________________
सात्त्विकादिपूजाप्रतिपादनम्
प्रस्तुतं पुष्पादि नियमादेव
निश्चयादेव' द्वितीयायां पूजायाम् ||१ / ११|| त्रैलोक्येत्यादि ।
त्रैलोक्यसुन्दरं यन्मनसाऽऽपादयति तत्तु चरमायां । अखिलगुणाधिकसद्योगसारसद्ब्रह्मयागपरः ||९ / १२|| त्रैलोक्ये = त्रिषु लोकेषु 'सुन्दरं = प्रधानं यत् पारिजातकुसुमादि जन्दनवनगतं तत्तु = तदेव मनसा
| अन्तःकरणेज आपादयति = उपनयति चरमायां = निर्वाणसाधन्यां 'तद्दाते' त्यत्राप्यभिसम्बध्यते । अयमेव विशिष्यते -> अखिलैः गुणैरधिकं सद्योगानां सद्धर्मव्यापाराणां सारं = फलकल्पं अजरामरत्वेन हेतुना यत् सद्द्ब्रह्म = परमात्मस्वरूपं तस्य यागः = यजनं = पूजनं तत्परः = तदेकदत्तबुद्धिः | अखिलगुणाधिकस्य हि पूजाऽखिलगुणा
कल्याणकन्दली
=
->
11
दीति पुष्पपूजाफलं तु -> समोदैर्भूजलोद्भूतैः पुष्पैर्यो जिनमर्चति । विमानपुष्पकं प्राप्य स क्रीडति यथेप्सितम् || १५९ || <- इति रविषेणकृत-पद्मचरित्रे | पुष्पगन्धमाल्यादि = प्रधानसुसुगन्धि-पुष्प- गन्ध-माल्यादिकम् । शिष्टमतिरोहितम् ॥९/११॥
मूलग्रन्थे दण्डान्वयस्त्वेवम् -> अखिलगुणाधिकसद्योगसारसद्ब्रह्मपरः चरमायां यत् त्रैलोक्यसुन्दरं तत्तु मनसा आपादयति ||९ / १२ ॥ इयमपि कारिका भक्तिद्वात्रिंशिकायां [गा. २६ ] समुद्धृता तथा प्राकृतभाषया परावर्त्य किञ्चिच्छब्दभेदेन चैत्य-' वन्दनमहाभाष्ये भुवणे वि सुंदरं जं, वत्थाऽऽहरणाइ वत्थु संभवइ । तं मणसा संपाडइ, जिणम्मि एगग्गथिरचित्तो | ॥ २१५ ॥ - इत्थमुद्धृता । प्रकृतकारिकाद्वितयमुपयुज्य भक्तिद्वात्रिंशिकायां अन्त्यायां मनसा सर्वं सम्पादयति सुन्दरम् ||२६|| <- इत्युक्तम् ।
आद्ययोश्चारुपुष्पाद्यानयनैतन्नियोजने ।
प्रधानं पारिजातकुसुमादि नन्दनवनगतं तदेव मनसा उपनयति । अनुमोदनादिनाऽपीयं सम्भवति । तदुक्तं सम्बोधप्रकरणे मूलकारैरपि -> सयमाणयेण पढमा बीया आणावणेण अन्नेहिं । तईया मणसा संपाडणेणणुमोयणाईहिं ॥ १८९ ॥ - इति । यद्वाऽ| हिंसादिभावपुष्पैर्यज्जिनार्चनं तदत्र तृतीयप्रकारेऽवगन्तव्यम्, यथोक्तं मूलकारैरेव अष्टकप्रकरणे -> अहिंसा सत्यमस्तैन्यं ब्रह्मचर्यमसङ्गता । गुरुभक्तिस्तपो ज्ञानं सत्पुष्पाणि प्रचक्षते || एभिर्देवाधिदेवाय बहुमानपुरस्सरा । दीयते पालनाद्या तु सा वै शुद्धेत्युदाहृता ॥ |<- [ ३ / ६-७ ] इति । इत्थमेव निश्चयतः सब्रह्मपूजनं सम्यक् सम्भवति किन्त्वियमनगाराणामेव सम्भवतीति ध्येयम् ।
अतिशयितपरितोषाय = कृतज्ञता बहुमानादिगर्भप्रकृष्टप्रसन्नताप्राप्तये । इत्थञ्च पूजया मनः शान्त्युपलम्भात् ध्यानादिकमपि निराबाधं सम्पद्यते । तदुक्तं सम्बोधप्रकरणे पूयाए मणसंती मणसंतीएहिं उत्तमं झाणं । सुहझाणेण य मोक्खो मुक्खे सुक्खं अणाबाहं ॥ १९९ ॥ - इति । ततश्च सर्वसिद्धिफलाभिधाना मनोयोगसारा चित्तोपस्थापितप्रकृष्टपुष्पादिकरणिका तृतीया | भगवदर्चा चारुतमचेत: प्रसादद्वारा निर्वाणसाधनीति भावः । न्यायविजयेन तु मनोविशुद्धिप्रधाना मानसपूजा प्रदर्शिता, तदर्थमेव च बाह्यकर्मविधिः । तदुक्तं अध्यात्मतत्त्वालोके -→ प्रभोर्गुणानां स्मरणात् स्वचेतः शोधप्रवीणीभवनं हि पूजा । अपास्य दोषांश्चरितं विशुद्धीकर्तुं मतः कर्मविधिः समग्रः ॥ < [२/१५]
सात्त्विकत्वादिना रूपेणाऽपि त्रिधा पूजा सम्भवति । तदुक्तं विचारामृतसङ्ग्रहे सात्त्विकी राजसी भक्तिस्तामसीति त्रिधाऽथवा । जन्तोः तत्तदभिप्रायविशेषादर्हतो भवेत् ।। अर्हत्सम्यग्गुणश्रेणिपरिज्ञानैकपूर्वकम् । अमुञ्चता मनोरङ्गमुपसर्गेऽपि એવો જીવ ચરમ પૂજામાં ત્રણ લોકમાં સુંદર એવા જે ફૂલ વગેરે હોય તેને મનથી લાવે છે. [૯/૧૨]
Jain Education International
२२१
->
या युकानुं स्व३प
ટીકાર્થ :- પૂજા કરનારા સમકિતી કાયયોગપ્રધાન વિઘ્નોપશમની એવી પ્રથમ પૂજામાં હંમેશા શ્રેષ્ઠ એવા પુષ્પ, વાસક્ષેપ, માળા વગેરેનું પોતાના હાથથી અર્પણ કરે જ છે. વચનયોગપ્રધાન અભ્યુદયસાધક બીજી પૂજામાં પૂજા કરનારા શ્રાવક વચન દ્વારા બીજા ક્ષેત્રમાંથી શ્રેષ્ઠ પુષ્પ વગેરે નિયમા મંગાવે છે. નન્દનવનમાં રહેલા ત્રિલોક સુંદર એવા જે પારિજાતના ફૂલ વગેરે હોય તેને | मन द्वारा निर्वासाधनी पूर्णमां पू लावे छे. ११ मा लोडना पूर्वार्धना छेडे रखेल 'तदाता' पहनो अडी पग ये संबंध भेडवो. ['तद्दाता' = પૂજા કરનાર = પૂજક. આનો અન્વય હમણાં બતાવેલ જ છે.] પૂજા કરનારને જ શ્રીમદ્જી એક વિશેષણથી જણાવે છે. (= પૂજક જ એક વિશેષણથી વિશિષ્ટ કરાય છે.) બધા ગુણોથી ચઢિયાતું અને સુંદર એવી ધર્મપ્રવૃત્તિના ફળ સમાન તેમ જ અજરામરપણાના કારણે શ્રેષ્ઠ એવું જે પરમાત્મસ્વરૂપ બ્રહ્મતત્ત્વ છે તેની પૂજામાં જ એકદત્ત ચિત્તવાળો = સ્થિરબુદ્ધિવાળો પરમ શ્રાવક તૃતીય મનોયોગપ્રધાન નિર્વાણસાધની પરમાત્મપૂજાનો કરનારો (= અધિકારી) હોય. કહેવાનો મતલબ १, मुद्रितप्रतौ निश्चयादेव' इति नास्ति । २. प्रतौ मुद्रितप्रतौ च 'प्रधानं सुन्दरं ' इति व्यत्ययेन पाठः । मूलानुसारेण सगमार्थकल्पनावृत्त्यनुसारेण च यथा सङ्गच्छते तथा दर्शितमस्माभिः ।
For Private & Personal Use Only
www.jainelibrary.org