________________
यद्यस्य सत्कमनुचितमिह वित्तं य्भाषितं मुनीन्द्रैः पापं यद्स्मात्प्रवर्त्तकं भुवि निवर्त्तकं यस्यास्ति सत्क्रियायामित्थं यावन्तः परितोषाः कारयितु युक्तं जनप्रियत्वं शुद्धं
यूनो वैदग्ध्यवतः कान्तायुक्तस्य येषामेषा तेषामागमवचनं यो निरनुषन्धदोषाच्छ्राध्दो रागादयो मलाः खल्वागम रुजि निजजात्युच्छेदात् लवमात्रमयं नियमादुचितोचित लोकोत्तरं तु निर्वाणसाधकं
लोकोत्तरस्य तस्मान्महानुभावस्य वचनान्तिरिहादौ धर्मक्षान्त्यादि
वचनात्मिका प्रवृत्तिः सर्वत्र वचनानलक्रियातः कर्मेन्धनदाहतो
वचनाराधनया खलु धर्मस्तद् वाक्यार्थमात्रविषयं कोष्ठकगतबीज
विघ्नजयस्त्रिविधः खलु विज्ञेयो विघ्नोपशमन्याद्या गीताऽभ्युदय विधिसेवा दानादौ सूत्रानुगता विपरीता त्वितरा स्यात्प्रायो ऽनर्थाय विहितानुष्ठानपरस्य तत्त्वतो वृत्तं चारित्रं खल्व वैशेषिकगुणरहितः पुरुषो व्यक्त्याख्या खल्वेका क्षेत्राख्या व्याध्यभिभूतो यद्वन्निर्व्विण्णस्तेन शास्त्रबहुमानतः खलु सच्चेष्टा शुचिनात्मसंयमपरं सितशुभवस्त्रेण शुद्धा तु वास्तुविद्याविहिता शुद्धे विविक्तदेशे सम्यक् शुभभावार्थं पूजा स्तोत्रेभ्यः
Jain Education Intemational
७.१०
१.१४
२.१३
१२.५
७.६
४.७
११.३
५.७
१२.३
३.३
१४.१०
८. १४
७.१५
११.१६
१२.१२
१०.६
८.९
२.१२
११.७
३.९
९.१०
५.१२
११.५
१३.५
१.७
१६.३
८.२
१२.१६
६.५
९.५
६.४
१४.१५
.
९.८
३८१
११.१
११.२
१०.१४
शुश्रुषा चेहाद्यं लिङ्गं शुश्रूषापि द्विविधा परमेतरभेदतो शृण्वन्नपि सिद्धान्तं विषयपिपासा श्रुतमयमात्रापोहाच्चिन्तामय भावनामये १०.१२ श्रेयोदानादशिवक्षपणाच्च सतां षष्टाष्टमादिरूपं चित्रं बाह्यं
१२.२
२.४
५.३
४.१३
स भवति कालादेव सत्येतरदोषश्रुतिभावादन्तर्बहिश्च सदनुष्ठानमतः खलु बीजन्या सम्पन्नायां चास्यां लिङ्ग सम्यग्दर्शनयोग
१०.१
१२.११
११.१५
सम्यग्लोचविधानं ह्यनुपान सर्वजगद्धितमनुपममतिशय सर्वज्ञवचनमागमवचनं सर्वत्र शकुनपूर्वं ग्रहणादावत्र सर्वत्रानाकुलता यतिभावा सर्वाबाधारहितं परमानन्दसुख साध्वागमानुसाराच्चेतो विन्यस्य सामर्थ्ययोगतो या तत्र
सालम्बनो निरालम्बनश्च योगः सिंहासनोपविष्टं छत्रत्रयकल्प सिद्धस्य चास्य सम्यग्लिङ्गं सिद्धान्तकथा सत्सङ्गमश्च सिद्धिस्तत्तध्दर्मस्थानावाप्तिरिह सिद्धेश्वोत्तरकार्यं विनियोगो वन्ध्य सुखमा सद्धेतावनुबन्धयुते सुस्वप्नदर्शनपरं समुल्लस्गुण सैषाऽविद्यारहितावस्था स्थानोर्णार्थालम्बनतदन्य
स्नानविलेपनसुसुगन्धिपुष्प धूपादिभि स्नानादौ कायवधो न चोपकारे स्पर्शस्तत्तत्त्वाप्तिः संवेदनमात्र हितमपि वायोरोषेधमहितं
For Private & Personal Use Only
२.३
१५.१
५.११
६. ९
१३.६
१५.१६
१४.१६
१५.८
१४. १
१५.२
४.१
१३.१५
३.१०
३.११
१३.१०
१४.१३
१६.२
१३.४
९.१
९.१३
१२.१५
१.१५
www.jainelibrary.org