________________
* गौतमस्नेहकारणप्रकाशनम् ॐ
२९७ गुरुषु गौतमस्नेहप्रतिबन्धन्यायेन, तस्य मोक्षं प्रत्यनुपकारकत्वात् । मोक्षाजुकूलस्य तु गुरुभावप्रतिबन्धस्याऽनिषेधात्, ततः सकलकल्याणसिद्धेः ।१श तथा तेषु = गुरुषु कृतज्ञताचित्तं, यथा -> 'अस्मास्वनुग्रहप्रवृत्तैर्भगवद्भिः स्वखेदमनपेक्ष्य रात्रिन्दिवं महान् प्रयासः शास्त्राध्यापजादौ कृत:' <- इति ।। तथा आज्ञया = गुरुनिर्देशेन योगः = कार्यव्यापकत्वसम्बन्धः, सर्वत्र कार्ये गुर्वाज्ञापुरस्कारित्वमिति यावत् ।३। सत्यञ्च तत्करणञ्च = सत्यकरणं, तस्य
कल्याणकन्दली भववाहितेगिच्छी । न इओ सुंदरं परं । उवमा इत्थ न विज्झइ <- [४/६] इति । आयतः = मोक्षः ।
गौतमस्नेप्रतिबन्धन्यायेनेति । वीरं प्रति गौतमरागस्य केवलज्ञानप्रतिबन्धकत्वात्, केवलानुत्पत्त्या खिन्नं गौतमं प्रति केवलानुत्पादहेतुतया श्रीवीरेण व्याख्याप्रज्ञप्तौ -> गोयमा ! चिरसंसिट्ठोऽसि मे, गोयमा ! चिरसंथुओऽसि मे, गोयमा ! चिरपरिचिओऽसि मे, गोयमा ! चिरजुसिओऽसि मे, गोयमा ! चिराणुगओऽसि मे, गोयमा ! चिराणुवत्तीसि मे...
-[१४/७/५२१] इत्युक्तम् । ततश्च स्नेहरागादिरहिततयाऽसङ्गप्रतिपत्तिगुरोः कर्तव्या एकान्तानभिष्वङ्गानुष्ठानस्य श्रेयस्त्वात्, अनेन रूपेण तत्कात्याराधनात् । इदमेवाभिसन्धायापरैरपि -> 'तत्त्वाभिष्वङ्गस्यापि तत्त्वतोऽतत्त्वात्, वस्त्रादिशुद्धिविधौ अञ्जनकल्पत्वात्, धर्मरागादपि मुनिरमुनिः ८- [यो.श.गा.१ वृ.पृ.३०] इत्युच्यते । तदुक्तं दशवैकालिकचूर्णी अपि -> ममत्तभावं न कहिं पि कुज्जा - [२/८] इति ।
गुरुषु कृतज्ञताचित्तं, शरणत्वबुद्ध्या, यथोक्तं योगशतके -> सरणं गुरू उ इत्थं <-[४८] । ततश्च सानुबन्धविशुद्धगुणवृद्धिः ।। यथोक्तं धर्मरत्नप्रकरणे --> बहुमन्नइ धम्मगुरुं परमुवयारित्ति तत्तबुद्धीए । तत्तो गुणाण वुड्ढी गुणारिहो तेणिह कयण्णू ॥२६॥ ८- इति । प्रणामादित्यङ्ग्यात् गुरुबहुमानात् गुर्वनुग्रहो जायते, यथोक्तं योगशतके -> गुरुदेवयाहि जायइ अणुग्गहो अहिगयस्स तो सिद्धी । एसो य तन्निमित्तो तहाऽऽयभावाओ विण्णेओ ।।६२।। <- इति । अत एव गुरुकुलवासः प्रधानोपदेशः साधूनां, तदुक्तं योगशतक एव -> जइणो उण उवएसो सामायारी जहा सव्वा । गुरुकुलवासो गुरुतंतता य उचियविणयस्स करणं च ।। - [३२/३३] इति । गुरुविनयादिमाहात्म्येन न कदाप्युन्मार्गे प्रवर्तते, तथाविधक्षयोपशमप्रादुर्भावात्, तदुक्तं योगशतके एव -> मग्गेण गच्छंतो सम्मं सत्तीए इठ्ठपुरपहिओ । जह तह गुरुविणयाइसु पयट्टओ एत्थ जोगि ति ॥७।। <- इति । अत एव श्रुतग्रहणोत्तरकालेऽपि नमनशीलस्य मेधावित्वं तत्त्वत उपपद्यते । तदुक्तं उत्तराध्ययने -> नच्चा नमइ मेहावी - [१/ ५] ! आज्ञया = गुरुनिर्देशेन योगः = कार्यव्यापकत्वसम्बन्धः = स्वकार्ये व्यापकत्वसंसर्गः, यत्र यत्र स्वीयकर्तव्यता तत्र तत्र गुरुनिर्देशसम्बद्धत्वं, सर्वत्र कार्ये गुर्वाज्ञापुरस्कारित्वमिति यावत् । यद्वा आज्ञायोगः = भगवदाज्ञायोगः = 'यो मां प्रतिमन्यते स गुरुं' इति जिनाज्ञापुरस्कारित्वमिति यावत्, तदुक्तं पश्चसूत्रे -> गुरुं च बहु मन्नइ । जहोचिअं असंगपडिवत्तीए निसग्गपवित्तिभावेण । एसा गुरुई विआहिआ भावसारा विसेसओ । भगवंतबहमाणेणं 'जो मं पडिमन्नइ से गुरुं' ति तदाणा <-[४/५] । मूलकारकृता तद्व्याख्या चैवं -> गुरुं च बहु मन्यते भाववैद्यकल्पम् । कथं ? इत्याह-यथोचितं = औचित्येन, असङ्गप्रतिपत्त्या = स्नेहरहिततद्भावप्रतिपत्त्या । किमस्या उपन्यासः ? इत्याह निसर्गप्रवृत्तिभावेन = सांसिद्धिकप्रवृत्तित्वेन हेतुना,
ગુરુ બને છે. બહુમાનજન્ય વૈયાવચ્ચના પ્રતિયોગી એવા ગુરુમાં બહુમાનજન્યવૈયાવચ્ચપ્રતિયોગિતા ધર્મ રહે છે. જેની અપેક્ષાએ
જ્યાં જે ધર્મ ઉત્પન્ન થાય તે ધર્મ તેને ત્યાં રહેવા માટે સંબંધ બને - આ નિયમ અનુસાર બહુમાનની અપેક્ષાએ ગુરુમાં જે સ્વજ વૈયાવચ્ચપ્રતિયોગિવ ધર્મ ઉત્પન્ન થાય છે તે ધર્મ બહુમાનને ગુરુમાં રહેવા માટે સંબંધ બનશે. માટે] બહુમાન સ્વજન્યવૈયાવચ્ચપ્રતિયોગિન્ધસંબંધથી ગુરુમાં રહે છે. બહુમાન = ગુણાનુરાગવરૂપ આંતરિક પ્રીતિવિશેષ, મોહના ઉદયથી જે પ્રીતિ થાય તે અહીં બહુમાનશબ્દના અર્થ તરીકે ન લઈ શકાય; કારણ કે મોહ એ સંગ-આસક્તિયુક્ત પ્રતિપત્તિ = મમત્વ સ્વરૂપ છે. ગુરુને વિશે તેવો મોહ શાસ્ત્રમાં નિષિદ્ધ છે. આનો દાખલો છે ગૌતમસ્વામીજીની પોતાના ગુરુ મહાવીર પ્રત્યેના સ્નેહની પકકડ. મોહોદયજન્ય ગુરુપ્રેમ મોક્ષ પ્રત્યે ઉપકારક નથી, ગુરુ પ્રત્યે આતંરિક લાગણી મોક્ષાનુકૂળ હોય તો તેને શાસ્ત્રમાં નિષેધ નથી; કારણ કે મોક્ષને અનુકૂળ એવી ગુરુપ્રીતિથી બધા જ કલ્યાણની સિદ્ધિ થાય છે.
૨] તથા ગુરુ પ્રત્યે કૃતજ્ઞતાસભર મન, જેમ કે “આપણા ઉપર ઉપકાર કરવામાં પ્રવૃત્ત થયેલ ગુરુ ભગવંતે પોતાના પરિશ્રમથાકને ગણકાર્યા વિના, શાસ્ત્ર ભાગાવવા વગેરેમાં, રાત-દિવસ ઘણી મોટી મહેનત કરી છે' આમ કૃતજ્ઞતાગર્ભિત ભાવ રાખવો એ ગુરુવિનય છે. [૩] તેમ જ ગુરુના નિર્દેશની = આજ્ઞાની સાથે કાર્યવ્યાપકતા જોડવી એ છે આજ્ઞાયોગ. [કાર્યની વ્યાપકતા ગુરુઆજ્ઞાની સાથે જોડવી એનો અર્થ એ થયો કે કાર્યનું વ્યાપક ગુરુ આજ્ઞા બને. તથા કાર્ય એ ગુરુ આજ્ઞાનું વ્યાપ્ય બને-તેમ કરવું.
Jain Education Intemational
www.jainelibrary.org
For Private & Personal Use Only