________________
२९६ त्रयोदश षोडशकम्
8 गुरुबहुमानस्य मोक्षरूपता *
प्रयोदशं साधुसच्चेष्टाषोडशकम् 'दीक्षितः साधुः सच्चेष्टां सम्यक्करोती'त्युक्तम् । तामेवोपदर्शयति → 'गुरुविनय' इत्यादि ।
'गुरुविनयः 'स्वाध्यायो 'योगाभ्यासः "परार्थकरणञ्च । 'इतिकर्तव्यतया सह विज्ञेया साधुसच्चेष्टा ॥१३/१॥
गुरुविनयादिरूपा पञ्चविधा साधूनां सच्चेष्टा = शोभनबाह्यव्यापाररूपा विज्ञेया ॥१३/१॥ तत्र गुरुविनयस्वरूपमाह -> 'औचित्यादि'त्यादि ।
__ औचित्याद्गुरुवृत्तिर्बहुमानस्तत्कृतज्ञताचित्तम् । आज्ञायोगस्तत्सत्यकरणता चेति गुरुविनयः ॥१३/२॥
औचित्यात् = 'ऊर्ध्व भूमिकापेक्षया गुरुवृत्तिः = गुरुविषयः, 'स्वजन्यवैयावृत्त्यप्रतियोगित्वसम्बन्धेन गुरुवृत्तिर्वा बहुमानः = आन्तरः प्रीतिविशेषो गुणानुरागात्मा, न तु मोहोदयात् । मोहो हि ससङ्गप्रतिपत्तिरूपः शास्त्रे निवार्यते
कल्याणकन्दली मूलग्रन्थे दण्डान्वयस्त्वेवम् -> "गुरुविनयः, स्वाध्यायः, योगाभ्यासः, "परार्थकरणश्च "इतिकर्तव्यतया सह साधुसच्चेष्टा विज्ञेया ॥१३/शा योगदीपिकोत्तानार्थव ॥१३/शा
__ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> औचित्यात् गुरुवृत्तिः बहुमानः, तत्कृतज्ञताचित्तं, आज्ञायोगः, तत्सत्यकरणता च इति गुरुविनयः ॥१३/२॥ ___ ऊर्ध्वं = उत्तरकाले भूमिकापेक्षया = स्वभूमिकानुसारेण गुरुवृत्तिः गुरुविषयः = गुरुगोचरः, शक्यार्थप्रदर्शनाय कल्पान्तरमाह - स्वजन्यवैयावृत्त्यप्रतियोगित्वसम्बन्धेन गुरुवृत्तिः वेति । स्वपदेन बहुमानग्रहणं, तजन्यं यत् गुरुसम्बन्धि वैयावृत्त्यं तत्प्रतियोगी गुरुर्भवति । अतः गुरौ बहुमानापेक्षया स्वजन्यवैयावृत्त्यप्रतियोगित्वं वर्तते । यदपेक्षया यत्र यो धर्मो जायते स धर्मः तस्य तत्र वृत्तौ सम्बन्धो भवतीति नियमेन बहुमानः स्वजन्यवैयावृत्त्यप्रतियोगित्वसम्बन्धेन गुरुवृत्तिः भवति । बहुमानः = आन्तरः प्रीतिविशेषः चिन्तामणि-कामधेनु-कामकुम्भादितोऽपि समधिकस्योपादेयत्वपरिणामस्य परिज्ञानेन कृतज्ञतादिपरिकलितो गुणानुरागात्मा, एतादृशबहुमानस्य मोक्षरूपताभिधानात्, कारणे कार्योपचारात्, यधोक्तं पञ्चसूत्रे -> आयओ गुरुबहुमाणो अवंझकारणत्तणेण । अओ परमगुरुसंयोगो । तओ सिद्धि असंसयं । एसेह सुहोदए पगिट्टतयणुबंधे
* तिहायिनी દીક્ષિત થયેલ સાધુ સાધુક્રિયાને સુંદર રીતે કરે છે' આવું ૧૨ માં પડશકમાં જણાવ્યું. હવે મૂલકારથી સાધુની સુંદર ક્રિયાને or nावे छे. -
गाथार्थ :- [१] सुविन५, [२] स्वाध्याय, [3] योगाभ्यास, [४] ५२४२१२५, [५] ति यता जित साधुनी सुंदया बारावी. [१३/१]
ટીપાર્થ :- ગુરુવિનયાદિસ્વરૂપ પાંચ પ્રકારની સાધુઓની સુંદર બાઘક્રિયા સ્વરૂપ સચ્ચેષ્ટા = સર્જિયા જાગવી. હવે ક્રમશઃ पाथेयर्नु स्वरू५ वाशे.] [१३/१]
આ પાંચના ઘટક સ્વરૂપ ગુરુવિનયનું સ્વરૂપ મૂલકારશ્રી જગાવે છે. –
ગાથાર્થ :- ઔચિત્યથી ગુરૂવિષયક બહુમાન, ગુરુને વિશે કૃતજ્ઞતાભાવ, આજ્ઞા યોગ અને ગુરુઆલાયોગને સાચો = સફળ १२वो - गुरविनय छे. [१3/२]
0 8२ शुरविनय न ટીકાર્ય - [૧] પુરુષની ઊંચી ભૂમિકાની અપેક્ષાએ ઔચિત્ય જાળવીને ગુરૂવિષયક બહુમાન ભાવ એ ગુરુવિનય કહેવાય. મૂળમાં ગુરુવૃત્તિ પદ તેનો ઉપરોકત અર્થ કરવાના બદલે ગુરુમાં રહેનાર = ગુરુનિક એવો અર્થ પણ થઈ શકે. અર્થાત્ ગુરુમાં રહેનાર બહુમાન. બહુમાનને ગુરુમાં રહેવા માટેનો સંબંધ છે સ્વજન્યવૈયાવચ્ચપ્રતિયોગિ7. સ્વ = બહુમાન. [બહુમાન નિષ્ક્રિય નહિ પણ સક્રિય લેવું અહીં અભિમત છે; શુક-લૂખો બહુમાન ભાવ અહીં અભિમત નથી. અર્થાત્ જે બહુમાનથી ગુરુની વૈયાવચ્ચે થાય એવો બહુમાન ભાવ. વૈયાવચ્ચનું કારણ છે બહુમાન. વૈયાવચ્ચ ગુરુસંબંધી છે. અર્થાત વૈયાવચ્ચેના પ્રતિયોગી = સંબંધી १. मुद्रितप्रतौ 'ऊर्श्वभूमिकापेक्षया' इति पाठः । २. मुद्रितप्रती 'स्वजनवैया..' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org