________________
888 जिनपूजाप्रकारप्रकाशनम् ॐ दुपचारो विजयोऽस्यामिति कृत्वा ||९/३|| इयच यथा येज कार्या तथाह -> 'न्यायेत्यादि। न्यायार्जितेन परिशोधितेन वित्तेन निरवशेषेयं । कर्तव्या बुद्धिमता प्रयुक्तसत्सिद्धियोगेन ॥९/४॥
कल्याणकन्दली न वन्दितः' इत्यहङ्कतिकृतपरमर्द्धया सर्वागीणशङ्गारसुभगगजादिचतुरङ्गसैन्यदन्तरूप्यस्वर्णमयपञ्चशतीपर्यङ्किकाऽधिरूढान्त:पुरादिरूपया श्रीमन्तं महावीरं बन्दितुमागतः । तन्मदापनोदाय सौधर्मेन्द्रः श्रीमहावीरं वन्दितुमागच्छन् दिव्यर्द्धिं विचक्रे, यथोक्तं बृहदृषिमण्डलस्तवे -> चउसट्ठि करिसहस्सा पणसयबारससिराई पत्तेअं । कुंभे अड अड दंता दंतेसु अ वावि अट्ठट्ठ ।। अट्ठट्ठ लक्खपत्ताई तास पउमाई हंति पत्तेयं पत्ते पत्ते बत्तीसबद्धनाडयविही दिव्यो ।। एगेगकणिआए पासायवडिंसओ अ पईपउमं । अग्गमहिसीहिं सद्धिं उवगिज्झइ सो तहिं सक्को ।। एयारिसइड्डीए विलग्गमेरावर्णमि दटुं हरिं । राया दसन्नभद्दो, निखंतो पुनसपइन्नो ।। - इति । हस्तिमुखसङ्ख्याप्रभृतिकं राजप्रश्नीयादित: [श्राद्धविधिवृत्ति-पृ.११०/१११] ज्ञेयम् ।।
'सबबलेणं' इति । 'सब्बिड्ढीए, सब्बजुत्तीए, सव्वबलेणं, सञ्चसमुदएणं, सव्वादरेणं, सब्बविर्भूइए, सब्बविभूसाए, सब्चसंभमेणं, सव्वपुप्फ-गंध-वास-मल्लालंकारेणं सब्चतुडिअ-सद्दण्णिणाएणं...' [औप.३१] इत्यादिकं औपपातिकसूत्रं बोध्यम् । सम्बोधप्रकरणे च -> सव्वोवयारपूया न्हवणचणभूसणवत्थाईहिं। फलबलिदीवाइनट्टगीयआरत्तियाईहिं ॥१८८।। - इत्युक्तम् । चैत्यवन्दनमहाभाष्यकृतस्तु -> सब्योवयारजुत्ता ण्हाण-ऽच्चण-नट्ट-गीयमाईहिं । पन्चाइएसु कीरइ निचं वा इड्विमंतेहिं ॥२१२|| घय-दद्ध-दहि य गंधोदयाइण्हाणं पभावणाजणगं । सइ गीय-वाइयाइसंजोगे कुणइ पव्वेसु ॥२०२।। - इत्याहुः । अन्यत्र च 'अंग-अग्ग-भावभेया पुप्फाहारथुईहिं पूयतिगं । पंचोवयारा अट्ठोवयारा सञ्चोवयारा वा || - [ ] इत्युक्तम् ।
अन्या अपि जिनपूजाभेदाः सन्ति । तथाहि सप्तदश पूजाभेदास्तु एवं -> ण्हवणविलेवणमंगंमि' चक्खुजुअलं च वासपूजाए२ पिप्फारुहणं मालारुहणं तह "वनयारुहणं ।। चुन्नारुहणं जिणपुंगवाण आहरणरोहणं चेव । पुप्फगिह पुष्फपगरो" आरत्तिअमंगलपईवो ॥ दीवो धुवुक्खेवं१२ नेवज्ज१३ सुहफलाण ढोअणयं । "गेअं १६नर्स्ट "वज्जं पूजाभेआ इमे सत्तर ।। --[ ] अन्यत्र च -> ण्हवण' विलेवण वत्थजुग गंधारुहणं च पुप्फरोहणयं । मालारुहणं वन्नय चुन्न पडागाण आभरणे । मालकलावंसघरं११ पुप्फप्पगरं१२ च । अट्ठमंगलयं३ धूवुक्खेवो गीयं५ नटुं१६ वजं१७ तहा भणियं ॥ [] - इत्येवं सप्तदशविधपूजोपदर्शिता । एतद्भावार्थस्तु आत्मप्रबोधात् [पृ.५४] विज्ञातव्यः । प्रकृतार्थे सामस्त्येनोपयोगिनः सम्बोधप्रकरणस्य श्लोका प्रदर्श्यन्ते । तथाहि -> सम्मत्तसुद्धकरणी जणणी सुहजोगसच्चपहवाणं । निद्दलणी दुरियाणं भववणदवदड्ढभविआणं ॥४१॥ दुविहा पूया दव्व-भावेहिं, अंगग्गभावेहिं । तिविहा, विविहा सा य चउहा णासायणासहिया ॥४२।। मण-वय-कायसुद्धी पूया तिविहा जिणेहिं णिद्दिट्ठा । पंचविहा वा अट्ठोवयार-सव्वोवयारा वा ॥४३।। भणिया पंचुवयारा कुसुमक्खयगंधधूवदीवहिं । भत्ती बहुमान बन्नजणणाऽणासायणविहीहिं ॥४४॥ कुसुमक्खय-गंध-दीव-धूव-नेविज्ज-जल-फलेहिं पुणो । अट्ठविहकम्ममहणी अट्टवयारा हवइ पूया ।।४५|| सत्तरसभेयभिण्णा 'न्हवण-चण- देवदूसठवणं वा । तह 'वासचुण्णरोहण 'पुप्फारोहण सुमल्लाणं ।।४६।। पणवण्ण-कुसुमवुट्ठी "वग्धारियमल्लदामपुप्फगिहं । “कप्पूरपभिइगंधच्चणमाहरणाविहियं जं ॥४७|| "इंदद्धयस्स सोहाकरणं चउसु वि दिसासु जहसत्ती । अडमंगलाण भरणं, जिणपुरओ दाहिणे वा वि ॥४८॥ दीवाइ अग्गिकम्मकरणं मंगल-पइवसंजुत्तं । “गीयं नर्से १६वजं अट्ठाहियसयथुइकरणं१७ ॥४९।। श्रीउमास्वातिवाचकैः पूजाप्रकरणे एकविंशतिविधा जिर्नाचा -> स्नात्र-विलेपन-विभूषण-पुष्प-वास-धूप-प्रदीप-फल-तन्दल-पत्र-पूगैः । नैवेद्य-वारि-वसनैश्चमरातपत्रैवादित्र-गीत-नृत्य-स्वस्तिक-नटन-स्तुति]-कोशवृद्ध्या ॥१८॥ इत्येकविंशतिविधा जिनराजपूजा ख्याता सुरासुरगणेन कृता सदैव । खण्डिकृता कुमतिभिः कलिकालयोगाद्यद्यत् प्रियं तदिह भाववशेन योज्यम् ।।१९।। - इत्थमुपवर्णिता । आचारोपदेशे भीचारित्रसुन्दरगणिना तु > स्नात्रैश्चन्दन-दीप-धूप-कुसुमैनैवेद्य-नीर-ध्वजैर्वासैरक्षत-पूग-पत्रसहितैः सत्कोशवृद्ध्या फलैः ।। वादित्र-ध्वनि-गीत-नृत्य-नुतिभिश्छत्रैर्वरैश्चामरैर्भूषाभिश्च किलैकविंशतिविधा पूजा भवेदर्हतः ।। - [२/३५] इत्येवमुक्तम् ।। एवमन्येऽपि पूजाप्रकाराः प्रकृतेऽनुसन्धेयाः ॥९/३।। ચોખા-નૈવેદ્ય વગેરેનું ગ્રહણ, એકસાટિક ખેસ, મનની એકાગ્રતા અને જિનમંદિર-જિનપ્રતિમાના દર્શન થતાં બે હાથ જોડવા - આમ ત્યવંદન ભાથમાં બતાવેલ પાંચ અભિગમનું પાલન પંચોપચાર પૂજા કહેવાય [૨] સાષ્ટાંગ પ્રણામ-અટપ્રકારી પૂજા એ અોપચાર પૂજ છે. [૩] દશાર્ણભદ્ર જેમ પોતાના બધા ઠાઠ-માઠથી ભગવાનની ભક્તિ કરી તેમાં પોતાની સર્વોત્કટ સંપત્તિને અનુસાર પ્રભુભક્તિ કરવી તે સર્વોપચાર પૂજ કહેવાય. વર્તમાનમાં જે વ્યક્તિ શ્રેષ્ઠ મહાપૂજા કરે તેનો સમાવેશ સર્વોપચાર પૂજમાં पोथितय छे. [४/3]
આ પૂજા જે રીતે જે વ્યકિતએ કરવી જોઈએ તે પ્રકારને મૂલકારશ્રી જણાવે છે કે –
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org