________________
8 कूपदृष्टान्तविशदीकरणम् 8
२२३ कूपोदाहरणादिह कायवधोऽपि गुणवान् मतो गृहिणः । मन्त्रादेरिव च ततस्तदनुपकारेऽपि फलभावः ॥९/१४॥
कृतकृत्यत्वादेव च तत्पूजा फलवती गुणोत्कर्षात् । तस्मादव्यर्थैषाऽऽरम्भवतोऽन्यत्र विमलधियः ॥९/१५॥ कूपोदाहरणात् समयप्रसिद्धात् इह = पूजाप्रस्तावे कायवधोऽपि = जलवनस्पत्याधुपघातोऽपि, गुणवान् =
- कल्याणकन्दली - मूलग्रन्थे दण्डान्वयस्त्वेवम् --> इह कायवधोऽपि कूपोदाहरणात् गृहिण: गुणवान् मतः । ततश्च तदनुपकारेऽपि मन्त्रादेरिव फलभावः ॥९/१४।। कृतकृत्यत्वादेव च तत्पूजा गुणोत्कर्षात् फलवती । यस्मात् अन्यत्र आरम्भवत एषा अन विमलधियः ॥९/१५॥ एतत्कारिकायुगलं अधिकारविंशिकावृत्ति - भक्तिद्वात्रिंशिकावृत्त्यादौ समुद्धृतम् ।
कूपोदाहरणात् समयप्रसिद्धात्, तदुक्तं आवश्यकनियुक्तिभाष्ये -> अकसिणपबत्तगाणं विरयाविरयाण एस खलु जुत्तो |संसारपयणुकरणो दवथए कूवदितॄतो ।।१९४॥ - [स्त.परि.११५ -पंचा. ६/४२-पुष्पमाला गा.पं.व.१२२४ सम्बोधप्रक.. ११८] इति । हारिभद्रव्याख्या चात्रैवं -> "अकृत्स्नं प्रवर्त्तयंतीति 'संयममि'ति सामर्थ्यागम्यते अकृत्स्नप्रवर्तकास्तेषां, विरता| विरतानां इति श्रावकाणां 'एष खलु युक्तः' एषः = द्रव्यस्तवः खलुशब्दस्यावधारणार्थत्वात् युक्त एव । किम्भूतोऽयमित्याहसंसारप्रतनुकरणः = संसारक्षयकारक इत्यर्थः द्रव्यस्तवः । आह -> य: प्रकृत्यैवाऽसुन्दरः स कथं श्रावकाणामपि युक्तः इति ? - अत्र कूपदृष्टान्त इति । जहा णवणयराइसन्निवेसे केइ पभूयजलाभावओ तण्हाइपरिगया तदपनोदार्थं कूवं खणंति. तेसिं च जइवि तण्हादिया ववति मट्टिका-कद्दमाईहि य मलिणिज्जन्ति तहावि तदुभवेणं चेव पाणिएणं तेसिं ते तण्हाइया सो य मलो पुवओ य फिट्टइ, सेसकालं च ते तदण्णे य लोगा सुहभागिणो हवंति । एवं दव्वथए जइवि असंजमो तहावि तओ चेव सा परिणामसुद्धी हवइ जाए असंजमावज्जियं अण्णं च णिरवसेसं खवेइ त्ति । तम्हा विरयाविरएहिं एस दव्यथओ कायब्वो सुभाणुबंधी पभूयतरणिज्जराफलो यत्ति काउणं" <- इति । तत्प्रयोगश्चैवं - 'सदोषमपि स्वरूपेण गुरुकगुणान्तरकारणं तदाश्रयणीयं यथा कूपखननं, तथा च द्रव्यस्तव' इति पञ्चाशकवृत्तिकारः[६/४२] । “गणकर अधिकारिणः किञ्चित्सदोषमपि पूजादि, विशिष्टशुभभावहेतुत्वात्, यद्यद् विशिष्टशुभभावहेतुभूतं तत्तद् गुणकरं दृष्टं यथा कूपखननं, विशिष्टशुभभावहेतुश्च यतनया पूजादि ततो गुणकरमिति" [८१] ललितविस्तरापञ्जिकाकारः । तदुक्तं पञ्चाशकेऽपि -> भण्णइ जिणपूयाए कायवहो जति वि होइ उ कह वि । तहवि तई परिसुद्धा गिहीण कूबाहरणजोगा ।। - [४/४२] इति । एतेन जिनपूजार्थं कृतस्य यतनोपेतस्य स्नानादेरपि यतनोपेतत्वेन सगुणत्वमावेदितम्, तदुक्तं पञ्चाशके -> ण्हाणाइ वि जयणाए आरंभवओ गुणाय णियमेणं । सुहभावहेउओ खलु विण्णेयं कूवणाएणं ।। - [४/१०] इति । पञ्चाशकवृत्तौ श्रीअभयदेवसूरिभिः कूपदृष्टान्तनिरूपणं -> "इह चैवं साधनप्रयोगः, गुणकरमधिकारिण: किञ्चित्सदोषमपि स्नानादि, विशिष्टशुभभावहेतुत्वात् । विशिष्टशुभभावहेतुभूतं यत् तद् गुणकरं दृष्टं यथा कूपखननम् । विशिष्टभावहेतुश्च यतनया स्नानादि ततो गुणकरमिति । कूपखननपक्षे शुभभावः तृष्णादिव्युदासेनाऽऽनन्दाद्यवाप्तिरिति । इदमुक्तं भवति - यथा कूपखननं श्रम-तृष्णा-कर्दमोपले-पादिदोषदुष्टमपि जलोत्पत्तावनन्तरोक्तदोषानपोह्य स्वोपकाराय परोपकाराय च किल भवतीत्येवं स्नानादिकमप्यारम्भदोषमपोह्य शुभाध्यवसायस्योत्पादनेन विशिष्टाऽशुभकर्मनिर्जरणपुण्यबन्धकारणं भवतीति । इह केचिन्मन्यन्ते -> 'पूजार्थं स्नानादिकरणकालेऽपि निर्मलजलकल्पशुभाध्यवसायस्य विद्यमानत्वेन कर्दमलेपादिकल्पपापाभावाद्विषममिदमित्थमुदाहरणं, तत्किलेदमित्थं योजनीयं - यथा कूपखननं स्व-परोपकाराय भवत्येवं स्नानपूजादिकं करणानुमोदनद्वारेण स्व-परयोः पुण्यकारणं स्यादिति' - । न चैतदागमानुपाति, यतो धर्मार्थप्रवृत्तावप्यारम्भजनितस्याल्पस्य पापस्येष्टत्वात्, कथमन्यथा भगवत्यामुक्तं - "तहारूवं समणं वा माहणं वा पडियજે કરવાથી ભગવાન ખુશ થાય. જેનાથી ભગવાન ખુશ ન થાય તેનાથી શું સારું ફળ મળે ? માટે નિષ્કારણ જીવવિરાધનાગર્ભિત जिनपूजयी सयु. [4/13]
આ દોષના પરિહાર માટે બે ગાથાને મૂલકારશ્રી જણાવે છે.
ગાચાર્ય :- અહીં જીવવિરાધના પણ કૂવાના ઉદાહરણથી ગૃહસ્થને માટે ગુણવાન મનાયેલ છે. પૂજાથી ભગવાન ઉપર || કોઈ ઉપકાર ન થવા છતાં તે પૂજા મંત્રાદિની જેમ ફલોત્પાદક છે. કૃતકૃત્ય હોવાથી જ જિનેશ્વરની પૂજા ગુણોત્કર્ષથી સફળ છે. માટે અન્યત્ર આરંભવાળા જીવને માટે પૂજા નિપ્રયોજન નથી. – એમ નિર્મળબુદ્ધિવાળા કહે છે. [૯/૧૪-૧૫
७ दिनपूा गृहस्थ भाटे 8र्तव्य छे - Gत्तरपक्ष ટીકાર્ય :- આગમપ્રસિદ્ધ કૂવાના ઉદાહરણથી પૂજાના પ્રસ્તાવને વિશે પાણી, વનસ્પતિ વગેરે જીવોની વિરાધના પણ ગૃહસ્થને
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org