________________
अत्यन्तपरिशुद्धयोगैर्मोक्षसिद्धिः
इतिकर्तव्यतामाह 'सर्वेत्यादि ।
सर्वत्रानाकुलतायतिभावाऽव्ययपरा समासेन । कालादिग्रहणविधौ क्रियेतिकर्तव्यता भवति ॥१३ / ६ ॥
सर्वत्र योगप्रवृत्तिः समासेन
सर्वस्मिन् कालादिग्रहणविधौ काल - स्वाध्यायादिग्रहणाचारे कालविभागप्रतिनियते, क्रिया = सङ्क्षेपेण इतिकर्तव्यता भवति, रात्रिन्दिवनियतक्रमशुद्धक्रियासन्तानस्येतिकर्तव्यता| पदार्थत्वात् । 'कीदृशी सा ? अनाकुलतया = अत्वरया यतिभावस्य सामायिकरूपस्य अव्ययपरा = अव्यपगम| निष्ठा । बहुकालसाध्यक्रियायां त्वरया ह्यप्रमत्तत्वलक्षणो यतिभावो व्येतीत्येतद्विशेषणमुक्तम् ॥ १३/६॥
=
=
कल्याणकन्दली
| स्यादेतन्नान्यथा कचित् ॥ - [ ५ / ३] इति । योगबिन्दौ अपि -> संसारादस्य निर्वेदस्तथोच्चैः पारमार्थिकः । संज्ञानचक्षुषा सम्यक् तत्रैर्गुण्योपलब्धितः । मुक्तौ दृढानुरागश्च तथा तद्गुणसिद्धितः । विपर्ययो महादुःखबीजनाशाच्च तत्त्वतः ॥ <- - [३४१ / | ३४२] इत्युक्तम् । पञ्चाशकेऽपि दुक्करयं अह एवं जइधम्मो दुक्करो चिय पसिद्धं । किं पुण ? एस पयत्तो मोक्खफलत्तेण एयस्स ॥ - [११ / ४३] इति प्रोक्तमिति विभावनीयम् ॥१३ / ५॥
->
1>
मूलग्रन्थे दण्डान्वयस्त्वेवम् - सर्वत्र कालादिग्रहणविधौ अनाकुलतायतिभावाव्ययपरा क्रिया समासेन इतिकर्तव्यता भवति | ॥१३ / ६ ॥ काल - स्वाध्यायादिग्रहणाचारे इति । कालग्रहणस्वरूपं ओघनिर्युक्तेरवसेयम्, स्वाध्यायादिग्रहणविधिस्तु प्रागुक्तः |[२/९ पृ.४८+१०/६ पृ. २४८ ] एव । विधिना स्वाध्याययोगः - [५/६०] इति धर्मबिन्दुसूत्रमप्यत्र स्मर्तव्यम् । तद्विधिभङ्गे तु गृह्यमाणं श्रुतमप्यपकाराय भवति, तदुक्तं पञ्चवस्तुके -> एसो य सया विहिणा कायव्वो होइ अप्पमत्तेणं । इहरा हु एअकरणे भणिया उम्मायमाईआ || ५६७ | | उम्मायं व लभिज्जा रोगायकं व पाउणे दीहं । केवलिपन्नत्ताओ धम्माओ वा वि भंसिज्जा || ५६८ || - इति । रात्रिन्दिवनियत - क्रमशुद्धक्रियासन्तानस्य इतिकर्तव्यतापदार्थत्वात् । इत्थं भावसाधुत्वाविर्भावात्, परिशुद्धैश्चैव प्रतिदिननियतक्रियादिभिरेव मुक्तिसम्भवात्, तदुक्तं पञ्चवस्तुके -> तम्हा जे इह सत्थे साहुगुणा तेहिं होई सो साहू । अच्चंतसुपरिसुद्धेहिं मोक्खसिद्धित्ति काऊ || १२०४ || - इति । अनाकुलतया = अत्वरया = | असम्भ्रान्ततया = सम्यगुपयुक्ततया । तदुक्तं दशवैकालिकवृत्तौ पञ्चवस्तुकवृत्तौ च ग्रन्थकृद्भिरेव -> असम्भ्रान्तः = अनाकुलः < - [ द.वै. ५ / १/१ गा.वृ.पं.व.गा. ११२९ वृ.] इति । योगशतके अपि सव्वत्थ पवत्तणं पसंतीए - [३४] इत्युक्तम् । एते च पञ्च साधूनां स्वधर्माज्ञेयाः । वयछक्क मिंदियाणं च निग्गहो भावकरणसच्चं च । १४खमया विरागया १५ वि य मणमाईणं निरोहो " य ॥ कायाण छक्क* जोगाण जुत्तया ५ वेयणाऽहियासणया । तह मारणंतियऽहियासणा य एए अणगारगुणा ॥ <- [आ.नि.प्रति.२७] इत्येवं भद्रबाहुस्वामिभिः आवश्यकनिर्युक्तौ दर्शिताः सप्तविंशतिर्यतिगुणा इव यतीनां स्वधर्माः परेषामभिमताः । तदुक्तं नारदपरिव्राजकोपनिषदि 'अहिंसा सत्यमस्तेय' - ब्रह्मचर्य' परिग्रहाः ५ ।
=
છે. માટે સાધુની વિશુદ્ધિયુક્ત મન-વચન-કાયાની પ્રવૃત્તિ એ સાધુમાં રહેલ પરોપકારની ભાવનાને સૂચવે છે. માટે સાધુના સર્વ અનુષ્ઠાન પરાર્થકરણસ્વરૂપ જ છે - એ સિદ્ધ થાય છે. [૧૩/૫]
ગ્રંથકારશ્રી ઈતિકર્તવ્યતાને જણાવે છે.
३०३
<--
ગાથાર્થ :- કાલગ્રહણ વગેરે સર્વ આચારમાં અનાકુળતાથી તિભાવને અખંડિત રાખવામાં ઉદ્યત એવી પ્રવૃત્તિ એ સંક્ષેપથી तिर्तव्यता थाय छे [ १३ / ९ ]
ધ
સાધુની ઈતિકર્તવ્યતાને ઓળખીએ
270
टीडार्थ :- अलविभागमां યોગ્ય કાળમાં પ્રતિનિયત એવા કાલગ્રહણ, સ્વાધ્યાયપ્રસ્થાપન વગેરે સર્વ આચારમાં મનવચન-કાયાની પ્રવૃત્તિ એ સંક્ષેપથી ઈતિકર્તવ્યતા થાય છે; કારણ કે રાત-દિવસમાં નિયમિત-પ્રતિબદ્ધ અને ક્રમથી શુદ્ધ એવી ક્રિયાઓનો સમુદાય એ ઈતિકર્તવ્યતાપદનો અર્થ છે. તે પ્રવૃત્તિ અનાકુળતાથી સામાયિકાત્મક યતિભાવને અખંડિત રાખવામાં ઉદ્યત હોવી જોઈએ, કારણ કે દીર્ઘકાળે પૂર્ણ થનારી ક્રિયામાં ઉતાવળ કરવાથી અપ્રમત્તતાસ્વરૂપ યતિભાવ ખંડિત થાય છે. માટે કાયિકमानसिक वा प्रवृत्तिनुं 'अनाकुलतायतिभावाव्ययपरा' भेवं विशेषाग श्रीमद्दको खेल छे. [१३/६ ]
विशेषार्थ :- 'इति' = थेप्रमाणे 'उर्तव्य' = जस उर्तव्य-२०, भेमां अथा-नीया अस्थिर नहि थवानुं नतिर पतिभाव સાધુપણું = સામાયિક = સમતા = અપ્રમત્તતા ઘવાય. કાલગ્રહણ, સ્વાધ્યાપ્રસ્થાપન [સજ્જાય પઠવવાની ક્રિયા] વગેરે કાર્ય પૂર્ણ થવામાં ઘણો સમય લાગે. તેમાં ઉતાવળ-અસ્થિરતા, અનુપયોગ-ચંચળતા વગેરે થવાનો સંભવ રહે. તેવું ન થાય તે માટે શ્રીમદ્જીએ જણાવ્યું કે કાલગ્રહણ વગેરે સર્વ આચારમાં આકુળતા-વ્યાકુળતા છોડીને અપ્રમત્તતા અખંડિત રહે તેવી સાવધાની વાળી પ્રવૃત્તિ કરવી તે ઇતિકર્તવ્યતા છે. ગુરુવિનયાદિ દ્વારા ચિત્તની શુદ્ધિ પ્રાપ્ત થાય છે. તથા ઈતિકર્તવ્યતાધારા ચિત્તની એકાગ્રતા
Jain Education International
=
For Private & Personal Use Only
www.jainelibrary.org