________________
३४० पञ्चदशं षोडशकम्
ॐ ईश्वरस्य सर्वगत्वविचारः * असाधारणप्रभावं, सुराः = देवाः सिद्धाः = विद्या-मन्त्रसिद्धादयो योगिनः = योगबलसम्पन्नाः तैः वन्द्यं = वन्दनीयं, वरेण्यशब्दैः = अर्हच्छम्भु-बुद्ध-परमेश्वरादिभिः अभिधेयं = वाच्यं च जिनेन्द्ररूपं ध्येयमिति महावाक्यसम्बन्धः ॥१५/४|| एवमाद्यं सालम्बनध्यानमभिधाय तत्फलमभिधित्सुराह -> 'परिणत' इत्यादि। परिणत एतस्मिन् सति सद्ध्याने क्षीणकिल्बिपो जीवः । निर्वाणपदाऽऽसन्नः शुक्लाभोगो विगतमोहः ॥१५/५॥
कल्याणकन्दली - बत । सत्त्वाः परिभ्रमन्त्युचैः सत्यस्मिन् धर्मतेजसि ।।२८५।। अहमेतानतः कृच्छ्राद् यथायोगं कथञ्चन । अनेनोत्तारयामीति वरबोधिसमन्वितः ।।२८६।। करुणादिगुणोपेतः परार्थव्यसनी सदा । तथैव चेष्टते धीमान् वर्धमानमहोदयः ।।२८७॥ तत्तत्कल्याणयोगेन कुर्वन् सत्त्वार्थमेव सः । तीर्थकृत्त्वमवाप्नोति परं सत्त्वार्थसाधनम् ॥२८८॥ - इति ।
वरेण्यशब्दाभिधेयमिति । तदुक्तं जिनसहस्रनामस्तोत्रे -> शरण्यो वरेण्यो महान् ध्वांतहारी - [९] इति । अर्हच्छम्भुबुद्ध-परमेश्वरादिभिरिति वाच्यमिति । यथा योगशास्त्रे -> सर्वज्ञो जितरागादिदोषत्रैलोक्यपूजितः । यथास्थितार्थवादी च देवोऽर्हन् परमेश्वरः ।। - [२/४] इति अर्हत्परमेश्वरपदबोध्यम् । ऋषिमण्डलस्तोत्रेऽपि -> अर्हमित्यक्षरं ब्रह्मवाचकं परमेष्ठिनः। सिद्धचक्रादिमं बीजं सर्वतः प्रणिदध्महे ।।३।। - इत्येवं अर्हत्पदाभिधेयम् । मन्त्राधिराजस्तोत्रे च -> अजः सनातनः शम्भुरीश्वरश्च सदाशिवः । विश्वेश्वरः प्रमोदात्मा, क्षेत्राधीशः शुभप्रदः ॥७|| देवदेवः स्वयंसिद्धः चिदानन्दमयः शिवः । परमात्मा परब्रह्म परमः परमेश्वरः ॥३।। - इति अज-सनातन-शम्भुप्रभृतिपदप्रतिपाद्यम् । शक्रस्तवे -> ॐ नमोऽर्हते जिनाय जापकाय तीर्णाय तारकाय बुद्धाय... - [३] बुद्धादिपदवाच्यम् । -> अर्हन् शिवो भवो विष्णुः सिद्धश्चैव तथा बुधः । परमात्मा | परश्चैव शब्दा एकार्थवाचकाः ॥ - [पृ.६३] इति प्रबन्धचिन्तामणौ । यदच्यते बौद्धैरपि -> भग्नं मारबलं येन चूर्णितं भवपञ्जरम् । निर्वाणपदमारूढं तं बुद्धं प्रणमाम्यहम् ।। - [ ] इति । विष्णुपुराणे -> परः पराणां सकला न यत्र क्लेशादयः सन्ति पराऽपरेशे । सर्वेश्वरः सर्वगः सर्ववेत्ता समस्तशक्तिः परमेश्वराख्यः ।। - [ ] परमेश्वरपदाभिधेयम् ।। सर्वगत्वं हि सर्वज्ञत्वा-पेक्षया सर्ववेत्तृत्वञ्च सर्वदर्शित्वविवक्षयेति ध्येयम् । विश्वकर्मणापि -> राग-द्वेषव्यतिक्रान्तः स एषः
-परमेश्वरः [ ] इत्युक्तम् । श्रीमालिनीविजयोत्तरतन्त्रे च -> निष्प्रपञ्चो निराभासः शुद्धः स्वात्मन्यवस्थितः । सर्वातीतः शिवो ज्ञेयो. यं विदित्वा विमच्यते ॥४२।। - इति निष्प्रपञ्चादिपदवाच्यम् ॥१५/४॥
[२०] हेवो, विधासिक-मंत्रसित वगैरे अने योगसंपन्न । योगीभोथी पंध-वहनीय. [२१] १२९५ wो = भारत, શંભુ, બુદ્ધ, પરમેશ્વર વગેરે શબ્દોથી વાય એવું તીર્થકરરૂપ ધ્યાન ધરવા યોગ્ય છે. - આ પ્રમાણે મહાવાક્યનો - ૪ ગાથાઓનો संबंध = अन्य छे. [१५/४]
विशेषार्थ :- भगवानना भुय 3 २१२५ ७. [१] अतिशयात्म स्व२५ [२] सिम स्वरू५ [3] म स्वरू५. छत्र, સિંહાસન, અતિશયસંપન્નતા વગેરે અતિશયાત્મક સ્વરૂપ છે. અનુપમ દેહાકૃતિ સૌંદર્ય, અત્યંત મનોહર વગેરે દેહાત્મક સ્વરૂપ છે. પરોપકાર, મોક્ષપ્રાપકત્વ વગેરે ગુણાત્મક સ્વરૂપ છે. મુખ્યતયા આ ત્રણ વિભાગમાં જ ૨૧ વિશેષણોનો સમાવેશ થાય છે. [વિસ્તારથી ધ્યાનમાં ચિંતવવા યોગ્ય ભગવાનનું ૨૧ પ્રકારે સ્વરૂપ જ ગાથામાં બતાવેલ છે તેનું કોષ્ટક નીચે મુજબ છે. (१) सपशथी सर्वन हित ४२ना२. (ता.२ शास्१२५) अषस्थानी माग |(१४) सर्व संपत्ति जी. (૨) દેહાકૃતિ-સૌંદર્યાદિ અનુપમ.
drin (मोक्ष) अस्थायाणा 1(14) 25-स्वस्तिEिRAIयुत. (3) अतिशयोने ५२ना२ अथवा ३४ (७) रत्नसिंडासने निरामान. (५६) सर्वोत्तम ५५थी निर्मित. अतिशयोथी संपन. | (८) बारा छत्र युत.
(१७) मोक्षा५४. (४) आमपऔषधि, क्षीस माहि (५) ४९५१क्ष (अशोक्ष) नीय ठेला.|(१८) पृथ्वीमा भव्योमा प्रधान. सल्यिसंपन.
(૧૦) દેશના દ્વારા સર્વ જીવને હિતમાં (િ૧૯) અતુલ પ્રભાવવંત ||(1) १२. पहा सर्व पशिामिनी प्रवर्तनार.
(२०) व विधा-भत्रसिसने योगसबભાષાથી બોલતા. (११) अत्यंत मनो२.
- સિદ્ધ યોગીઓથી વંદનીય-રસ્તવનીય. (६) धर्म (तीर्थी -साधना
(१२) साबि-याविना श्रे४ औ५५. (२१) २२५४थी पास अर्थात् स४िરૂ૫) અવસ્થાની ઉપર કર્મકાય (13) व्यायात-उपधातथी २डित.
| १२. આ રીતે પ્રથમ સોલંબન ધ્યાનને કહીને તેના ફળને કહેવાની ઈચ્છાવાળા ગ્રંથકારથી કહે છે કે – ગાચાર્ય :- આ સુંદર ધ્યાન પરિણત થાય ત્યારે જીવના પાપો ક્ષીણ થાય છે. જીવ મોક્ષની નિકટ આવે છે. જીવ શુક્લ
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org