________________
२४४ दशमं षोडशकम्
8 मुनीनां पञ्चविधाऽपि क्षान्तिः 8 बादराः च तथा घनाश्चैव = निरन्तराश्चैव स्युः ॥१०/११|| 'वचनानुष्ठानं चारित्रवतो नियोगेन' (१०/६) इत्युक्तम् । तत्र ज्ञानयोजनामाह -> 'श्रुते'त्यादि ।
श्रुतमयमात्राऽपोहाचिन्तामय-भावनामये भवतः । ज्ञाने परे यथार्ह गुरुभक्तिविधानसल्लिङ्गे ॥१०/१२॥ श्रुतेन निर्वृत्तं = श्रुतमयं, तन्मात्रापोहात् = तदेकसत्तानिरासात् चिन्तामय-भावनामये झाने वक्ष्यमाणस्वरूपे इह परे = प्रकृष्टे यथार्ह = औचित्येन गुरुभक्तिविधानं सत् = शोभनं लिङ्ग ययोस्ते तथा भवत: चारित्रिणः | नय-प्रमाण-सूक्ष्मयुक्तिचिन्तानिवृत्तं = चिन्तामयं, हेतु-स्वरूप-फलभेदेन कालत्रयविषयं भावनामयय ज्ञान प्राधाज्येन
कल्याणकन्दली बादराः प्राथमिकयोगाभ्यासरूपतया शुद्धिमान्द्यात्, तथा अक्षुण्णस्वरूपयोग्यतया निरन्तराश्चैव स्युः । वचनक्षमायामतिचारा: सज्वलनोदयप्रयुक्ताः सम्भवन्ति आद्यक्षमात्रिके तु प्रत्याख्यानावरणाद्युदयात् । यद्वा वचनक्षान्तौ मन्दतमसञ्ज्वलनोदयादतिचारसम्भवः प्रथमक्षमात्रिके तीव्रसञ्चलनोदयात् । अत एव -> सव्वे वि य अइयारा संजलणाणं तु उदयओ होति - [११२] इति आवश्यकनियुक्तिवचनमपि न विरुध्यते ।
वस्तुतस्तु यते: वचनक्षमायां मन्दसञ्ज्लनोदयादतिचारसम्भव : गृहिणस्तु बचनक्षमायां मन्दप्रत्याख्यानावरणाद्युदयादतिचारसम्भवः । एवं यतेः प्रथमक्षमात्रिके तीव्रसज्वलनोदयादतिचारसम्भव: गृहिणस्तु तीव्रप्रत्याख्यानावरणाद्युदयादतिचारसम्भवः । न च यते: वचनानुष्ठानस्यैव प्रागुक्तत्वात् [षो.१०/६] कथमाद्यक्षान्तित्रिकसम्भव इति शङ्कनीयम्, 'वचनानुष्ठानमिदं चारित्रवतो नियोगेन' [षो.१०/६ पृ.२३६] इत्यस्य ‘चारित्रवत एव वचनानुष्ठानमिदं' इत्येवमवधारणमवगन्तव्यम्; न तु 'चारित्रवतो वचनानुष्ठानमेवेदं' इत्येवम्, असङ्गानुष्ठानस्याऽपि चारित्रिणि स्वीकारात् । गृहिणोऽप्यंशतो वचनानुष्ठानसद्भावस्य प्रागुक्तत्वात् षो.१०/६ पृ.२३७] वचनक्षान्तिरनाविलैव । वस्तुतस्तु यतेः पञ्चविधाऽपि क्षान्तिः सम्भवति, प्रीत्याद्यनुष्ठानचतुष्कसद्भावादिति । यद्यपि योगदृष्टिसमुच्चये तृतीय-चतुर्थदृष्ट्योर्यथाक्रमं प्रीति-भक्त्यनुष्ठाने दर्शिते तथापि तत्प्रारम्भापेक्षया बोद्धव्यम्, तत्पर्यवसानन्तु सप्तमगणस्थानकेऽवसेयं गौतमस्वाम्याद्यदाहरणेनेत्यरमाकमाभाति । तदक्तं शिक्षाविंशिकायां -> जइणो चउब्विहं चिय अन्नेहि वि वन्नियं अणट्टाणं । पीइ-भत्तिगयं खल, तहाऽगमाऽसंगभेयं च ।। -[१२/११] इति । चिकीर्षिततट्टीकायामधिकं वक्ष्यामः ॥१०/११॥
___ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> श्रुतमयमात्राऽपोहात् यथार्ह गुरुभक्तिविधानसल्लिङ्गे चिन्तामय-भावनामये ज्ञाने परे भवतः ॥१०/१२॥
श्रुतेन = शास्त्रश्रवणेन निर्वृत्तं = सञ्जातं = श्रुतमयं एकादशषोडशके वक्ष्यमाणस्वरूपं [११/७] तदेकसत्तानिरासात् चिन्तामय-भावनामये ज्ञाने एकादशषोडशके वक्ष्यमाणस्वरूपे [११/८-९] प्रकृष्टे भवतः । गुरुभक्तिविधानमिति । भक्तिश्चोपलक्षणं बहुमानादेः । तद्भेदस्तु -> भत्तीओ होति सेवा, बहुमाणो भावपडिबंधो <- (१३) इत्येवं निशीथभाष्ये दर्शितः । सक्षेपत: द्विविधज्ञानस्वरूपमाह ->नय-प्रमाण-सूक्ष्मयुक्तिचिन्तानिवृत्तं = नानानय-निक्षेप-प्रमाणगोचरसूक्ष्मयुक्तिनिकुरम्ब
આવે તો તે સમૂહના ઘટકીભૂત પ્રત્યેક અતિચારો વચ્ચે કાલિક અંતર ઘણું હોય છે. પ્રથમ ત્રણ ક્ષમામાં = ઉપકારી ક્ષમા, અપકારી ક્ષમા, વિપાકક્ષમામાં અતિચારો બાદર = મોટા હોય છે તથા નિરંતર થતા હોય છે. [૧૦/૧૧]
વિશેષાર્થ :- અસંગઅનુષ્ઠાનસ્વરૂપ ધર્મ ક્ષમા નિરતિચાર = નિર્દોષ હોય છે. વચનાનકાનસ્વરૂપ વચન ક્ષમા તો લોકોત્તર ક્ષમા હોવાથી તેમાં કદાચિન્ક અને નાના અતિચારો સંભવે છે. વ્યવહારભંગના કે દુઃખના ભયથી જન્મ પામતી પ્રથમ ત્રણ ક્ષમા લૌકિક ક્ષમા બનવાના લીધે મોટા અને સતત થનારા અતિચારોથી ચરસ્ત હોય છે. [૧૦/૧૧]
વચનાનુષ્ઠાન નિયમા સાધુને હોય છે' [૧૦/૬-પૃષ્ઠ ૨૩૮] આમ પૂર્વે જણાવ્યું. ત્યાં = સાધુને વિશે જ્ઞાનની યોજનાને મૂલકારશ્રી જણાવે છે.
ગાથાર્થ :- કેવલ શ્રુતમય જ્ઞાનને દૂર કરી ચિન્તામય અને ભાવનામય શ્રેષ્ઠ જ્ઞાન સાધુને હોય છે. ઔચિત્યથી ગુરુભક્તિ કરવી તે ઉપરોક્ત બન્ને જ્ઞાનનું સુંદર લિંગ છે. [૧૦/૧૨].
* साधुभां बानयोना * ટીકાર્ય :- શ્રતથી ઉત્પન્ન થયેલ જ્ઞાન થતમય કહેવાય. ચિંતામય જ્ઞાનાદિથી રહિત એવા કેવલ ધૃતમય જ્ઞાનને દૂર કરવાથી પ્રકુટ એવા ચિંતામય જ્ઞાન અને ભાવનામય જ્ઞાન સાધુને ઉત્પન્ન થાય છે. વિશેષરૂપે ચિંતામય અને ભાવનામય જ્ઞાનનું સ્વરૂપ
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org