________________
२२२ नवमं षोडशकम्
8 हिंसाया निषेध्यताविचारः
धिकं पूजोपकरणं मनसि निधायाऽतिशयितपरितोषाय बुद्धिमता विधेयेत्यर्थः ||९ / १२ ॥ अत्र पूजायां स्नानादिगतं पूर्वपक्षमुद्भावयति -> 'स्नानादावित्यादि ।
स्नानादौ कायवधो न चोपकारो जिनस्य कश्चिदपि । कृतकृत्यश्च स भगवान् व्यर्था पूजेति मुग्धमतिः ||९ / १३॥
स्नानादौ = स्नान - विलेपन-सुगन्धिपुष्पादौ पूर्वोक्ते कायवधः = जल-वनस्पत्यादिवधः स्पष्ट एव भवति । | स च प्रतिषिद्धः । न चोपकारः सुखानुभवरूपो जिनस्य = वीतरागस्य मुक्तिव्यवस्थितस्य ततः = स्जानाद्यविना| भाविकायवधात् कश्चिदपि भवति । कृतकृत्यश्च = निष्ठितार्थश्च स भगवान् न किञ्चित्तस्य करणीयमस्मदादिभिरस्ति । तस्मात् व्यर्था = निष्प्रयोजना पूजा इति एवं (मुग्धमतिः = ) मूढमतिः अव्युत्पन्नबुद्धिः पर्यजुयुङ्क्ते ॥९ / १३ ॥ एतद्दोषपरिहाराय कारिकाद्वयमाह
'कूपे' त्यादि, "कृतेत्यादि । कल्याणकन्दली
भूयसि ।। अर्हत्सम्बन्धिकार्यार्थं सर्वस्वमपि दित्सुना । भव्याङ्गिना महोत्साहात् क्रियते या निरन्तरम् || भक्तिः शक्त्यनुसारेण | | निःस्पृहाशयवृत्तिना । सा सात्त्विकी भवेद्भक्तिर्लोकद्वयफलावहा ।। यदैहिकफलप्राप्तिहेतवे कृतनिश्चया । लोकरञ्जनवृत्त्यर्थं राजसी | भक्तिरुच्यते ॥ द्विषतां यत्प्रतिकारभिदे या कृतमत्सरम् । दृढाशयं विधीयेत सा भक्तिस्तामसी भवेत् ।। उत्तमा सात्त्विकी भक्तिर्मध्यमा राजसी पुनः । जघन्या तामसी ज्ञेया नादृता तत्त्ववेदिभिः ॥ - [ ] इति ॥९/१२॥
मूलग्रन्थे दण्डान्वयस्त्वेवम् -> स्नानादौ कायवधः, न च जिनस्य कश्चिदपि उपकारः । स च भगवान् कृतकृत्य: इति पूजा व्यर्था इति मुग्धमतिः ||९ / १३॥ इयं कारिका पूर्वपक्षरूपेण भक्तिद्वात्रिंशिकाऽधिकारविंशिकावृत्त्यादौ [गा. २७ गा.१२] समुद्धृता । स च = जीववधश्च > अत्तानं उपमं कत्वा न हनेय्य न घातये <- [ १० / २] इत्यादिना धम्मपदाभिधाने बौद्धग्रन्थे, ' मा हिंसीतः पुरुषं जगत्' [१६ / ३] इत्यादिना यजुर्वेदे, 'दया धर्मस्य जन्मभूमि:' [२३६] इत्यादिना चाणक्यसूत्रे, ' मा कीरउ पाणिवहो' इत्यादिना, 'न पाणिहिंसा परमं अकज्जं ... ' [ ] इति गौतमकुलकादिना, 'सव्वेसिं जीवियं पियं नाइवएज्ज कंचणं [ १ / २ / ३] इति आचाराङ्गसूत्रादिना च स्वतन्त्रे प्रतिषिद्धः ।
जीवदयामयस्यैव धर्मस्य कर्तव्यत्वेनोपदेशात्, यथोक्तं -> • मुक्खत्थीहिं करेयव्वो धम्मो जीवदयामओ । जाइ जीवो अहिं| संतो जओ अमरणं पयं ॥ - [ ] इति । न च उपकारः सुखानुभवरूपः वीतरागस्य स्नानाद्यविनाभाविकायवधात् = | कायवधाविनाभावि स्नानादेः सकाशात् कश्चिदपि भवति । न च पूज्यानुपकारे पूज्यस्य पूजकोपरि प्रसादः सम्भवति । न च तमन्तरेण पूजकस्य लाभ: सम्भवति । न च जिनस्य कुतो न तत उपकारो भवतीति शङ्कनीयम्, यतः निष्ठितार्थश्च स भगवान् | | पूजयाऽकृतकृत्यत्वाऽऽपादनेन जिनस्याऽऽशातना महती जायते, यथोक्तं पञ्चवस्तुके -> सिअ ' पूआउवगारो ण होइ इह कोइ | पूइणिज्जाणं । कयकिच्चत्तणओ तह जायइ आसायणा चेवं <- || १२७१ || तस्मात् = जिनस्य कृतकृत्यत्वात् निष्प्रयोजना तस्य पूजा इति अव्युत्पन्नमति: पर्यनुयुङ्क्ते । प्रयोगस्त्वेवं - जिनपूजा निष्प्रयोजना कृतकृत्यप्रतियोगिकत्वादिति ।।९/१३।। એ છે કે સર્વ ગુણોથી ચઢિયાતા એવા પરમાત્મસ્વરૂપ શ્રેષ્ઠ બ્રહ્મતત્ત્વની પૂજા ખરેખર સર્વ ગુણોથી ચઢિયાતા એવા પૂજાના ઉપકરણોને મનમાં લાવીને વિશિષ્ટ પ્રકારના આનંદને લાવવા માટે બુદ્ધિમાને કરવી જોઈએ. [૯/૧૧-૧૨]
મૂલકારશ્રી પ્રસ્તુતમાં પૂજાને વિશે સ્નાન વગેરે સંબંધી પૂર્વપક્ષનું ઉદ્દ્ભાવન કરે છે કે –
ગાથાર્થ :- ‘સ્નાન આદિમાં કાયવધ થાય છે અને જિનેશ્વરને કોઈ પણ ઉપકાર થતો નથી. તેમ જ તે ભગવાન કૃતકૃત્ય छे. माटे पुत्र व्यर्थ छे' - आम मुग्धमतिवाणी पुरुष (आक्षेप रे छे ) [९ / १३ ]
=
ૐ જિનપૂજાને વિશે પૂર્વપક્ષ
टीडार्थ :'यूर्वोक्त [७/१] स्नान, विलेयन, सुगंधी पुण्य वगेरेमां पाएगी, वनस्पतिमाय वगेरेनो वर्ष स्पष्ट रीतेन याय છે અને ષડ્જવનિકાયના વધનો [તો શાસ્ત્રકારો દ્વારા] નિષેધ કરાયેલ છે. વળી, સ્નાન વગેરેની સાથે નિયમા સંકળાયેલ એવી જીવવિરાધનાથી મોક્ષમાં રહેલા વીતરાગને સુખાનુભૂતિ કરવા સ્વરૂપ કોઈ પણ ઉપકાર થતો નથી. તેમ જ તે ભગવાનના સર્વ પ્રયોજનો પૂર્ણ થયેલા છે. આપણા દ્વારા તેમનું કોઈ પણ કાર્ય કરવા યોગ્ય નથી. માટે પૂજા નિષ્પ્રયોજન છે.' – આ પ્રમાણે અવ્યુત્પન્ન બુદ્ધિવાળી કોઈ વ્યક્તિ આક્ષેપ કરે છે. [૯/૧૩]
विशेषार्थ :- પૂર્વ પક્ષનું અહીં એવું વક્તવ્ય છે કે [૧] જિનપૂજામાં ષડ્થવનિકાયનો વધુ સ્પષ્ટ છે. [૨] કદાચ એ વિરાધના પણ ક્ષન્તવ્ય ગણી શકાય જો તેવી પૂજાથી ભગવાનને આનંદ થતો હોય. પણ ભગવાનના તો કોઈ કાર્ય બાકી નથી રહ્યા, १. मुद्रितप्रतौ -> 'कुते' त्यादि
इति पाठः त्रुटितः ।
Jain Education International
<
For Private & Personal Use Only
www.jainelibrary.org