थं । चै. वं. म. 27 / 115 जिणवयणमेव तत्तं । पं. व. 1063 / 27 जिणवयणमोसहमिणं |द. प्रा. 17| 98 जिणवयणे अणुरत्ता 314 | जिणाणं पूअजत्ताए 212 158 158 149 158 158 200 20 149 215 115 191 225 138 100 225 153 183 115 158 Jain Education Intemational Page #216 -------------------------------------------------------------------------- ________________ पृष्ठ 370 225 150 161 208 m पृष्ठ जिणाणमाणा । जीवो. पं. 37) 127 जे उ तह विवज्जत्था [पंचा. 11/37 ॥ जिनः स्मृतोऽपि । श. मा. 2/123 225 जे केइ उवस्सग्गा जिनगेहं विधायैव । द्वा. द्वा. 5/10 / 161 जे खलु पमाय [ पं. व. 1075 | जिनधर्मजुषां । ध्या. दी. 110 110 जे जत्तिया य हेऊ । o. नि.53 जिनधर्मप्राप्तिः |ल. वि. पं. 32 जे जे दोसायतणा । नि. भा. 4105 जिनधर्मस्यानेकान्त । A. प्र. 4/322 229 जे णं केइ साहू वा म.नि.8 जिनपूजां चिकीर्षुः [प्र. श. वृ. 36] 228 जे दंसणवावन्ना [पं. व. 1039 / जिनपूजासत्कारयोः |ल. वि.80 158,225 जे याऽबुद्धा । सूत्रकृ.1/8/22| जिनप्रज्ञप्तो धर्मः । बृ. क. वृ. 1135] 27 जेणं आयार । नि. भा. 5448 चू। 374 जिनबिबकारण । स्त. प. 21] 162 जैन चैत्यालयं । प्रति. सा. 17 140 जिनबिबपइट्ठा |स्त. प. 48 200 जैनधों नयैः [a.gI, 426 / जिनभवनं जिनबिम्ब । उप. त. 2/पृ.1071 जो एगं जाणइ । आचा. 343 जिनभवनं जिनबिम्बं । उप. सा. 27] जो कारवेइ पडिमं जिणाणं जिनभवन निर्माप्यं । उप. त. 2/1/2) 149 जो किर जयणापुव्वो |a.ma. p.16| जिनवचनश्रवणादेः |dh बि.3/6| 25 जो च्चिय सुहभावो । द्वा. द्वा.7/8॥ 142 जिनस्य पूजन हन्ति |उप्. त. 18 पृ. 189 / जो जस्स उ पाओग्गो जिनेन्द्रपूजा सुगति तनोति ददाति 230 जो जहवायं । पि.नि. 186 उप. मा. 504 | 37 जिनेन्द्रप्रतिमा । यो. शा. 9/10 / 317 जो जाणदि अरिहंते । प्र. सार्.1/80| जिनेन्द्रो जल्प्यते । यो. प्र. 34| 103 जो जेण गुणेण अहिओ |बृ. क. भा. 1718 / जिनं विहडिय । क. को. 67/12 153 जो तित्थवई जइया तैया |k. को. 78/10 / 182, 183 जिब्भाकुसीले । महा. नि. 3/123 | जो तु गुणो दोसकरो । नि. भा.5877| 133 जियदु व मरदु [प्र. व. सा. 3/17] जो दुट्ठगइंदो । पु. मा. 202] जिणहरकार [क को.78/1 167 जो देइ सुद्ध [ष. श. 101 / जीए बयतरास [उप. p.771| 156 जो पुण । चै.वं. म.891] 237 जीर्णोद्धारः कृतो । उप त. 2/पृ.108) 153 जो पुण जतणा |बृ. क. भा. 3181 / 156 जीवन्तु जन्तवः । ज्ञाना. 27/7] 108 जो पुण निरच्चणो । उप. मा. 493 जीवस्तथा |सोद् 16/29 जो पूएइ तिसंझं [सं.प्र. 215 208 जीवस्तथा निवृत्ति । सौद. का. 16/29 / जो वि पडिरूव । जी. क. भा. 2466 / जीवस्स णिच्चत्त । नि. चू. भा. 3/30 / 21 जो सगिहं पलित्तं । पं. क. भा. 1393 ॥ जीवा चेव कालो । जीवा। जो हि सुहासय । क को. पृ. 196/2] 93 जीवाइभाव । पं. व. 1080 जो हेउवायपक्खंमि । सं. त. 3/45 पं. व. 993 / 31 जीवाइभाववाओ । पं. व. 1023 जोगो जोगो जिण । o. नि. 178 / जीवानुशासन 11,121,158,1 ज्ञानं यथा त्वयि । भ. स्तो. 20 / 214 जीवानुशासनवृत्ति 182, 197 ज्ञानं विष्णुः । म.स्तो. 27 103 जीवे तिसुवि । व्या. प्र. 12/7/458] 12 ज्ञानधनानां हि । सू. कृ. चू. 1/14] जीवेन सत्त्व । उप. भ.73] 109 ज्ञानपालिपरि [म. भा. शां. 102 जुगमित्तंतरदिट्ठी । उप. मा. 296 / ज्ञानपूर्वाणि तान्येव यो. स. 125 / जे आयरिय । द. वै. 9/2/12 / 313 ज्ञानप्रकाशक । म. स्तो. 37] 350 जे आसवा ते । आचा. 1/4/6) 53/87 ज्ञानमुत्पद्यते । ग. पु. 1/229/6-7| 273 जे इमे अज्ज । व्या. प्र. 14/9/539 / 287 / ज्ञानमेव परं [vi. pu. 2/3/48 351 358 21 118 20 157 299 312 Jain Education Intemational Page #217 -------------------------------------------------------------------------- ________________ 412 |sthA. 3| 247 357 163 | paJcA. 8/6| | vyA. pr.1/7/62| / yo. bi. vR. 119 215 266 258 249 348 122 122 mom Yr m 288 48 340 ज्ञानरत्नमपा ज्ञानस्य शाखा ज्ञानस्वरूप ज्ञानाग्निः सर्व ज्ञानात् ज्ञानाद् ध्यानं ज्ञानाय कृत्य ज्ञानिनां भक्ति ज्ञानोपयोग ज्ञो ज्ञेये कथम ज्येष्टोत्तम ज्योतिषामपि ज्वालाभिः शलभाः झाणज्झयण झाणणिलीणो ठाणं पमज्जिऊणं ठाणुनत्था ण य चितेइ ण य सव्नो वि पमत्तो ण वि किचि अणुण्णायं जंदादि सुहो सद्दो ट्ठट्ठकम्म णयरम्म वण्णिदे NANI य णिच्छएण णाणे चरणे णाणे णिच्च णालस्सेण समं सोक्खं णिफण्णस्स य सम्म णिप्फनस्स य णो कप्पइ असणं ण्हवण-विलेवण-वत्थ ण्हवणविलेवणमंगंमि तं गिरिवर तं तह पवत्तमाणं तं नाण-दंसण तं सव्वणयविसुद्ध तैया तैयावंचक तैया परतत्तगया तैया सत्तरि तैया सत्तरिसमहिया । ज्ञाना. 19/52 270 तओ अवायणिज्जा । a.ta. 8/35 103 तक्कविहूणो विज्जो । सौ. पु. 11/25| तग्गुणबहुमाणा । भ.गी. 8/37 / 310,368 तच्चित्ते तम्मणे । सां. सू. 3/23 / 372 तच्छाखाया [ म. भा. भी. 31/12 / 290 तज्ज्ञानमेव न । सौदर. 5/25 | 372 तण्हा य जायती । a. गी. 223 ततः परमय ततः परमापा । यो. बि. 432 / 126 ततः श्रद्धा 139 ततः सदनु । भ. गी. 13/18 / 350 ततस्त्वधिकमा ततो निरतिचारेण । पं. सू. 1/7 290 ततो निर्वाणगमन [नि. सा. 93 290 तत्कर्तरि च । पं. व. 2002 तत्कारी स्यात् । यो. वि. 2 299 तत्तत्कल्याण भा. सं.628 317 तत्तो य पैदिणं नि. भा. 92 तत्तो सुह । नि. भा. प. 248 | 54 तत्त्वाभिष्व । पञ्चा. 7/19 ॥ 144 तत्थ बहुमज्झ । नि. सा. 72 350 तत्थ वि य साहु । स. सा. 30 / 342 तत्थवि य साहुदंसण । उप. प.887 266 तत्पदं साध्ववस्थान । पञ्च. भा. 1895 131 तत्प्रयोगश्चैवं । ध्या. श.31] 290 तत्र जीवेष्व । नि. भा. 5307] 12 तत्र देशे । पञ्चा. जि. 16] 198 तत्र धाम्नि । स्त. प. 23 198 तत्र प्रत्ययैकता |बृ. क. सू.| 22 तत्र प्रथमे तत्त्वज्ञाने 211 तत्र प्राण्य 211 तत्र बालो । पु. मा. 96 85 तत्र यजमान । पञ्चा. 7/7] 138 तत्र शुद्धां मही । भ. प.7] तत्र ह्यचिन्त्यचिन्ता [ A. नि. 1055) 44 तत्राद्विती [वि. वि.8/7 / 219 तत्रार्थादौ चित्तं । वि. वि. 8/5/ 219 तत्रास्य स्व [क, को. 78/11 183 तत्सदृशं 182 / तत्सम्भव 200 | ध. प. 15/8 / नादबि. 17 [ध. बि. 8/23 1 ध. बि. 8/21 | ध. बि. 8/22। 122 | A. दि. पृ. 145] 173 / द्वा. द्वा. 28/10 / ध. बि.8/27 122 / द्वा. द्वा. 5/13| 167 / यो. बि. 240 / / यो. बि. 288 / स्त. प. 30 204 / पञ्चा. जि. 21 198 / यो. श. गा.1वृ.। 297 | द. म. c.। 189 | पञ्चा. 7/46 148 [स्त. प. 49 / यो. दृ. s.74| / पञ्चा. वृ.6/42| 223 [ o. नि वृ.| [ यो. सं. 2/45 / | श्रावका. 4 153 [ पा.यो. सू. 3/2 / 58, 289 / यो. शा. 12/15 / | a. प्र. 17/3 / / द्वा. द्वा. 2/6| | नि. k.10| द्वा. द्वा. 5/31 138 | ध. बि. 6/41 / [वे. सा. 31) 289 | व्या. प्र. 1/7/62 वृ.| 215 / म. भा. वन, 230/78 / 368 / प. पं. 22 185 | dha. bi. 2/36 / 71 289 3 169 56 Jain Education Intemational For Private & Personal use only Page #218 -------------------------------------------------------------------------- ________________ 413 पृष्ठ पृष्ठ 59 241 226 153 303 102 121 145 341 266 353 तत्स्थता तत्स्वरूपाऽऽहित तथा तत्त्वा तथा धर्म तथा परिणते तथाऽयं भव तथा विधिपरता तथा श्रद्धादि तथा सत्त्वादिषु तथा सदाज्ञा तथात्मगुरुलिङ्गानि तथापीहोप तथैवात्मनि तथ्ये धर्मे ध्वस्तहिंसा तदभावे तदभावा तदभिप्रायमज्ञात्वा तदयं कर्तृ तदस्य परि.. तदालम्बनका तदेकं परमं तदेतदसौ साधुः तदेव प्रीतये तदेव हि तपः कार्य तदेवं चिन्तनं तदेवमनादिना तदेवार्थनिर्भास तदैवमा तद्वन्तो हि तदृष्टाद्यनुसारेण तद्भावे निसर्ग तन्नाशेऽपि तन्वा सत्त्वसतत्त्व तपःसंयमयोः तपोऽपि च यथा तपो ब्रह्म तप्तलोहपदन्यास तप्पते अणेण तब्बिबस्स पट्ठा तमेव विदित्वा तमेव सच्च निसंके [स्या. क. ल. 1/21] तम्हा चउविह । सं.प्र.895] [ध्या. दी. 173 60 तम्हा जिणसारिच्छा [सं. प्र.18 / ध. बि.5/49 तम्हा जिणाण [वि. वि.8/19 / यो. बि. वृ. 119] 267 तम्हा जे इह । पं. व. 1204 / / ध. बि. 2/31] तम्हा नियमेणं ( वि. वि. 11/7| / यो. बि. 355) 39, 279 तम्हा विहिसद्दहणं [ जीवा. 64 |ल. वि. 10 248 तम्हा स्व्वान्नुना। नि. भा. 2067 उप. मा. 392 / / दे. च. 92 216 तयभावे |k, को. 67/8 / / ध. बि.3/93 110 तरति शोक । छा. उप.7/1/3| | ध. बि. 5/5 298 तयोविवाह । यो. बि. वृ. 119 / यो. बि. 231 145 तल्लक्षणाविसं । यो. दृ. स. 131 / ध. र. क.69) 225 तवो इच्छा [ श्री.श्री.पा. 1088 [ इति. स. 2/67] 368 तसाइजीवरहिए [श्रा. दि. कृ. 23 214 तस्मात् तत्प्रा. / वि. पु.| / सां. सू. 1/43] 365 तस्मात् विधिना । यो. वि. 15 वृ.| / यो. दृ. स. 139 / 24, 371 तस्मात् सदैव धर्मार्थी यो. बि. 224 / / यो. बि. 479 / 360 तस्मात् सर्वस्य । उप. भ.8/729 | पाणि 5/1/57] तस्मात् सामा । यो. स. 106 / द्वा. द्वा. 5/13 वृ.| 167 तस्मादवश्यमे । यो. बि. 168 / | रम. गी. 2/18 ॥ 351 तस्माद् दुःखा । वि. पु. 2/6/47] |ल. वि.77) तस्माद् विज्ञा । कू.पू. 2/2/39) / वि. पु. 2/6/46] 308 तस्माल्लक्ष्यं । त. अनु.5/41] / ज्ञानसार. 31/5 / तस्य वाचकः [ पा. यो. सू. 1/27] / a. प्र. 29/6] 306 तस्य सिद्धि । वि. भा. 3087 वृ.1 / यो. भा. 2/15] 272 तस्याः सा । यो. बि. वृ. 119 / / पा. यो. सू. 3/3] 58 तस्यामासीत् । यो. बि. वृ. 119) | भाग. 11/9/13] 348 तस्यैव क । वि. पु. 6/7/92] / ध. बि.6/35] 262 तस्यैव ब्रह्मणि [ग पु.1/227/24] [ यो. बि. 27) 19 तस्स वि य इमो णेओ स्त. प.9] [ध. बि.6/38 262 तस्सोदइया । वि. भा. 3087 [द्वा. द्वा. 5/18 ॥ 185 तह अन्नधम्मि । पं. व. 1079] / च. जि. स्तो. 2 214 तह एगसाड [ द. शु.32] / a. सा. 18/147] 241 तह कासद्दह (जीवा 14 / यो. बि. 131] 40 तह चेव एय । यो. वि.6 तै. A. 9/2] 203 तह वक्खाणेअव्वं [पं. 1. 991] / द्वा. द्वा. 15/11] तह संभवंतरूवं [स्त. प. 168] | नि. चू. 46] 133 तहमव्वत्तं चित्तं । उप. प. 999] |स्त. प. 140 224 तहाभव्वत्ताइ [ पं. सू. 5/3] / श्वेता. 6/15 344 तहारूवं समणं वा [व्या. प्र.] | आचा. 5/5/162 / 24, 123 / तहियं पंचुवयारा [सं. pra.187] 286 224 373 247 24 290 266 362 308 365 215 342 172 353 266 266 309 289 145 353 20 210 190 79 86 157 362 362 223 210 Jain Education Intemational Page #219 -------------------------------------------------------------------------- ________________ पृष्ठ 147 14 351 287 288 287 288 198 11 100 102 356 217 215 | स्त. प.13| | पंचा. 11/40 / [त. अनु. 4/39] / पं. सू. 4/6 वृ.] / पं. व. 201 वृ.| (व्या प्र. 14/9/539 / [ पं. व. 201 ॥ / पञ्चा. जि. 17/ / a. उप. 3/38 ॥ | a. उप. 1/70 / | ना. बि. 20 | पञ्चा. 4/25 | A. प. 465 | यो. सा. 1/40] [प्र. च.5/9] / पंय वय 995| | सं. प्र. 37 [कथा. को. पृ. 86/20] [चै. वि. म 33 [ उप. प. 907| / e. स्तु, च. 8/1 / 194 268 31 332 तहियं पंचुवयारा ता अप्यतः ता आणाणुगयं ता एअमेव वित्तं ता एयंमि अहम्मो ता एयगया ता एयम्मिवि काले ता ओहेण ता णियविह ता तंपि अणुमयं ता तंपि अणुमयं ता पुष्फगंध ता भावत्थयहेऊ जो तात्त्विकः पक्षपात तात्त्विका वयमेवा तात्स्थ्यं अन्तरात्मनि तानेवार्थान् तारिसस्साभावे . तावदेव चलत्यर्थो मन्तुः तावबिम्बका ति-दु-इग अंगुलभूमी तित्तकडुएहि सिंभ तिनि वा कड्यूइ तिन्नेव य पच्छागा तिष्ठन्तु तावद तीत्थंकर भत्तीए तीर्थं वा स्व तीर्थकृदादीनां तीवसंवेगा तीवसंवेगाना तीहि ठाणेहि तुल्यप्रियाप्रियो तुल्लंपि पालणाई तुष्टेओच तुष्यामि न तथा तुह वयणतत्तरुइ तृणादीनां तृष्णा च तृष्णा च सुख तृष्णा हि 267 / चै. वं. म. 210] 210 ते तुच्छया वराया [मु. उप. 2/70] 309 ते पुण समिया । उप. प. 910] तेजसामुत्तमं [स्त. प. 19) 101 तेजोलेश्या । स्त. प. 143] 224 तेजोलेश्यां सुख । स्त. प. 167] 157 तेजोलेश्यां सुखासिको । पं. व. 1000] तेण परं । उप. प. 906 267 तेणेव खेत्त [पञ्चा. 4/28 / 157 तेन ये क्रियया । पं. व. 1218] तेन स्याद्वादमाल [स्त. प. 35] 157 तेनैव ब्रह्म । चै. वं. म. 144 208 तेसिं अत्थाहिगमे । पञ्चा.6/12) 209 तेसिं आराहणनायगाण । यो. दृ. स. 223] 13, 82 तैर्दोषैर्दूषितो । यो. सा. 2/10] 102 तैस्तैरेव तो आगमहेउगयं [प्र. र 52] 307 तो जत्थ समाहा स्त. प. 22] 164 तो सव्वसंघसहि 29 तो सुत्ता पडिसिद्धा [ द्वा. द्वा. 5/12 वृ.] तोसा सासण वा. सा. 1/4 / 139 त्यक्तसंसाराणामपि त्रि-पञ्च-सप्त । व्य. भा. 9/73 / 152 त्रिविधं ज्ञान । o. नि.670 नि. भा.] त्रैलोक्यसम्पदः [ द्वा. द्वा. 2/15] त्वं नाथ ! दुःखि [श्रा. प्र.105] त्वं शङ्करः सर्व [ यो. शा. 94/123] 331 त्वमादिदेवः [ आचा. 7/3/204 / 55 त्वामामनन्ति । यो. सू. 1/21) 308 त्वामेव वीततमसं । पतञ्जलि थयथुइमंगलेणं । स्था. 3/4/210] 254 थिरकयजोगाणं [ भ. गी. 14/25] 288 थी-पुरिसा । चै. वं. म.890] 236 थुइथोत्ता पुण । उद.] 195 थुइदाण-मंतनासो [शि. रा.] 195 थूलो ण सव्व थेवो थेवो वि । यो. बिं. 95] दंसण-नाण । छा. उप. भा. 7/23/1] दंसणनाण [च. सं.4/1/134] 98 दंसणपभावगाणि [म. भा. व. 2/35] 98 | दंसणवओ 139 258 161 214 157 103 / a. उप. 1/65 / श. मा. 5/499] / क. मं. 39| | गुर्वा, 247 / म. भा. मी. 35/38 / | भक्ता. 23 | क. मं. 18 | उत्त. सू. 29 / 1 ध्या. श. 36 / / नि. चू. 3602 [ पञ्चा. 9/10 / 351 WWW WWWWW 104 248 216 331 290 217 190 [ पं. व. 1070 / 299 183 116 [चै. व. म. 28 [बृ. क. भा. 4553] [ni. pI. cU. 486 / | A. ni. 221 / 272 Jain Education Intemational Page #220 -------------------------------------------------------------------------- ________________ 415 पृष्ठ पृष्ठ 70 / कु.त. 277 79 [द्वा. द्वा. 1/15] [त. रा.7/11/3/538) 108 [a. त.6/17] [यो. शा. 4/120 / 109 [ सौद. 16/28] 21, 358 [ल. क. त. [सं. प्र. 49] 211 211 211 [वि. पु. 6/7/22] 357 222 277 / उप. मा. 349) [त. का.8 शा. वा. 613] 114 / चै. म. भा. 286] 115 / यो. बिं. 124 129 129 / यो. शा. A. 131 / गौ. त. 277 |चा. सू. 236) | a. प्र. 24/8] / क रुद्रो. 9 287 / क. को. 67/7] 145 / उप. मा. 400] 150 / उत्त. 24/7] [ध, संग्रह 383) / स्त. प.100 पञ्चा.6/27] 149 [द. शु. 31] 210 / स्त. प.4| 240 103 [ ध्यास्त. 28] 338 / दा. कु.3] / सू. कृ. 1/6/23] [प्र. व्या. 2/4] 129 / म. भा. भी. 41/20 / चा. सू. 155) 129 359 43 303 349 152 114 दगपाणं पुष्फ दग्धे बीजे दडम्मि जहा दत्तं यदुपकाराय दत्तः स्वल्पोऽपि भद्राय दत्तेन येन दीप्यन्ते ददाति दिव्य दया धर्मस्य दया भूतेषु दर्शनं स्पर्शनं दलमविय दव्वं खित्तं कालं दव्वं तमेव मन्ने दव्वओ चक्खुसा पेहे दव्वगमणं पि दव्वत्थय-भावत्थय दव्वाण सचित्ताणं दब्वे भावे अ दशाकुशलानि तद्यथा दहन्तं सर्वकर्मा दाणं सोहग्गकरं दाणाण सेट्ठ दाणाणं चेव दातव्यमिति दानं धर्मः दारिदं दोहग्गं दारिदं दोहग्गं कुजाति दिक्खा मुंडण दिक्खाए चेव दिणे दिणे भिक्खं दिदृक्षा-भवबीजा दिदृक्षाद्यात्म दिदृक्षाभव दिव्यं ज्ञानं दिव्यदुन्दुभि दिव्यपुष्पोत्करा दिव्वे जे उवस दिसिदेवयाण दीक्षयैव दीक्षा हि 358 दीक्षाग्निदग्ध दीनं हीनं जनं दीनादिदाने दीनानुग्रह दीनेषु दारि दीनेष्वातें दीपो यथा दीयते परमं दीवाइअग्गि दीवो धूवुक्खेवं दीवो धूवुक्खेवं दुःखाज्ञान दुःखाभावोऽपि दुक्करयं अह दुब्भिगंध दुमंमि पुष्पं च दुरितानीव दुर्गहीतं क्षिणोत्येव दुर्जया हि दुर्नयाभिनिवेशे तु दुर्बोधं यद. दुर्लभं त्रयमेवैतत् दुर्लभो विषयत्यागो दुर्लभो हि दुविहा जिणिंदपूआ दुविहा पूया दव्व दुविहो चरण दुनिहो य होइ धम्मो दुष्टयोगजयः दृष्टबाधैव यत्रा दृष्टवद दृष्टान्तो नाम देदीप्यमाना देया दीक्षा देवगुणपरित्राणा देवगुर्वागम देवताद्युपवनात् देवताधुपवनादिना देवदेवः स्वयंसिद्धः देवपाल इवा 129 [ पञ्चा. 11/43] | व्य. भा. 9/72 | जीवो. पं. 32 / यो. सा. प्रा. 7/21] | च. सं. सि.12] / नै. च. 5/109 / [ द्वा. द्वा. 2/30] (रा. मा.6 [वि. चू. 3) [ ह. यो. प्र. 4/9/ [काद. 53] [सं. प्र. 191] [सं. प्र. 42] [नि. भा. 3300 / नि. भा. 329] 129 129 149 176 161 211 282 52 286 276 279 43 68 362 362 / पश्चा. 2/2 ॥ / पञ्चा. 2/4] नि. चू. 11/85] / यो. बि. 164] / यो. दृ. स. 200 / यो. बि. 269 / वि. सा. / यो. शा. 9/31 / यो. शा. 9/5] / उत्त. 31/540] / पञ्चा. जि. 18] [बृ. A. 4/46] [द्रा. द्रा. 28/1] 262 121 109 281 277 338 / यो. बि. 24 / / ध. बि. 6/33 ॥ [च. सं. 3/8/34] [ a.ta.6/16] [ द्वा. द्वा. 28/4| [सं.प्र. 203 / [ ध्या. दी. 111 [प. व. 1117 वृ. [प्र.श.67वृ.] / मन्त्रा. sto. 3 / de. ca. 93] 338 110 198 277 277 143 143 340 216 Jain Education Intemational Page #221 -------------------------------------------------------------------------- ________________ 416 313 [ ja. सं.7] | पञ्चा. 8/9] / यो. बि. 44] | या. व. 179] [भ, गी. 3/11] | ध्या. श. 9) | पु. मा. 154] 168 164 330 102 290 148 194 285 147 203 53 331 133 282 308 289 103 299 227149 331 158 227 369 देवस्योर्ध्व देवस्स परीभोगो देवान् गुरुन् देवान् पितृन् देवान् भावयता देविंद-चक्कवट्टित्त देवेसु वीयराओ देवो भूत्वा देवं यजेत् देशं कालं देशः कालश्च देशकालानुरूपं धर्म देशनैकनयाक्रान्ता देशादिभेद देशावस्थिति देसे सव्वे य देहगिहाइयकज्जे देहनिर्वाहमात्रा देहाइणिमित्तं पि हु देहादिणिमित्तं दो चेव मत्तगाई दो जाणू दोन्नि दोनि उ पमज्जणाओ दोषेभ्यः दोससहियं पि देवं दोसा जेण निरु दौहृदस्या द्रव्यपूजोचिता द्रव्यलिङ्गं हि द्विचत्वारिंशता द्वितीयापूर्वकरणे द्विधायं द्विभुजं चैक द्विषतां यत् दटुंमि जहा धनहानिर्दारु धन्त्राणं विहि धम्म रक्खइ वेसो धम्मकहाए णं धम्मत्थकाम धम्मत्थमुज्जएणं 48 209 धम्मपसंसाए तह । स्त. प.14] 147 धम्मस्स मूलं [बृ. क. भा. 4441 धम्मु ण पढि [यो. सा. 47] धम्मेण होइ [ लिं. प्रा. 2 धम्मो आणाए । श्रा.ध. वि. 3 धम्मो पुण । पञ्चा. 11/8] धम्मो विवेग [ध. र. 20 / 54 धम्मो सुद्धस्स [ उत्त. 3/12| धम्मोदएण रूवं । A. नि. 574 / 339 धय-दुद्ध-दहि य । चै. वं. म. 202 / 211 धर्म यो बाधते धर्मों न धर्मः श्रुतोऽपि दृष्टोऽपि 153 धर्मकल्पद्रुम । यो. सा. 2/7] धर्मध्यानं भव । गु, क्रमा. 35] 341 धर्ममार्गा । यो, प्र.87 धर्ममेघोऽमृता । यो. बि. 422 349 धर्मस्य बहुधा । यो. सा. 2/34] धर्मस्यादिपदं । यो. बिं. 125] 129 धर्मानुष्ठानवैतथ्या 27, 248 धर्माय क्रिय । यो. सा. प्रा.8/12 96 धर्मायोप । ध. बि. 5/39 / धर्मार्थं यस्य [ प.स्मृ. 233 धर्मार्थं लोक [ यो. बि. 90 धर्मार्थं सा शुभा [ द्वा. द्वा. 10/8| धर्मोपदेशसमये [A. श.81 धीरपुरिसपरिहाणी [नि. भा. 5423] धीरा हि तर [ काद.] धीरो गहीरो [ जीवो. प्ण्.16॥ धुवलोओ अ जिणाणं वासावासेसु धुवलोओ य । नि. भा. 3173 / धैर्य धीरता [ सुगमा. 4/4] धैर्य व्यसना । यो. बि.52 वृ.| [ मनु. 1/50| ध्यातान्तरात्मा [ ज्ञा. सा. 30/2] ध्यातृध्यान [प्र. श. 99/पृ.539| 343 ध्यातृध्यानोभया । यो. प्र.65 ध्यानं अन्तर्मुहू [ आत्म प्र. 265] 289 ध्यानं चिन्ता । ध्या. वि.1] ध्यानं चिन्ता [त. वै.1/48 ध्यानं ध्येयवि [वी. वि. 14/8 289 __ 42 [प्र. र. 147] [त. अनु. 39] [उत्त. चू. 23] [ द्वा. द्वा. 2/26] [यो. बि. 357] / कू. पु. 11/40] / यो. वि.3| / क. को. 100/8) |a. सा. 15/11] / श्रा. प्र. 349] / पञ्चा. 4/45] / पं. व. 2004 / पञ्चा. 3/18 ॥ नि. भा. 3134] [ द्रा. द्वा. 17/16] [का. a. 318] नि. भा. 5250] [ याज्ञ. प्रा. 79] | ज्ञा. सा. 29/8] [a. प. वृ.58] / यो. शा. 1/38] / यो. स. 10 / यो. स. 9 / / ज. सं. 2 | विचा. [ श्रा. प्रा. 396 ॥ [बृ. सं. [सं. pra. 2/338] [upa. mA. 21 | utta. 29/25] [ pu. mA. 292] [sta. pa.5] 302 194 169 228 345 345 168 222 dhore'smin 370 114 139 121 m Mm 288 32 107 289 140 Jain Education Intemational Page #222 -------------------------------------------------------------------------- ________________ पृष्ठ [ध. प. 26/11 / / यो. सा. प्रा. 7/22| / उप. मा. 499) [ध. प. 19/3] / उत्त. चूर्णि. 1 108 358 288 28 m 0 105 0 0 m [ध प. 10/13] [A. नि. 151 [कु. त. 30/9] 373 m 203 0 108 27 290 246 102 / थे. गा. 2/140 / [ तत्त्वा . का. 29 / [ सा. सू. 4/29 / / तै. बा. 1/1/9] [ध. प. 19/9] [क को.78/6] [श्रा. प्र. 224] [वि. वि. 12/13 / 167 255 329 ध्यानं निर्विषयं । सां. सू. 6/25] ध्यानं पुनः । a. तत्त्वा . 6/19 / / ध्यानं शुभ [ a. वृ. 1/6] ध्यानञ्च निर्म [ यो दृ. स. 174 / ध्यानमन्त [A. प्र.89] ध्यानसिद्धि [ ज्ञाना. 5/19] ध्यानस्य च [त. अनु. 6/36] ध्यानस्य सि [a. तत्त्वा , 6/14] ध्यानस्येदं [यो. प्रा. 7/30 ध्यानाग्नौ । म. भा. शां.] ध्यानाज्जिनेश ! / क. मं. 15) ध्यानात् पापा [ ना. पु. 1/33/139] ध्यानाभ्यास [त. अनु. 6/42 / ध्यानाय कालो [a. तत्त्वा .6/13] ध्याने हि |t. अनु. 4/44 ॥ ध्यायतो । त. अनु. 6/16] ध्यायतो देवतां मन्त्र पर गी.7/25] ध्येयं पदस्थ [श्रा. A. 15/30] ध्येयः परपदा । यो प्र. 22 न अन्तलिक्खे [ ध. प. पाप. 9/12] न कयाइ खुद्द [ पं. व.861 न कयावि न कर्म कर्तार [द्वा. द्वा. 1/26] न कश्चित् । शिवो. 111 न किञ्चिदस्ति । बो. चर्चा 6/14] न किनरादि । यो. बि. 254] न कुर्यात् सन्धितं वस्त्रं न केवलं श्राद्धतयैव नूयसे । सिद्धसेन. / न खलु परमत्थदेसणाओ [स. क. 9/पृ. 946 ] न च चरिता । ज्ञाता. 1/16/125] न च यागादि [ष. द. नि.] न च सामा [ उप. र वृ. 188] न च स्नानादिना काय [द्वा. द्वा.5/27] न चाकृतस्य । यो.बि. 481 / न चायमन [a. प्र. 2/5 वृ.] न चास्पृश्य । त. चिं. A. 2/2) न चेह ग्रन्थिभेदेन [ यो. बि. 205] न चैत्य-साधर्मिक [A. प्र.75/पृ. 230] न चैवं द्रव्य [ द्वा. द्वा. 5/9 वृत्ति न चैवमलस [a. स. ता. 3/पृ. 52] 289 न जटाहि न गो 289 न ज्ञानादिगुणा 289 न तहिं दिवसा 331 न तेन पण्डितो 289 न धर्मकथामन्तरेण 291 न धर्मो धार्मिकैविना 332 न नग्गचरिया 308 न नाणमित्तेण 344 न पद्मासनतो 102 न बोहिलाभा परमत्थि 61 न ब्राह्मणो बहि न भवति धर्मः 241 न मलिनचेत 332 न मांसमश्नीयात् 341 न मुण्डकेण 241 न य एत्तो न य तस्स तन्निमित्तो 347 न य विवरीएणेसो 353 न यत्र दुःखं 368 न यस्यास्ति 276 न यान्ति दास्यं 273 न यावि मोक्खो 360 न युज्यते प्रति 367 न राग-द्वेष 311 न लिङ्गं 254 न वि अस्थि 213 न वि अत्थि माणुसा 104 न वि तं करेइ 30 न वि मुंडिएण समणो 131 न विज्ञानमात्रं 102 न विनयशून्ये 364 न विषादे मनः 224 न शब्दो न 360 न शुष्कैः पूजयेद् 229 न शूलं न चापं 188 न श्रद्धयैव त्वयि 73 न श्रवणमात्रात् 153 न श्रुतिविरोधो 149 / न श्वेताम्बरत्वे 55 | न सतो न 194 161, 177 269 24 195 8 357 357 269 / द्वा. द्वा. 21/16 / [ बिम्बा.5] [द. वै. 9/2/7] / यो. दृ. स. 141] / रत्न. श्रा.6] |म. स्मृ.6/66) [प्रज्ञा. 2/54/162 [A. नि. 980 / सं. प्र. 3/54) [ उत्तरा. 25/30 ॥ [ सां. सू. 1/42] [ उत्त. चू. 1] [ क. रा. कि. 64/9] [ द्वा, द्वा 21/15] [वि.] [द्वा. द्वा. 21/8] [ अयो. व्य. 29] / सां. सू. 2/3] [ सां. सू. 6/51] 365 270 165 352 207 169 103 245 365 104 [च. सं.8/23] Jain Education Intemational Page #223 -------------------------------------------------------------------------- ________________ 418 पृष्ठ 367 299 331 220 133 133 86 262 77 [ कौषा. 3/81 [ सां. सू.6/31] [प्र. श.51 वृ.] [ u. प.887 वृ.| [ आचा. नि. 214] [ काद. 193] / ध. बि. 6/31 [ ऐं. स्तु. च. 7/3 वृ.| [ध. बि. वृ.6/58] [ छां. उप.8 [व. पु.16] [य. वे. भा. 7/1] [ श.प. बा.6/3/1/14] [A. वृ. 12/13] |स्त. प. 10 |बृ. क. भा. 1567] [व्य. प्रका.] 75 102 267 203 325 75 145 364 361 न साधु कर्म न स्थाननियमसां. न हि कार्षापण न हि धर्मान्तराणि न हि बालतवेण न हि शक्यं न हि श्रुत न हि सति व्याधि न हि सम्यगुपाय न हिंस्यात् सर्व न हिंस्यात् सर्व न ह्यदेवो न ह्ययुक्तेन न ह्यौत्कण्ठ्यं नंदाइ सुहो सद्दो नंदीतूरं पुत्रस्स नक्षत्रस्य मुहूर्तस्य नगरपुराण नग्न नच्चा नमै नत्थि कालस्स नत्थि परलोक नत्थि रागसमो नन्दीतूरं पुत्रस्स नन्दीश्वरे तु नन्वेवं धर्मार्थं नन्वेवं पुण्यबन्धः नन्वेवं प्रतिमैकतां नमस्कारो नमि-विनमि नमोऽर्हते OM नमोऽर्हते निरं OM नमोऽर्हते पर नय-निक्षेप-प्रमाण नयान्तरव्याख्यानं नरत्वं दुर्लभं नरत्वं दुर्लभं नवनवसंवेगो नवनीतादिक नवभागकए वत्थे 144 145 57 351 297 314 168 नवरं सुमुहत्तंमि पुव्युत्तर नवि अस्थि नवि तं करेइ नाऽवस्तुनो नाउं व खेत नाकार्यमस्ति नाकृत्वा प्राणिनां नाचरितात् नाञ्चलो मुखवस्त्रं नाणं असंतमि नाणं च पुण नाणसहियं नाणेण विणा नात्रैष नानाकम्मेहि महा नान्यतो नाभावः नाम-निर्गुण नाम्नान्वर्थ नाम्नि नार्या यथान्य नासद्रूपा नास्ति योग नास्ति राग नास्ति सूर्यसम नास्तिक-नि नाहं कृशः तथा निअदव्वमपुव्व निउणो खलु निकषच्छेदतापैश्च सुवर्ण निग्गंथं च णं गाहा निग्गंथं च णं बहिया निच्चं चिय जुवै निच्छयओ निजकवचनीये नित्यं [ ऋवे. [ उत्त. 1/5] [ आचा. 1/2/3] [ध र प्र.69 [ध. प.18/17] [नि. भा. 3020 / 189 |बृ. क. भा. 1169 / [ श्रा. प्र.4] 371 [ सां. सू. 1/78 / 361 / नि. भा. 4355| [ वा. रा. सु. 55/5] 106 / म. स्मृ. 5/48 / 101 [ चा. सू. 471 / 197, 373 / यो. सा. 2/28 / 51,192 / व्य. सू. भा. 7/2/17 299 [ उप. प्र. 19) 374 277 [ म. स. 147] 373 / यो. बि. वृ. 119 / 266 | मि. प्र. 3/विम. 681 368 / यो. बि.522 [ब.सू. 12/1/28] [ ज. सं. 3 [ द्वा. द्वा. 28/5] 284 | सि. हे.6/4/172| / यो. बि. 204 / / सौ. पु. 11/28 / / मो. ध. 316/2] 318 म. भा. शां. 175/35 / | वा. रा. 5/22] 350 / वी. स्तो. 3/15 वि. [a. गी. 445) 352 [भ. प. प्र.31 / / नि. भा. 5252 / 103 [बृ. क. सू. 1/40 / [ पृ. क. सू. 1/41 / | ध्या. श. 35] | उप. प. 433! [स. त. 1/28 वृ.| [ यो. चूडा 72 / / यो. चूडा 72 / / यो. चूडा. 1] [प्र. वा. 3/3] [a.ka. मा. 3/25] 360 22 87 361 194 144 174 158 194 वि.] 109 70 196 149 102 37 190 340 301 [ व्या. प्र्.5/6/204| [द्वा. द्वा.1/14] [प्र. श.75] / तै. बा.1/3/1] [ काश. जिन [ श. स्त. 3] [ श. स्त.8] [श. स्त.] [ स्या. क 7/30] [ द्वा. द्वा. 2/28] [ a. पु. 337/3] | a. पु. 3/337 [श्रा. pra.3] / yo. bi. 96] 353 301 350 or m mmm orm m m mm 249 265 350 290 नित्यं शुद्धं 353 351 371 नित्यं शुद्धं 116 नित्यं सत्त्व 301 / नित्यं त्रिकालगोचर 365 Jain Education Intemational For Private & Personal use only Page #224 -------------------------------------------------------------------------- ________________ पृष्ठ । पं. व. 1006] 248 143 191 [स्त. प.8] [ बृ. क. सू. 1/1] [बृ. क. सू.] [म. पु. 38/11 / / द्वा. द्वा. 5/2| [dha. bi. 1/3 vR| | dha. bi. 1/4 | upa. ta. 2/pR. 125 | a. pra. 9/7vR. [sN.pr.169| 314 368 137 127 127 137 123 207 211 341 123 290 351 153 209 209 my / vi.vi.8/11 / | ni. भा. 103 [ल. चै. भा. 10 / चै. वं. म. 209 / / यो.sh.75| [ पु. मा. 97] नि. भा. 4891] [वि. वि. 11/13 |लो. त. नि. 38 / 85 निद्दाविगहा निष्फन्नस्स य निप्फनस्स य निष्फाइय जयणाए निष्फाविऊण एवं जिण निमित्तभावतः तस्य नियमत्थओवरि नियमेण सद्दहतो निरज्जनं नित्य निरज्जनं निरा निरञ्जनः परमं निरपेक्षप्रवृ निर्भीतको निर्मलः केवलः निवसिज्ज तत्थ निवित्तिपहाणा निव्वाणं परम निव्वाणसुखा निम्विकप्पसु निशानाथप्रतिक्षेपो निश्चयतः निश्चयनयानां बाल निश्चयव्यवहारा निश्राकृते गच्छ निषेधः सर्वथा निष्कलं निष्क्रिय निष्कलको निष्कलो निर्ममः निष्पन्नस्यैवं निष्पकम्पं विधा निष्प्रपञ्चो निरा निष्फाइऊण एवं निस्सकडमनिस्सकडे निस्सकडे ठाइ नतनार्हदवरावासविधाने नेमिनाथो नेह नास्ति नैकं पुष्पं द्विधा नैकपुष्पं नैवं यत्पुण्य 309 नो अविहिणोवणीयं 182 नो कप्पइ 182 नो कप्पइ निग्गंथाण 181 नो मृत्तिका न्यायार्जितधनं न्यायेन शुद्ध न्यायोपात्तं हि न्यायोपार्जित 353 न्याय्यादौ 353 न्हवण-विलेवण न्हवणविलेवण पंचट्ठसव्वभेओ पंचसमितस्स मुणिणो पंचुवयारा पंचोवयारजुत्ता 157 पैरिक्के वाघाओ 352 पैसमयं 352 पउमुप्पल माउलिंगे पक्खीउवमाए जं 24 पक्षपातो न मे वीरे पच्चयत्थं च लोगस्स पच्चलकसाय पञ्च यमाः 191 पञ्च व्रतानि पञ्चदशप्रकारो पञ्चविंशतितत्त्वज्ञो पञ्चैतानि पवित्राणि पञ्चोपचारपूजा 332 पठकाः पाठका 340 पडिबंधो विय 181 पडिबुज्झिस्संतत्रे पडिबुज्झिस्संतन्ने 152 पडिबुज्झिस्संति 153 पडिवज्जिऊण 174 पडिवत्तिविरहिया 365 पडिसेहो अ अणुन्ना 207 पढइ णडो वेरग्गं 207 पढमं मूलगुणा 70 / पढमकरणभेएण । क. को. 78/8] / स्त. प. 20] |s. कु.] | a. प्र.7/6] [ध, कु.8] / सं. त. 3/28 / प. द्वा. 18] / ऋम. स्तो. 19] / मुण्ड. 3/1/3| | a. प्र. 9/3] | a. तत्त्वा . 6/9/ | स. श.6] [श्रा. प्र.339] | स्त. प. 161 / / म. नि. 2/3/5 / थे. गा.16/1/478] |बृ. क, भा. 5717] / यो. दृ. स. 140] / श्रा. गु. वि. 57 वृ.| | प्र. श.65 वृ। / द्वा. द्वा. 2/9] / बृ. क. भा. 1804 वृ.] / द्वा. द्वा. 3/5] / श्वेता. 6/19 / | a. ना. स. 2/10 / / यो. सा. / सु. सू. र. 101] / गु. क्रमा. 52] / श्रीमा. विज. 42 / पञ्चा. 7/43] / बृ. क. भा. 1804] | श्रा. दि. कृ. 151 / श. मा. 5/92] [प्र. क.] / बृहदा. 4/4/29] / पू. प्र.13] | आचारो. 2/31] [ द्वा. द्वा. 1/17] 286 103 0 36 / ऋष, पं. 28] 0 0 102 0 / योगे. 203 0 353 353 " 353 265 191 148 101 / उप. त. 2/पृ. 175 209 म. भा. वन, 313/110] / उप. प. 261 / 76 / स्त. प. 50 .148 / पञ्चा.7/47] |sta. pa. 18] 247 [vi. vi. 12/12) 255 | pu. mA. 247] | upa. mA. 474] [A. ni. hA. 1618 39 [vi. vi.8/8] 220 Jain Education Intemational For Private & Personal use only Page #225 -------------------------------------------------------------------------- ________________ पृष्ठ । यो. दृ. 218 / त्रि.श. पु. 2 / 881 / 234 33. / प्र. सार. 2/8 / / भा. प्रा. 5 / / सं. प्र.5/57] | भा. प्रा. 116 / / प्र. सार. 2/881 yo. bi. 490 30 21 85 286 or mr 338 110 108 350 पढमकरणो । पञ्चा. 3/281 220 परार्थसाधकं पढममहं [वि. वि. 12/17] परार्थाय महतां पढमा गिहिणो । वि. वि. 8/2] 219 परिणमते येन पढमा पुण । सं. प्र्.53| 220 परिणमदि जेण पढमा समंतभद्दा । सं. प्र. 52 220 परिणामम्मि असुद्धे पढमावंचक जोगा । वि. वि. 8/6 / 219 परिणामविसेसो पढमावत्ति । जीवा. 46 / 182 परिणामादो पणवण्ण-कुसुम । सं. प्र. 47 211 परिणामादो बंधो पत्तं पत्ताबंधो । o. नि.669- नि. भा.| परिणामिन्य पत्थरेणाहओ । उप. मा. 139 / 85 परिणामो ह्यर्थान्तरगमनं पत्थरेणाहतो । भा. 15/20 परिभोगोपभोग पदं पदेन [ध. बि. 3/17] 282 परिषहान्नो सहसे पदं सिक्खितं ठितं [ अनु. सू. 13 215 परिसुद्धस्स उ पदगतिशतं 139 परिहतविक्षेप पदस्थं मन्त्र परीक्षेत भयं पदार्थान्तरमपि । गु. त. वि. वृ. 3/113] 28 परे हितमति पमाओ य जिणि 270 परेषां दुःखानु पयवक्कमहावक्क । उप. p.859| 259 परोपकारकरण परं ब्रह्म परोपकारपरो परं मतान्येव । द. शु. वृ. 25 / 191 परोपकारपूर्विकैव परः पराणां । वि. पु.] 340 परोपकारस्य स्वोपकार परदोसं जपतो । पु. मा. 461 / परोपदेशे परपीडेह सूक्ष्मा । यो. i. स. 150 पवयणमाताउ इमा परमं पौरुषं । मह. 5/88] 373 पवरं पुष्फाइयं परमं यो [म. भा. अनु. 149/9] 351 पवरेहि साह परमज्ञानयोगा प्रबो. चि.461] पवरेहिं साहणेहि परमरहस्समिसीणं । o. नि. 1098 53, 166 पाएण हुंति परमागमसु । सं. प्र.3/62] पाणवहाईआणं परमात्मनि लीनं [ यो. कुं. 3/24 / 333 पाणवहो न परमात्मान [ध्या. क्त. 36] 317 पातादिपरत परमानन्दभाव । शा. वा. 11/52] 356 पात्रे दीनादि परमानन्दरूपं । a. प्र. 32/8] पात्रेभ्यो दीयते परमानन्दसम्पन्न पापकर्तुरपेक्षया परलोकविधौ मानं । द्वा. द्वा. 2/19] पापकर्मेति परलोकविधौ शास्त्रं यो. सा. प्रा.8/69] 23 पापक्षयात् शुद्ध परलोकविधौ शास्त्रात् [यो. बि. 221 23 पापसूदनम परस्तु निर्गुणः । बृ. ना. पु. 33/57] 357 पापामयौषधं परस्परविरुद्धा । a. गी. 221] 369 पायं अहिण्ण परस्परविरुद्धेषु । a. गी. 65) पायं छिण्ण परस्यापि भवेनिन्दा नानानर्थ 18 / पायच्छित्तं |t. सा. 17] / अ क द्रु. 13/4 / [पञ्चा. 2/28] | रा. मा. 123] 13/4/8 च. सं. / यो. सा. 2/5 / / स. सि. 7/11/389 / [ उप. भ. पृ. 163 / यो. शा. वृ. प्रका. 1 | उत्त. बृ. वृ. पृ.1 | | उप. रह. 195 / सुभाषितरत्नमाला - 22 / | पु. मा. 172 / / चै. वं. म. 214 / / पञ्चा. 4/16] [सं. प्र. 167 | पु. मा. 122] / पं. व. 1021 36 128 351 220 174 220 282 20 252 258 [a. प्र. 9/4 / यो. बिं. 121 |स्क् पु. मा. 4/56 / / यो. बि. 15 वृ.| 123 129 129 356 290 / यो. बि. 135 / यो. बि. 225 / पञ्चा. 11/38] / पं. sU.8/6| / da. vai. ni. 48 / 103 273 40 24 17,126 238 286 371 Jain Education Intemational Page #226 -------------------------------------------------------------------------- ________________ पायमणक्खेअ पावन तिव्वभावा पावनी परमो पासंडीलिंगाणि व पासुगमग्गेण -लेव पाहाण -कट्ठा पिंडविसोही समि पिडोलए व पिण्डक्रिया पिण्डस्थळ पिता च माता च पीडागरीवि पुचानि परलोक पुढवाइयाण पुढवि-दग पुण्यपाप पुण्यापुण्य पुण्यो वै फाई पुण्फामिस पुप्फामिसथुइपडि पुप्फाहार पुप्फेसु कीरजुयल पुप्फेहि गंधेहि पुरिसंतस्सुवयार पुरिसम्मि पुरिसाभिहाणो मंतो पुरुषस्य पुव्यभा पुव्वतवसजमा पुव्यतवे पुव्वधरकाल पुव्वधरकालविहिया पुव्वावरत पुव्वि असंत पुव्वि चक्खु पुव्वुत्तगुण पुष्करोदरवि पुष्टि- शुद्धि पुष्पाद्यच तदाज्ञा च [ u. प. 232 ] I यो श. 13 पंचा । बृ. सं. उप. 2/60 ] | स. सा. 408 ] नि. सा. 61] 1 | वा. सा. 2/42 | o. नि. 3 । 1 | उत्त. 5 / 22 / [ द्वा. द्वा. 5 / 24 | | यो. शा. 7/8 | | a. न. 2/3 | | स्त. प. 141 | | सं. नि. 1 / 12 / 43 ] | पं. लि. 58 ] | द. वै. नि. 46 | | a. सा. 18/130 / | a. प्र. 7/3 ] | बृहदा. 3/2/13] | क को 98/11 | / द. शु. 37 / | सं.प्र. 190 ॥ | ल. चै. वं. 10 / | पु. मा. | | श्री. दि. कृ. 26 / | उप. प. 237 | 1 नि. भा. 6221 | | नि. भा. 4304 चू. ] | चा. सू. 284 | | ध्या. श. 30 / I नि. भा. 3332 | | व्या. प्र. 2 / 5 / 110 / | सं. प्र. 1 / 177 ] नि. सू । | ए व 991 | | उप मा. 299 | | पु. मा. 466 | |ध सं.3 बृ. पृष्ठ 96 85, 114 309 3 43 173 50 28 216 347 128 224 69 101 286 344 69 367 157115 209 209 209 210 207 130 268 173 287 290 241 241 182 182 290 280 46 157 174 67 210 पुष्पामिष पुच्छा वासे पूआ देवस्स आए कायवहो पडिकुडो इज्जइजिणपडिमा पूएइ साहुणो पराए भत्तीए । क. कौ. पूजकोटिसमं स्तोत्रं पूजया परमा पूजया पूर्यते पूजा प्रतिष्ठितस्येत्थं पूजाबलिविधान पूर्व चि पुण्का पूयम्म वीयरायं पूया वंदण पूयाए कार्यवहो पूयाए मणसंती पूयाए सत्तविहा पूयाविहिविरहाओ पूरिति समोसरणं पूर्वजन्मकृताभ्या पूर्वमुद्दिष्टे उपदेश पेच्छिस्सं एत्थं पौषधशाला प्रकर्षस्य प्रतिष्ठानं प्रकामप्रभूत प्रकृतिकुटिलाद् प्रकृत्या सर्व प्रकृत्यारम्भभीरु प्रक्षालनाद्धि प्रक्षालनाद्धि पडूस्य प्रज्ञानं प्रणवो धनुः शरो प्रणिधानं क्रियानिष्ठं प्रणिधानं प्रवृत्तिश्च प्रतिबन्धेऽपि तथा प्रतिबन्धेऽपि सदनु प्रतिबन्धैकनिष्ठं प्रतिभा उपदेशा [ ल. वि. 12 / [ सा. प्र. 14 | | वि. वि. 8 / 1 / | द्वा. द्वा. 5/32 / | उप. सा. 38 | | द्वा. द्वा. 5/21 / शि. स्मृ. 39 / | व. हिं. 2 । 1 | सं. प्र. 1/200 ] | पञ्चा. जि. 33 | | श्री. प्र. 345 / | सं. प्र. 199 ] | सं.प्र. 130 | सं.प्र. 205 | | बृ. क. भा. 1807 ] I यो. शिख. 1 / 143 | ध.बि.वृ. 2/31/ [ स्त. प. 17 / गुप्र 37 / [ रा. मा. 1/27 ] ध.बि.8/25 | | सु. A. 364 | | मो. ध. 303/35 ॥ | द्वा. द्वा. 5/29 | | a. प्र. 4/6 | | प. पु. 5/16 | ऐ. A. 2/6/1 | | मुण्डको 2 / 2 / 4 | | द्रा. द्वा. 10 / 11 / | द्वा. द्वा. 10/10 / | u. प. 374 वृ. | | a.pra. 9/4 वृ. | [ द्वा. द्वा. 22/10 [ यो. वा. 3/36/355 | 421 पृष्ठ 217 282 219 225 161 131 217 225 208 209 136 209 227 199 22 221 208 130 152 311 36 101 152 23 172 122 246 361 229 69 227 203 348 72 72 123 123 328 342 Page #227 -------------------------------------------------------------------------- ________________ पृष्ठ पृष्ठ 173 174 173 [म. पु.] [ श्रा. वि. वृ.6/15/39) / क, कलि. 1/79] | शि. र. 13/87] / प्र.श.76 वृ.] [प्र. श. 96 वृ.] [ श्रा. vi.6/41 vR. m Moo 0 0 0 0 WW WWW WW 198 191 189 0 | za. mA. 5/500 / [pra. ka.] [pra. za.75 vR.] [ta. चिं. 2/2/144 द्वा. द्वा. 5/19] / यो बि. 25] [ स. सू.] 204 190 190 198 187 188 193 600 mww 215 237 प्रतिमा काष्ठलेपा प्रतिमा मुख्य प्रतिमा काष्ठ प्रतिष्ठा वीतरागस्य प्रतिष्ठाकारणा प्रतिष्ठाजनिता प्रतिष्ठानन्तरं प्रतिष्ठाप्या जिनेन्द्राणां प्रतिष्ठामर्हतां प्रतिष्ठाविधिः प्रतिष्ठाविधिना प्रतिष्ठितं पूजयेत् प्रतिष्ठितत्वज्ञानो प्रत्यक्षेणानुमानेन प्रत्यङ्गहीनां प्रदीपस्येव प्रदीर्घभव प्रपच्छ कि प्रभाते प्रथम प्रभोर्गुणानां प्रमत्तयोगात् प्रमाणदेशनैवेयं प्रमादी त्यजति प्रयत्नाद्यतमान प्रयाणभङ्गाभावेन प्रयासः शुष्क प्रलम्बितभुज प्रविश्य विधिना प्रवृत्तचक्रा प्रवृत्तिः प्रकृत प्रवृत्तिजः क्लमः प्रशस्ताः शकुनाः याने प्रशान्तः रागादिक्षय प्रशान्तमनसं प्रशान्तवाहिता प्रशान्तवाहिता निश्चलनि प्रशान्तवाहिता निश्चलप्र प्रशान्तवाहिता व्युत्थान प्रशान्तवाहिताभाव प्रशान्तवृत्तिकं 169 358 117 266 208 221 156 प्रशान्तात्मा । भ.गी.6/14 333 प्रसन्नवदनः । यो. शा. 4/136 / प्राणभूतेषु सर्वेषु [ ध्या. दी. 108 / प्राणाघातात् । नी. श. 26 प्राणिघातात्तु यो. / म. भा. शां.] प्राण्यङ्ग । a.pra. 17/4| प्रातः प्रपूजयेद् वासैः मध्या प्रातिभात् । यो. सू. भा. 3/36 | प्रादुर्भवेद् यथा प्राप्तः षष्ठं । ज्ञा. सा. 22/1 / प्राप्यापि तव सं. | वी. स्तो. 16/5| प्रारब्धकर्मप्राब. / पं. द. 7/143 | प्रारभ्यते 181 78 प्रीयते भगवान् प्रीणन्तु जन्तुजातं । ऋ स्तो. 1 / प्रीतित्व-भक्तित्वे । यो. वि. वृ. 18/16] प्रोल्लसद्रोमाञ्चं । यो. बि. 399 / 216 प्रौढप्रीतितरङ्ग [ उप. मा. दो. 240/422] 131 प्लक्षाद्रोगोदयं [वि. वि. 144 फलं प्रधानमेवाहु 178 फालकृष्टेऽथवा 139 फासुयमग्गेण दिवा जुगंतर 43 बंधित्ता कासवओ । व्य. भा. 9/71] बंभमट्ठार [ श्रीश्रीपा. 1089 बध्यमान आत्मा । ध. बि. 2/48 बज्झाणुठ्ठाणेणं । पं. व. 1022 / बज्झो नवविहो [ सं. प्र्.6/50| बत्थिव्व वायुपुण्णो [उप. मा. 381 / बधात्यपि । a. प्र. 23/2 ॥ 16,85 बधात्यपि तदेवा [a.pra. 23/2] बहिरन्तर्वस्तु । सा. शत. 25] बहिरन्तश्च सम । यो. शा. 12/25] बहु प्रभूतं । श्रा. दि. कृ. 94 वृत्ति। बहुमन्नै [ध. र प्र. 26] 297 बहुमाणं वंदणयं । द. शु. प्र. 166 / बहुमाणविसेसाओ । चै. वं. म.889 बहुवित्थरमुस्सगं दि. शु. 132] बायालमेसणाओ । उप. मा. 298| बालः अज्ञः । आचा. वृ.| बाले पाहिं [सू. कृ. 1/2/2/21 | 107 [ यो. बि. 73] / यो. बि. वृ. 119] [ पू. प्र. 9] [a. तत्त्वा . 2/15] |त. सू.7/8] [ द्वा. द्वा. 2/27] / यो. सा. प्रा. 8/31] / भ.गी. 6/45] / यो. i. स. 20] / यो. स. 99) / यो. शा. 4/133] / यो. शा. 3/123] [ यो. स. 212 [ द्वा. द्वा. 10/12 / द्विआ. द्वा. 18/13] 151 311 177 23 207 312 290 374 | ल. वि. पं. 117 [ भ. गी. 6/27] / यो. i. स. 176] |यो. वा. 288] [भा. ग 123] [ ना. भ. वृ. 123] [ द्वा. द्वा. 18/16] [mu. upa. 2/54] 74 320 145 233 344 239 233 233 233 322 234 Jain Education Intemational Page #228 -------------------------------------------------------------------------- ________________ पृष्ठ पृष्ठ 309 56 [स्या. रह. का. 7 वृ.] [ध. बि.6/42] [प्र.श. 99 वृ.| [भ. रसा. 1/10] 192 356 340 288 224 211 100 [पञ्चा. 2/27 [ मो. प्रा. 97) [ द्वा. द्वा. 2/20] [सु. क.8/4] [क. को. 78/4] [म. भा. व. 200/108 | मो. ध. 211/17] | वि. वि.8/4] [औ. सू. 111] / भक्ता. 25] [प. पं. 7 / यो. सा.1/36 [वि. पु. 3/22] / यो. बि. 477] / यो. दृ. स. 53] / श्रा. दि. कृ. 47 वृ.] [ उत्त. वृ. 3] [राज प्र. वृ.] | A.ni. दी.6] / नि. भा. 3183 चू। [सं. भा. 223 36 161 244 103 183 32 32 32 बाहिं तु बाहिरसंग बाह्यक्रियाप्रधाना बाह्यजिनबिम्बा बिबासिद्धी बीजानि ह्यग्नि बीजान्यग्न्युप बीया उ सव्व बीयाणं अग्गिदड्डाणं बुद्धस्त्वमेव बुद्धो जिनो हृषिकेशः बुद्धो वा यदि वा बृहत्त्वात् बृंहण बोधमात्रे बोधाम्भःश्रोत बोधि च प्रेत्य बोधि जिनोक्त बोधिर्जिनप्रणीत बोधिलाभः बोहिणिमित्तं जिण बोहिलाभो उ ब्रह्म देवो ब्रह्म ब्रह्मचर्य ब्रह्मचर्यं दया ब्रह्मचर्यमहिंसा ब्रह्मचर्यमुप ब्रह्मचारी ब्रह्मणा दीयते ब्रह्मार्पणं ब्रह्म ब्रह्मैक्यं तत् ब्रह्मैव ब्रह्मैव सन् ब्रह्मैवेदं ब्राह्मणैर्लक्ष्यते भंगे दारुणतं भक्तिः श भक्षणीयं सतां भक्षितोपेक्षितत्वाभ्यां भगवंते तप्पच्चयकारि भगवतः सर्वेष्वपि 182 115 220 281 भगवतां भगवतैवमुक्तं 35 भगवबिम्बे हृदि 185 भगवान् परमा 167 भग्नं मारबलं 115 भणिअंच 115 भणियं तेण महा 219 भणियं च कूव 115 भणिया पंचुवयारा 103 भण्णइ एत्थ विभासा 104 भण्णइ जिणपूयाए 104 भण्णति सज्झमसज्झं 351 भत्ती मंगल 365 भत्तीओ होति 94, 252 भई मिच्छादसण 32 भन्नै तिविह पइट्ठा भयसोग भरहवासभावित्ति भव एव महाव्याधि 161 भवठीभंगो 32 भवन्तु सर्वे 344 भवबीजाङ्कुरजनना 287 भवस्वरूपविज्ञा 102 भवाभिनन्दि 102 भवाभिनन्दिनो 287 भवाम्भोधिसमु 288 भवोपग्राहि 333 भव्यत्वं 333 भव्यत्वं नाम 351 भव्यत्वं नाम सिद्धि 203 भव्याम्भोजवि 290 भव्येऽहनि शुभे 365 भस्मधारणा 103 भाग्यानि 313 भामण्डलादियुक्त 222 भावच्चणमुग्गवि 98 भावणाजोग भावनमुक्कार भावना मोक्षदा स्वस्य 309 / भावनानु [ पं. व. 200 / [म. नि. 28 / [श्रा. प्र.347] [सं. प्र.44] [पं. क. भा. 1570] [ पञ्चा. वृ. 4/42] [नि. भा. 4157] [प्र. सा. 659] [नि. भा. 13 [ सं. त. 3/69 [ चै. वं. म. 26 [क को. पृ. 207/2| | चै. वं. म. 29 / यो. दृ. स. 188 / वि. वि.8/9| [a. त.6/15] / म. स्तो. 33 | ध. बि. 5/3 / यो. बि. 178] [यो. बि.89 [यो. दृ. स. 66] [ध. बि.8/26] [ उप. प. वृ. 163 | ल. वि. 32 [ध. बि. वृ. 2/68] [ शोभ, स्तु. 1/1] / उप. प्रा. 13/186] / बृ. जा. उप.1/2] 109 103 302 / शा. उप. 1/1] [ या. व. प्रा. 312] [वि. भ. चं. [रा. मा. च.] [ ध्या. बि.72] [कू.पु.3/15] [ शर. उप. 26] [ महावा.8] [ते. A. 2/2] [ बृ. उप. 4/4/6] [ नृसिंहो. 2/17] [ यो. प्र.33] [पं. सू. 2/1] [विचा. / यो. शा. AM. 3/33] 122 363 362 363 214 139 368 m म्र् 338 228 [म.नि.3] [ सू. कृ. 15/5] - [भ. p.79| 110 12 204 262 31 [पं. va. 996 ] [eM. stu. ca. 6/1] [dha bi.6/30] Jain Education Intemational Page #229 -------------------------------------------------------------------------- ________________ पृष्ठ 262 198 246 147 [ पञ्चा. जि. 24| [u. प.857| [सू. कृ.3/1/11] [उप. p.888| 156 119 266 62 168 81 208 248 27 211 361 60 भावनासार भावनीयमौदार्य भावपाणातिवाएण भावविसुद्धिणिमित्तं भावविसुद्धी भाववृद्धिरतो भावशुद्धिः परं शौचं भावशुद्धिः प्रयो भावशुद्धिनिमि भावश्चो. भावसात्म्ये भावार्थस्तु भावितं तीव्रवेगेन भावेण सुद्ध भावेणं ववहारी भावो वि भावो हि पढमलिंग भासासमितीते भिक्षुमांसनिषेधो भिच्छुगा रत्तपडा भिद्यते हृदयग्रन्थि भिन्नग्रन्थेस्तु भित्रम्मि तओ 100 47 255 18 11 [पं. व. 973 / [ध र प्र. 95] [सं. प्र. 43] [ज्ञा. सा. 30/3] [द्वा. द्वा. 20/10 / / सू. सं.] / ल. वि. 10 / | उप. प. वृ.886| [ प्रज्ञा. 8/147 म. वृ.| [त. अनु. 5/18 / / यो. सा. 2/9] |सु. A. 27| |नि. भा. 6222 ॥ [द्वा. द्वा. 2/12) / महो. 5/42 / [ब. क. वृ.1641 | श्री. रा. ता. 1/12 / / ni.k.| [बृह. उप. 4/4/19) [वा. पु.4/25] गो. बा. 2/5/4] [ ना. पं. 5/10/38 246 [ध. बि.6/27] मंगलपडिसरणाई [ल. वि.] मंडलि निसिज्ज [नि. भा. 15/3 चू. मंदा मोहेण । भा. प्रा. 3] मग्गे य जोयै । चै. वं. म.101 मग्गे य जोयै तहा । यो. बि. 351] मज्झण्हे पुणरवि [स्क. पु. मा. कौ. 42/62] 236 मज्झत्था [ ब्रा. पु. 29/17] 213 मज्झत्थो देसणं [a.pra.2/4] 224 मण-वय-काय [ब. सू. 12/1/15] मणाविव प्रति [ द्वा. द्वा. 10/24] 81 मणेरिवाभिजातस्य । यो. बि. वृ. 119 266 मण्डलं जालकं [ अपरो. 140 58 मण्डलिनिषद्या [वि. वि. 9/1) 252 मण्डलिप्रमार्जना [ गु. त. वि. 2/162] मतिज्ञानावरण [श्री. श्री प्रा. 21 317 मत्तः काया [ भा. प्रा. 2] मदीयं दर्शनं मुख्य [नि. चू. 10/भा. 3] मदोपशमनं [a.pra. 17/5] मद्दवकरणं । नि. भा. पी. 323] मध्यमस्य पुनः । यो. शि. 5/45] 343 मनः प्रशमनो । यो. बि. 203] 87 मनःस्थैर्य [वि. भा. 1996] 272 मननात् त्राणनात् [u. प. 374) 123 मननात् वायते [पं. सू. 2/10] मनसैवा [ पञ्चा. 2/24] मनो महान् । चै. वं. म. 255] 221 मनोवै (बृ. सं. 56/9] मनो निवेश्य [सि. बि. वृ. पृ. 144] 356 मनोरथोऽपि [क. ka18] 139 मनोवाक्कायवस्त्रेषु [ पञ्चा. 4/11 मनोवाक्कायवस्त्रोवी [ द्वा. द्वा. 5/7] 146 मन्त्रः प्रणव ( मिता. 9/216] 128 मन्त्रन्यासो [वि. वि. 12/14] मन्त्रे देवे [स्त. प. 39] 176 ममत्तभावं । यो. दृ. स. 166 ममैव देवो देवः [ द्वा. द्वा. 1/18] मय्येव निप [द्वा. द्वा. 18/15] मय्येव मन [बृ. सं. उप. 2/59) मरणं बिन्दु [ पञ्चा. जि. 23) 198 / मरेज्ज सह वि 27 301 288 173 भिन्ने तु 173 314 347 281 351 351 333 m movYN [आचारो. 2/12 208 224 208 भीसणो मच्चू भुवणगुरु भुवणे वि भूमयो ब्राह्मणादीनां भूमा निरति भूमि सुलक्षणां भूमीपेहण भृतका अपि स भृत्या भरणीया भेदोऽवित्थम भोगादिफलविसेसो भोगान् स्वरूपतः भोगाप्तिरपि भ्रमोऽन्तर्वि भ्रष्टबीजोप मंगलदीवा । यो. शा. 8/71 / / द्वा. द्वा. 5/14 / 248 [ द. वै. चू. 2/8 ॥ [यो. सा. 1/37 w णोव् म्म् 70 325 309 333 | भ. गी. 12/8 / [ ह. प्र. 3/88 [नि. भा.6230] 287 247 Jain Education Intemational Page #230 -------------------------------------------------------------------------- ________________ मर्मण्यमर्मगो वा मलिनस्य यथा मलिनारम्भानुबन्ध मलिनो हि यथा मले कर्मबन्ध मलोत्सर्ग मल्लिनेमि महागुणत्वात् महाजिनो महा महावाक्यार्थजं यत्तु महावाक्यार्थजं सू महाविधानकल्पस्य महास्मृतिपरि महरानगरीघरे मा कार्षित कोऽपि मा कीरौ पाणिवहो मा विषीद मा हिंसीः मा हिस्यात् माउम्माया य माता पिता माध्यस्थ्यं माध्यस्थ्यं माध्यस्थ्यमपि मानम् मानसीर्वासना मानापमानयोः मायां तु मायातोयोपमा भोगा मायाम्भस्तत्त्वतः मायाम्भो मन्यते मार्गानुसार मासोपवास मिच्छतं मिच्छत्तखओ मिच्छत्तमयसमूहं मिच्छादंसणमहणं मिच्छादिट्ठी नियमा मिण गोणसं मित्तंपि कुणै सत्तुं [ बृ. सं. यो. बि. 229 ] [ प्र.श. 31 वृ. ] | या. व. स्मृ. 141 { [ द्वा. द्वा. 14/5/ [ श्रा. वि. वृ. ] | ध. बि. 6/40 ] | a. ना. स. 6 / 1 / | a. उप. 1 / 66 ] द्वा द्वा. 2/12 / | e. स्तु. च. 20 / 3] ऐं. | पा.यो. सू. 1/43 | | बृ. क. भा. 1776 चू. / 1 यो. शा. 4 / 118 | / यो. बि. वृ. 119 / [ य. वे. 16/3 ] [ [ द्वा. द्वा. 7/24 ] | बी. स्तो. 6/13 यो.वि. 110 / वै.क.ल. 9/9050 ] | सि. हे. 6/4/169 ] | मु. उप. 2/69 / | भ.गी. 14/25 ] बेला 4/10/ 1 [ मो. सा. प्रा. 8/22 ॥ 1 | यो. TU. स. 165 ] / यो. सा. प्रा. 8 / 21 ] [ [ यो.स.वृ. 8/ पृ.72 | यो.वि. 134 / प्र. सारो 721 | | पञ्चा. 1/3 / [ वि. A. भा. 954 ] [ श्रा. प्र. 341 ] | क. प्र. उप. 25 ] | उप. मा. 94 | | पु. मा. 291 / पृष्ठ 139 25 153 246 68 212 173 56 104 260 260 48 60 189 109 222 266 222 258 305 90 267 98 52 2 110,309 357 361 87 87 87 342 40 10 254 105 216 269 50 107 मित्तभावो मिती मे मित्रभावश्च मिथ्या शंसन् वीर मिथ्यात्वं परमो मिथ्यादृशां मतं मिद्यतीति मीमांसा भावतो. मुक्खत्थीहिं करेयव्वो मुक्खाओ वि मुक्खेण जोयणा मुक्तस्येव मुक्तिः श्रीपरमा मुक्तिर्हित्वा मुक्तो बुद्ध मुक्तौ दृढा मुक्त्वातो वाद मुख्यं ज्ञानं मुख्ये तु तत्र मुख्यो य मुदिता करुणा मुनीन्द्रः मुमुक्षुर्जन्म मुहुत्ता सउणो मुहूर्तान्तर्मनः मूढा उ दिसाविभाग मूत्रं पयोवन्न मूल्यन्तरोपयोगे मृद्वी शय्या प्रातरुत्थाय मेत्ता करुणा मेत्ता विहारिनो मेत्तादिगुण मेलादी सत्ता मेत्ति भएस मेत सव्वेसु मेरोर्गुरुगिरिर्नान्यः मेहकुमारो एवं मेहा हुन मेहुणसन्त्रा [ नि. भा. 2734 चू. | A. सू. 49 / | A. द. गी. 26 | | शां. सु. 16 / 3 | [ त. सू. सि. वृ. 7/6 ] | यो. स. 169 / | वि. वि. 4 / 2 | मो. वि. 1 I । | स्या. क. 9/6 ] यो बि. 523 | 1 यो. प्र. 107 / | भाग 2 / 10 / 6 | I । a. सा. 15 / 69 / यो. बि. 342 / I I । द्वा. DA. 3/17 वृ. यो. बि. 29 / | यो. TU.स. 189 / I [ व. उप. 1 / 13 ] यो. बि. 388 / [ यो. बि. 69 / | ज्ञाना. 4/6 | | ग. वि. प्र. 80 | यो. शा. 4 / 115 / I 1 नि. भा. 4306 ] I यो. शा. AM. 3/33 / 10 | [ यो. बि. वृ. 119 / | a. ध. सं. | वि. म. 9/73 [ पञ्चा. 42 ] [ पं. व. 1673 ] | सू. कृ. 1/15/3 | सम. क. 1/70 | | श. मा. 5 / 497 / [ उप. प. 263 ] [ पु. मा. 28 / [वि. वि. 11 / 14 ] 425 पृष्ठ 108 108 109 109 269 26 108 372 222 116 300 363 364 344 357 103 303 23 51 105 115 110 73 291 145 288 77 99 267 36 110 108 108 110 108 108 161 78 299 287 Page #231 -------------------------------------------------------------------------- ________________ पृष्ठ 102 110 120 / म. स्मृ. | a. प्र. वृ. 2/5 / 227 / द्वा. द्वा. 5/28| 228 / तैत्ति. 2/4 347 वे. सू. 1/1/2। 177 | मै. उप. 6/24 / 203 | भ गी. 9/27 333 [ श्रा. वि. वृ. 1/7/पृ. 1421235 / यो. बि. 482 360 | म. भा. भी. 41/20 / 129 | वा. प. 1/34 / | श्रा. वि. वृ.1/7/14॥ / a. यो. व्य. 31 / 104 [नि. चू. 3332 / 133 | श. मा. 5/504 200 | a.va. गी. | a. सा. 16/28] 332 | ज्ञाना. 28/8 / 331 108 239 110 110 110 मैत्री कारुण्य मैत्री च सर्व मैत्री निखिल मैत्री परस्मिन् मैत्री परहिते मैत्री परेषां मैत्री प्रत्युपकार मैत्री प्रमोद मैत्री सत्त्वेषु मैत्री सत्त्वेषु मोदं मैत्री सत्त्वेष्व मैत्री समस्त मैत्री समस्त मैत्री-प्रमोद मैत्री-प्रमोद मैत्री-प्रमोद-का मैत्र्या सर्व मैत्र्यादिवासना मोक्खपहसामियाणं मोक्षः कर्मक्षयादेव मोक्षमार्गप्रवृत्तस्य मोत्तूण झाण मोहान्धकारगहने यं शैवाः यः कारयेत्तीर्थकृतः यः किल लौकिके यः परात्मा यः परात्मा स यः परार्थमु यः पूजा यः प्रणव यः शासनस्य मालिन्ये यः शास्त्रविधि यः श्रुतं न विचा यः संसदि परदोष यच्च चन्द्र यच्च यदृच्छाप्रण यच्चिन्त्यमानं यच्छब्दस्तू यज्ञमण्डपयोः [च. स. 10/26] 110 [A. व.दी.1/31] 108 / यो. सा. 2/6] 110 | a. क. 1/11 [ पा. च. 6/383) 109 [ शा. सु. 13/3] 110 | स्या. क. ल. 1/6/पृ. 55] 108 [स्या. क. ल.] 110 | शा.वा.1/6] 108 |सु. सं.] 110 [प्र. श. 33 | वै.क. ल. 9/368) 108 [वि. पु. 3/8/24] / यो. बि. 402 110 [ पा. यो. सू. 1/33] [त. सू.7/6] 110 [ ध. सं.] | सा. श. 981 / पञ्चा. 8/5 163 / यो. शा. 4/113] 178 / त. के. 9/896 / / यो. बि. 285] 339 [सु. र. 131 सस्तुं साहित्य । 103 196 [ जीवा. 42 वृ.| / वी. स्तो. 1/1] / स. श. 31] 185 [चा. सू. 299] 165 [ उत्त. वृ. 15/5] / नृ. पू.5] 172 |a.pr. 23/1] 16,85 / भ. गी. 16/23] 136 / लो.त. नि. 20] [चा. सू. 147] [a.pra.30/6] 352 [ध. बि. 1/3. वृ. 104 [ लो. त. नि. 16 [ का. प्र.74/52/188] [वे. वा. प्र.] यज्ञार्थं पशवः सृष्टाः यतयो हि सर्वथा यतिरप्यधिकारी यतो वाचो निव यतोऽभ्युदय यत् सुखं यत्करोषि यद यत्कुर्वतः यत्तथोभय यत्तु प्रत्युपकारार्थं यत्नेनानुमितो यत्पुनरभ्यास यत्र तत्र समये यत्र तपः तत्र नियमात् यत्र यत्र प्रतिष्ठा यत्र यत्र भवेत् यत्र योगसमा यत्र रागादयो यत्र संसारभोगा यत्रैकाग्रता यत्सांख्यै यत् स्थिरम यथा गदपरि यथा छायातपौ यथा तदज्ञात यथा दीपः प्रका यथा धेनुसह यथा नागपदे यथाग्निरु यथानभी यथाप्रतिज्ञम यथाभ्यासेन यथास्थानं गुणो यथैवाविधिना यदत्र चक्रिणां यदा त्वभेदविज्ञानं यदा नार्थान्तरं यदा पश्यति चा यदा मरुत्र यदि तावद 331 369 302 288 373 368 267 | वे. सू. 4/1/11 / | भ. गी. 5/5 / [द. रत्न. भा. 2-पृ. 308 / [द्वा. द्वा. 17/27] / प. पु. 2/81/51 / प्र. चिण्.70| / मो. ध. 210/39 / / म. भा. वन. 181/16 / / मो. ध. 245/18 / / यो. कु. 3/14-15 / [ भाग. 11/10/5 / / यो. बि. 387 197 351 357 368 370 311 370 73 131 M 311 372 120 357 192 / द्वा. द्वा. 2/1 / a.pra.8/4] [त. अनु. 246 ॥ |बृ. ना. 31/61 / यो. बि. 519) [जाबा. 9/12) [ वी. स्तो. 12/4 [ न्या. मं. 9] 364 356 87 162 365 Jain Education Interational Page #232 -------------------------------------------------------------------------- ________________ पृष्ठ पृष्ठ 214 123 268 49 50 259 371 85 / 281 यदि नियतमशान्ति [ चतु, जि. 16] युक्तिमद्वचनं यदैहिकफल [विचा. 222 यूनः सका यस्तरं यद्द । म. स्मृ.11/119] 40 ये कारयन्ति जिनमन्दिर यद्यपि निषेव्यमाणा । प्र. र. 107] 86 ये तवाष्टविधां पूजा यद्यपि प्रतिमाया । गु. त.वि.] 187 ये तु नव्यनैयायिकाः यद्यपि मिथ्या । द्वा. द्वा. 6/4 वृ.] येऽप्यन्य यद्यप्यतीन्द्रियार्थे । स्या. क. ल. 2/13] ये यथा मां यद्येकवेलं । श. मा. 5/481 / 208 ये यथोदितचरण यद्वत्सहस्रकिरणः । यो. शा. 12/16 / ये योगिनां कुले यद्वा तत्र । द्रा. द्वा. 2/11 वृ.] .. ये लुब्धचित्ता यद्वा रागादि । यो. सा. 1/41] 194 येन दोषा निरुध्यन्ते यद्वा तत्तत्र । यो. दृ. स. 138] येन भावेन यद्रूपं यन्मनसा न । केनो. 1/5] 343 येन येन सुखा यमनियमासन । पो. सू. 2/29 / 300 येन येन हि भावेन यस्तु शास । द्रा. द्वा 6/30] येयो लोलो यस्तु श्रोता । यो. बि. 15 वृ.| यैवावस्था यस्तृणमयीमपि कुटी कुर्य्याद् । उप.त.2/पृ.125] 136 यो दीक्षते यस्मिश्च विदिते । ज्ञाना. 31/30] 343 यो नमस्कुरुते यस्य क्रियासु । द्वा. द्वा. 28/3] 280 यो निश्चयः प्रवर्तते यस्य चाराधनोपाय 311 यो निसृतच न च यस्य त्वनादरः शास्त्रे । यो. बि. 228 / यो बुध्वा यस्य देवे । श्वे. उप.6/23| 255 यो विमूढात्मा यस्य धर्मार्थमर्थे [ प. पु.5/19/252] 69 यो वीतरागः यस्य नास्ति म. भा. स. भा. 55/4] 372 यो वै भूमा यस्य निखिला । लो. त. नि. 40 103 योऽसाधुभ्यो यस्य प्रभावादाकाराः ___92 यो हि प्रकृ यस्य येन प्रकारेण । यो दृ. स. 135] यो हि सम्यक् यस्याः श्रवण 26 योग-क्रिया-फला या जिनप्रतिमा । व्य. भा.6/189 वृत्ति। 174 योगः या दुस्त्यजा । वि. पु. 4/10/22] योगः कल्पतरुः र 370 या ब्रह्मणि । a. धर्मा. 4/60 / 287 योगद्वयेना यागः देवपूजनं । क. कलि. 148 योगस्तपो यागशब्देन प्रतिमा [कल्प. सुबो.] 148 योगस्थः कुरु यागान् देवपूजाः । कल्प दी. 148 योगस्य हेतु यावत्तिष्ठति जैनेन्द्र । उप. त. 2/110 ॥ योगस्येदं फलं यावत्प्रमाद । गु. क्रमा. 29] 343 योगहीनं कथं यावन्तः परि । द्वा. द्वा. 5/12] योगाःत्रयो यावन्ति पशुरोमाणि 102 योगारम्भे यावन्नाभेयो । आचा. 1/1/1/पृ.7] 128 योगेन योगो युजीत योगी । मा. पु. 3/45] 310 | योगो ध्यानं [वि. पु.3/1820| 103 [ a.ta.] 254 |उप्. त. 2/4| 204 210 / द्वा. द्वा. 5/19 / 187 | भ. गी. 9/23 | / भ. गो. 4/11 338 [सं. त. 3/67 वृ.| / यो. स. 210 / / ह. प्र. ष. 20 / / द्वा. द्वा. 20/6] / तत्त्वानु.6/9| / ज्ञाना. 28/11] 332 [ घ्या. दी. 168 / द्वि. र मा. 13। 214 |a.sA. 16/29] [श. बा. 38/1/1] / देवपालचरित्र. 88 216 | गु. त. वि. 1/38 / सौद्.7/49| / a. सा. 2/18 / 280 / भ. गी. गू. वृ. 3/6-174 / 11 a.pra.1/3| 353 | छान्दो 7/23/1 / 356 / म. स्मृ. 11/19 / 171 |ध र प्र्वृ.| [ca. sN.8/30/340| / yo. i. sa. 34 / 201 | bha. gI. 2/50 301 / yo. bi. 37 / yo. vA. 1/2. pR. 9 / |v. स्मृ.6/20। 108 | a. उप. 2/31 | a. क. द्रु. 9/15) 323 / यो. बि.506| / यो. शिखो. 1/13 ॥ / भा. 11/20/6 / [ ga. pu. 1/229/25 342 342 | A. pu. 21/12) 318 321 149 344 373 314 Jain Education Intemational Page #233 -------------------------------------------------------------------------- ________________ पृष्ठ 101 174 144 310 154 रत्तो दुह्रो 54 163 341 42 81 288 194 41 197 317 योग्यता चा । ल. वि. 49 योग्यता चेह । यो. बि. 278 योग्यतामन्तरेणा । यो. बि.10] योजनीयास्तथा । वे. वा. प्र. 342| रइयम्मि [ पञ्चा. 2/23| | उप. र. 2 / रत्तो बंधदि कम्म [प्र. सार. 2/87) रत्नसमुद्गकः । श्रा. दि. कृ. वृ. 111 / रम्यं येन जिनालयं । उप. त. 2/3] रम्ये स्निग्धं [ प्रति. सा. 28] रयणीए संकोचो. [सं. कु.4] रसा पगाम । उत्त. 32/10] रसानुवेधात्ताम्र [ द्वा. द्वा. 10/23] रसेन्द्रेण यथा । ku.t.| राग-द्वेष-मोहजितां प्रतिमा राग-द्वेषा । कू. पु. 3/20] रागं च दोसं च । स. नि. 1/7/22] रागद्दोसविउत्तो [नि. भा. 6696 रागद्दोसाणु । व्य. सू. 2/136 / रागद्वेषविमुक्त । A. द. गी. 76 रागद्वेषव्यति रागवज्जिओ वि [ ष. खं. 5/4/26 वृत्ति। रागादयो महा |सा. स. 274] रागादीणमणुप्पाओ अहिंसकत्तं रागाद्यपेतं । जाबा. उप. 218 रागो दोसो । यो. श. 531 रागो दोसो । स. सा. 177] रागो दोसो [क. को. 150/6] रागो दोसो मोहो एए । श्रा. प्र. 393] रागो दोसो मोहो दोसा । यो. श.53] रागो द्वेषश्च [a.pra.22/2] रागो द्वेषो । a. बि. 1/23 रागोपहति । सां. सू. 3/30] राजयोगः । शि. सं. 5/17] राजयोगश्च स । द. सं. 439 / राज्यं भोज्यं रुजि सम्यग । द्वा. द्वा. 18/20] रूपिणः पुद् रूप्यकच्चोलकस्थेन [प्र. कल्प.] रूवं झाणं दुविहं 197 116 रोगिसिरावेहो 362 लक्षण 361 लक्खिज्जति 146 लक्ष्मीनाशकरः 281 लघुत्वमारो 38 लज्जातो भयतो वितर्क 195 लद्धट्ठा गहियट्ठा 151 लद्धितिगजुत्तो 149 लब्धानामपि 138 लब्धित्रिकयुक्तः 125 लाभालाभो लिंगं जिणपन्नत्तं लिंगं पमाणं 277 लिङ्ग मार्गानुसा. 161 लीनं लयं लेवडमलेवडं वा लोकः खल्वाधारः 156 लोकाग्रशिखरा 194 लोकातिवाहिते मार्गे 24 लोकायात्रानुग लोकाराधनहेतो 225 लोके चतु 194 लोकैषणादि लोकोत्तमानां लोगुत्तरे धम्मपहे 366 लोगे अ साहुवाओ 194 लोभ-शोक-भय 194 लोयप्पिओ जणाणं 294 वग्धमुहम्मि वचनादविरु 194 वचनादस्य संसिद्धि 195 वचनाद्य 289 वचनाद्यदनु 203 वचनानुष्ठानं वचनानुष्ठानगतं 161 वचनानुष्ठानत्वं 327 वचनाराधनाद् वज्जेह कुसील वत्तक्खा खलु 341 / वत्तक्खा खलु एक्का [ पं. लि.60 [व्य भा. 6/189| / नि. भा. 6483 चू.| / वि. वि.| | श्वेता. 2/13 / उप. त. [व्या. प्र. 2/5/107| | क. प्र.चू. 2 म. भा. शां. 8/31 [ क. प्र. वृ. 2 / | नार. परि. 3/92 [ A. नि. 1131 / | A. नि.] / यो. बि. 353 | का. अनु. 470 वृत्ति। / पं. व. 298 / [प्र. र 131] [त. अनु. 4/33) / यो. शा. 1/36 / | म. पु.153/407] / यो. बि. 88 / त. का. 25] / a. गी. 478 / / श्रा. प्र. 350 वृत्ति। | जीवो.पं. 36 / / स्त. प.15] / च. सं.7/27 [ध. र प्र.11 [उप. मा. 472| | . सं. 3 / यो. बि. 23 [ध. बि. 1/3 [ध. बि. 1/3] | श्रा. वि. वृ. 1/7/143 | | a. सा. 20/23| [ध. सं. टि. 3 | द्वा. द्वा. 2/24 | o. ni.775 | ka, ko. 78/9 / 340 53 209 194 304 304 108 237 203 237 28 190 182 182 Jain Education Intemational For Private & Personal use only Page #234 -------------------------------------------------------------------------- ________________ 422 पृष्ठ 182 / 218 313 256 303 60 208 370 वत्ति पइट्ठा । चै. वं. म. 35 वत्तिविसेसो । जीवा. 47] वत्थभत्तादि । द. वै. चू. पृ. 255 / वद-समिदी-गुत्तीओ । स. सा. 273 / वदनप्रसादादि |स. सि.7/11/349] वदन्ति योगि । ज्ञाना. 40/17] वध-बन्धन । ध्या. दी. 109 / वपनं धर्मबीजस्य । ल. वि.] वपुःकृशत्वे । हठ. प्र. 2/78 वय-समणधम्म । o. नि. 2 वयःक्रमेणाध्ययन । द्वा. द्वा. 2/23] वयछक्कमि । A. नि. प्रति. 27 वरगंधपुष्फ । पञ्चा. 2/25 वरपुष्पगंधाक्खय । सं. स. 71 / वल्ली संतरणंतर |व्य सू. भा. 4/432] ववहारणयं पडुच्च । धवला. 9/4-1-383] ववहारसुद्धी धम्मस्स मूलं । श्रा. कृ. 159 / ववहाराणुगयं । भा. रह. 20] ववहारो पि हु बलवं पं. व. 1016 / वशे हि यस्ये । भ. गी. 2/61 वसही सयणासणभत्तपाण वस्तुतः प्रीतित्व । ध. सं. टि. गा.3| वस्तुतस्तु । यो. वासि. 4/40/30] वस्त्रैर्वस्त्रविभूतयः । उप. सा. 41 / वस्त्वेकमेव । वि. पु. 2/6/45 / वाचको भग. / वि. पु. 6/5/68) वाचा मनसि । भ. पु. 1/2/159] वादांश्च प्रतिवादांश्च । पतञ्जलि वाम-दक्षिण । ज.सं.6 वामदेवादि । सां. सू. 1/157) वामदेवो मुक्तः । म भा. शां. 333 वायणा पुच्छणा । उत्त. 30/34) वासाः श्वेतवर्णाः । प्रति. क) वासीचन्दनकल्पत्वं [ भ. गी. 56] विकल्पवागुरा । गु. क्रमा 53] विकारं खलु । अभि. शा. 3/7 विकारहेतौ सति । कु. सं. 1/59 / विकारानुरूपः । कु. मा. 5/13 / विक्कमकालाओ पत्ररसयपण्हत्तरी विक्षिप्तं चल यो. शा. 12/3] विगई विगइ 182 विग्घोवसमिगेगा 131 विग्धोवसमिगेगे विघ्नजयो 109 विचित्तं बहुयं 289 विट्ठाण सूअरो 110 विणए ठविज्ज 96 विणओ सव्वगुणाणं 202 विणओ सासणे 50 विणओववेय 44 विणओववेयस्स विणयमूले 281 विणयाहीया 210 वितर्क-विचारा 305 वितर्कश्च विवेक 11 वित्तिकिरियाविरोहो 140 वित्तीवोच्छेयम्मि 51 विद्यया अवि 51 विद्यया सह विद्यां चावि 131 विद्याशील 237 विधाप्य विधिना 361 विधि-ब्रह्म-लोकेश 208 विधिकथनं विधि 308 विधिना 353 विधिना शुचिभूतेन विधिनिषेधौ विधिनोप्ता 168 विनिष्पन्नसमाधि 365 विपक्षचिन्तारहितं विभज्जवायं 298 विभवोचितमूल्येन 207 विभावानुरूपा विमुक्तकल्पना 332 विरक्तस्य विवत्ती अवि. विवेकान्धो हि 29 विवेकिनां विवेकस्य विशिष्टविधेः 324 | विशिष्टविवेक |नि भा. 1612 / 42 / सं. प्र.194 / चै. व. म. 213 ॥ 218 / यो. बि. 1 वृ.] [नि चू. 3/10 / 374 [पं. व.43 118 [उत्त. 1/6] 255 [ध र 25] 270 / वि. A. भा. 3468 / |नि. चू. 13 313 [नि. भा. 13 चू.| [ ज्ञा. ध. 1/5 / 313 [बृ. क. भा. 5203 | 256, 314 / पा. यो. सू. 1/17) / मो. घ. 195/15 / 324 | चै. वं. m.876| 208 [ पञ्चा . 4/7] [ सि. बि. 9/146 / 356 247 / ईशो. 11 373 म. भा. u.38/34| 270 [ध. र क. 47] 204 / प.द्वा.7] |a.sA. 20/33) / ध. बि.5/60| 303 [ध. र क. 48) [ध. बि. 2/35 / / ल. वि. [वि. पु.6/7/35 [यो. दृ. स. 217) / सू. कृ. 1/14/22 [ द्वा. द्वा. 5/11] 162 [ह. च.106 / यो. शा. 1/41 / 46 [ सां. सू. 4/23 | 278 [ द. वै. 9/1/21 / 270 / यो. वा. मु. 14/41 / [ त्रि.श. पु. 3/1/9/ / सा. प्र. वृ. 57) 67 [आचा. pR. 1 vR.| 324 oom m NOW 218 242 348 79 365 162 240 27 92 13 158 Jain Education Intemational Page #235 -------------------------------------------------------------------------- ________________ 430 विशिष्य मुक्तिः विशुद्धं सदनु विशुद्धञ्च दे विशुद्धभावनासारं विषं गरोऽननु विषकण्टक विषमैरङ्गुलै विषयकषाय विषयतृप विषयप्रतिभासं विषयः किं परि विषाण्यमृतता विष्कलः करणा विसं त पीय तु विसयपडिहास विसवप्पगरिसभावे विसिट्ठवन विसुद्धभावो विहिणा गुरु विहितेऽविहिते वा विहिदाणम्मि जिणाणं विहिपूया साहे विहियाणुद्वाण विहियाणु ठाणा विहिसारं चिय वीतरागं स्मरन् वीतरागे श्रुते वीयरागेसु दिन्नं वीतरागोऽनृतं वाक्यं वीतरागोऽप्ययं वीतरागोऽस्ति सर्वज्ञः वृक्षान् छित्त्वा वृद्धाद्यर्थ वृद्धौ मातापितरौ साध्वी वेदाहमेतं वेद्यं संवेद्यते वीतरागंहृदि ध्यायन् वीतरागभय वीतरागमतो ध्यायन् वीतरागा हि सर्वज्ञा मिथ्या न । सुगमा 3/13 | | ध. बिं. 4 / 21 / | उपमि. 8/ 728 | 1 यो. बि. 155 / | a. प्र. 9 / 2 | | A. दि. पृ. 145 ॥ | a. सा. 20/22 | [ ल. वि. 47 ॥ | a. प्र. 9 / 1 | [ a. सार 8 / 2 | यो वा नि.प्र.67/28 / | ज्ञाना. 42/73 | | उत्त. 20 / 44 | | उप. प. 373 ] [ पञ्चा. 9/43 | श्रा. दि. कृ. 32 / I । पं. क. भा. 1722 / | उप. प. 27 / [ द्वा. द्वा. 18/19 ] पं. व. 796 / [ | सं. प्र. 78 ] | स्त. प. 34 ] | पञ्चा. 2/40 | । 6291 | | ज्ञाना. 40 / 1 पा. च. 6/719 / | भ.गी. 2/56 / | बो. सा. 1/42 | | सु. च. | ध. प. 24/23 ] [ a. उप. 1 / 13 ] [ त. अनु. 8/80 ] पं. tU. 3/107 | | a.pra.5/3 | | zu. ya. 31/18 | | yo. TU. sa. 73 // पृष्ठ 83 120 289 320 15 123 173 324 246 123 10 311 353 12 123 176 215 156 270 326 120 213 157 256 121 58 58 329 58 24 17 149 24 339 23 102 302 128 351 71 वेद्यसंवेद्यपदतः वेयावच्चेणं वेलंबगाइ वेसकरणं पमाणं न वेसाधीवरजूया सो वि अप्पमाणो वैज्ञानिकसम्बन्ध वैदलं वैषयिकपदार्थेषु व्यक्तं निरं व्यवस्थातो व्याधि वल्मी व्युत्थानसंस्कार व्रजित्वा वामदिग्भागं व्रतस्था लिङ्गिनः व्रतेन दीक्षा शक्त्यग्र शक्नोतीहैव शक्रावतारे शक्रेणापत्रि शङ्करो वा शंखादि शुचि शतशः सूत्रधारा शत्रुञ्जये कोटि शनैः शनैरुप शब्दज्ञानानु शब्दार्थज्ञान शमो दमः शयनासननिक्षेपा शय्यासनस्थो शरीरस्य भवेत् शरेण्यो वरे शल्यादिरहितभूमी शान्तः तथाविधे शान्तवैरेभ शाश्वतमनन्त शासनसामर्थ्येन शासनात् त्राण यो दृ. स. 71 / | उत्त. 29/44 | | | पु. मा. 226 / | व्य. भा. 2 / 309 / | क. को. पृ. 67/6 | | उप. मा. 21 / | त. चि. चूडा. 10 | | स. स्म. वृ. / | a. गी. 24 / | द्वा. द्वा. 2 / 1 / वै. सू । [ |त. वै. 3 / 10-288 | | यो. 122 / | य. वे. 1/90/2 | | द्वा. द्वा. 29 / 11 / | भ.गी. 5 / 23 | | भु. सु. च । | I यो. शा. A. 3/33/11 | | श. ती. प्र. 90 / | भ.गी. 6 / 25 / | यो. सू. 1 / 9 / पा.यो.सू.1/42 | यो. प्र. 24 / | / यो. शा. 1 / 44 / | ध. सं. 59 / यो. स. वृ. 186 / 1 शारीरं मानसं । मूला. 1696/1516 / 13 | | प्र. र. 268 | यो. शा. 9/6 / पृष्ठ 46 310 | वा. रा. a. कां. 50 / 19 / 319 | जि. स. ना. 9 / 340 139 329 338 109 349 [ प्र. र. 188 / | ज्ञानसार 24/3 | 86 131 12 8 140 11 60 302 307 353 365 139 233 145 128 281 269 310 189 314 103 99 146 174 342 366 60 128 55 55 Page #236 -------------------------------------------------------------------------- ________________ 431 पृष्ठ 213 129 246 197 126 314 130 197 292 140 11 146 167 170 233 228 शास्त्रं न शास्ति । म. भा. स. भा.75/7] शास्त्रप्रधाना । चा. सू. 469] शास्त्रयोगस्त्विह । यो. i. स. 4 शास्त्रसज्जन । महो. 295 शास्त्रातिदेशः । शब्दको. शास्त्राभावे [चा. सू. 470 / शास्त्रे पुरस्कृते [ ज्ञा. सा. 24/4] शास्त्रे भक्ति । यो. बि. 230 / शास्त्रैकदेशसम्बद्ध । परा. पु.| शिरो मुण्डितं तुण्डं [ मृ. क.8/3] शिल्पिनं पूजयेत् । शि. र 13/79 / शिल्पिनो मनः म. शा.3] शिल्पी नः । म. शा. 3] शीतस्पोष्णकाले शीतोष्णकालयो |ध र k.68| शुक्लवित्तेन यो । स्कं. पु. मा. 4/6| शुचिप्रदेशे । AcAro 2/24 शुचिर्वाप्यशुचि [यो. चू. 881 शुचीना श्रीमतां [ भ. गी. 6/41 / शुद्धदेशना हि क्षुद्रसत्त्व |l. वि.] शुद्धप्रेम प्रेगी. 242 शुद्धसमाचारा हि साधवः |यो. बि. वृ. 42 | शुद्धा योगा रे । शां. सु.7/7] शुद्धा हि बुद्धिः [वि. शा. भं. शुद्धागमैर्यथा । a. प्र.3/2] शुद्धात्मा प्रे. गी.53| शुद्धो निस्त (जि. स. 15 शुभः प्रागशुभः पश्चात् |श. सा. 1/42) शुभाशुभफलं । म. स्मृ. 12/3] शुभैकाल [ यो. बि. 362 शुश्रूषति विनीतः [ द्वा. द्वा. 29/22] शून्यं वक्तुं न [ध्र्मा। शृङ्गारवीरौ बीभत्सं शृणुते सर्व । वि. पु. 1/58) शैली दारुमयी लौही शौचमाभ्यन्तरं । द. स्मृ.] शौचं नाम [ शा. उप. 1/1 शौचमिन्द्रिय । मै. उप. 2/2] शौचे यत्नः । ना. पु. 1/27/81 शौर्य तेजो 139 225 212 139 173 311 27 350 47 271 श्रद्धा तुष्टिः [ का. प्रे.631 वृ.| 129 श्रद्धा निजो [ ल. वि.82 श्रद्धा भक्तिरलोलत्वं श्रद्धालेशान् । यो. बि. 43 330 श्रममविचिन्त्यात्मगतं [ तत्त्वा . का. 30 30 श्रयते सुवर्ण । यो. शा. 12/11 श्रावकधर्मः [ल. वि. 50 282 श्रावकाः केचित् [बृ. क भा. 1792 वृ.| 189 श्रीमच्छासन [u.ta. 2/5 | श्रीमज्जैनगृहे [ उप. त. 2/5] श्रीवर्धमान ! / च. स्तो. 24) 214 श्रुतज्ञानात् । वै.क.ल. 9/1050 / 265 श्रुताभावेऽपि । यो. s.54| 94,252 श्रुत्वा स्पृष्ट्वा । महो. 4/32 श्रेयान् द्रव्य [भ.गी. 4/33 श्लिष्टं स्थिर । यो. शा. 12/4] 324 सर्वहितावहा । गु. त. वि. 1/39 / 266 स एव ग्रह लि. वि. पं.86 स एवं पण्णे । पं. सू. 4/6| 287 स चासौ प्रभव । षो. 3/2 यशोभद्र. TI. 66 स तु दीर्घकाल । पा. यो. सू. 1/14) स तु भवति दरिद्रो । वै. श. 49 / स धर्मदेशनायोग्यो [ध. सं. 18 संख्यायाः । पाणि. 5/1/58 / संघयणरूव । बृ. क. भा. 11981 संजोगसिद्धी । वि. भा. 1165] संज्ञादिपरिहारेण |यो. शा. 1/42 ॥ संज्ञायते । स्था. वृ.1 संतंपि बज्झ । स्त. प. 199 / संतगुणणासणा । नि. भा. 5429 / संतस्स सरूवेणं । पं. व. 1073 / संतासंत जीवे । पं. व. 1072 / रंथार-सेज्जासणमित्त संन्यासो निर्मलं ज्ञानं र गी. 8/5 | संपइ दुसमसमए दीसइ थोवो संपुण्णेहिं । उप. प.860 259 संपुत्रचंदवयणो [ उप. p.89| 337 संलग्गमाण [वि.वि.8/10 220 संवत्सरं कृताभ्यासो । यो. शा. 12/14] संवरियासवदारा [A. नि. 1465] 332 125 95 207 339 351 373 353 144 368 288 255 358 214 268 191 286 286 286 286 50 128 / सवारयासव Jain Education Intemational Page #237 -------------------------------------------------------------------------- ________________ 432 37 374 332 331 282 214 25 301 239 * 203 203 [bR. ka. भा. 1607] | पु. मा. 20 | ज्ञाना. 28/21] [ ज्ञाना. 28/21] [पु. मा. 120] [ उत्त. 29/10] [प्र. र. 183] [प्र. सारे.739] / पु. मा. 98] [बृ. क. भा. 1135] [ ना. प.6/24] / भ. प. प्र. 59] / उप. मा. 521] / यो. बि. 341 / 1 उप. सा. 40 / यो. i.sa. 191] [शि. र. 12/207] / पं. व. 1072] 27 278 85 303 208 194 186 241 20 190 169 286 संविग्गभाविआणं संविग्गो गीय संविग्नः संवृतो संविग्नः संवृतो संवेगभाविअ संवेगेण अणुत्तरं संवेदनी च संसट्ठमसंस संसारगिम्ह संसारदुक्ख . संसारदोष संसारमूल संसारसागरमिणं संसारादस्य संसाराम्बोधिबेडा संसारिषु हि देवेषु संस्कृते तुलिते सइ अपमत्तया सइ भुज्जइत्ति भोगो सइ सव्वत्थाभावे सकलं निष्कलं सकामाः सरामाः समानाः सखासनवृत्ति सङ्गत्यागःकषा सचित्तदव्वमुज्झण सचित्ताणं दव्वाणं सच्चप्पभावओ सच्चित्तं जमचित्तं सच्चिदानन्दरूपं सच्चेष्टितमपि सज्झाएण सज्झाएणं सज्झायज्झाणनिर सज्झायज्झाणसं सज्झायतव सज्झायाईसंतो सततं वासितं सतां हलंघ्या सति हि देवद्रव्ये सत्कर्तव्यो [स्त. प. 139] | मं. स्तो. 19 सत्त पिंडेसणाओ (नि. चू. 5241] सत्तरसभेयभिण्णा । सं. प्र. 46 सत्तीए संघपूआ स्त. प. 25 | सत्तेसु ताव । यो. श. 79 / सत्त्वेषु मैत्री गुणिषु प्रमोद 110 सत्प्रवृत्ति । यो. i. स. 175| सत्यं ज्ञान । तै. A. 2/1 सत्यं ज्ञानं । तैत्ति. 3/1/1 / 344 सत्यं ब्रह्म तपो सत्यमेक । वा. रामा. 14/71 203 सत्यमेव । श. प. बा. 2/1/4/10 / 351 सत्यमेव । श. बा. 2/1/4/10 / सत्यां चास्यां [ल. वि. 47| 253 सत्याञ्चास्यां |ल. वि. 47| 371 सत्येनोत्प म. भा. शां. 17/101 / 242 सदनुष्ठानं हि । पं. सू. वृ. 4/2 सदसदविसेसणाओ । वि. A. भा. 246 सदसेण धवलवत्थेण प्र. समु.] सदातन सदाशिव । सि. स. ना. 2 353 सदावगाह्य । लि. पु. 8/35 / सदाशयेनानुगतं । द्वा. द्वा. 2/23 50 सदाशिवः । यो दृ. स. 130] सदाशिवः परं ब्रह्म । यो. दृ. स. 130 104 सदाशिवाय । श. स्त.6 353 सद्दुज्जु । A. नि.789 सद्धा परम [ उत्तरा. 3/9] 272 सद्भिः कल्याण । यो. स. वृ. 219 सन्तापनादि । यो. बि. 133 / 40 सन्तोषो गुरुशुश्रूषा 103 सत्राणचरण [व्य. भा. सन्मृत्तिकाऽमलशिलातल । उप. त. र. पृ. 136 / सप्तदशं । श्रा. दि. कृ. 224 152 समं काय [भ. गी.6/13| समए तिविहा । नि. चू. भाग-3/पृ. 505 | समणं संजयं दंतं । o. नि. भा. 86 / 144 समणीयं पि । उप. प. 28 समणोवासगा |व्या. प्र. 17/2| समत्वं (म. भा. शा. 26/28 समभावो सामा [पञ्चा. 11/5] 302 / समयभणिएण विहिणा पु. मा. 26| 247 224 353 194 332 332 210 353 241 200 227 41 343 17 [ मं. बा. 1/1] / त. अनु. 3/1] [ ल. चै. भा. 20 [व्या. प्र. 2/5/109] [सं.प्र.5/56] [पं. व. 743] [रुद्रह 26 / / यो. बि. 148] [ उप. मा.] [ उत्त. 20/29] [नि. चू. भा. 3. पृ. 245] [ उत्त. 18/4] / द. वै. नि. 366] [पं. व. 902) [ध. सं.] / त्रि.श. 2/3/93 [सं. sa.66 vR.] | pre. gI. 512 / 191 176 290 299 290 290 290 314 110 49 151 91 mo0 0 mm M 320 Jain Education Intemational Page #238 -------------------------------------------------------------------------- ________________ samayammi davva समयावलिसुत्ताओ समसुखदुःखः समाधिनिष्ठा समाने भव्यत्वा समापत्तिः ध्यानतः समापत्तिरिह समिओ नियमा गुत्तो समिती पयाररूवा समोऽहं सर्व समोदेर्भुजल सम्म विआ सम्मं विआरिअव्वं सम्म विआरिअव्वं सम्मत्तं सुद्ध सम्मत्तदंसी सम्मत्तसुद्धकरणी सम्मतसुद्धकरणी सम्मदिट्ठिजीवो सम्मदिट्ठी जीवो सम्मदिट्ठी नियमा सम्मद्दिट्ठीण सम्मोहणं भावणं सम्यक्त्वज्ञान सम्यकृप्रयोग सम्यग् ज्ञेया सम्यग्धेत्वादि सम्यग्दर्शनसम्पत्र: सम्यग्दर्शनात् सम्यग्लोचो समजणे पुण सयमाणयेण सरणं गुरु सरागसंजमेण सरागोऽपि सर्व जिल्हा सर्वजीवदया सर्वजीवानामेवा सर्वजीवाभयं सर्वजीवैः सह । पंचा. 6/10 | | भ.गी. 14/23 | I । यो. TU. स. 178 ॥ ] I । पं. सू. 5 / 3 वृत्ति । | यो. दू. स. 64. | | a. सा. 15/ 59 / नि. पी. 37 / | नि. पी. 38 | | भ.गी. 9/29 | | प. च. 159 | | श्रा. दि. कृ. 94 / I पं. व 865 | [ पं. व. 865 | घ. श. 22 | आचा. 6/3/2 | सं. प्र. 41 / [ सं.प्र. | उत्त. नि. 163 | | श्री. प्रति 36 / [ क. प्र. उप. 24 | | सं. प्र.54 | | बृ. क. भा. 1326 | | च. सं. 1/15/4] | सुगमा 5/7 | I [म. स्मृ. 6/74 | गी. भा. 4 / 39 | | द्वा. द्वा. 2/ 21 ] I यो. i. स. 65 / ] | सं. प्र. 189 / | यो. श. 48 | | स. क. 9/946 / यो. शा. 2 / 14 म. भा. शां. 79 / 21 | I ध. वि. वृ. 7/36 ] | ध. र.क. 229 / प्रे. गी. 155 ॥ | पृष्ठ 82 174 288 239 362 59 60 46 46 338 220 374 374 262 32 87 211 226 248 86 248 220 26 61 30 121 71 87 86 40 209 221 297 241 194 147 286 13 129 109 सर्वज्ञ- सिद्ध-देवा सर्वज्ञः सर्वदेवेशः सर्वज्ञो जितरागा सर्वज्ञो भगवान् सर्वज्ञो भगवान् सर्वज्ञोक्तेन सर्वत्र सर्वसामा सर्वत्राज्ञापुर सर्वत्राद्वेषिण सर्वत्रैव हिता सर्वत्रोचिता सर्वथा योग्यता सर्वदर्शन भेदेषु सर्वदर्शन धर्मेषु सर्वधर्मान् सर्वनयात्मके सर्वनयोक्तत सर्वप्रवादमूलं सर्वविघ्नहरो सर्वविद्याधिगमे सर्वशरीरेषु सर्वसत्त्वे दया सर्वस्तरतु दुर्गाणि सर्वस्य धाता सर्वा वाग् सर्वाङ्गावयव सर्वातिशययुक्त सर्वातिशयसम्पूर्ण सर्वान् देवान् सर्वान् प्राणान् सर्वान सर्वे भवन्तु सुखिनः सर्वेषामेव दाना सर्वेषु दाने सर्वोपप्लव सव्वं च लक्खणोवेयं सव्वं परत्थसाहगं सव्वगुणाहिगविसया सव्वजणव सव्वजिआणं चिअ । मं. स्तो. 5 | यो. शा. 2/4 | [ घ्या. दी. 166 / यो. शा. 9/12 / | I । द्वा. द्वा. 2/13 | यो. स. 211 / I । द्वा. द्वा. 2/15 | यो. श. वृ. 22 / 1 यो. बि. 276 / | a. गी. 63 / | a. गी. 66 / [ यो. बि. 435 / | या. स्मृ. 11 / 1 | | उप. रह. 42 वृ. / | a. गी. 117 | | u. प. वृ. 694 | यो. त. 1 / 64 / | [ ह. प्र. | | मं. बा. 1/1 / | तत्त्वामृत 263 | वि. क्र. 5/25 | | | भ.गी. 8/9 / [ शां. A. 7/23 | [ निक पृष्ठ 11 / यो. शा. 9/7 / I । ध्या. स्त. 26 / यो. बि. 118 / | a. शि. खो. 2 | | a. सा. 16/30 | I । प.पु. 5/18/438 | प्रबो. चि. 459 / | | व्य. भा. 7/186 | यो. वि. 6 ] [ वि. वि. 8/3 । 1 | श्री. ध. 11 / | पं. व. 1038 | 433 पृष्ठ 105 214 340 60 185 52 126 261 312 266 300 362 371 371 344 36 102 104 172 256 289 108 108 351 351 163 338 338 267 172 332 108 129 129 353 161 79 219 95 13 Page #239 -------------------------------------------------------------------------- ________________ 434 सव्वत्थ अपडिबद्धा सव्वत्थ उचियकरणं सव्वत्थ एवं सव्वत्थ पवत्तणं सव्यत्थामेण तहि सव्वोवयारजुता सव्वोवयारपूया सह फलेन सहजं तु मलं सहजानन्दता सहस्रं तु सम्मताद्रौ सहिष्णोः प्रयोगे सा इह परिणय सा च पशोपचारा सा च संवेगकृत् सांसिद्धिकमिदं सव्वपाण सव्वसुरा जै सव्वा वि य पव्वज्जा सव्वाण विसुद्धीण मणसुद्धी सव्वासु वट्टमाणासु सव्विड्ढी सव्व सब्बुसमणा मोहस्सेव सव्वे जीवा वि सव्वेपि उ उस्सग्गं सव्वे विय सव्वेसि जीवियं पियं सव्वे विखे सातिचाराद सात्त्विकी राजसी साधारणो धर्म साधुनिन्दया साधू इवा. सानुबन्धसु सामाइयसंजए णं सामान्यदेव सामान्योक्तो विधिः साम्प्रतन्तु सारं तदेव सारं नियुज्यते सारर्3I सिंह [ | पंचा. 11/42 | पु.मा. 111 | 1 नि. भा. 4192 / इ ' | उत. सू. 28/17 / | A. नि. 569 / | पञ्चा. 16/48 | | पो. श. 34 ] | सं.प्र.40 | औप. 31 / [ क. प्र. उप. 3 | पं. क. भा. 1572 । 1 | A. नि. 112 | आचा. 1/2/3 | जीवा 48 | 1 चै. वं. म. 212] स.प्र.188 | [ सूत्र. वृ. 1 / 8 / 22 ] यो. बि. 164 ] | यो. सा. 3/15 | पं. व 2005 | I । ध. बि. 3 / 9 / | स्त. ए 156 | | द्वा. द्वा. 5/22 | [ ध. सं. 19 / [ यो. बि. 275 / | | व्या. प्र. 25/7/18 ] यो विण्.119॥ | द्रव्य. स. वृ. गा. 8 ] विचा. 1 [ | का. प्र. सू. 154/101 / | आचा. वृ. 1/1/13 I नि. भा. 14/3/472 चू. ध. बि. 8/24 | पृष्ठ 14, 304 109 121 | द शु. प्र. | | द्र. स. वृ. ति. | उत. 2/110 | | ज्ञाना. 24 / 26 ] 303 100 108 339 94, 277 236 332 211 70 258 48 244 222 182 211 211 9 361 341 174 39 157 209 31 362 311 221 10 17 153 122 45 267 22 191 149 78 सारा पुण इथोत्ता सालंबणझाणा सावओ को वि सावज्जजोग सावज्जजोगपरिव सावज्जजोगविर सासणगरिहा लोए सासवडी वि सासयसुक्खो साहंति अ फुड साहम्मियम्मि पत्ते नियगेहे साहारणो साहुणा सागरो इव सिंहगिरिसुसीसाणं सिंहासणे निसत्रो सिंहासननिषण्ण सिअ आउवगारो सिक्खादुगंमि सिद्धत्थयदहि सिद्ध्यन्तरस्य सिद्धवेयावच्चेणं सिद्धस्स सिद्धान्तो नाम सिद्धिस्तात्त्विक सिद्धे नो चरिती सिद्धे नो भव्वे सिद्ध्यन्तरं न सिद्ध्यन्तराङ्ग सं. सियविष्पि अरुण सीलधम्मं सीलेह मंखफलए सुअं मे आउस्सतेणं सुअधम्मस्स परिवरखा सुइणा य दव्व सुखं च दुःखश सुखं दुःखा सुखचिन्ता सुखमात्य सुखासनसमासीन सुखासिकाभिर्विविधा । पा. 4/24 | स.प्र. 126 | | बृ. क. भा. चू. 1792 | | पु. मा. 114 / | उप. मा. 519 | [ स. सा. a. 9 / | पञ्चा. 7/12 | | स्त. प. 16 / | श्री. प्र. 389 / | उप. मा. 471 / | पो. श. 89 | वै. चू. / द. | | उप. मा. 93 / चै. महा. 84 | 1 I यो. शा. 9/4 | | पं. व. 1271 / वि. वि. 12 / 5 / - | पञ्चा. 4/15 ] | यो. बि. 233 | व्य सू । [ वि.वि. 206 | | च. सं. 3/8/37 | | द्वा. द्वा. 10 / 14 / [ व्या. प्र. | [ यो. बि. 234 / | यो. बि. 235 ॥ | वा. सा. 1/5 | | पु. मा. । 1 | बृ. क. भा. 1890 / | आचा. 1 / 1 / 1 | | पं. व 1067 / | क. को. पृ. 91/3 | | महा. भा. u. 36/47 | | भाग. 11 / 19 / 42 | | द्वा. द्वा. 18/3 / | यो. शा. 4 / 135 ] श. ती. प्र. 89 / पृष्ठ 217 342 181 282 323 282 139 148 357 37 106 302 92 50 337 338 222 254 20829 78 136 353 4 79 14 353 78 78 139 108 100 49 43 212 92 357 305 358 332 146 Page #240 -------------------------------------------------------------------------- ________________ पृष्ठ 351 110 308 m म्म् 352 151 69 292 [त. वै. पृ. 98 ॥ / यो. सा. सं. 2/27 / [ द्वा. द्वा. 18/7| / उप. मा. 513| |ध. प्र.98 |व्या. प्र. श. 25) [श्रा. प्र. 350 | धर 52 [ पं. व. 1709 वि. A. भा. 3071] / यो. बि. 126 वृ.| | उप. मा. 515) [स्त. प. 11 [द्वा. द्वा. 28/8| 54 256 144 104 212 87 130 152 [ पं. सू. 4/4 / | आचा. 171/2 | पं. सू. 5/2 / / म.नि. | आचा. 1/3/4/122 / [प्र.व्या 2/5/9 / सू. कृ. 1/14/27] [श.सा. 11/23] [sN.s.3| [ श्रा. दि. कृ. 4 [ स. सा. 179 / / नी. श. 58 [ श्रा. दि. कृ. 153 / |स्त.6] / पञ्चा. 4/5 / | तत्त्वानु. 137| / यो. शा. 10/4 / त्रि. उप. 31 / / पञ्चा.8/3| / क. को. 91/12 / |d. वै.4/11॥ [ पि.नि.669| 140 167 198 59 60 289 352 सुखितेषु सुखितेषु मैत्री सुखीया दुः सुज्झइ जई सुट्ट्यरं सुत्तत्थो खलु पढमो सुत्तभणिएण विहिणा सुत्ते अत्थे अ तहा सुत्तेण सुदढप्पयत्त सुदाक्षिण्यं सुद्धं सुसाहुधम्म सुद्धस्स वि. गहियस्स सुन्दरतामात्र सुपभाए समणोवासगस्स सुपसत्थवास सुप्तां सगीतनृत्यै सुरगणसुह सुरासुरनराणं सुलक्षणेऽपि भूभागे सुवर्ण-रूप्य सुविदितयोगै सुविवेइअपएसे सुस्थानं पुनः सुस्सूस धम्म सुस्सूस सुस्सूस धम्मरा सुस्सूस धम्मरागो सुस्सूस-धम्मराओ सुस्सूसइ सुस्सूसा पढम सुस्सूसासंजुत्तो सुहं जोगं पडुच्च सुहुमो असेसविसओ सूक्ष्मबुद्ध्या सदा सूक्ष्मभा सूत्रधारः शास्त्र सूत्रधारसूत्रासने से उट्ठिएसु से कि तं स 162 158 308 से जहा नामए से न दीहे से न सद्दे 323 से भयवं तहारूवं. 247 से वंता कोहं से संजते वि 158 से सुद्धसुत्ते सेतिका-शर्करो सेयंबरो य आसंबरो 58 सेयवत्थ सेवंतो वि ण सेवै सेवाधर्मः 145 सेहाण मंद 236 सो तावसासमाओ 208 / सो पुण इह सोऽयं समरसीभाव सोऽयं समरसीभाव 352 सोऽहं चिन्मा सौं नाऊण 139 सोक्खं सव्वो सोच्चा जाणइ कल्लाणं 341 सोलस उग्गम 46 सोवनवट्टिकुज्जा 139 सोहम्मीसाणेसु स्तुत्या अपि भगवन्तः 252 स्तोकान् गुणान् 255 स्त्रीपशुक्लीब 219 स्थातव्यं निर्जने 252 स्थान-कालक्रमो 372 स्थाप्यते हेतु 252 स्थितस्यैव स स्थित्यर्थं मनसः 227 स्थिरम स्थिरमध्य स्थिरयोगस्य तु 122 स्थिरसंहनन 136 स्थिरसुखमासनं 162 स्थिरसुखमासनमि 31 / स्थूलात् सूक्ष्म 298 / स्थैर्य स्थिर 176 190 | जीवा. 3/2/22| 252 / क. को.78/2| बृ. सं. 60/15 | प्र. ज्ञा. 2/54/163) | स. सा. a.7] / क. क. 19 | AcAro 6/12) | a. सा. 20/3| / उप. मा. 301| | श्रा. वि.6/12 | श्रा. ध. वि.69] | पंचा. 3/5) / यो. श. 14 / / पञ्चा. 1/4 / / वि. वि. 10/4 / | A.ni. 22 / क को. 109/2] / वि. वि.7/3] [व्या. प्र.] / पं. व. 1068] | a. प्र.21/1 | ध. बि.8/20] / शि. स्मृ. 29 / | वे. वा. प्र. | आचा. 1/6/5/192] व्या. प्र. 25/7/802 225 | ध. बि. 3/18 | a. सा. 16/26 / | a.gI. 86 / / यो. बि. 398 114, 282 331 331 m म्र् 216 321 252 370 289 20 288 332 [द्वा. द्वा. 18/14 / / ग. पु.1/227/33| | a. सा. 16/1 / [ A. पु. 21/9 / / a. सा. 16/27| / त. सू. 9/27] / यो. सू. 2/46 / [ सां. suu.6/24| / yo. zA. 10/5] [ yo. bi.52 vR.| m Mmmmmm 289 332 332 342 Jain Education Intemational Page #241 -------------------------------------------------------------------------- ________________ 436 पृष्ठ पृष्ठ स्नात्र-विलेपन स्नात्रैश्च 290 | पू. प्र. 18 [ आचारो. 2/35 ] [ या. व. प्रा. 313] / दे. च.89 211 211 102 216 226 207 290 301 / तै. उप.1/11/1 [वि. पु.6/6/2| / यो. सू. 2/44| त. अनु. 3/7] / वि. पु. 6/6/2 / / म. स्मृ.3/75 / श्रा. ध. वि.7वृ.| / द्वा. द्वा. 5/8| / भ. गी. 18/45| / वि. भा. 1159 / 290 103 332 266 290 128 147 373 373 208 m r | आचारो. 2/33] | a. तत्त्वा . 6/10 / यो. प्र. 35 / यो. शा. 4/125] / वै. क. ल. 9/1050 / / / प्र. श. वृ. 21] / यो. बि. 252 / द्वा. द्वा. 28/15 [ महा. भा. व. 3196] | a. प्र. 7/1 वृ.] / यो. वि. 1 वृ.] 139 207 स्नानं मौनो स्नानं विलेपनं स्नानमुद्वर्तनाभ्यङ्ग स्पृष्टं स्पृहाविमुक्तो स्फटिको बहुरूपः स्याज्ज स्यात् मतावेश स्याद्वादेन वस्तु स्वतन्त्रनीति स्वदेहं मनाक् स्वधर्मे स्थिरता स्वपरोपकारकरण स्वप्राप्तधर्म स्वयं ज्योतिः स्वयंज्योति स्वयमसदाचारम स्वरूपं वीतरागत्वं स्वर्गस्तस्य स्वर्गे यान्ति यदि त्वया स्वर्णोपवीत स्वल्पकालमपि स्ववित्तस्थे स्वस्वदर्शनरागेण स्वाद्वम्ल स्वाध्यायप्रवचना स्वाध्याययोगस स्वाध्यायादि स्वाध्यायाद् स्वाध्यायाद्योग स्वाध्याये नित्य स्वान्वयपरि स्वाशयश्च स्वे स्वे कर्म हयं नाणं हरिऊण य परदव्वं हस्तमात्रं खनित्वा हस्तात् हस्तात् प्रस्खलितं हिसिज्जन हिअ-मिअ हियाहारा हीनगुणाद्वेषा हेऊदाहरणासंभवे हेतु-कर्तृ-करण हेमादिना विशेष होति अकाल होइ दढं अणुराओ हृदि स्थिते च ह्रीस्तथा OM नमो भगवते 207 229 262 356 350 37 | a. ना. स. 2/4 / | ध. बि. वृ. 2/21 [यो. सा. 1/39 / | उप. सा. 42| | आचारो, 2/32 / / पू. प्र्.12| | उप. प. 865 / द. वै. नि. 333 | पि. नि.648 / यो. बि. वृ.1| | ध्या. श. 48 / सि. हे. 2/2/44 / / द्वा. द्वा. 5/15 | u. प. 431 / | श्रा. प्र्.5| [ध. बि.6/48 | ना. परि. 4/12) / श. स्त.6| 298 ओओ 74 24 80.193 ___ 173 117 94 194 208 102 147 320 57 / श. ती. प्र्.2/156| / ल. वि. पृ. 116 [ द्वा. द्वा. 5/14] / यो. सा. 2/35 / |c. सं. 1/66] 171 304 353 369 29 Jain Education Intemational Page #242 -------------------------------------------------------------------------- ________________ परिशिष्ट - 7 योगदीपिकायां कल्याणकन्दल्यां च स्पष्टीकृताः पदार्थविशेषाः पृष्ठ अकरणनियमः अकामपापप्रवृत्तिः अकालप्रयोगः अक्षयनीविः अखेदोपायः अङ्गत्वम् अज्ञानम् अतिदेशः अतिपरिणतः अतिशयः अद्वेषः अध्यात्मं अध्यारोपः अनतिसन्धानं अनाभोगद्रव्यस्तवः अनित्यदेशना अनिश्राकृतचैत्यं अनुबन्धः अन्तरायहेतुः अन्यमुत् अपरतत्त्वम् अपरिणतः अपवादः अपुनर्बन्धकः अभिगमः अभिग्रहः अभिव्याप्तिः अभ्यासः अभ्युच्चयः अमिलितं अर्थसमाजसिद्धः अम् पृष्ठ 102 86/87 117 151 320 283 246 130 26 336 371 126 119 147 130 37 152 219 158 326 337-8-9 26 22 85/114/127 209 41 298 300 / 311 116 215 364 339 अर्हद्ध्यानम् अवसरापेक्षिवधकः अविनीतः अव्यत्याम्रेडितं अस्खलनं अहिंसा आक्षेपणी कथा आगमः आगमपरिणतिः आगमवादः आगमसंमोहः आज्ञायोगः आत्मदूषणं आत्मनानात्वम् आत्मपरिणतिज्ञानं आधाकर्म आनन्दयोगः आसङ्गः इष्टदेवार्चनं ईर्यासमितिः ईश्वरपूजनम् उत्थानम् उत्सर्गः उत्सर्गापवादतुल्यता उदात्तः उद्वेगः उन्मनीभावः उपधिः उपेक्षाभावना ऐदम्पर्यशुद्धिः ऐदम्पर्यार्थः ओंकारः ओघसंज्ञा 5 औचित्यं औत्सुक्यं औदार्यं 337 269 215 215 52 25 19/20 122 23/31 103 297/8 194 364 / 365 123 41 203 328 130 43 209 322 22 100 329 321 290 / 341 40 109/110/307 24 262 172 कञ्चुकत्यागः करणसप्ततिः करुणा कर्म (अदृष्ट) कर्मकाय अवस्था कषपरीक्षा कालक्रमः कालस्वरूपम् कालौचित्यं कषायमूढः कायपातः कायोत्सर्गः कारणसमवायस्थापनम् काष्ठपरमाणुः काष्ठानयनविधिः कुलयोगी कुशलधर्मः कुशलाशयः कुशलाशयवृद्धिः कुशीलः कूटस्थः कूपोदाहरणम् कृच्छ्रतपः कृतकृत्यता क्रमिकशुद्धिः क्रियाकारणता क्रियानयः क्रियावञ्चकयोगः 437 पृष्ठ 91/127/175/273 124 75 90 10 50 108/110/306 360 / 367 337 20 107 86 __42/332 117 311 118 162 144 143 312 102 141 148 28 21 100/223 40 341 324 82 373 200 Page #243 -------------------------------------------------------------------------- ________________ पृष्ठ पृष्ठ 169 क्रीडनकं क्रोधः क्षमा क्षमातिचारः 242 244 161 136 क्षेपः 322 खेदः P. 2 203 m दारुदोषः 144 दीक्षा 233 दीक्षाविधिः 281 दृष्टिसंमोहाश्रवः 105 दृष्टिसम्मोहः देवतासन्निधानं 183/194 देवसंमोहः 103 देशनायोग्यः 26/38 देशनाविधिः देशविरतिपरिणामः 158 दौह्रदः 169 द्रव्यशब्दार्थः 176 द्रव्यसम्यक्त्वम् धनसारः 150 धर्मः 14/108/177/213/305 धर्मकाय अवस्था 337 धर्मदेशकः 27/31/62 धर्मध्यानभेदः धर्मनिमित्तं 155 धर्मलक्षणं 65/66/67 धर्मस्थानं 73 धर्मार्थिता 35/31 धर्मरुचिः धीरः गुरुः 123 5.. 362 जिनगृहाधिकारी 137 जिनध्यानं 58/60/61/337 जिनबिम्बं जिनभवनं जिनाज्ञा 52 जिनालयफलं 136/144/149/150 जिनालयभूमिः 139 जीर्णोद्धारः 153 ज्ञानक्रियासमुच्चयः 373 ज्ञाननयः 372 ज्ञानयोगः ज्योतिःस्फुरणम् 343/348/350 तत्त्वकाय अवस्था 337 तत्त्वसंवेदनज्ञानं तत्स्थता तथाभव्यत्वम् तदञ्जनता तपः 40/286 तरकाण्डं 154 तात्त्विकधर्मः तामसी पूजा तारकनिरीक्षणम् तीर्थकृत्त्वलाभः तीर्थङ्करदेशना तृष्णा 98 तेजोलेश्या त्याज्यगुणः 133 त्रिकालपूजा 207/208 दलं 142 दाक्षिण्यं 92/93 दानगुणः 128 दानदूषणं 129 दानभूषणं 129 दानमाहात्म्यं 129 दानविधिः 129 319/320 गन्धः 207 गम्भीरदेशना गम्यागम्यविवेकः गाम्भीर्य गुडजिह्रिकान्यायः 177 गुणदोषबलाबलम् 324 गुणातीतः 357 25/49/90/249 गुरुपारतन्त्र्यं गुरुपूजनं गुरुभक्तिः 255 गोत्रयोगी गौणफलम् 178 ग्रन्थिः ग्राह्यदोषः चरणसप्ततिः चान्द्रायणतपः चारित्रं चारिसञ्जीवनीदृष्टान्तः 267 चित्तचातुर्विध्यम् 324/341 चित्तपञ्चविधत्वम् 341 चित्तपातः चिन्ताज्ञानम् 260 चैत्यवास्युपदेशः छेदपरीक्षा जनप्रियत्वं जनप्रियत्वलाभः जातिव्यापारः जिज्ञासा 371 291 0 0 धैर्य 287 ध्यानकालः ध्यानक्रमः 58/288 202 331/332 ध्यानफलम् ध्यानम् ध्यानयोगः ध्यानविधिः ध्यानसामग्री ध्यानस्थानम् ध्यानाधिकारी ध्यानासनम् 332 128 331 290 332 Jain Education Intemational Page #244 -------------------------------------------------------------------------- ________________ 439 पृष्ठ पृष्ठ 341 305 149 227 37 162 162 37 173 121/155 318 317/345 168/169 190 318 115 229 212 212 96/311 61 344 बोधः 371 174 152 286 312 172 161 32/141 287 203/344/351 110 333 184 128 3/7/24 29 पृष्ठ 116 बालता बिम्बकारणविधिः बिम्बपञ्चकं 207 बिम्बमानं 209/210/211 बिम्बलक्षणं 208/211 बिम्बाष्टकं बीजदाहः बीजन्यासः बीजाधानं 230 बृहत्तमत्वम् 225 128 बोधिनिमित्तं बोधिलाभः ब्रह्मचर्यम् 72/320 ब्रह्मतत्त्वम् ब्रह्मविहारः ब्रह्मार्पणम् 123 बाह्मणः भगवत्प्रसादः 189 भगवत्साक्षात्कारः 181 भगवन्माहात्म्यम् 198/199 भवान्तरनिर्णयः भावनाज्ञानम् भावहिंसा 42 भिक्षाटनम् 109/306 भूमिशल्यं 45/46 भूमिशुद्धिः 312 भोगोपभोगः 74/372 भ्रमरकीटन्यायः भ्रान्तिः 342 मण्डूकचूर्णन्यायः 337 मध्यमबुद्धिः 200/342 मन्त्रः मन्त्रयोगः 3/13 | मर्यादा ध्येयप्रकाशः नालप्रतिबद्धः नित्यदेशना निरनुबन्धी दोषः निरपेक्षवृत्तिः निरालम्बनयोगः निर्गुणध्यानम् निर्मलबोधः निर्वेदनी कथा निश्चयलक्षणं निश्चयव्यवहारानुवेधः निश्राकृतचैत्यं निष्किञ्चनत्वम् निष्पन्नयोगी नैश्चयिकप्रतिष्ठा न्यायः पण्डितः पदस्थध्यानम् पदार्थः परतत्त्वं परतत्त्वदर्शनम् परमादरः परमानन्दः परलोकः परिणतः परिणामः परोपकारः पर्यडूबन्धः पात्रैषणा पापजुगुप्सा पापसूदनतपः पिण्डैषणा पीडापरिहारः पुण्यावश्यकता 372 पुद्गलपरावर्त्तः पूजाद्वैविध्यं पूजाधिकारिता पूजापुष्पविचारः पूजाप्रकारः पूजाफलं पूजावद्यविचारः पूजावस्त्रविचारः पूजाविधिः पूजौचित्यं पूज्यताप्रयोजकः पोष्यवर्गः प्रकरणम् प्रणवः प्रणिधानम् प्रतिकारः प्रतिपत्तिः प्रतिबन्धः प्रतिवस्तूपमा प्रतिष्ठाकारकः प्रतिष्ठात्रैविध्यं प्रतिष्ठाविधिः प्रतिष्ठोत्तरविधिः प्रत्ययत्रिकः प्रमार्जनम् प्रमोदः प्रवचनमाता प्रवृत्तचक्रयोगी प्रवृत्तिः प्रव्रज्या प्रातिभज्ञानम् प्रातिहार्यम् फलावञ्चकयोगः बहुश्रुतः बालः 338 262 343 344/348 257 356 204 145 302/331 21/359 7/32 332 169 . M9 341 325 304 3/6/18 " 41/301 140 172 374 202 पुण्योपायः 111 298 Jain Education Intemational Page #245 -------------------------------------------------------------------------- ________________ pRSTha vrataM 203 ur Immu 0 0 102 144/145 263 254 139 114 329 262 24/55 126 246 307 140 371 21/71/357 311 262 ww - 25 0 m m 0 oo 108/306 308 101 156 78 मलः महत्त्वं महादानं महानिर्जराकारणम् महापूजा महावाक्यार्थः महाव्रतं मिथ्याचारः मिथ्याश्रवणम् मीमांसा मुक्तिः मूलाधानम् मृत्युघ्नतपः मैत्री मैत्र्यादिफलम् यज्ञहिंसा यतना(जयणा) यागः योगः योगचिह्नम् योगत्रिकः योगप्रयोगाधिकारी योगबीजशुद्धिः योगभ्रष्टत्वम् योगहेतुः योगाधिकारः योगाधिकारी योगिचित्तम् रसनवकं रसेन्द्रवेधः राजयोगः राजसी पूजा रूपस्थध्यानम् रूपातीतध्यानम् रोगः लक्षणव्युत्पत्तिः लययोगः लोकपंक्तिः लोकसंज्ञा 124 लोकोत्तरतत्त्वं लोचः लौकिकानुष्ठानं वचनोपयोगः वस्तुस्वरूपम् वस्त्रैषणा 301 वाक्यार्थः विकल्पः 366 विक्षेपणी कथा विघ्नजयः 76/77 विघ्नबलं विघ्नविभागः विचारणा विज्ञः विधि-निषेधः 141/156 विधिः 120 विधिमीमांसा विनयः 256/296/298/313 विनयकारणम् 314 विनियोगः विपरिणतान्वयः 177 विमुक्तिरसः 83 विवेकः 4 विषयप्रतिभासज्ञानं वीतरागकरुणा 309 वेद्यसंवेद्यपदं वैज्ञानिकसम्बन्धः व्यन्तराधिष्ठानं व्यवहारप्रतिष्ठा व्याख्या व्याख्यानभूमिः GG W0 314 109 149 शकुनः शरदृष्टान्तः शल्योद्धारः शान्तरसः शासनमालिन्यं शास्त्रं शास्त्रयोगः शास्त्रादरः शिल्पिद्रव्यार्पणं शिल्पिलक्षणं शिष्टाचारः शुक्लधर्मः शुक्लध्यानम् शुक्लवित्तं शुक्लाभोगः शुक्लाहारः शुद्धदेशना शुद्धपूजा शुद्धवासना शुद्धित्रैविध्यम् शुश्रूषा शोकसंज्ञा शौचम् श्रद्धा श्रवणम् श्रवणयोग्यः श्रवणविधिः श्राद्धकर्तव्यः श्रुतज्ञानम् श्रेष्ठदानं संघः संन्यासः संयमः संविग्नपाक्षिकः 121 175 m mmm or m m 94/253 125 125 81 286 323 299 116 24/213 371 2m 248 47/48/248 214 158 257/258 203 Mr 161 185 221 338/341 317/337/338 327 Jain Education Intemational For Private & Personal use only Page #246 -------------------------------------------------------------------------- ________________ पृष्ठ पृष्ठ पृष्ठ 214 25 संवेगः संवेदनी कथा सगुणध्यानम् सत्पुरुषः 23 126 218 14/292 215 131 215 318 92/165 218 361 सत्यम् 286 213/214 221 216 303 सर्वज्ञः सर्वज्ञसिद्धिः सर्वमङ्गला सर्वसिद्धिफला सांवृतसत्त्वम् सात्त्विकी पूजा साधुगुणः साधुनिन्दा साधुवसतिः साध्वाचारः साध्वाचारपालनहेतुः सामर्थ्ययोगः सामायिकम् सिंह-श्वोदाहरणं सिद्धिः सुखम् 200 153 सुसाधुस्वरूपम् सूत्रोच्चारदोषः सेवाधर्मः स्तोत्रपाठविधिः स्तोत्रपूजा स्तोत्रपूजाफलं स्नानविधिः स्पर्शः स्पर्शफलम् स्याद्वादः स्वप्नः स्वाध्यायः स्वाध्यायोद्यमः स्वाशयः हठयोगः हिंसा सदनुष्ठानलक्षणं 130 सदन्धन्यायः सदन्धन्यायः 279/311 सद्योगावञ्चकयोगः सप्तविधशुद्धिः 208 समन्तभद्रा समरसापत्तिः 58/192/217/356 समरसीभावः समाधिः 60/30 9 समाधियोगः समापत्तिः 184/192 सम्यक्त्वलिङ्गम् 109/252 सम्यग्दर्शनलाभः 0 0 0mm m 218 302 AVM 345 299 20 2 78 147 84/309/357 155 सुनयः 272 सुवर्णघटन्यायः Page #247 -------------------------------------------------------------------------- ________________ परिशिष्ट - 8 षोडशक स्वाध्यायनुं उत्तरपत्र षोडशक - 1 [B] 1-A, 2-D, 3.F, 4-0, 5-3, 6-H, 7-I, 8-B, 9-E, 10-G [C] (1) मिथ्याचार, (2) कार्य, कारण, (3) पंडित, (4) श्रोता, (5) कुशीलता, (6) आगम, (7) सांख्य, (8) स्निग्ध पदार्थ, (9) बोधि, (10) अतिपरिणामी. षोडशक - 2 [B] 1-F, 2-G, 3-B, 4-E, 5-7, 6-3, 7-1, 8-8, 9-0, 10-H. [C] (1) पापदेशना, (2) सर्वज्ञदर्शन, (3) आगम, (4) साधु, (5) जिनवचन आराधना, (6) सर्वज्ञ, (7) ताण्य, तरंजनता, (8) मध्यम, (9) भगवान, (10) शास्त्र. षोडशक - 3 [B] 1-5, 2-1, 3-H, 4-E, 5-G, 6-8, 7-A, 8-B, 9-D, 10-F [C] (1) विमुक्तिरस, (2) सिद्धि, (3) 3, (4) मन, (5) कार्य-कारण, (6) परिणाम. (7) चेष्टा, (8) औसुय, (9) समकित, (10) शुद्धि-पुष्टि. षोडशक - 4 [B] 1, 2, 3-A, 4-G, 5-6, 7-8, 8-B, 9-0, 10-H. [C] (1) 5, 4, (2) निर्भयता, (3) पापोद्वेग, (4) शुश्रुषा, (5) परिणाम, (6) खंजवाळ, (7) भूत, (8) दाक्षिण्य, (9) विषयतृष्णा, (10) प्राथमिक. पडशक - 5 [B] 1-E, 2.F, 3-A, 4-G, 5-B, 6-, 7-D, 8-5, 9-H, 10-.. [C] (1) अध्यारोप, (2) गुरूपातंत्र्य, (3) घटतो, (4) सर्व, (5) आत्मपरिणतिवाळुं, (6) पोळवर्ग, (7) अविधिसेवन, (8) संज्ञा, (9) विवेक, (10) निर्विग्नता. षोडशक - 6 [B] 1-F, 2.A, 3-G, 4-6, 5-D, 6-2, 7-8, 8-, 9-H, 10. [C] (1) समीपवर्ती लोको, (2) अयोग्य, (3) अनधिकारी, (4) व्याख्यान, (5) शुभ अध्यवसाय. (6) 3, (7) देव, (8) नथी, (9) अन्यथासिद्ध, (10) जयणा. षोडशक - 7 [B] 1-5, 2G, 3-F, 4-5, 5-H, 6-8, 7-B, 8-E, 9-A, 10-D. [C] (1) आनुषंगिक, (2) तुरत, (3) चित्तकलेश, (4) नम: (5) परमात्मा, शिल्पी, (6) विपरिणत, (7) वैभव, 98) कारण, (9) उपभोग, (10) भावविशुद्धि. षोडशक - 8 [B] 1-G, 2-D, 3.A, 4-6, 5-3, 6-0, 7-E, 8-H, 9, 10-J. [C] (1) जिनप्रतिमानिमार्ण, 10, (2) 3, (3) अर्थानुसारी (4) गौण, (5) माता-पिता, (6) 3, (7) वीतराग, (8) 21, (9) मंत्र, (10) ममत्व. पडशक : 9 [B] 1-E, 2-H, 3-A, 4-, प-0, 6-D, 7-F, 8-G, 9-B, 10-J. [C] (1) 11, (2) देश, (3) संवेग, (4) सर्वसिद्धिफला, (5) 11, (6) काययोग, (7) पुण्य, (8) सदनुष्ठान, (9) परम श्रावक, (10) वचनयोगप्रधान. षोडशक - 10 [B] 1-F, 2-E, 3-A, 4-5, 5-G, 6-H, 7-I, 8-D, 9-8, 10-J. [C] (1) वचन, (2) धर्म, (3) भावना, (4) विषयतृषगा, (5) प्रथम, (6) वचन, (7) थोडा, (8) चिंताज्ञानघटक, (9) रत्नत्रय, (10) भक्ति. थोडशक - 11 [B] 1-G, 2-A, 3-H, 4, 5-D, 6-E, 7-8, 8-F, 9-B, 10J. [C] (1) 2, (2) 2, (3) अहितकारी, (4) अन्वयमुखी, (5) गाढ कदाग्रह, (6) अपूर्वकरण, (7) मतिविभ्रम, (8) भावना, (9) चिंता, (10) ज्ञान. षोडशक - 12 [B] 1-D, 2-G, 3-I, 4-B, 5-8, 6-A, 7-E, 8-F, 9-H, 10.J. [C] (1) 2, (2) विषापहारिणी, (3) 18, (4) 2, (5) संयम, (6) संवेग, (7) 4, (8) 4, (9) दोषनी मंदता, (10) कार्य. Jain Education Intemational Page #248 -------------------------------------------------------------------------- ________________ षोडशक - 13 [B] 1-F, 2-G, 3-A, 4-H, 5-, 6-2, 7-8, 8-D, 9-E, 10-J [C] (1) 5, (2) मोहयुक्त, (3) ईतर, (4) सुखमात्र, (5) करूणा, (6) परोपकारी, (7) अलौल्य (8) गोत्र, (9) ज्ञान, (10) न होय. पडशक - 14 [B] 1-H, 2-G, 3-E, 4-8, 5-B, 6-I, 7-A, 8-D, 9-F, 10J. [C] (1) 2, (2) 8, (3) अन्यमुद्द, (4) सिद्ध, (5) गौतमस्वामी, (6) खेद, (7) उत्थान, (8) उद्वेग, (9) सालंबन, (10) 7. षोडशक - 15 [B] 1-A, 2-B, 3-F, 4-G, 5-I, 6-H, 7-E, 8-D, 9-8, 10-J [C] (1) 21, (2) 23, (3) 4, (4) अपर, 52, (5) 7, (6) 2, (7) पाप, (8) अप्रतिष्ठित, (9) अपर, (10) मति. षोडशक-16 [B] 1-F, 2, 3-A, 4-8, 5-5, 6-2, 7-E, 8-G, 9-D, 10-J. [C] (1) वेदांती, (2) जिज्ञासा, (3) उपदेशपद, (4) प्रत्यक्ष, (5) अर्थसमाजसिद्ध, (6) सहजमल, (7) संतु, (8) बौछा, (9) सिद्ध, (10) बौद्ध. (परिशिष्ट-9 कल्याणकंदलिनी अनुप्रेक्षानुं उत्तरपत्र) षोडशक-1 -0 - (1-नास्तिक), (2-अध्याहार), (3-अपरिणत), (4-तृतीय), (प-साधुनिंदा), (6-मध्यम). षोडशक-2 - - (1-निश्चय), (2-बाल), (3-12), (4-चारित्र), (5-समिति-गुप्ति), (6-हृदयस्थ). षोडशक-3 - - (1-चित्तविचार), (2-अंध-पंगु), (3-अन्यमुद्र), (4-लैर्य), (5-नोआगम), (6-समकिती). षोडशक-4 -0 - (1-धर्य), (2-गंभीर), (3-कामधेनुं), (4-अप्रमाद), (प-ध्यान), (6-मंडलतंत्रवादी). षोडशक-5 - - (1-भूंड), (2-विशुद्ध), (3-अमृत), (4-अंतराय), (5-अनुकंपनीय), (6-अभयदान). षोडशक-1 -0 - (1-शास्त्रार्थ), (2-तुल्य), (3-मृत्युदायी), (4-देरासर), (5-खराब), (6-भाव). षोडशक-7 - - (1-sA5), (2-देव), (3-3), (4-देव), (5-महावीर), (6-प्रतिमा-भाव). षोडशक-8 - - (1-गंगेश), (2-घणा होय), (3-15), (4-मैत्री वगेरे), (5-राजयोग), (6-असंख्य काळचक्र). षोडशक-9 -0 - (1-नीचगोत्र), (2-आजीविकाछेद), (3वज), (4-1%), (5-प्रधान), (6-देवपाल). षोडशक-10 -0 - (1-उत्पत्ति), (2-बौद्ध), (3-आज्ञायोग), (4-3), (5-निरुपक्रम), (6-न होय). षोडशक - 11 - - (1-अभिमानी), (2-मिथ्याज्ञान), (3-52), (4-समकित), (5-श्रद्धा), (6-औचित्य). षोडशक-12 - - (1-नामन्यास), (2-क्षमाप्रधान), (3-5-6), (4-ओसन्ना), (5-स्पर्श), (6-सिद्धरस). षोडशक-13 - - (1-नमनशील), (2-15), (3-मैत्री आदि), (4-धर्मकथा), (5-मृत्यु), (6-विचारणा). षोडशक-14 - - (1-योग), (2-अनिर्वेद), (3-उत्साह), (4-त्रीजी), (5-उद्वेग), (6-उद्वेग). षोडशक-15 -c - (1-अनुभव), (2-द्वितीय), (3-केवलज्ञान), (4-परतत्त्व), (5-भाव), (6-न होय). षोडशक-16 - - (1-शरीरी), (2-पडछाया), (3-तत्त्वरुचि), (4-भारवाहक गधेडा), (5-पांख), (6-शुश्रुषा). Page #249 -------------------------------------------------------------------------- ________________ Jain Education Intemational Page #250 -------------------------------------------------------------------------- ________________ लेखहारीरिचित-संपादिताजीनीवादितासाहित्यसूचि - न्यायालोके (संस्कृत + गुजराती) रूआ. 170-00 भाषा रहस्य (संस्कृत + हिन्दी) रूआ. 160-00 स्याद्वादे रहस्य (भाग-1) (संस्कृत + हिन्दी) रूआ. 150-00 स्याद्वाद रहस्य (भाग-2) (संस्कृत + हिन्दी) रूआ. 14प-00 स्याद्वादे रहस्य (भाग-3) (संस्कृत + हिन्दी) रूआ. 140-00 वादमाला (संस्कृत + हिन्दी) रूआ. 120-00 षोडशक (भाग-1) (संस्कृत + गुजराती) रूआ. 100-00 षोडशक (भाग-2) (संस्कृत + गुजराती) रूआ. 100-00 अध्यात्मौपनिषत् (भाग-1) (संस्कृत + गुजराती) रूआ. 90-00 अध्यात्मौपनिषत् (भाग-2) (संस्कृत + गुजराती) रूआ. 100-00 Fragrance of Sensation अमूल्य द्विवर्ण रत्नमालिका (संस्कृत + गुजराती) अमूल्य वासना हारे, उपासना जीते (गुजराती) अमूल्य बुद्धि हारे, श्रद्धा जीते (गुजराती) अमूल्य साधना चढे के उपासना (गुजराती) अमूल्य संवेदननी सुवास (परमात्मा भक्ति गुजराती) अमूल्य संवेदननी झलक (परमात्मा भक्ति गुजराती) अमूल्य संवेदननी मस्ती (परमात्मा भक्ति गुजराती) अमूल्य संवेदननी सरगम (परमात्मा भक्ति गुजराती) अमूल्य संयमीना कानमां (साधु-साध्वीजी भगवंतो माटे) अमूल्य संयमीना दिलमां (साधु-साध्वीजी भगवंतो माटे) अमूल्य संयमीना रोमरोममां (साधु-साध्वीजी भगवंतो माटे) अमूल्य संयमीना संपनामां (साधु-साध्वीजी भगवंतो माटे) अमूल्य यशोविजय छत्रीशी (प्रभु स्तुति) अमूल्य कात्रिश द्वार्नाइशिका (संस्कृत + गुजराती) मुद्रणालयस्थ नोंध : अध्ययनशील पू. साधु-साध्वीजी भगवंतोने तथा ज्ञानभंडारोने भेट रूपे मळी शकशे. -: प्राप्तिस्थान : दिव्य दर्शन ट्रस्ट 39, लिड सोसायटी, धोळा, जि. अमदावाद. पीन-383810 Jain Ecuan to