________________
३०४ त्रयोदशं षोडशकम्
8 मण्डूकचूर्ण-भस्मभेदेन रागादिनाशः ॐ उक्ता साधुसच्चेष्टा । अथ तद्वतो मैत्र्यादिसिद्धिमाह -> 'इति'इत्यादि । इति चेष्टावत उच्चैर्विशुद्धयोगस्य सद्यतेः क्षिप्रम् । मैत्री-करुणा-मुदितोपेक्षाः किल सिद्धिमुपयान्ति ॥१३/७॥
इति = उक्तप्रकारेण चेष्टावतः = प्रवृत्तिमतः उस्तैः = अत्यर्थ विशुद्धयोगस्य = विशुद्धभावस्य सघतेः = अप्रमत्तसाधोः क्षिप्रं = अचिरेणैव मैत्री-करुणा-मुदितोपेक्षाः पूर्वोक्ताः चतस्रो भावनाः सिद्धिमुपयान्ति = सिद्धत्वाख्यं विशेषं लभन्ते किल इति आप्तागमवादः ॥१३/७॥ एतद्तमेव विशेषमाह -> 'एता' इत्यादि ।
एताश्चतुर्विधाः खलु भवन्ति सामान्यतश्चतम्रोऽपि । एतद्भावपरिणतावन्ते मुक्तिर्न तत्रैताः ॥१३/८॥ एताः = मैत्र्याद्याः चतुर्विधाः = चतुर्भेदाः, खलुः वाक्यालङ्कारे, भवन्ति सामान्यतः = सामान्येन चतसोऽपि प्रस्तुताः एतासां भावपरिणतौ = विशिष्टस्वरूपलाभे अन्ते = सर्वोत्कर्षे सति मुक्तिः = निर्वृत्तिः भवति । तत्र =
कल्याणकन्दली ६अनौद्धत्यमदीनत्वं प्रसादः 'स्थैर्यमार्जवम् ।। ११अस्नेहो १२गुरुशुश्रूषा १३श्रद्धा १४क्षान्तिर्दमः१५ शमः१६ । उपेक्षा "धैर्यमाधुर्ये २०तितिक्षा २'करुणा तथा ॥ २२हीस्तथा २३ज्ञान विज्ञाने २५योगो २६लघ्वशनं २७धुतिः । एष स्वधर्मो विख्यातो यतीनां नियतात्मनाम् ॥ <- [४/१०-१२] इति ॥१३/६॥
मूलग्रन्थे दण्डान्वयस्त्वेवम् -> इति चेष्टावतः उच्चैः विशुद्धयोगस्य सद्यतेः मैत्री-करुणामुदितोपेक्षाः क्षिप्रं सिद्धिं उपयान्ति किल ॥१३/७॥ ननु यतिभावे सर्वत्रा प्रतिबद्धतैवाऽऽवश्यकी। ततश्च मैत्र्यादीनां कथं तत्रोपयोग इति पशमविशेषाधानद्वारा तासां यतिभावदार्यायोपयोगात् । इदमेवाभिप्रेत्य पञ्चाशके -> सब्वत्थ अपडिबद्धा मेत्तादिगुणण्णिया य |णियमेण । सत्ताइसु होंति दढं इय आययमग्गतल्लिच्छा ।। - [११/४२] इत्युक्तम् । योगदीपिका तु स्पष्टदैव ॥१३/७॥
मूलग्रन्थे दण्डान्वयस्त्वेवम् -> सामान्यत एताः चतम्रोऽपि खलु चतुर्विधा भवन्ति । एतद्भावपरिणतौ अन्ते मुक्तिः । तत्र एताः न ॥१३/८॥
एतासां = मैत्र्यादिभावनानां विशिष्टस्वरूपलामे सर्वोत्कर्षे सति निर्वृत्तिः भवति । इदमेवाभिप्रेत्य अध्यात्मगीतायां -> चतस्रो भावना भाव्याः सर्वकर्मविनाशिकाः [३२०] इत्युक्तम् । युक्तश्चैतद्, यतः ताभ्य एव रागादिमलस्य मण्डूकभस्मन्यायेन नाशात्, क्रियादिकृतस्य रागादिविगमस्य मण्डूकचूर्णन्यायेन सोपप्लवत्वात् । तदुक्तं योगशतके -> कायकिरियाए दोसा, खविया मंडुक्कचुण्णतुल्ल त्ति । ते चेव भावणाए नेया तच्छारसरिस त्ति ।।८६॥ मैत्र्यादिभावोपेत एव धर्मो भवति, | तदुक्तं धर्मविन्दौ -> वचनाद्यदनुष्ठानमविरुद्धाद्यथोदितम् । मैत्र्यादिभावसंयुक्तं तद्धर्म इति कीर्त्यते ।।[१/३]«- इति । इदमेवाडभिप्रेत्य धर्मसङ्ग्रहे श्रीमानविजयवाचकेनाऽपि -> वचनादविरुद्धाद्यदनुष्ठानं यथोदितम् । मैत्र्यादिभावसंमिश्रं तद्धर्म इति कीर्त्यते प्राप्त थाय छे. मनशुद्धि + मनस्थिरता = १४ योगसिदि. [१3/६]
સાધુની પંચવિધ સુંદર ચેટા જણાવી. હવે ગ્રંથકારશ્રી પંચવિધ સુંદર ચેષ્ટાવાળા સાધુને મૈત્રી વગેરેની સિદ્ધિ જણાવે છે.
ગાથાર્થ :- આ પ્રમાણે પંચવિધ ચેષ્ટાવાળા અત્યંત વિશુદ્ધ ભાવવાળા અપ્રમત્ત સાધુને મૈત્રી, કરુણા, મુદિતા અને ઉપેક્ષા अपक्षी सिख याय छे.-अम आप्तामा . [१3/७]
ટીકાર્ય :- ઉપરોક્ત પ્રકારે પંચવિધ પ્રવૃત્તિવાળા તેમ જ અત્યંત વિશુદ્ધ ભાવવાળા અપ્રમત્ત સાધુને ટૂંકા સમયમાં જ પૂર્વોક્ત ૪િ/૧૫] મૈત્રી, કરુણા, મુદિતા અને ઉપેક્ષા આ ચાર ભાવના સિદ્ધિને પામે છે. અર્થાત તે જ ભાવનાઓ સિદ્ધત્વ નામના विशेष भने पामेछ - आवी भाव ५२पोनी भागमवासी छ. [१३/७]
ગ્રંથકારશ્રી મૈત્રીઆદિ ભાવનામાં રહેલ વિશેષ ધર્મને જણાવે છે.
ગાથાર્થ :- સામાન્યથી આ ચારેય ભાવના ચાર પ્રકારની થાય છે. આ ભાવનાઓનું હાર્દ પરિણમે છતે અંતે મોક્ષ થાય छ. भोसमा आ मैत्री २ मारनामो डोती थी. [१3/4]
मोक्षमा मैत्री साह भावनाओ नथी LY टार्थ :- मूग मायामा 'खलु' ६ पयनी शोला माटे छे. सामान्यथी प्रस्तुत ॥ मत्री वगैरे या३५ मापनामा ચાર પ્રકારની થાય છે. [અર્થાત મૈત્રી વગેરે ચારેય ભાવનાના પ્રત્યેકના ચાર ચાર ભેદ છે. તેથી કુલ ૪ x ૪ = ૧૬ ભેદ થાય. આગળની ગાથામાં ૧૬ ભેદનું નિરૂપણ કરવામાં આવશે.] આ ભાવનાઓનું હાર્દ પરિણમે ત્યારે અર્થાત્ આ ભાવનાઓના વિશિષ્ટ સ્વરૂપનો લાભ થાય ત્યારે અંતે આ ભાવનાઓ સર્વોટ થતાં મોક્ષ થાય છે. મોક્ષમાં આ મૈત્રી વગેરે ભાવનાઓ સંભવતી नथी; ॥२१॥ मुक्ति सांसारि मापोथी ५२ छ. [१3/4] ११. मुद्रितप्रतौ 'विशुद्धभावस्य' इति पाठः । ह.प्रत्यनुसारेणाऽस्माभिः पाठो गृहीतः ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org