________________
३५० पञ्चदशं षोडशकम्
द्रव्य-भावज्योतिर्निरूपणम् ॐ
परतत्त्वस्वरूपमेव कारिकाचतुष्टयेजाह -> 'तनुकरणे'त्यादि ।
तनुकरणादिविरहितं तच्चाऽचिन्त्यगुणसमुदयं सूक्ष्मम् । त्रैलोक्यमस्तकस्थं निवृत्तजन्मादिसङ्क्लेशम् ॥१५/१३॥
तनुः = शरीरं, करणं अन्तर्बहिर्भेदात् द्विधा तत्रान्तःकरणं मनो बहिष्करणच पञ्चेन्द्रियाणि, आदिशब्दात् योगाध्यवसायस्थानपरिग्रहः, तैः विरहितं = वियुक्तं, तच्च परतत्त्वं अचिन्त्यगुणानां ज्ञानादीनां समुदयो यस्य तत्तथा, सूक्ष्म = केवलविरहेणाऽदृश्यत्वात् सूक्ष्मस्वभावं, त्रैलोक्यमस्तकं = सर्वोपरिवर्ती 'सिद्धिक्षेत्रविभागः तस्मिंस्तिष्ठति यत्तत्तथा, जिवृत्ता जन्मादयः सङ्क्लेशा यस्मात्तत्तथा ॥१५/१३|| 'ज्योतिरित्यादि।
ज्योतिः परं परस्तात्तमसो यद्गीयते महामुनिभिः । आदित्यवर्णममलं ब्रह्माद्यैरक्षरं ब्रह्म ॥१५/१४॥ परं = प्रकृष्टं ज्योतिः, तमसः - भावद्रव्यरूपात् अन्धकारात् परस्तात् = परभागवति । अत एव आदित्य
कल्याणकन्दली मूलग्रन्थे दण्डान्वयस्त्वेवम् -> तच्च तनुकरणादिविरहितं, अचिन्त्यगुणसमुदयं, सूक्ष्म, त्रैलोक्यमस्तकस्थं निवृत्तजन्मादिसङ्क्लेशम् ।।१५/१३॥ तनुकरणादिविरहितमिति । तदुक्तं अन्यैरपि -> परं ब्रह्म सर्वदेहविवर्जितम् - [ ] इति ।
त्रैलोक्यमस्तकस्थमिति, यथोक्तं शक्रस्तवे- 'चतुर्दशरज्ज्वात्मकजीवलोकचूडामणये' [७] इति । -> णट्ठट्टकम्मबंधा अट्ठमहागुणसमण्णिया परमा । लोयग्गठिदा णिच्चा सिद्धा जे एरिसा होति ।। - [७२] इति नियमसारवचनमप्यत्रानुसन्धेयम् । स्पष्टमेवावशिष्टम् ॥१५/१३॥
मूलग्रन्थे दण्डान्वयस्त्वेवम् -> परं ज्योतिः, तमसः परस्तात्, आदित्यवर्णं, अमलं, अक्षरं, यद् ब्रह्माद्यैः महामुनिभिः ब्रह्म गीयते ॥१५/१४||
परं ज्योतिः इति । यत्तु -> नास्ति सूर्यसमं ज्योतिः <- [५/२२] इति वाल्मीकीरामायणे प्रोक्तं तत् द्रव्यज्योतिरपेक्षया विज्ञेयं प्रकृते च सकलद्रव्यगुणादिप्रकाशकभावज्योतिरपेक्षयाऽवगन्तव्यमिति न क्षतिः । एतेन -> स्वयंज्योतिरजोडजन्मा परं तेजः परं महः । परमात्मा शमी शान्तः परंज्योतिस्तमोऽपहः ॥ - [२/४] इति अर्हनामसहस्रसमुच्चयवचनमपि | व्याख्यातम्, यथोक्तं भगवद्गीतायां -> ज्योतिषामपि तज्ज्योतिः -- [१३/१८] इति । तदुक्तं योगदृष्टिसमुच्चये -> | अबाह्यं केवलं ज्योतिर्निराबाधमनामयम् । यदत्र तत् परं तत्त्वं शेषः पुनरुपप्लवः ।।१५७|| - इति । प्रेमगीतायां च बुद्धिसागरसूरिभिः -> शुद्धप्रेम महाज्योतिः परब्रह्मैव केवलम् । तेजस्सु तन्महातेज एक विश्वस्य शासकम् ।। - [१४२] इत्येवमुक्तमत्रानुसन्धेयम् । परैः ब्रह्मजन्यज्योतिः कक्षीक्रियते । तदुक्तं योगचूडामण्युपनिषदि -> ॐ नित्यं शुद्धं बुद्धं निर्विकल्पं निरञ्जनं निराख्यातं अनादिनिधनं एकं तुरीयं यद्भुतं भवद्भविष्यत् परिवर्तमानं सर्वदाऽनवच्छिन्नं परं ब्रह्म । तस्माज्जाता पर शक्तिः स्वयं ज्योतिरात्मिका -७२ | भावद्रव्यरूपात अन्धकारादिति । यथा च तमसो भावद्रव्यात्मक मस्माभिः जयलतायाम् [म.स्या.रह.द्वि.खंड.पृ.३०१-४०८] । आदित्यवर्णमिति । तदुक्तं श्रीसिद्धसेनदिवाकरसूरिभिः शक्रस्तवे -> ॐ नमोऽर्हते परमात्मने परमज्योतिषे परमपरमेष्ठिने परमवेधसे परमयोगिने परमेश्वराय तमसः परस्तात्, सदोदितादित्यवर्णाय - इत्यादि । यदुक्तं महादेवस्तोत्रे श्रीहेमचन्द्रसूरिभिः -> ज्ञानप्रकाशकत्वेनाऽऽदित्यः सोऽभिधीयते
ગાથાર્થ :- પરતત્વ શરીર-ઈન્દ્રિય વગેરેથી રહિત, અચિંત્ય ગુણોના સમુદાયવાળું, સૂક્ષ્મ, 'ત્રિલોકના મસ્તકસ્થાનમાં २७व, ori मेरे संशयी २डित छ. [१५/13]
છે પરંતત્વના 23 વિશેષણોનો પરિચય છે ટીદાર્થ :- પરતત્વ તનુકરાગાદિરહિત છે. તનુ = શરીર કરાણ બે પ્રકારના છે. અંતઃકરણ = મન અને બહિ:કરણ = પાંચ ઇંદ્રિય, આદિશબ્દથી યોગસ્થાન અને અધ્યવસાયસ્થાન લેવા. મતલબ કે શરીર, મન, ઇંદ્રિયો, યોગસ્થાન અને અધ્યવસાયસ્થાનથી રહિત એવું પરતત્વ હોય છે. જ્ઞાન વગેરે અચિંત્ય ગુણોના સમુદાયવાળું છે. કેવલજ્ઞાનરહિત છદ્મસ્થ જીવ વડે અદશ્ય હોવાથી તે સૂકમસ્વરૂપ છે. ત્રણ લોકના મસ્તક સમાન સર્વથી ઉપર રહેલ સિદ્ધક્ષેત્ર વિભાગમાં તે રહે છે. જન્મ વગેરે सेशो तेमना निवृत्त येता छ. [१५/13]
गाथार्थ :- ५२तत्व प्रधान न्योति५२५ छे. घारथी ५२ = २डित छे. “सूर्यन वर्गले नि छ. " २ छे. | બ્રહ્મા વગેરે મહામુનિઓ દ્વારા જે બ્રહ્મ કહેવાય છે. [૧૫/૧૪]
ટીકાર્ચ :- પરતત્વ પ્રકૃઝ જ્યોતિ સ્વરૂપ છે. દ્રવ્ય અંધકાર અને ભાવ અંધકાર વિનાનું છે. માટે સૂર્યના તેજસ્વી વર્ગ જેવું નિર્મળ = રાગાદિમલશૂન્ય છે. સૂર્ય જેવું ભાસ્વર રૂપ તો દાંત માત્રથી લેવું, કારણ કે તે અરૂપી છે. પોતાના સ્વભાવથી ક્યારેય ત ન થનાર એવું અક્ષર છે. બૃહત્ = મોટું અને બૃહક ગિગોનું પોષક] હોવાથી જે બ્રહ્મા વગેરે મહામુનિઓ દ્વાર १. 'सिद्भक्षेत्र...' इत्यपि पाठः ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org