________________
ॐ सदन्धन्यायावेदनम् ॐ
२७९ ॥१२/३|| फलतुल्यतायामेव दृष्टान्तमाह -> 'चक्षुष्मानित्यादि ।
__ चक्षुष्मानेकः स्यादन्धोऽन्यस्तन्मतानुवृत्तिपरः । गन्तारौ गन्तव्यं प्राप्नुत एतौ युगपदेव ॥१२/४॥ एकः कश्चित् पुरुषः मार्गगमनप्रवृत्तः चक्षुष्मान् = जिर्मलानुपहतनेत्रः स्यात्, अन्यः अन्धः = दृम्विकल: तस्य चक्षुष्मतो मतं = वचनं तदनुवृत्तिपरः = तदनुसारे पर: = प्रधानः, मार्गानुसारिता-प्रयोजकादृष्टेनान्यानुवृत्तिव्यावर्तनात् एतौ द्वावपि चक्षुष्मत्सदन्धौ गन्तारौ = गमनशीलौ अनवरतप्रयाणप्रवृत्त्या गन्तव्यं = अभिमतनगरादि युगपदेव = एककालमेव प्राप्नुतः, तयोख्यपृष्ठभावेज व्रजतोरेकपदन्यास एवान्तरं न महत्. यद्वा तदपि तुल्यपदन्यासयोरेकश्रेण्या बाइलम्तायोव्रजतोः जास्तीति द्वयोर्युगपत्प्राप्तव्यप्राप्तिः । एवं ज्ञान्यज्ञानिनोरपि सन्मार्गगमनप्रवृत्तयोर्मुवितपुरप्राप्तौ जान्तरमिति गर्भार्थः ॥१२/४||
कल्याणकन्दली हंसक्षीरवत् - [४/२३] इत्युक्तम् । उपलक्षणाच्च दीक्षाराग-लोकविरुद्भत्यागादेरपि दीक्षाधिकारसम्पादकत्वम्, यथोक्तं पञ्चाशके -> दिक्खाए चेव रागो लोगविरुद्धाण चेव चाउत्ति । सुंदरगुरुजोगोऽवि य जस्स तओ एत्थ उचिओत्ति ॥ २/४]] इति । आत्मप्रबोधे -> अमन्दवैराग्यनिमग्नबुद्धयस्तनूकृताशेषकषायवैरिणः । ऋजुस्वभावाः सुविनीतमानसा भजन्ति भव्या मुनिधर्ममुत्तमम् ।। - [३/९६/पृ.२५६] इत्येवं जिनलाभसूरिभिरुक्तमप्यनुसन्धेयमत्र ॥१२/३।।
मूलग्रन्थे दण्डान्वयस्त्वेवम् -> एकः चक्षुष्मान् स्यात् अन्योऽन्धः तन्मतानुवृत्तिपरः । एतौ गन्तारौ गन्तव्यं युगपदेव प्राप्नुतः ॥१२/४।। इयं कारिका लोकविंशिकावृत्ति-पञ्चाशकवृत्त्यादौ [लो.वि.गा.७ पंचा.११/७] समुद्धृता । एतदनुसारेण दीक्षाद्वात्रिंशिकायां -> एकः स्यादिह चक्षुष्मानन्यस्तदनुवृत्तिमान् । प्राप्नुतो युगपद् ग्रामं गन्तव्यं यदुभावपि ।। - [द्वा.द्वा.२८/२]
मार्गानुसारिताप्रयोजकादृष्टेन = दृष्टान्ते सन्मार्गानुसरणप्रयोजकसाताभिधानवेदनीयकर्मणा दार्टान्तिके चाऽसद्ग्रहविजयेन तत्त्वानुसारिताप्रयोजकशुभादृष्टविपाकोदयेन अन्यानुवृत्तिव्यावर्त्तनात् = चक्षुष्मदन्यानुसरणव्यवच्छेदात्, चक्षुष्मदनुवृत्तिपरत्वाच्च । तदुक्तं पञ्चाशके -> चारित्तओ चिय दढं मग्गणुसारी इमो हवइ पायं । एत्तो हिते पवत्तति तह णाणातो सदंधोब्च ।।
-[११/१०] इति । अन्धत्वेऽपि शोभनत्वञ्चास्य सज्जाक्षसहायनरवचनानुवर्तकत्वात् । यथाहि सदन्धः सहायानुवर्तनेनेप्सितस्थानप्राप्तिरूपे हिते प्रवर्तते तथैवाऽगीतार्थोऽपि 'ज्ञाताऽयं हितश्च मे गुरुः' इत्येवं ज्ञानात् मार्गानुसारितया गीतार्थाज्ञापालनादौ हिते प्रवर्तते । अत एव चक्षुष्मत्सदन्धौ गन्तारौ = गमनशीली, न तु पङ्ग-गमनपराङ्मुखौ, प्रतिबन्धविरहेण अनवरतप्रयाणप्रवृत्त्या अभिमतनगरादि एककालमेव प्राप्नुतः । यथोक्तं पश्चाशके -> अंधोऽणंधोव्व सदा तस्साणाए तहेव लंघेइ । भीमंपि हु
भवकंतारं इय अगीतो || - [११/११] एतेन षटकायपरिज्ञानविकलायाऽतिमुक्ताय कथं श्रीवीरेण दीक्षा प्रदत्ता ? इति पर्यनुयोगोऽपि परिहृतः, सदन्धन्यायेन मार्गानुसरणे कर्मवैचित्र्येण वैकल्यसम्भवेऽपि पुनः मार्गगामित्वसम्भवात् । तदुक्तं योगबिन्दौ -> असातोदयशून्योऽन्धः कान्तारपतितो यथा । गादिपरिहारेण सम्यक् तत्राभिगच्छति ।।३५४।। तथाऽयं भवપાપભીરુતા, ગુરુભક્તિ, કદાચહશૂન્યતા વગેરે ફળ પ્રાપ્ત થાય છે અને તે બધું ફળ તો ઉપર બતાવેલ વ્યક્તિ (દા.ત. માલતુષમુનિ वगैरे) पासे र छ म. माटे तेने पानी । मनाय. [१२/3]
ગ્રંથકારથી ફલની તુલ્યતાને વિશે દકાન્તને જણાવે છે.
ગાભાર્ગ :- એક આંખવાળો હોય અને બીજો તેના વચનને અનુસરવામાં તત્પર એવો અંધ હોય. જવાની ઈચ્છાવાળા એવા આ બન્ને પ્રાપ્ત કરવા યોગ્ય એવા ઈષ્ટ સ્થાનને એક સાથે જ પ્રાપ્ત કરે છે.[૧૨/૪]
ટીડા :- રસ્તે ચાલવામાં પ્રવૃત્ત થયેલ એવો કોઈક પુરુષ નિર્મળ અને પીડારહિત એવી આંખવાળો છે. બીજો પુરુષ આંખ વિનાનો હોવા છતાં આંખવાળા પુરુષના વચનને અનુસરવામાં તત્પર-પ્રવીણ છે, કારણ કે માર્થાનુસારીતાના પ્રયોજક એવા કર્મના કારણે બીજા કોઈને અનુસરવાની બાદબાકી કરે છે. આંખવાળો અને યોગ્ય અંધ એવા આ બન્ને સતત ચાલવાની પ્રવૃત્તિથી જવાની ઈચ્છાવાળા હોવાના કારણે ઈટ એવા નગર વગેરેને એકી સાથે એક જ કાળે પ્રાપ્ત કરે છે. તે બન્ને આગળ-પાછળ ચાલતા હોય તો એક જ ડગલાનું અંતર પડે, મોટું અંતર ન પડે. અથવા એક ડગલાનું અંતર પણ ન પડે, જો તે બન્ને એકબીજનો હાથ પકડીને એક જ રેખામાં-સાથે સરખા ડગલાં ભરે છે. તેથી બન્નેને એકી સાથે પહોંચવા યોગ્ય નગરાદિની પ્રાપ્તિ થાય. આ રીતે સન્માર્ગે ચાલવામાં પ્રવૃત્ત થયેલા જ્ઞાની અને અજ્ઞાનીને પણ મોક્ષનગરની પ્રાપ્તિમાં કોઈ અંતર પડતું નથી - भागलित अर्थ छ. [१२/४] १. ह.प्रती -> 'अनवरतप्रयाणप्रयाणप्रमाणप्रवृत्त्या <- इत्यशुद्धः पाठः ।
For Private & Personal Use Only
www.jainelibrary.org
Jain Education Intemational