________________
8 सालम्बनध्यानप्रयोजनप्रकाशनम् 88
चतुर्दशं योगभेदषोडशकम् 'आमूलमिदं योगमार्गस्य (१३/१६) इत्युक्तम् । तत्र कतिविधो योग इत्याह -> 'सालम्बन' इत्यादि।
सालम्बनो निरालम्बनश्च योगः परो द्विधा ज्ञेयः । जिनरूपध्यानं खल्वाद्यस्तत्तत्त्वगस्त्वपरः ॥१४/१॥ सह आलम्बनेन चक्षुरादिज्ञानविषयेण प्रतिमादिना वर्तत इति सालम्बनः, निरालम्बनश्च आलम्बजात् विषयभावापत्तिरूपात् निष्क्रान्तः, यो हिच्छन्मस्थेज ध्यायते ज च स्वरूपेण दृश्यते, योगः = ध्यानविशेषः परः = प्रधानो द्विधा ज्ञेयः । जिनरूपस्य समवसरणस्थस्य ध्यानं - चिन्तनं खलुशब्दो वाक्यालङ्कारे आधः = प्रथमो योगः
___ कल्याणकन्दली मूलग्रन्थे दण्डान्वयस्त्वेवम् -> परो योगः सालम्बनो निरालम्बनश्च द्विधा ज्ञेयः । जिनरूपध्यानं खलु आद्यः, अपर: तु तत्तत्त्वगः ॥१४/११॥ इयं कारिका योगविंशिकावृत्त्यादी [यो. विं. १९] समुद्भुता । प्रतिमादिना वर्तत इति सालम्बनः योगो रूपस्थध्यानपदेनाप्युच्यते । तदुक्तं योगशास्त्रे -> जिनेन्द्रप्रतिमारूपमपि निर्मलमानसः । निर्निमेषशा ध्यायन्, रूपस्थध्यानवान् भवेत् ।। - [९/१०] इति । प्रशस्तालम्बनेन मनः प्रशस्तं कार्यमित्युपदेशः । तदुक्तं अध्यात्मसारे -> आलम्बनैः प्रशस्तैः प्रायो भाव: प्रशस्त एव यतः । इति सालम्बनयोगी मनः शुभालम्बनं दध्यात् ।। - [२०/१५] इति । श्रीश्रीपालकथायां श्रीरत्नशेखरसूरिभिरपि -> भावो वि मणोविसओ मणं च अइज्जयं निरालंबं । तो तस्स नियमणत्थं कहियं सालंबणं झाणं ।।२१।। - इत्युक्तम् । निरालम्बनश्च योगो रूपातीतध्यानपदेनोच्यते, यथोक्तं योगशास्त्रे -> अमूर्तस्य चिदानन्दरूपस्य परमात्मनः । निरञ्जनस्य सिद्भस्य ध्यानं स्याद्रूपवर्जितम् ।। [१०/१] - इति । भास्करनन्दिनाऽपि ध्यानस्तवे -> परमात्मानमात्मानं ध्यायतो ध्यानमुत्तमम् । रूपातीतमिदं देव ! निश्चितं मोक्षकारणम् ॥३६॥ ८- इत्युक्तम् । अयमेव निरालम्बनयोगः तत्त्वानुशासने नागसेनेनाऽपि -> लोकाग्रशिखरारूढमुदूढसुखसम्पदम् । सिद्धात्मानं निराबाधं ध्यायेन्निधूतकल्मषम् ।।<[४/३३] इत्येवमुक्तः । भावसङ्ग्रहे तु -> ण य चिंतइ देहत्थं देहं च ण चिंतए किंपि । ण सगयपरगयरूवं तं गयरूवं णिरालंबं ।। - [६२८] इत्युक्तम् । ज्ञानार्णवे शुभचन्द्रेणापि -> चिदानन्दमयं शुद्धममूर्तं परमाक्षरम् । स्मरेद्यत्रात्मनात्मानं तद्रूपातीतमिष्यताम् [४०/१६] इत्युक्तम् । आलम्बनात् विषयभावापत्तिरूपात् = चक्षुरादिज्ञानगोचरताशालिनः निष्क्रान्तः = अतिक्रान्तः । एतदेव स्पष्टयति-यो हीति । न चाऽतीन्द्रियालम्बनत्वेनायमपि सालम्बन एव स्यादित्यारेकणीयम्, अरूप्यालम्बनस्येषदालम्बनत्वेन ‘अलवणा यवागूः' इत्यत्रेवात्र नञ्पदप्रवृत्तेरविरोधात् । तदुक्तं योगविंशिकायां -> आलंबणं पि एवं रूवमरूवी य इत्थ परमुत्ति । तग्गुणपरिणइरूवो सुहुमो अणालंबणो नाम ।।१९।। - इति । अरूपितत्त्वस्य इषदालम्बनत्वादनालम्बनत्वमुक्तम् ।। विषयतामात्रेण तस्याऽऽलम्बनत्वमनूद्यापि तद्विषययोगस्येषदालम्बनत्वमेव प्रासाधीति फलतो न कश्चिद्विशेष इति स्मर्तव्यम् । योगः = ध्यानविशेषः अध्यात्मभावनायोगापेक्षया प्रधानो द्विधा ज्ञेय इति । प्रकृतसालम्बन-निरालम्बनयोगावेव परैः सगुणनिर्गुणध्यानतयेष्यते । तदुक्तं शाण्डिल्योपनिषदि -> अथ ध्यानम् । तद् द्विविधं सगुणं निर्गुणश्चेति । सगुणं मूर्तिध्यानम् ।
* तिघायिनी * સિદ્ધાન્તકથા વગેરે યોગમાર્ગનું મૂળભૂત કારણો છે' - આવું ૧૩ મા પડશકમાં કહ્યું. ‘યોગમાર્ગનો ઘટક યોગ કેટલા પ્રકારનો છે ?' આ શંકાનું સમાધાન કરવા મૂલકારથી જણાવે છે કે –
ગાથાર્થ :- પ્રધાન યોગ બે પ્રકારનો જાણવો - આલંબન અને નિરાલંબન. જિનરૂપધ્યાન એ પ્રથમ = સાલંબન યોગ छ. नियमावगामी अ५२ = जीने = निराजन योn nो. [१४/१]
साबन अने निबन योग । ટીકાર્ય :- આલંબન સહિત જે યોગ હોય તે સાલંબન યોગ જાણવો. આલંબનશબ્દનો અર્થ છે ચશ્ન વગેરે ઇંદ્રિયથી ઉત્પન્ન થનાર ચાક્ષુષ વગેરે પ્રત્યક્ષનો વિનય બનનાર પ્રતિમા વગેરે. ચાક્ષુષાદિ પ્રત્યક્ષની વિષયતાની પ્રાપ્તિ જેમાં છે તેવા પ્રતિપાદિસ્વરૂપ આલંબનથી નીકળી ગયેલ હોય અર્થાત આલંબનરહિત હોય તે નિરાલંબનયોગ જાણો. મતલબ કે જે છસ્થ જીવ વડે ધ્યાન ધરાય પરંતુ સ્વરૂપથી ચક્ષુ વગેરે દ્વારા ન દેખાય તેવો યોગ અર્થાત્ ધ્યાનવિશેષ. આ બન્ને યોગ પ્રધાન જાગવો. [અધ્યાત્મભાવનાસ્વરૂપ યોગની અપેક્ષાએ ધ્યાનયોગ પ્રધાન જાણવો. આમ આ ધ્યાનયોગ બે પ્રકારનો જાગેવા. સમવસરણમાં બેઠેલા जिनेश्वर-तीर्थ:२१ना पर्नु यान-चिंतन ५२ ते प्रथम सातजन योग छे. भूण गाथामा 'खलु' ५६ 44नी थोना माटे छे.
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org