________________
निर्गुणताया गुणाभिमानशून्यतापरत्वम्
३५७
| शब्दः स्वरूपदर्शने । एषैव च अवस्था विज्ञेया रागादिभिर्विवर्जिता तथ्यं सत्यं रूपमात्मनः तत्ता ॥ १६ / २ सा अस्यामेवाऽवस्थायां तन्त्रान्तरोक्तमन्यदपि संवादयन्नाह - 'वैशेषिके'त्यादि ।
वैशेषिकगुणरहितः पुरुषोऽस्यामेव भवति तत्त्वेन । विध्यातदीपकल्पस्य हन्त जात्यन्तराऽप्राप्तेः || १६ / ३॥
विशेषे भवाः = वैशेषिकाः ते च ते गुणाश्च बुद्धि-सुख-दुःखेच्छा-द्वेष प्रयत्नास्तैः रहितः पुरुषोऽस्यामेवावस्थायां भवति तत्त्वेन = परमार्थेन । तेनाऽखण्डशुद्धज्ञान- सुखाद्यन्वय्यात्मद्रव्यरूपाऽपि अशुद्धज्ञानाद्यभावरूपा कल्याणकन्दली
मूलग्रन्थे दण्डान्वयस्त्वेवम् -> तत्त्वेन अस्यामेव पुरुषः वैशेषिकगुणरहितो भवति, विध्यातदीपकल्पस्य हन्त ! | जात्यन्तराऽप्राप्तेः ॥ १६ / ३॥
->
विशेषे भवाः = वैशेषिकाः = अनित्याः कर्मोंपाधिका अशुद्धा इति यावत् । सासयसुक्खो धुव्वो मुक्खो |<- [ ३८९] इति श्रावकप्रज्ञप्तिवचनात्, अत्यक्षं विषयातीतं निरौपम्यं स्वभावजम् । अविच्छिन्नं सुखं यत्र स मोक्षः परिपठ्यते ॥ - [१३/८] इति ज्ञानार्णववचनात्, -> असरीरा जीवघणा उवउत्ता दंसणे य नाणे य । सागारमणागारं लक्खणमेयं तु सिद्धाणं ॥ १६० ॥ न वि अत्थि माणुसाणं तं सुक्खं नवि य सव्वदेवाणं । जं सिद्धाणं सुक्खं अव्वाबाहं | उवगयाणं ॥ १६२ || ← [प्र. पद - २ सू. ५४ ] इति देवेन्द्रस्तवप्रकीर्णक - [ २९४] - प्रज्ञापनावचनादितश्च अखण्डशुद्धज्ञान
| सुखाद्यन्वय्यात्मद्रव्यरूपाऽपि अशुद्धज्ञानाद्यभावरूपा = सविकल्पकज्ञान-वैषयिकसुखादिविरहस्वरूपा मुक्तिः सिद्धा । इदमेवाभिप्रेत्य योगबिन्दी -> चैतन्यं चेह संशुद्धं स्थितं सर्वस्य वेदकम् । तन्त्रे ज्ञाननिषेधस्तु प्राकृतापेक्षया भवेत् ||४५६|| ← | इत्युक्तम् । प्राकृतापेक्षया = विकल्परूपमानसज्ञानविवक्षया । अशुद्धज्ञानादेरज्ञानादिरूपतया कर्मप्रकृतिधर्मत्वान्न मुक्तावनुवृत्तिरिति तु परेषामपि सम्मतमेव । तदुक्तं विष्णुपुराणे -> दुःखाज्ञानमया धर्माः प्रकृतेस्ते तु नात्मनः <- [ ६ / ७ / २२ ] । शुद्धज्ञान| सुखादिकन्त्वात्मधर्मत्वादपवर्गेऽप्यनाविलमेव । अखण्डानन्तानुपमसुखं सिद्धानां न वि अत्थि माणुसाणं तं सुक्खं नेव सब्वदेवाणं । जं सिद्धाणं सुक्खं अव्वाबाहं उवगयाणं ॥ ९८० ॥ ← इत्येवं आवश्यकनिर्युक्तौ दर्शितम् । तत्त्वानुशासने नागसेनेनापि -> आत्मायत्तं निराबाधमतीन्द्रियमनश्वरम् । घातिकर्मक्षयोद्भूतं यत्तन्मोक्षसुखं विदुः || २४२ || यदत्र चक्रिणां सौख्यं यच्च स्वर्गे दिवौकसाम् । कलयाऽपि न तत्तुल्यं सुखस्य परमात्मनाम् ॥ २४६ ॥ - इत्युक्तम् ।
->
यत्तु परैः तस्य निर्गुणत्वमुच्यते तत्तु गुणाभिमानशून्यत्वापेक्षयाऽवगन्तव्यम्, भगवद्गीतायां -> • मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः । सर्वारम्भपरित्यागी गुणातीतः स उच्यते ॥ - • [ १४ / २५] इत्येवंरूपेण गुणाभिमानशून्यतयैव गुणातीतत्वस्य प्रतिपादनात् । तदुक्तं बृहन्नारदीयपुराणे • परस्तु निर्गुणः प्रोक्तो ह्यहङ्कारयुतोऽपरः < [३३/५७] । ततश्च ज्ञानादिसत्त्वेऽपि तदनभिमानाभिमानाभ्यां निर्गुणत्व - सगुणत्वसिद्धेः । मुक्तावात्मनः सत्त्वेऽपि ज्ञानाऽसत्त्वे ज्ञानस्वरूप एवात्मा <२५] इति सौरपुराणवचनमपि विघटेत । एतेन मुक्तिर्हित्वाऽन्यथारूपं स्वरूपेण व्यवस्थितिः ←– [२/१०/६] इति भागवतोक्तिः व्याख्याता । मोक्षधर्मेऽपि यथा दीपः प्रकाशात्मा स्वल्पो वा यदि वा महान् । ज्ञानात्मानं तथा विद्यादात्मानं सर्वजन्तुषु ॥ ←- [२१० / ३९] इत्युक्तमिति । यदपि भागवते सुखं दुःख-सुखात्ययः <- [११/१९/४२] इत्युक्तम्
- [११/
આત્માનું સત્ય સ્વરૂપ.
->
=
વાચ્ય છે. ગાથામાં રહેલ કૃતિ શબ્દ સ્વરૂપદર્શક છે. આ જ અવસ્થા રાગાદિરહિત જાણવી. તથ્ય આત્માની સત્યસ્વરૂપતાના દર્શક તથતાશબ્દથી તે વાચ્ય છે. [૧૬/૨]
Jain Education Intemational
આ જ અવસ્થામાં અન્યદર્શનોક્ત બીજું પણ ઘટાવતા ગ્રંથકારથી કહે છે કે
ગાથાર્થ :- પરમાર્થથી આ જ અવસ્થામાં પુરુષ વૈશેષિકગુણોથી રહિત થાય છે. બુઝાયેલ દીપક જેવો તો જાન્યન્તર પ્રાપ્ત न कुरी थ े. [१६ / 3]
=
* મુક્તિની વિચારણા
ઢીકાર્ય :- વિશેષ પ્રકારની અવસ્થામાં ઉત્પન્ન થનાર ગુણો = वैशेषिङ एग. बुद्धि, सुख, दु:ख, ६२छ, द्वेष, प्रयत्न એ વૈશેષિકગુણ વિશેષગુણ છે. આ બધા વિશેષ ગુણોથી રહિત એવો પુરુષ આ જ અવસ્થામાં પરમાર્થથી હોય છે. તેથી અખંડ શુદ્ધ જ્ઞાન, સુખ વગેરે સ્વરૂપે અન્વયી = વિદ્યમાન એવા આત્મદ્રવ્યસ્વરૂપ મુક્તિ પણ અશુદ્ધ જ્ઞાનાદિના અભાવસ્વરૂપ छे. એવું સિદ્ધ થાય છે. બૌદ્ધને અભિમત સર્વથા અભાવસ્વરૂપ મુક્તિ વાસ્તવિક નથી, કારણ કે બુઝાયેલ = नट थयेल
For Private & Personal Use Only
www.jainelibrary.org