________________
२९८ त्रयोदशं षोडशकम्
6 स्वाध्यायस्य परममोक्षाङ्गत्वम्
आज्ञायोगस्य सत्यकरणं = तत्सत्यकरणं, तदेव तत्ता, स्वार्थे तल्, आज्ञाफलसम्पादकत्वमिति यावत् |४| एष सर्वोऽपि गुरुविनयः, गुरुप्रीत्यर्थबाह्यव्यापारत्वात् ॥१३ / २॥ स्वाध्यायमाह - 'यत्त्वित्यादि ।
यत्तु खलु वाचनादेरासेवनमत्र भवति विधिपूर्वम् । धर्मकथान्तं क्रमशः तत्स्वाध्यायो विनिर्दिष्टः ॥१३/३॥
यत्तु यत्पुनः, खलुशब्दो वाक्यालङ्कारे, वाचनादेः = वाचना- प्रश्न- परावर्त्तनादे: आसेवनं = अभिव्याप्त्या मर्यादया वा प्रवचनोक्तया सेवजं = करणं, अत्र = प्रक्रमे भवति = जायते विधिपूर्व विधिमूलं धर्मकथान्तं = धर्मकथाऽवसानं क्रमश: क्रमेण तत् आसेवनं स्वाध्यायो विनिर्दिष्टः = कथितः सुष्ठु = शोभनं आ =
=
=
=
=
कल्याणकन्दली
एषा = असङ्गप्रतिपत्तिः गुर्वी व्याख्याता भगवद्भिः । किमिति ? अत आह- भावसारा = तथौदयिकभावविरहेण विशेषतः असङ्गप्रतिपत्तेः । इहैव युक्त्यन्तरमाह-भगवद्बहुमानेन अचिन्त्यचिन्तामणिकल्पतीर्थकर प्रतिबन्धेन । कथमयं ? इत्याह- 'यो | मां प्रतिमन्यते भावतः स गुरुं' इत्येवं तदाज्ञा = भगवदाज्ञा । इत्थं तत्त्वं व्यवस्थितम् <
->
[पं.सू.४/५-पृ.१३/१४] । आज्ञायोगस्य सत्यकरणमिति । तदुक्तं उत्तराध्ययने -> आणाणिद्देसकरे, गुरूणमुववायकारए । इंगियागारसंपन्ने से विणीए त्तित्त || [ १/२] <- इति । तदुक्तं धर्मविन्दौ अपि -> तथा सदाज्ञाकरणमिति - - [ ५/५] । तत्रैव दीक्षाया निष्ठत्वात् यथोक्तं बृहदारण्यकोपनिषदि कस्मिन्नु दीक्षा प्रतिष्ठिता ? सत्ये <- [३/९/२३] | महाभारतेऽपि अहिंसा परमो धर्मः स च सत्ये प्रतिष्ठितः । सत्ये कृत्वा प्रतिष्ठां तु प्रवर्तन्ते प्रवृत्तयः ॥ <- [ वनपर्व - २०७ / ७४] | | इति प्रोक्तम् । उपलक्षणात् गुरुणा सह हित- मितापरुषभाषित्वादिकमप्यत्र गुरुविनयरूपेणावगन्तव्यम्, तदुक्तं दशवेकालिकनिर्युक्तौ -> हिअ-मिअ-अफरुसवाई अणुविइभासि बाइओ विणीओ - [३३३] इति । गुरुपारतन्त्र्यफलमाहात्म्यादिकं तु प्रागुक्तं | [ षो. २ / १० पृ. ४९ ] अत्रानुसन्धेयम् । उत्तराध्ययने • अब्भुट्ठाणं अंजलिकरणं तवासणदायणं । गुरुभत्तिभावसुस्सूआ विणओ | एस वियाहिओ ॥ <- [ ३० / ३२] इत्येवं पञ्चविधो विनय उक्तः । धर्मरत्नकरण्डके श्रीवर्धमानसूरिभि: गुर्वादिषु शुभं | चित्तं विनयो मानसो मतः । हितं मितं प्रियं वाक्यं विनयस्तेषु वाचिकः || २९४ || कायिकश्च यथाशक्ति तत्कार्याणां प्रसाधकः । | सर्वथाऽऽशातनात्यागः सर्वदा नीचवर्तिता ॥ २९५ ॥ - इत्येवं त्रिधा गुरुविनयः प्रदर्शितः || १३ / २ ||
->
गुरुविनयकरणादेव स्वाध्यायग्रहणयोग्यो भवतीत्यवसरसङ्गतिप्राप्तं स्वाध्यायमाह । मूलग्रन्थे दण्डान्वयस्त्वेवम् खलु विधिपूर्वं वाचनादेः आसेवनं धर्मकथान्तं भवति तत् अत्र स्वाध्यायो विनिर्दिष्टः || १३ / ३ |
-> यत्तु
=
अभिव्याप्त्या मर्यादया वेति । अवधि: मर्यादा, अभिव्याप्तिरपि अभिविध्यपराभिधाना मर्यादाविशेष एव । इयांस्तु | तद्भेदः प्रवृत्तस्य यत्र निरोधः स मर्यादा, मर्यादाभूतमेव यदा क्रियया व्याप्यते तदाऽभिविधिरिति [सि. हे २ / २ / ७०] व्यक्तं सिद्धहेमलघुन्यासे । विधिपूर्वमिति । तत्र श्रवणविधिः प्रागुक्तः [२ / ९+११ / ४] एव ।
->
धर्मकथावसानं धर्मकथान्तं, तदुक्तं व्याख्याप्रज्ञप्ती से किं तं सज्झाए ? पंचविहे सज्झाए पत्ते, तं जहावायणा, पडिपुच्छणा, परियट्टणा, अणुप्पेहा, " धम्मका । से तं सज्झाए - [श.२५ उ.७ सू. ८०२ ] । उत्तराध्ययनेऽपि -> वायणा पुच्छणा चैव तहा य परियट्टा । अणुप्पेहा धम्मकहा सज्झाओ होइ पंचहा ॥ ← [ ३० / ३४] इत्युक्तम् । અર્થાત્ પોતાના જે જે કાર્ય હોય તે તે કાર્ય ગુરુઆજ્ઞાયુક્ત જ હોય.] મતબલ કે સર્વ કાર્યમાં ગુરુની આજ્ઞાને આગળ કરવી આ ગુરુવિનય છે. [૪] તથા આજ્ઞાયોગને સાચો બનાવવો (= ગુરુનું કહેલું કરવું). મૂળ ગાથામાં રળતા શબ્દને જે તર્ પ્રત્યય લાગેલ છે તે સ્વાર્થમાં છે. અર્થાત્ કરણ એ જ કરણતા (જેમ કે બાળ એ જ બાળક. કે પ્રત્યય બાળ શબ્દને સ્વાર્થમાં છે. મતલબ કે બાળ શબ્દને છેડે લાગેલ ક પ્રત્યય બાળશબ્દના અર્થમાં જ પ્રવૃત્ત થયેલ છે, ભાવ અર્થમાં નહિ. તેમ ત પ્રત્યય = ‘તા’ કરણ શબ્દને છેડે લાગેલ છે તે કરણપદના અર્થમાં જ પ્રવૃત્ત થયેલ છે, ભાવ અર્થમાં નહિ.) મતલબ કે ગુરુ આજ્ઞાનું કાર્ય સંપન્ન કરવું ગુરુઆજ્ઞા પાળવી એ ગુરુઆજ્ઞાસન્યકરણતા છે. આ બધાય પ્રકારો ગુરુવિનયના છે, કારણ કે તે બધાય પ્રકારો ગુરુની પ્રીતિ માટે = ગુરુપ્રસન્નતાના ઉદ્દેશથી થનાર બાહ્ય ક્રિયાસ્વરૂપ છે. [૧૩/૨]
=
Jain Education International
=
<
E
ગ્રંથકારશ્રી [અવસરસંગતિથી પ્રાપ્ત થયેલ] સ્વાધ્યાયને જગાવે છે.
ગાથાર્થ :- વિધિપૂર્વક ક્રમશઃ વાચના વગેરેથી માંડીને ધર્મકથા સુધીનું મર્યાદાથી જે સેવન કરાય એ અહીં સ્વાધ્યાય કહેવાયેલ छे. [१3/3]
સ્વાધ્યાય પ્રતિપાદન
टीडार्थ :- गाथामां खलु शब्द वाम्यनी शोभामा छे. तु यह 'पुनः' पार्थप२४ छे. वायना, पृथ्छना, परावर्तन अने आपिया
For Private & Personal Use Only
www.jainelibrary.org