________________
३८२
पृष्ठ
१४८ १६५ १८४
परिशिष्ट - २ मूलग्रन्थे स्पष्टीकृता अर्थविशेषाः
पृष्ठ बाह्य लिङ्गमसारं तत्प्रतिबद्धा न धर्मनिष्पत्तिः
सद्गृहिणो जन्मफलं इदं (जिनभवन) परमम् कञ्चकमात्रत्यागान हि भुजगो निर्विषो भवति
सम्बन्धं इह क्षुण्णं न मिथः सन्तः प्रशंसन्ति गुरुपारतन्त्र्यमेव परमगुरुप्राप्तेः इह बीजम्
प्रतिष्ठा = देवतोद्देशात् स्वात्मन्येव निजभावस्यैव परं वचनाराधनया खलु धर्मस्तद्बाधया त्वधर्मः
स्थापनम् अस्मिन् (जिनवचने) हृदयस्थे सति हृदयस्थस्तत्त्वतो मुनीन्द्रः ५६
कृतकृत्यत्वादेव तत्पूजा (जिनपूजा) गुणोत्कर्षात् फलवती धर्मः चित्तप्रभवः
श्रेयोदानात् अशिवक्षपणाच्च सतां मता इह दीक्षा पुष्टिः = पुण्योपचयः, शुद्धिः = पापक्षयेण निर्मलता
(दीक्षायां) प्रथमं ध्यानाध्यायनाभिरतिः पश्चात् तन्मयता ६९
भवति औदार्य = कार्पण्यत्यागात् विज्ञेयं आशयमहत्त्वम्
स्पर्शः = तत्तत्त्वावाप्तिः परहितचिन्ता = मैत्री
१०८
भिक्षाटनादि सर्व परार्थकरणं यतेझेंयम् परदुःखविनाशिनी = करुणा
१०८
सद्बोधमात्रमेव हि चित्तं निष्पन्नयोगानाम् परसुखतुष्टिः = मुदिता
१०८
अभ्यासादऽपि प्रायः प्रभूतजन्मानुगो भवति शुद्धः परदोषोपेक्षणं = उपेक्षा
तस्य (आगमान्तरस्य) अपि न सद्वचनं सर्वं यत् आगमवचनपरिणतिः = भवरोगसदौषधम्
प्रवचनादन्यत् । शास्त्रबहुमानतः सच्चेष्टातः परपीडात्यागेन च धर्मनिष्पत्तिः
धर्मश्रवणे यत्नः सततं कार्यो बहश्रुतसमीपे नव्याजादिह धर्मो भवति
६६
२२३ २७७ २८८
Mmmmm ० ० ० ०w
३७४
भात्तः १४०
१४६
परिशिष्ट - ३ योगदीपिकायां वाक्यविशेषानां निर्देशः
पृष्ठ बालादीनां बाह्यदृष्ट्यादौ च स्वरूपभेद एव हेतुः । ४ । स्वहेतुस्वरूपानुबन्धशुद्धः प्रवृत्त्याशयो ज्ञेयः । गुरुलाघवज्ञानसाध्यकार्यानाचरण-सूत्रदृष्ट- मात्राचरणाभ्यां ६ अल्पस्यापि विघ्नस्य सत्त्वे कार्यासिद्धेः ।।
७८ मध्यमाचारः
भावेन विना चेष्टा कायवाक् मनोव्यापाररूपा तुच्छा, ते (बुधाः) एव क्षीरनीरविवेचका नान्ये
द्रव्यक्रियात्वेन फलाजननी । साध्-श्राद्धादीनां गर्हा-प्रद्वेषादेश्च ज्ञायते अपरिशुद्धानुष्ठानं
सम्यम्हष्टेः तप्तलोहपदन्यासतुल्या पापे प्रवृत्तिः अस्वारसिकी। ८६ अवश्यन्तया ।
बीजाधानं = धर्मतरोः बीजस्य पुण्यिानुबन्धिपुण्यस्य न्यासः ।९६ आमुष्मिकफलोपदेशे स्वतन्त्रप्रमाणं आगमः ।
सर्वस्यापि सद्वचनस्य परसमपेऽपि स्वसमयानन्यत्वात् । १०३ विपरीतदेशनाकरणं अपरिणामस्यातिपरिणामस्य वा
जनप्रियस्य हि धर्मः प्रशंसास्पदं भवति । जननात् श्रोतुः उन्मार्गनयनं भवगहने ।
'महाव्रतादिप्रतिपादको मदीयागमः समीचीनः स्वयमुपदिश्यमानाचाराकरणे वितथाशङ्कया श्रोतुर्मिथ्या
अकरणनियमादिप्रतिपादकान्यागमो न समीचीन' इत्यस्य त्ववृद्धिप्रसङ्गात्
दुराग्रहत्वात् । सर्वत्र पुरस्क्रियमाणागमसम्बन्धोबोधित संस्कार
धर्मस्य श्रवणं = अविपरीतार्थाकर्णनम् । जनितभगवद्ह हृदयस्थता समरसापत्तिः सा (= समापत्तिः) च 'मयि तद्रूपं', 'स एवाहमि'
सम्भवत्प्रतीकारेषु (परेषां) दोषेष सापेक्षयतिना नोपेक्षा
११०
विधेया। त्यादिध्यानोल्लिख्यमानवैज्ञानिकसम्बन्धविशेषरूपा । लक्षणस्य कदाप्यपरावृत्तेः ।
एकक्रिया सकलक्रियासापेक्षा । सर्वस्या अपि सतां प्रवृत्तेः उपसर्जनीकृतस्वार्थ -
कार्यान्तरविरोधिनः सत्कार्यस्यापि लौकिकत्वात् । प्रधानीकृतपरार्थत्वात् ।
मतिमान् = आयतिहितज्ञः । यत्नातिशयः = अप्रमादभावनाजनितो विजातीयः प्रयत्नः । ७५
१०२
" m m mm
,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org