________________
888 जिनालयप्रमार्जनादिफलप्रकाशनम् 88 रूपया भक्त्या यत् पूजनं सा पूजा उच्यते ॥९/२|| तामेव भेदेनाऽऽह -> 'पथेत्यादि ।
___ पञ्चोपचारयुक्ता काचिच्चाष्टोपचारयुक्ता स्यात् । ऋद्धिविशेषादन्या प्रोक्ता सर्वोपचारेति ॥९/३॥ एका पचोपचारयुक्ता = पथभिः जाजुद्धय-करद्धयोत्तमाङ्गलक्षणैरुपचारैर्युक्तेति कृत्वा, पथभिः उपचारैः =
= कल्याणकन्दली - मनावृतं निरुपमा भोगर्दीरत्नादिभिः सन्त्येतानि किमद्भुतं शिवपदप्राप्तिस्ततो देहिनाम् ।।४१।। स्वर्गस्तस्य गृहाङ्गणं सहचरी साम्राज्यलक्ष्मी: शुभा, सौभाग्यादिगणावलिर्विलसति स्वैरं वपूर्वेश्मनि । संसार: सुतरः शिवं करतलक्रोडे लठत्यञ्जसा, य श्रद्धाभरभाजनं जिनपतेः पूजां विधत्ते जनः ॥४२।। <- इत्यादिकम् ॥९/१॥ ___ पञ्चाशकवृत्तौ [३/१८] तु -> अनुपकृतपरहितरतः शिवदस्त्रिदशेशपूजितो भगवान् । पूज्यो हितकामानां जिननाथो नाथताहेतुः ।। - इत्येवमपि द्वितीयकारिकायाः पाठः दृश्यते । भक्तिद्वात्रिंशिकायामपि -> पूजा प्रतिष्ठितस्येत्थं बिम्बस्य क्रियतेऽर्हतः । भक्त्या विलेपन-स्नान-पुष्प-धूपादिभिः शुभैः ।। ८-[५/२१] इत्युक्तम् । प्रकृतं प्रक्रियतेऽधुना उपकारफलाभागी सन् परहितरत इति । उपलक्षणात् अपकारप्रवणेष्वपि सङ्गम-चण्डकौशिक-शूलपाणियक्षप्रमुखेषु कृपापर इत्यपि बोध्यम् । भक्त्या यत् पूजनमिति । जिनभक्तेरेकस्या अपि दुर्गतिविदारकत्वात् । यदुक्तं श्रीवीरभद्रसूरिभिः आराधनापताकायां -> इक्कावि सा समत्था जिणभत्ती दुग्गई निवारेइ । दुलहाई लहावेउं आसिद्धिपरंपरसुहाई -॥४६३।। इति । इदश्चात्रावधेयं जिनालयप्रमार्जने शतोपवासपुण्यं चन्दनादिविलेपने सहस्रोपवासजं पुण्यं, चम्पकशतपत्रादिपुष्पमालाभिः लक्षोपवासजं पुण्यं, स्तुति-गीत-नृत्यभावनादितश्चानन्तोपवासफलमवाप्यते, यदाह -> सयं पमज्जणे पुण्णं, सहस्सं च विलेवणे । सयसाहस्सिया माला, अणंतं गीयवाईए ।। - [उप.सार वृत्ति, पृ.१८८] इति । सा पूजा = भावपूजाहेतुतया प्रधाना द्रव्यपूजा उच्यते, यथोक्तं पञ्चाशके -> ता भावत्थयहेऊ जो सो दब्बत्थओ इहं इट्ठो - [६/१२] ।। द्रव्यपदं प्राधान्यार्थकमिति भावनीयम् ॥९/२॥ | मूलग्रन्थे दण्डान्वयस्त्वेवम् -> पञ्चोपचारयुक्ता काचिच्च अष्टोपचारयुक्ता स्यात् ऋद्धिविशेषात् अन्या सर्वोपचारा इति प्रोक्ता ॥९/३॥ इयञ्च कारिका प्राकृतभाषया परावर्त्य चैत्यवन्दनमहाभाष्ये -> पंचोवयारजुत्ता पूया, अट्ठोवयारकलिया य । इड्डिविसेसेण पुणो भणिया सब्बोवयारा वि ॥२०९।। इत्येवं श्रीशांतिसूरिभिरुद्धृता सम्बोधप्रकरणतः [१८६] । भक्तिद्वात्रिंशिकायामपि तदनुसारेण -> सा च पञ्चोपचारा स्यात् काचिदष्टोपचारिका । अपि सर्वोपचारा च निजसंपद्विशेषत: ॥२२।। - इत्युक्तम् । पूजाविंशिकायामपि -> पंचट्ठसवभेओवयारजुत्ता य होइ एसत्ति । जिणचउवीसा जोगोवयारसंपत्तिरूवा य ।। ८-८/११] इत्युक्तम् । लघुचैत्यवन्दनभाष्येऽपि -> पंचवयारा, अट्ठोवयारा सव्वोवयारा वा 4-[१०] इत्येवमुक्तम् ।
जानुद्वय-करद्वयोत्तमाङ्गलक्षणैरिति । तदुक्तं पञ्चाशके -> दो जाणू दोन्नि करा पंचमयं होइ उत्तमंगं तु । सम्म संपणिवाओ नेओ पंचंगपणिवाओ ।। - [३/१८] इति । पञ्चोपचारयुक्तेति । उपलक्षणात् एकाद्युपचारग्रहणम् । तदुक्तं -> एकाङ्गः शिरसो नामे स व्यङ्गः करयोः द्वयोः । त्रयाणां नमने त्र्यङ्गः, करयोः शिरसः तथा ॥शा चतुर्णां करयोर्जान्चोनमने चतुरङ्गकः । शिरसः करयोर्जान्वोः पञ्चाङ्गः पञ्चके नते ||२|| <- इति । लघुचैत्यवन्दनभाष्ये -> पुप्फाहारथुइहिं पूयतिगं <- [१०] इत्येवमुपचारत्रितयगर्भा पूजोपदर्शिता । दर्शनशुद्धिप्रकरणेऽपि -> पुप्फामिस-थुइभेया तिविहा पूआ <- [गा.३७] इत्युक्तम् । तदुक्तं धर्मरत्नकरण्डकेऽपि -> चारपुष्पाऽऽमिषस्तोत्रैस्त्रिविधा जिनपूजना <- [४९] । जाबालदर्शनोपनिषदि च -> रागाद्यपेतं हृदयं वागदुष्टाऽनृतादिना । हिंसादिरहितं कर्म यत्तदीश्वरपूजनम् ।।[२१८] - इत्येवं त्रिविधं भावपूजनमाविष्कृतम् । वसुदेवहिंडिकायां → पूर्व पि पुष्फाऽऽमिस-थुइ-पडिवत्तिभेयओ चउब्बिहंपि जहसत्तिए कुज्जत्ति
અર્થાત્ પ્રભુજી નિષ્કારણવત્સલ છે. તિીર્થકર બીજા ઉપર ઉપકાર કરવાના બદલારૂપે -ફળરૂપે કશું ઈચ્છતા નથી, મેળવતા નથી. છતાં બીજ જીવોના કલ્યાણ કરવામાં પરોવાયેલા રહે છે. માટે નિષ્કારણવત્સલ કહેવાય. વળી, પ્રભુજી મોક્ષને આપનારા છે, દેવેન્દ્રો દ્વારા પ્રભુજી પૂબવેલ છે, સમગ્ર ઐશ્વર્યથી સંપન્ન છે અને હિતાર્થી પ્રાણીઓને માટે પ્રભુજી પૂજવા જેવા છે' આવી मस्तिथी ने पून थाय से पू वा५ छ. [४/१-२]
મૂલકારશ્રી ભેદ = પ્રકાર બતાવવા વડે પૂજને જ જગાવે છે. અર્થાત્ પૂજાના પ્રકારોને ગ્રંથકારશ્રી જણાવે છે.] ગાથાર્થ :- પ્રથમ પૂજા પાંચ ઉપચારથી યુક્ત છે. કોઈક પૂજા આઠ ઉપચારથી યુક્ત હોય. ઋદ્ધિવિશેષથી અન્ય પૂજા સર્વઉપચાર पाये छ. [४/3]
* विविध पूता विया२ * ટીકા :- એક (રીતે) પૂજા બે ઘૂંટણ, બે હાથ અને માથું - આ રીતે પાંચ અંગોના ઉપચારથી યુક્ત અથવા પાંચ અભિગમથી
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org