________________
३७८
परिशिष्ट - १
षोडशक- मूलगाथा - सूचिपत्र
आद्य इह मनाकूपुंसस्त आद्यं भावारोग्यं बीजं
अग्निजलभूमयो यत्परिताप अतिसन्धानं चैषां कर्त्तव्यं अत्यन्तवल्लभा खलु पत्नी अत्रावस्थात्रयगामिनो बुधैर्दोहदाः
अद्वेषो जिज्ञासा शुश्रूषा अधिकगुणस्थैर्नियमात् कारयितव्यं अनियतविहारकल्पः कायोत्सर्गादि अनुपकृतपरहितरतः शिवदस्त्रिदशेश
अन्यमुदितत्र रागात्तद
अप्रीतिरपि च तस्मिन् भगवति
अभ्यासोऽपि प्रायः प्रभूत अभ्युदयफले चाद्ये निःश्रेयससाधने
अमृतरसास्वादज्ञः कुभक्तरस अविराधनया यतते अष्टपृथग्जनचित्तत्यागाद्यो
अष्टौ दिवसान् यावत् पूजा अष्टौ साधुभिरनिशं मातर अस्माच्च सानुबन्धाच्छुद्ध्यन्तो अस्मिन् ह्रदयस्थे सति ह्रदयस्थ अस्मिन्सति दीक्षाया अधिकारी अस्य स्वलक्षणमिदं धर्मस्य अस्यां सत्यां नियमाद्विधि आकिञ्चन्यं मुख्यं आगमतत्त्वं ज्ञेयं
आगमतन्त्रः सततं तद्वद्भक्त्यादि आगमदीपेऽध्यारोपमण्डलं
आगमवचनपरिणतिर्भवरोग आत्मस्थं त्रैलोक्यप्रकाशकं आत्माऽस्ति स परिणामी
Jain Education Intemational
१६.८
६.११
१०.५
७.९
१६.१४
७.८
२.६
९.२
१४.९
७.७
१३.१३
१०.९
३.१४
१३.१४
१४.२
८.१६
२.८
३.१३
२.१४
१२.१
३.१
६.१
१२.१३
१.१०
७.१३
५.५
५.९
१५.११
१.११
आधीनां परमौषधमव्याहत आरोग्ये सति यद्वद्
आवाहनादि सर्वं वायुकुमारादि
आशयभेदा एते सर्वेऽपि हि
आसङ्गेऽप्यविधानादस इज्यादेर्न च तस्या उपकारः इतरेतरसापेक्षा त्वेषा
इति चेष्टावत उच्चैर्विशुद्ध
इति जिनपूजां धन्यः
इति यः कथयति धर्मं
इत्यादि साधुवृत्तं मध्यमबुद्धे उत्थाने निर्वेदात्करणमकरणोदयं उदकपयोऽमृतकल्पं पुंसां उद्वेगे विद्वेषाद्विष्टिसमं
उपकारिस्वजनेतरसामान्यगता उपकार्यपकारिविपाकवचनधर्मोत्तरा ऊहादिरहितमाद्यं तद्युक्तं मध्यमं ऋषभाद्यानां तु तथा सर्वेषामेव एतज्जिनप्रणीतं लिङ्गं खलु एतत्सचिवस्य सदा साधो एतदिह भावयज्ञः सद्गृहिणो एतद्दोषविमुक्तं शान्तोदात्तादि
एतद्योगफलं तत्परापरं
एतद्रहितं तु तथा तत्त्वाभ्यासात्
एतद्विज्ञायैवं यथा
एतद्दृष्ट्वा तत्त्वं परममनेनैव
एतस्मिन् खलु यत्नो
For Private & Personal Use Only
११.१०
५.२
१५.३
४.८
८.११
३.१२
१४.११
८.७
५.१६
१३.७
९.१६
२.१६
२.११
१४.७
१०.१३
१४.५
१३.९
१०.१०
११.६
८.३
४.१६
२.९
६.१४
१४.१२
१५.१२
१३.१२
१.१६
१६.१
१३.१६
www.jainelibrary.org