________________
* सम्यक्त्वहेतप्रदर्शनम् *
२७१ दण्डिखण्डं = कृतसन्धानविशेषं जीर्णवस्त्रं तन्निवसनं = परिधानं यस्य स तथा तम् । भस्मादिभिः विभूषितं | = विच्छुरितं सतां = सत्पुरुषाणां शोच्यं = शोचनीयं पश्यति = अवलोकयति अलं = अत्यर्थ आत्मानं ग्रही = स्वाग्रहवान् नरेन्द्रादपि हि = चक्रवर्तिजोऽपि हि अधिकं = अतिशयितं यथेति गम्यते ॥११/१३|| मोहविकारेण = मजोविनमदोषेण समन्वितः पुरुष एवं = ग्रहगृहीतरीत्या आत्मानं अकृतार्थ सन्तं कृतार्थ पश्यति । 'किम्भूतं ?' तस्य = कृतार्थस्य व्यत्ययेन यानि लिङ्गानि तेषु रतः यः स तथा तम् । अनेन वस्तुवृत्त्या अकृतार्थत्वमेवाह । 'विपर्ययदर्शने को हेतु: ?' अत्राऽऽह -> इति = अमुना गुर्वनधीनतादिलक्षणेन प्रकारेण तस्य मोहविकारस्य ग्रहः = कर्मशक्तिरूपेणाऽऽत्मन्युपादानं, तत एव । 'कृतार्थमिति पश्यतीति योजनायां च 'इति उक्तत्वेन प्रथमाऽऽपत्तिः समाधेया ॥११/१४|| ज्ञान-विपर्यययोः स्वाम्युपदर्शनार्थमाह कारिकाद्वयं -> 'सम्यगि'त्यादि, 'लोके'त्यादि । सम्यग्दर्शनयोगाज्ज्ञानं तद्ग्रन्थिभेदतः परमम् । सोऽपूर्वकरणतः स्याज्ज्ञेयं लोकोत्तरं तच्च ॥११/१५॥
कल्याणकन्दली 'दण्डिखण्डे' त्यादि कारिकाद्वयमस्मत्सम्मतमप्यन्यदर्शनिकर्तृकमिति ध्येयम् [दृश्यतां ललितविस्तरायां ८६ तमे पृष्ठे] । ग्रही = स्वाऽऽग्रहवान् = असदभिनिवेशवानित्यर्थः । मिथ्यात्वलक्षणग्रहोपेत इत्यन्ये ॥११/१३॥ __व्यत्ययेन = व्यत्ययस्य = अकृतार्थस्य यानि लिङ्गानि उच्छृङ्खलप्रवृत्त्यादीनि तेषु रतः । 'तद्ग्रहावेशादि'ति | पाठान्तरम्, -> स एव ग्रहः = मोहविकारः = तद्ग्रहः, तस्य आवेशात् = उद्रेकात् <- इति ललितविस्तरापञ्जिकाकारः।
ननु 'अकृतार्थं सन्तं आत्मानं कृतार्थं पश्यति' इत्यादिरूपेण व्याख्यानं न ज्यायः । किन्तु 'अकृतार्थं सन्तं आत्मानं कृतार्थमिति पश्यती'त्येवमेव योजना युक्ता । ततश्च इतेः एवंप्रकारत्वार्थस्य दर्शने योजनम्, न तु मोहविकारग्रहे इति चेत् ? मैवम्, 'आत्मानं कृतार्थमिति पश्यति' इति = एवं रीत्या योजनायां च = शब्दान्वये हि कृतार्थादिगतस्य कर्मत्वस्य इत्युक्तत्वेन = इतिशब्देनैव प्रतिपादितत्वेन कृतार्थादिपदेषु प्रथमापत्तिः = साधुत्वार्थायाः प्रथमाविभक्तेः प्रसक्तिः स्यात्, अन्यथा पुनरुक्त्यापत्तेः । ततश्च कृतार्थादिपदेषु प्रथमापत्तिः = प्रथमाविभक्तिप्राप्तिः किमर्थमतिलचिता ? इति समस्या समाधेया स्यात् । अतः 'आत्मानं कृतार्थं पश्यति' इत्यादिरूपेणोक्ता योजनैव सङ्गतिमङ्गति । इत्थमेव द्वितीयायाः साफल्योपपत्तेरिति विभावनीयं वैयाकरणैः ॥११/१४।।
मूलग्रन्थे दण्डान्वयस्त्वेवम् -> सम्यग्दर्शनयोगात् ज्ञानम् । ग्रन्धिभेदतः तत् परमम् । सोऽपूर्वकरणतः स्यात् । तच्च |
* अक्षानीनी ओmuler * રીડાર્ગ :- જેમાં અમુક સાંધા કરેલ છે એવા જીર્ણ વસ્ત્ર જેનો પહેરવેશ છે અને જેના શરીર ઉપર રાખના શણગાર છે. તેમ જ પુરુષોને દયનીય એવા પોતાને અત્યંત આગ્રહી માણસ જેમ ચક્રવર્તી કરતાં પણ ચઢિયાતો જુએ છે. મૂળ ગાથામાં 'यथा' श६ नथी. तेनो अध्या।२ पानी छे. माटे गुजराती अनुवाइमा अम' उमेरे छे. [११/१3]
ટીપાર્થ :- મનોવિભ્રમ દોષથી યુક્ત પુરુષ તેમ = કદાગ્રહગ્રસ્તની પદ્ધતિ મુજબ કૃતાર્થના વિપરીત લિંગોમાં રક્ત એવો અકૃતાર્થ હોવા છતાં પોતાને કૃતાર્થ માને છે. કૃતાર્થ-કૃતકૃત્યના વિરોધી લક્ષણોમાં મગ્ન હોવાથી વાસ્તવમાં પોતાની અકૃતાર્થતાઅકૃતકૃત્યતાને જ તે જણાવે છે. “અકૃતાર્થ હોવા છતાં પોતાને કૃતાર્થ માનવા સ્વરૂપ વિપરીત દર્શનમાં કોણ હેતુ છે ?' આવો પ્રશ્ન ઉપસ્થિત થયે છતે તેના સમાધાન માટે શ્રીમદ્જી કહે છે કે - કારણ કે ગુરુને આધીન ન રહેવું વગેરે સ્વરૂપે મનોવિભ્રમનેમોહવિકારને કર્મશક્તિસ્વરૂપે આત્મામાં તોગે ગ્રહણ કરેલ છે અને જો પોતાને “કૃતાર્થ' આ પ્રમાણે માને છે - આ પ્રમાણે मर्थन ४२वाम तो इति श दाभत्यनेपानाबी प्रथम विमति 'कृतार्थ' शहने सागवानी आपत्ति भावे. त्यने
११ दितीया विमस्तिनी शी १ मा११५. नथी; राग व 'इति' शथी पाई गयेत छ. तेथी साधुत्व = शिव mans खेवा 'कृतार्थ' ने प्रथमा विमति तावी कोमे. परंतु अंधारे द्वितीय विमति साउदछ. માટે ટીકાકારે પૂર્વે જે રીતે અર્થઘટન કર્યું તે જ વ્યાજબી છે. આ રીતે સમાધાન કરવું. [૧૧/૧૪].
સમ્યક જ્ઞાન અને મિથ્યા જ્ઞાનના સ્વામીને બતાવવા માટે મૂલકારશ્રી બે ગાથા બતાવે છે.
ગાચાર્ય :- સમ્યગદર્શનના યોગથી જ્ઞાન થાય છે. સ્થિભેદથી સમ્યગ્દર્શન પ્રધાન થાય છે. ગ્રન્થિભેદ અપૂર્વક રાગથી થાય छ. ते अपूर्व:२१ बोत्त२ . [११/१५]
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org