________________
२१२ नवमं षोडशकम्
8 पूजाविधिविचारः 08 न्यायेन अर्जितन 'प्रथममुपात्तेज ततः परिशोधितेन भावविशेषात् वित्तेन = धनेन निरवशेषा = सकला इयं = पूजा कर्तव्या बुद्धिमता प्रयुक्तः सत्सिद्धियोगः - सत्साधनव्यापारो येन स तथा तेज ॥९/४|| 'शुचिनेत्यादि ।
शुचिनाऽऽत्मसंयमपरं सितशुभवस्त्रेण वचनसारेण । आशंसारहितेन च तथा तथा भाववृद्ध्योचैः ॥९/५॥
शुचिना = हस्त-पाद-मुखप्रक्षालन-शिर:स्जाजरूपदेश-सर्वभदभिन्नद्रव्यस्नाजेन शुद्धाध्यवसायरूपभावस्जानेन च पवित्रेण, आत्मनः = शरीरस्य संयमः = संवृताङ्गोपाङ्गेन्द्रियत्वं तत्परं = तत्प्रधानं यथा भवत्येवं पूजा कर्तव्या । सितं = उज्ज्वलं शुभं = शोभनं च वस्त्रं यस्य स तथा तेन | शुभमिह सितादन्यदपि पट्टयुग्मादि रक्त
कल्याणकन्दली मूलग्रन्थे दण्डान्वयस्त्वेवम् -> प्रयुक्तसत्सिद्धियोगेन बुद्धिमता न्यायार्जितेन परिशोधितेन वित्तेन इयं निरवशेषा कर्तव्या ॥९/४॥ साधनविशुद्धिमाविष्करोति न्यायार्जितेनेति । 'यन्मात्रं यस्य सत्कं वित्तं स्वीकारायोग्यं इह मदीये वित्ते कथञ्चिदनुप्रविष्टं तत्स्वामिनः तद्वित्तोत्पन्नं इह जिनपूजायां पुण्यं भवतु' इत्येवं भावविशेषात् = अकृत्रिमाशयविशेषात् परिशोधितेनेति । स्ववित्तानुप्रविष्टेन परकीयवित्तेन पुण्यकरणानभिलाषात् न्यायार्जितस्य धनस्य सर्वांशेन परिशुद्धिरवसेया । इदश्च परैः शुक्लधनमुच्यते तत्फलञ्च देवगताववाप्यत इति परमतम् । तदुक्तं स्कन्दपुराणे -> शुक्लवित्तेन यो धर्मं प्रकुर्याच्छ्रद्धयाऽन्वितः । तीर्थं पात्रं समासाद्य देवत्वे तत्समश्नुते ।। - [माहेश्वर-खण्डे कौमारुकाखण्ड-४/६] इति । कर्तृविशुद्धिमाह -> प्रयुक्तः सत्साधनव्यापारो येन स तथेति ।
पूजा कर्तव्या, दुरितादिविदारकत्वात् सुखादिसम्पादकत्वाच्च । तदुक्तं श्रीहेमचन्द्रसूरिकृत-पुष्पमालायां श्रीजयशेखरसूरिकृतसम्बोधसप्ततौ च -> उवसमइ दुरियवग्गं हरइ दुहं जणइ सयलसुक्खाई । चिंताइअंपि फलं साहइ पूआ जिणिंदाणं ।। - प.४६८ सं.७२] इति । विधिविशुद्धिश्चानपदमेव मूलग्रन्थे वक्ष्यते ॥९/४॥
मूलग्रन्थे दण्डान्वयस्त्वेवम् -> शुचिना सितशुभवस्त्रेण वचनसारेण आशंसारहितेन च आत्मसंयमपरं तथा तथा भाववृद्ध्या उच्चैः 'इयं कर्तव्या' इत्यनुषज्यते ॥९/५॥ एतत्कारिका श्राद्धविधिवृत्त्यादौ [श्रा.वि.वृ. पृ.१०८] अतिदिष्टा । शुचिनेति, कथारत्नकोशेऽपि -> सुइणा य दबतो मज्जिएण सुहवित्तिणा भावो <- [पृ.९१/३] इत्युक्तम् । -> मलोत्सर्ग-दन्तधावनजिह्वालेखन-गण्डूषकरण-सर्वदेश-स्नानादिना पवित्रः सन् ८-[ ] इति श्राद्धविधिवृत्तिकारः । पंचाशके > काले सुइभूएण विसिटुं पुप्फाइएहिं विहिणा उ । सार-थुइ-थोत्तगरुई-जिणपूया होइ कायव्वा ।। - [पूजापंचा. गा.३] इत्युक्तम् । स्तवपरिज्ञायामपि -> जिणपूआइविहाणं सुइभूओ तीइए चेव उवउत्तो । अण्णंगमच्छिवंतो करेइ जं पवरवत्थूहि --||३१|| इति जिनपूजाविधानमुक्तम् । सितं = उज्ज्वलं, यथोक्तं श्राद्धदिनकृत्ये -> 'सेयवत्थनिअंसणो' <- [२४] । शुभं इह = जिनपूजायां सितादन्यदपि पट्टयुग्मादि रक्त-पीतादिवर्णं गृह्यते । अनेन शुक्लवस्त्रेणैव जिनार्चा कार्येत्येकान्तः प्रतिक्षिप्तः । इदश्चात्रावधा
ગાચાર્ય :- પૂિજાના સુંદર સાધન વાપરનાર બુદ્ધિશાળીએ ન્યાયપાર્જિત પરિશુદ્ધ ધનથી આ બધી પૂજા કરવી જોઈએ. [४/४]
કે જિનપૂજાના અશ્ચિ8ારીને મોળકીએ રે, ટીકાર્ય :- પૂજાના સુંદર સાધનો વાપરનાર બુદ્ધિશાળીએ ન્યાયથી ઉપાર્જિત કરેલ અને ભાવવિશેષથી શુદ્ધ કરેલ ધન વડે माघ ५ १२वी जेणे. [४/४]
વિશેષાર્થ :- શ્રીમદ્જીએ ભાવવિશેષથી ધનને પરિશુદ્ધ કરવાની વાત જણાવી છે. અહીં ભાવવિશેષ એમ સમજવો કે -> આ પૂજાના સાધનોમાં ભૂલથી બીજના ધનથી જે સાધન આવેલ હોય તેનું ફળ તે વ્યક્તિને પ્રાપ્ત થાવ - આ ભાવના દ્વારા આણહકના ધનથી પુણ્યોપાર્જનનો મલિન આશય નટ થવાથી ધન પરિશુદ્ધ થાય છે. – ન્યાયપાર્જિત ધન ઉપરની પણ મારી મૂર્છા મરી જાય તે માટે આટલું ધન પ્રભુભક્તિમાં વાપરું - આવા વિશેષ પ્રકારના ભાવથી પણ ન્યાયાર્જિત ધન પરિશોધિત अनेछ. [४/४]
ગાથાર્થ - પવિત્ર થયેલ, શ્વેત શુભવધારી, આગમપ્રધાન અને આશંસાશૂન્ય એવા શ્રાવકે શરીરસંયમ પ્રધાન બને તે शता ते नी अत्यंत भाववृद्धिथी पूण १२वी. [४/५]
दार्थ :- [स्नानना र छे. द्रव्यस्नान भने मास्नान. द्रव्यस्नानना मे ॥२ छ. देश-स्नान अने सर्वस्नान.] હાથ-પગ અને મોટું ધોવા સ્વરૂપ દેશસ્નાન અને માથેથી સ્નાન કરવા સ્વરૂપ સર્વજ્ઞાનાત્મક બે ભેદથી ભિન્ન = બે પ્રકારવાળા દ્રવ્યસ્નાનથી અને શુદ્ધ અધ્યવસાયસ્વરૂપ ભાવ સ્નાનથી પવિત્ર થયેલ શ્રાવકે પોતાના શરીરનું સંયમન મુખ્ય થાય તે રીતે અર્થાત્
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org