________________
३३० चतुर्दशं षोडशकम्
ॐ योगिनां शुक्लस्वप्नदर्शनपरत्वम् 8 सुस्वप्नदर्शनपरं समुल्लसद्गुणगणौघमत्यन्तम् । कल्पतरुबीजकल्पं शुभोदयं योगिनां चित्तम् ॥१४/१३॥ सु' - शोभनाः श्वेतसुरभि-पुष्प-वस्त्राऽऽतपत्र-चामरादयो ये स्वप्नाः = स्वापज्ञेयाः तद्दर्शनपरं = तदृर्शनप्रवृत्तं, समुल्लसन् गुणगणौधः = गुणनिकरप्रवाहो यस्मिंस्तत्तथा अत्यन्तं = अतिशयेन कल्पतरोः यद् बीजं तत्कल्पं = तत्तुल्यं, शुभ उदयो यस्य तत्तथा योगिनां चित्तं भवति ॥१४/१३||
'कस्य पुनर्विशेषेणेहक चित्तं स्यात् ?' इत्याह -> 'एवंविधमि'त्यादि ।
एवंविधमिह चित्तं भवति प्रायः प्रवृत्तचक्रस्य । ध्यानमपि शस्तमस्य त्वधिकृतमित्याहुराचार्याः ॥१४/१४॥ एवंविधं = एवंस्वरूपं इह = प्रक्रमे चित्तं = मलो भवति प्रायः = बाहुल्येन प्रवृत्तचक्रस्य = प्रवृत्तरात्रिन्दिवा- ||
__ कल्याणकन्दली - मूलग्रन्थे दण्डान्वयस्त्वेवम् -> योगिनां चित्तं सुस्वप्नदर्शनपरं अत्यन्तं समुल्लसद्गुणगणौघं कल्पतरुबीजकल्पं शुमोदयम् ॥१४/१३॥ स्वापज्ञेयाः = अर्धसुप्तजागृतावस्थाऽवसेयाः, यथोक्तं व्याख्याप्रज्ञप्तौ -> गोयमा ! नो सुत्ते सुमिणं पासइ, नो जागरे सुमिणं पासइ, सुत्तजागरे सुमिणं पासइ - [१६/५/५७७] । तदर्शनप्रवृत्तं = शुक्लस्वप्नाभिवीक्षणप्रगुणम् । यत्तु शङ्करमिश्रेण वैशेषिकसूत्रोपस्कारे -> उपरतेन्द्रियग्रामस्य प्रलीनमनस्कस्य इन्द्रियद्वारेण यदनुभवनं मानसं तत् स्वप्नविज्ञानम् । तच्च त्रिविधम् । [१] किश्चित् संस्कारपाटवात् कामी क्रुद्धो वा यमर्थमादृतश्चिन्तयन् स्वपिति तस्य तस्यामवस्थायां प्रत्यक्षाकारं ज्ञानं पुराणादिश्रवणजनितसंस्कारवशाज्जायते 'कर्णार्जुनीयं युद्धमिदमि' त्याकारम् । [२] किञ्चिद् धातूनां वातपित्त-श्लेष्मणां दोषात् । तत्र वातदोषादाकाशगमन-वसुन्धरापर्यटन-व्याघ्रादिभयपलायनादीनि पश्यति । पित्तोपचयदोषमहिम्ना वहिप्रवेश-वह्निज्वालालिङ्गन-कनकपर्वत-विद्युल्लताविस्फुरण -दिग्दाहादिकं पश्यति । श्लेष्मदोषप्राबल्यात्तु समुद्रसन्तरण-नदीमजनधारासारवर्षण-रजतपर्वतादि पश्यति । [३] अदृष्टवशादपि तजन्मानुभूतेषु जन्मान्तरानुभूते वा सिद्धोपप्लुतान्तःकरणस्य यज्ज्ञानमुत्पद्यते तत्र शुभावेदकं धर्मात् गजारोहण-पर्वतारोहण-छत्रलाभ-पायसभक्षण-राजसन्दर्शनादिविषयकम् । अधर्मात्तु तैलाभ्यञ्जनान्धकूपपतनोष्ट्रारोहण-पङ्कमज्जन-स्वविवाहदर्शनादिविषयकं स्वप्नज्ञानमुत्पद्यते ८-९/२/७] इति प्रोक्तं तत्र धर्मप्रभावजन्यस्वप्नवीक्षणप्रवणं योगिचित्तमवगन्तव्यम् । ततश्च संशयादिनिवृत्तिरपि सम्भवति । यथोक्तं योगबिन्दी -> अमुत्र संशयापनचेतसोऽपि ह्यतो ध्रुवम् । सत्स्वप्नप्रत्ययादिभ्यः संशयो विनिवर्तते ।।४२॥ श्रद्धालेशानियोगेन बाह्ययोगवतोऽपि हि । शुक्लस्वप्ना भवन्तीष्टदेवतादर्शनादयः ।।४३|| देवान् गुरुन् द्विजान् साधून सत्कर्मस्था हि योगिनः । प्राय: स्वप्ने प्रपश्यन्ति हटान् सन्नोदनापरान् ॥४४॥ <- इत्यादि ॥१४/१३॥
मूलग्रन्थे दण्डान्वयस्त्वेवम् -> प्रायः प्रवृत्तचक्रस्य इह एवंविधं चित्तं भवति । अस्य तु शस्तं ध्यानं अपि अधिकृतं इति आचार्या आहुः ॥१४/१४।।
ध्यानमपि सम्पन्नाधिकारं = यथाधिकारं अस्यैव = प्रवृत्तचक्रस्यैव योगिनः प्रशस्तम् । कुलयोगिनः जपादियोगः વિશેષાર્થ:- ૩૫૦ ગાથાના સ્તવનમાં ઉપાધ્યાયજી મહારાજે જણાવેલ છે કે – શાંત તે કષાયઅભાવથી રે, જે ઉદાર से भी२ ३. रियाहो त बडे ३, ते सुपथम२ थी२ २. - [१४/१२] - ગાથાર્થ :- યોગીઓનું ચિત્ત "સારા સ્વપ્ન જોવામાં પ્રવૃત્ત હોય છે, અત્યંત વિકસતા ગણના સમૂહના પ્રવાહવાનું હોય છે, કલ્પવૃક્ષના બીજ જેવું હોય છે અને શુભ ઉદયવાળું હોય છે. [૧૪/૧૩].
ટીકાર્ય :- [૪] સફેદ સુગંધી પુષ્પ, વસ્ત્ર, છત્ર, ચામર વગેરે સંબંધી સુંદર સ્વપ્નો [ચિત્તની સ્થાપ અવસ્થા દ્વારા જાણી શકાય તે સ્વપ્ન કહેવાય.] જોવામાં યોગીઓનું ચિત્ત પ્રવૃત્ત હોય છે. તથા [૫] તે અત્યંત વિકસતા એવા ગુણોના સમૂહના प्राणु खोय छे. तथा [६] १९५१क्षन भी होय तेना होय छे. भने [७] शुम पाणुं खोय छे. [१४/१3] વિશેષરૂપે આવું ચિત્ત કોને હોય ? તે વાતને જણાવતા ગ્રંથકારશ્રી કહે છે કે –
ગાથાર્થ :- પ્રાયઃ પ્રવૃત્તચક યોગીને પ્રસ્તુતમાં આવું ચિત્ત હોય છે. આને જ પ્રશસ્ત ધ્યાન પણ અધિકારથી પ્રાપ્ત થયેલ खोय छ - मेम सायायों छ. [१४/१४]
પ્રવૃત્તચક્રોગી પ્રશરત ઇમાનના અધિકારી ટીકાર્ચ :- આવું [= પૂર્વોકત ૭ વિશેષાથી વિશિષ્ટ એવું ચિત્ત પ્રસ્તુતમાં પ્રાયઃ રાત-દિવસ સદનુકાનોના સમૂહમાં પ્રવૃત્ત એવા પ્રવૃત્તચક યોગીને ઈચ્છાયમ અને પ્રવૃત્તિયમની કક્ષામાં રહેલને) હોય છે. પૂર્વોક્ત [૧૪/૧-૨] પ્રશસ્તિ ધ્યાન પણ આ પ્રવૃત્તચક યોગીને જ અધિકારથી પ્રાપ્ત થયેલ હોય છે - એમ યોગાચાર્યો કહે છે. [૧૪/૧૪]. १. मुद्रितप्रती - 'सुष्टु' इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org