________________
२९९
* पञ्चविधयोगाभ्यासः 88 अभिव्याप्त्या अध्ययनं - स्वाध्यायः, स्वं स्वकीयमध्ययनं वा स्वाध्याय इति व्युत्पत्तेः ॥१३/३|| योगाभ्यासमाह -> 'स्थाने त्यादि ।
स्थानोर्णाालम्बनतदन्ययोगपरिभावनं सम्यक् । परतत्त्वयोजनमलं योगाभ्यास इति तत्त्वविदः ॥१३/४॥ स्थीयतेऽजेनेति स्थानं = आसजविशेषः कायोत्सर्ग-पर्यङ्कबन्धादिरूपः । उर्णः = शब्दः । अर्थः = तदभिधेयम् ।। आलम्बनं : बाह्यो विषयः प्रतिमादिः । तस्मात् = आलम्बनात् अन्यः = अनालम्बन इति यावत् । तेषां परिभावनं - सर्वतोऽभ्यसनं सम्यक् = समीचीजम् । परं तत्त्वं मोक्षलक्षणं योजयति यत्तत्तथा, एतद योगाभ्यास इति तत्त्वविदो विदन्ति, योगस्य ध्यानरूपस्याभ्यास इति कृत्वा ।
कल्याणकन्दली शोभनं अभिव्याप्त्या अध्ययनं = स्वाध्याय इति । अत एव तस्य प्रकृष्टतपोधर्मता; यथोक्तं बृहत्कल्पभाष्ये -> नवि अत्थि नवि अ होही सज्झायसमं तवोकम्मं <- [११६९] इति । अनेन तस्य प्रधानं मोक्षाङ्गत्वमावेदितम् । यथोक्तं
| अ परमं मोक्खंगं सज्झाओ तेण विन्नेओ || - [ ] इति । अत एव धारणाशक्तिविकलेनाऽपि स्वाध्याय उद्यमः कर्तव्य एव, तदुक्तं पुष्पमालायां -> मेहा हज्ज न हज्ज व लोए जीवाण कम्मवसगाणं | उज्जोओ पुण तह विह, नाणंमि सया न मोतब्यो ।। जइवि ह दिवसेण पयं, धरेइ पक्खेण वा सिलोगळ् । उन्झोयं मा मुंचसु, जइ इच्छसि सिक्खिउं नाणं ।। -[२८/२९] इति । ज्ञानप्राप्तिपुरुषार्थस्येहाऽमुत्र ज्ञानावरणक्षयोपशमादेरवन्ध्यकारणत्वात्, -> 'सज्झाएणं णाणावरणिजं कम्मं खवेइ' -२०/२९] इति उत्तराध्ययनसूत्रवचनात् । इदमेवाभिप्रेत्यान्यत्रापि -> थेवो थेवो वि वरं कायन्वो नाणसंगहो निचं । सरियाओ किं न पेच्छह बिंदुहिं समुद्दभूयाओ ?|| [ ] इत्युक्तम् । -> ज्ञानधनानां हि साधूनां किमन्यद् वित्तं स्यात् ५-[१/१४] इति व्यक्तं सूत्रकृताङ्गचूर्णी । -> स्वाध्यायादिष्टदेवतासंप्रयोगः - [२/४४] इति योगसूत्रकारः । स्वाध्यायविरहे प्रव्रज्या नास्ति, तदुक्तं व्यवहारसूत्रभाष्ये -> नाणं असंतंमि चरितं पि न विजए - [७/२/१७] इति भावनीयं तत्त्वमेतत् ॥१३/३॥
मूलग्रन्थे दण्डान्वयस्त्वेवम -> सम्यक स्थानोलिम्बनतदन्ययोगपरिभावनं अलं परतत्त्वयोजनं योगाभ्यास इति तत्त्वविदः ॥१३/४॥ इयश्च कारिका योगविंशिकावृत्त्यादी गा.२ ७.प्र.४] समुद्भूता वर्तते ।
[१] कायोत्सर्ग-पर्यङ्कबन्धादिरूपो वक्ष्यमाणस्वरूपः [१४/१५ पृ.३३२] । [२] उर्णः = शब्दः, स च क्रियादावुच्चार्यमाणसूत्रवर्णलक्षणो बोध्यः । [३] अर्थः = तदभिधेयं = शब्दवाच्यं शब्दप्रतिपाद्यगोचरव्यवसाय इति यावत् । [४] आलम्बनं = बाह्यो विषयः प्रतिमादिः बाह्यप्रतिमादिविषयध्यानमिति भावः । [५] अनालम्बनः = रूपिद्रव्यात्मकालम्बनरहितो निर्विकल्पकचिन्मात्रसमाधिस्वरूप इति यावत् । अत्राऽऽद्यद्वयं कर्मयोगः शेषत्रितयञ्च ज्ञानयोगः, तदुक्तं योगविंशिकायां -> ठाणुन्नत्थालंबणरहिओ तंतम्मि पंचहा एसो । दुगमित्थ कम्मजोगो तहा तियं नाणजोगो उ ।।२।। - इति । निश्चयेनैतदधिकारिता श्राद्ध-साध्वोः ज्ञेया, व्यवहारतस्तु देश-सर्वचारित्रव्यतिरिक्तस्याऽपुनर्बन्धकादेरप्यधिकारिता, निश्चयस्तु अपुनर्बन्धकार्योगबीजमेवेच्छति । तदक्तं योगविंशिकायां -> देसे सव्वे य तहा नियमेणेसो चरित्तिणो होइ । इयरस्स बीयमेत्तं इत्त चिय
અનુપ્રથા તથા ધર્મકથાપર્યન્તનું અભિવ્યાપ્તિથી કે શાસ્ત્રોકત મર્યાદાથી પ્રસ્તુતમાં વિધિપૂર્વક ક્રમસર જે સેવન થાય તે સ્વાધ્યાય કહેવાયેલ छ. सु + आ + अध्यायः = स्वाध्यायः । सु = सुं६२, आ = अभिव्यतिथी असताथी - ममताथी] में अध्ययन था ते स्वाध्याय કહેવાય, કારણ કે ‘પોતાનું અધ્યયન કે સંબંધી અધ્યયન = સ્વાધ્યાય' આવી સ્વાધ્યાયપદની વ્યુત્પત્તિ છે. [૧૩/૩]
ગ્રંથકારશ્રી યોગાભ્યાસને કહે છે.
ગાચાર્ય :- સ્થાન, વર્ણ, અર્થ, આલંબન અને અનાલંબન યોગને ચારે બાજુથી સુંદર રીતે અભ્યાસ કરવો. કારણ કે પર તત્ત્વને અત્યંત જોડે એ યોગાભ્યાસ છે - એમ તત્ત્વવેત્તાઓ કહે છે. [૧૩/૪]
यालो, योगाल्यास 80 ઢીકાર્ય :- [૧] જેના દ્વારા ઉભા રહી શકાય કે બેસી શકાય અર્થાત સ્થિર રહી શકાય તે સ્થાન કહેવાય. કાયોત્સર્ગ, પર્યકબંધ વગેરે સ્વરૂપ વિશેષ પ્રકારના આસનો સ્થાન તરીકે જાણવા. [૨] ઉર્ગ = વર્ણ એટલે કે સૂત્રના શબ્દ. [૩] સૂત્રના પદનો વાસ્વાર્થ. [૪] પ્રતિમાદિસ્વરૂપ બાહ્ય વિષય = આલંબન. [૫] આલંબનથી ભિન્ન અર્થાત્ અનાલંબન [પથુદાસપ્રતિષેધ]. આ પાંચેય યોગોનો સર્વ બાજુથી સારી રીતે અભ્યાસ કરવો એ યોગાભ્યાસ કહેવાય, કારણ કે તે મોક્ષસ્વરૂપ પર તત્ત્વને = શ્રેષ્ઠ તત્ત્વને
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org