________________
३३९
88 भगवदुत्कृष्टरूपप्रयोजनप्रकाशनम् 88 सहितम् । निम्मीयतेऽनेनेति जिम्मणिं सर्वोत्तमं पुण्यनिर्माणं यस्य तत्, सर्वातिशयिताऽदृष्टाऽऽकृष्टपरमाणुनिर्मितमित्यर्थः ॥१५/३|| 'निर्वाणे'त्यादि ।
निर्वाणसाधनं भुवि भव्यानामग्यमतुलमाहात्म्यम् । सुरसिद्धयोगिवन्धं वरेण्यशब्दाभिधेयञ्च ॥१५/४॥ निर्वाणसाधनं - परमपदप्रापकं भवि - पथिव्यां भव्यानां - योग्यानां अग्यं = प्रधाजं अतूलमाहात्म्यं :
कल्याणकन्दली मे द्वेष्योऽस्ति न प्रियः । ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ।। ८- [९/२९] इति भगवद्गीतावचनमपि व्याख्यातम् । एतेन पारलौकिकफलजननसामर्थ्यमपि ध्यायमानभगवतो व्याख्यातम्, तथाविधशक्तिसद्भावात् । तदुक्तं तत्त्वानुशासने -> वीतरागोऽप्ययं देवो ध्यायमानो ममक्षभिः । स्वर्गापवर्गफलदः शक्तिस्तस्य हि तादशी ।। ८-१८/८०] इति । वीतरागस्तोत्रेऽपि -> अप्रसन्नात् कथं प्राप्यं फलमेतदसङ्गतम् । चिन्तामण्यादयः किं न फलन्त्यपि विचेतनाः ।। - [१९/३] इत्युक्तम्
सर्वातिशयिताऽदृष्टाऽऽकृष्टपरमाणुनिर्मितमिति । इदमेवाभिप्रेत्य श्रीभद्रबाहुस्वामिभिः आवश्यकनियुक्तौ बृहत्कल्पनिर्युक्तौ च -> सव्वसुरा जइ रूवं अंगुट्टपमाणयं विउविजा । जिणपायंगुटुं पइ, न सोहए तं जहिंगालो ||[५६९/ ११९६] - इत्युक्तम् । नामकर्मोदयादेव तत्संहननरूपादीनां सर्वोत्कृष्टत्वम् । तदुक्तं बृहत्कल्पभाष्ये -> संघयण-रूवसंठाण-वन-गइ-सत्तसार-उसासा । एमादऽणुत्तराई हवंति नामोदया तस्स ।।११९८॥ न चोत्कृष्टरूपतया भगवतः किं प्रयोजनमिति शङ्कनीयम्, श्रोतृषु धर्मादेयताबुद्धिजनकत्वादीनां तत्प्रयोजनत्वात्, यथोक्तं आवश्यकनियुक्तौ बृहत्कल्पनियुक्तौ च -> धम्मोदएण रूवं, करेंति रूवस्सिणोऽवि जइ धम्मं । गिज्झवओ य सुरूवो पसंसिमो तेण रूवं तु ॥ -- ५७४/ |१२०२] इति । जिनरूपस्यापि प्रतिबोधकत्वं द्वात्रिंशिकाप्रकरणे श्रीसिद्धसेनदिवाकरेणाऽपि -> तिष्ठन्तु तावदतिसूक्ष्मगभीरगाधाः संसारसंस्थितिभिदः श्रुतवाक्यमुद्राः । पर्याप्तमेकमुपपत्तिसचेतनस्य रागार्चिषः शमयितुं तव रूपमेव ।। - [२/१५] इत्युक्तम् ।। औदयिकभावस्यापि स्वपरक्षायोपशमिकादिभावनिमित्तस्य कथञ्चिदुपादेयतायाः तत्र तत्र प्रसिद्धत्वादिति दिक् ॥१५/३।।
मूलग्रन्थे दण्डान्वयस्त्वेवम् -> निर्वाणसाधनं, भुवि भव्यानां अग्यं अतुलमाहात्म्यं सुरसिद्धयोगिवन्धं वरेण्यशब्दाभिधेयञ्च ॥१५/४॥ इयमपि कारिका प्रतिमाशतकवृत्त्यादौ [गा.९९] समुद्धृता ।
योग्यानां = आसन्नमुक्तानां प्रधानम् । अत एव लोकोत्तमत्वं तस्य शक्रस्तवे प्रोक्तम् । परमपदप्रापकं प्रकृष्टशुद्धिपुष्ट्योराद्योद्गमस्थानरूपत्वात्, बरबोधिलाभेन तथाविधप्रकृष्टभव्यसत्त्वतारणादिभावनोपार्जितजिननामकर्मविपाकोदयवत्त्वात् । तदुक्तं योगबिन्दी -> अनेन भवनैर्गुण्यं सम्यग्वीक्ष्य महाशयः । तथाभव्यत्वयोगेन विचित्रं चिन्तयत्यसौ ।।२८४|| मोहान्धकारगहने
दुखता
નિર્માણ થાય તે નિર્માણ કહેવાય. અર્થાત્ નિર્માપક = નિર્માણકારક, સર્વોત્તમ પુણ્ય જેનું નિર્માણ કરનાર છે તેવું પરમાત્માનું રૂપ હોય છે. મતલબ કે સર્વથી ચઢિયાતા એવા પુણ્ય કર્મ દ્વારા ખેંચાયેલા પરમાણુઓ દ્વારા પરમાત્માનો દેહ/રૂપ નિર્મિત થયેલ डोय छे. [१५/3]
___ ५२मा 80 शत ६२ 82 વિશેષાર્થ :- આધિ = માનસિક પીડા. ઉપલક્ષાણથી વ્યાધિ અને ઉપાધિનું પણ પરમ = શ્રેષ્ઠ ઔષધ પરમાત્માનું રૂપ છે. પરમાત્મા આધિ-વ્યાધિ-ઉપાધિથી રહિત હોવાના કારણે જો તેનું તે સ્વરૂપે ધ્યાન ધરવામાં આવે તો ધ્યાતા પુરુષની આધિવ્યાધિ-ઉપાધિઓને તે દૂર કરે છે. આધિ-વ્યાધિ-ઉપાધિને દૂર કરનાર આધિઆદિશૂન્યત્વપ્રકારક-પરમાત્મવિશયક જ્ઞાનપ્રવાહ સ્વરૂપ ધ્યાનનું આલંબન પરમાત્મા હોવાથી પરમાત્મા આધિ = માનસિક પીડા, વ્યાધિ = શારીરિક પીડા અને સાંસારિક ઉપાધિઓને દૂર કરનાર શ્રેષ્ઠ ઔષધ છે- એમ શ્રીમદ્જીએ જણાવેલ છે. રોગાદિના નિવારણ માટે વૈદ્યડોક્ટર વગેરે પાસે જવાના બદલે પરમાત્માના ધ્યાનનું તે પ્રકારે આદરગર્ભિત આલંબન કરવું જોઈએ. ૧૪ રાજલોકમાં દેવ, ઇંદ્ર, અનુત્તર વિમાનવાસી દેવ અને તીર્થંકર પરમાત્માનો દેહ ક્રમશઃ ચઢિયાતા પ્રશસ્ત પરમાણુઓથી નિષ્પન્ન થાય છે. તેવું તીર્થકરોનું પુણ્ય હોય છે. તેથી સામાન્ય દેવ-ઈન્દ્ર, અનુત્તરવાસી દેવ વગેરેના શરીરને ટક્કર મારે તેવો તીર્થકરનો દેહ રમણીય-દર્શનીય-મનોહર હોય છે. [૧૫/૩].
ગાચાર્ય :- મોક્ષનું સાધન, પૃથ્વીમાં ભવ્ય જીવોમાં મુખ્ય, અતુલ માહામ્યવંત, દેવ-સિદ્ધયોગીઓથી વંદ્ય અને વરેણ્ય awrtी माय. [१॥/४]
दार्थ :- [१७] ५२५६-मोक्ष पा., [१८] पृथ्वीमा योग्य सेवा भव्य ®योमा प्रधान, [१८] असापास प्रभात, १. ह.प्रती -> 'स तं' इत्यशुद्धः पाठः, जिनेन्द्ररूपस्य विशेष्यस्य नपुंसकलिङ्गत्वात् ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org