________________
२२४ नवमं षोडशकम्
28 नवानिवृत्तिकृद्वचनविचारविमर्शः 88 सगुणो मतः = अभिप्रेतः गृहिणः = गृहस्थस्य, अल्पव्ययेज बह्वायभावात् । अनेन कायवधदोषः परिहतः । ततः तस्याः पूजायाः सकाशात् तदनुपकारेऽपि = 'पूज्यानुपकारेऽपि मन्त्रादेरिव च = मन्त्राग्निविद्यादेरिख च फलभाव: = फलोत्पादः । यथा स्मर्यमाणमन्त्र-सेव्यमानज्वलनाऽभ्यस्यमानविद्यादेस्नुपकारेऽपि मन्त्रादीनां तत्स्वाभाव्यात् विष
कल्याणकन्दली पच्चक्खायपावकम्मं अफासुएणं अणेसणिजं असण-पाण-खाइम-साइमेण पडिलाभेमाणे भंते किं कज्जइ ? गोयमा ! अप्पे पावे कम्मे, बहुतरिया से निज्जरा किज्जई" [भ.सू.८/६/३३१] <- इत्यादिरूपेण कृतम् । अत्र च कूपदृष्टान्तविशदीकरणवृत्ती टीकाकृता ‘अल्पपापबहुनिर्जराकारणत्वे यद् एतस्य कूपदृष्टान्तस्य नवाङ्गीवृत्तिकारेण श्रीअभयदेवसूरिणा पञ्चाशकाष्टकवृत्त्यादौ संयोजनं कृतं तद्विधिविरहे = यतनादिवैकल्ये भक्तिमात्रमधिकृत्य । विधि-भक्त्यादिसाकल्ये तु स्वल्पमपि पापं वक्तुमशक्यमेव ८- गा.३७.] इत्यादिना स्पष्टीकरणं कृतम् । दर्शितं केषाश्चिन्मतं प्रतिमाशतकवृत्तौ अपि टीकाकृता -> यतनाभावशुद्धस्याधिकारिणः क इवात्रोपलोप: ? इति केषाश्चिन्मतं नाऽनागमिकमाभाति । पूजेतिकर्तव्यतासम्पत्तिरेव च तन्मते कूपोत्पत्तिः, तत्याकालीन एव चारम्भः प्रतिपन्न-गृहस्थधर्मप्राणप्रदद्रव्यस्तवस्य कूपखननस्थानीयस्तत्कालोपार्जितद्रव्येणैव द्रव्यस्तवसम्भवात्, त्रिवर्गाविरोधिनः ततः प्रथमवर्गेऽस्यापि सिद्धिः तदारम्भार्जितकर्मनिर्जरणमेव च द्रव्यस्तवसम्भविना भावेनेति न किञ्चिदनुपपन्नं
--गा.६० पृ.३२०] इति समर्थितम । तदक्तं पञ्चवस्तुकेऽपि -> एवं निवित्तिपहाणा विण्णेआ तत्तओ अहिंसेअं । जयणावओ उ विहिणा पूआइगयाबि एमेव -॥१२७०।। स्नानयतना च पश्चाशके इत्थमावेदिता -> भूमीपेहणजलछाणणाइ जयणा उ होइ बहाणाओ । एत्तो विसुद्धभावो अणुहवसिद्धो चिय बुहाणं || -[४/११] इति । यतनोपेतस्नानमधिकृत्य अष्टकप्रकरणेऽपि -> भावशुद्धिनिमित्तत्वात् तधानुभवसिद्धितः । कथश्चिद्दोषभावेऽपि तदन्यगुणभावतः ।। -[२/४] इत्युक्तम् । श्राद्धदिनकृत्येऽपि -> तसाइजीवरहिए भूमीभागे विसुद्धए । फासुएणं तु नीरेणं इअरेणं गलिएण उ । काउणं विहिणा ण्हाणंति' <-[२३/२४] इत्यादि प्रोक्तम् । जिनपूजार्थं स्नानविधिस्त्वयं -> अधःस्थापित-भाजनप्रतिनालिकपादपीठोपरि पूर्वाभिमुख उत्तराभिमुखो वा स्थित्वा पनक-कुन्थु-कीटिका-मर्कोटकादिरहिते सम्यक् शुषिराद्यदषिते भूभागे साऽऽतपक्षेत्रे वा न तु शब्दायमानशिलाप्रदेशे तदधोवासिजीवरक्षार्थ प्रथमं पुञ्जनिकया [प्रमार्जन्या] प्रमृज्याऽभितश्चक्षुर्त्या निरीक्ष्य तत्र तिष्ठति <- इत्यादि व्यक्तं उपदेशप्रासादे [स्तं.१३ व्या.१८४ पृ.७] । अल्पव्ययेन बह्वायभावात् = अधिकलाभार्जनात्, जिनविरहे जिनायतनादेरेव नियमेन संसारसागरमग्नानां सत्त्वानामालम्बनत्वात्, यथोक्तं स्तवपरिज्ञायां -> सइ सव्वत्थाभावे जिणाण भावावईइ जीवाणं । तेसिं नित्थरणगुणं णियमेण इहं तदायतणं ॥१३९।। तबिंबस्स पइट्ठा साहुणिवासो अ देसणाइ अ । इक्किक भावावइनित्थरणगुणं तु भवाणं ।।१४०।। पीडागरीवि एवं एत्थं पुढवाईहिंसाजुत्ताओ । अण्णेसिं गुणसाहणजोगाओ दीसइ इहं तु ॥१४१।। आरंभवओवि इमा आरंभंतरनिवित्तिदा पायं । एवंपि ह अणियाणा इट्ठा एसा वि ह मुक्खफल ।।१४२।। ता एयंमि अहम्मो णो इह जुत्तंपि वेज्जनायमिणं । हंदि गुणंतरभावा, इहरा वेज्जस्स वि अहम्मो ॥१४३|| & - इति । तदुक्तं श्रीउमास्वातिवाचकैरपि श्रावकप्रज्ञप्तौ -> पूयाए कायवहो, पडिकुट्ठो सो अ नेव पुज्झाणं । उवगारिणि त्ति तो सा नो कायब्वत्ति चोएइ ॥३४५।। आह गुरु-पूयाए कायवहो होइ जइवि हु जिणाणं । तह वि तई कायव्वा परिणामविसुद्धिहेऊओ ।।३४६।। भणियं च कूवनायं दबत्थवगोयरं इहं सुत्ते । निययारंभपवत्ता जं च गिही तेण कायव्या ॥३४७|| <- इत्यादि । अन्यत्रापि -> पूआए कायवहो पडिकुट्ठो सो उ किंतु जिणपूआ । सम्मत्तसुद्भिहेउत्ति भावणीआ उ निरवज्जा || <-[ ] इत्युक्तम् । भक्तिद्वात्रिंशिकायामपि -> न च स्नानादिना कायवधादत्रास्ति दुष्टता । दोषादधिकभावस्य तत्राऽऽनुभविकत्वतः ||२७|| - इत्युक्तम् । जिनपूजाद्यनादरे तु देशविरतिपरिणामोऽपि कुतः ? तदुक्तं ललितविस्तरायां -> जिनपूजासत्कारयोः करणलालस: खल्वाद्यो देशविरतिपरिणामः, औचित्यप्रवृत्तिसारत्वेन उचितौ चारम्भिण एतौ सदारम्भरूपत्वात्, आज्ञामृतयोगात् असदारम्भनिवृत्तेः अन्यथा तदयोगादतिप्रसङ्गात् - [पृ.८०] इति प्राक (पृष्ठ १५८) निरूपितमेव ।
मन्त्रादेरिव, यथोक्तं मूलकारैरेव पञ्चाशके -> उवगाराभावंमि वि पुज्जाणं, पूयगस्स उवगारो। मंतादिसरणजलणाइसेवणे માટે ગુણવાન = લાભકારી છે, કારણ કે જિનપૂજમાં જીવવિરાધના સ્વરૂપ અલ્પ નુકશાનથી ઘણો બધો લાભ થાય છે. આથી જીવવિરાધના દોષનો પરિહાર થાય છે. નુકશાન કરતાં લાભ વધુ થવાથી તે નુકશાન દોષ ન કહેવાય. પૂજાથી જિનેશ્વર ભગવંતને કોઈ લાભ ન થવા છતાં પાગ મત્ર, અગ્નિ, વિદ્યા વગેરેની જેમ ફલોદય થાય છે. જેમ કોઈને સર્પ ડંખે ત્યારે ગાડિક દ્વારા થતા] મંત્રના સ્મરણથી મંત્રને કોઈ લાભ થતો નથી. છતાં પણ મંત્રના સ્વભાવથી ઝેર ઉતરવા રૂપી ફળ મળે છે. અગ્નિના ||१, मुद्रितप्रती ---> 'पूज्यानुपकारेऽपि <--- इति नास्ति ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org