________________
8 उपायस्योपेयाऽव्यभिचारित्वम् &
इह आद्यं = प्रथमं ज्ञानं श्रुतसंज्ञं मतम् । एतद् = अस्य श्रुतज्ञानं 'गुरौ भक्त्यादेः = भक्तिविजय-बहुमानादेः |विधानात् द्वयस्य = चिन्तामय-भावजामयज्ञानयुगलस्य कारणं इष्टम् । तस्माज्जाजत्रयेऽपि रत्नत्रयकल्पे परमादरो विधेयः ॥१०/१६||
॥ इति दशमं सदनुष्ठानषोडशकम् ॥
कल्याणकन्दली य पत्ताई सुत्तविसेसं समासज्ज ||९७३।। छेअसुआईएसु अ ससमयभावेऽपि भावजुत्तो जो । पिअधम्मऽवजभीरू, सो पुण परिणामगो णेओ ।।९७८।। - इत्येवं पञ्चवस्तुकादवसेयाः । सिद्धान्तश्रवणविधिरपि पश्चवस्तुके -> निद्दा-विगहा-परिवज्जिएहिं गुत्तेहिं पंजलिउडेहिं । भत्तिबहुमाणपुव्वं उवउत्तेहिं सुणेअव्वं ॥१००६।। अहिकंखंतेहिं सुभासिआइं वयणाई अत्थमहुराई ।। विम्हिअमुहेहिं हरिसागएहिं हरिसं जणंतेहिं ।।१००७।। - इत्यादिना प्रदर्शितः । तदुक्तं ललितविस्तरायां -> तथा विधिपरता = मण्डलि-निषद्याऽक्षादी प्रयत्नः, ज्येष्ठानुक्रमपालनम्, उचितासनक्रिया, सर्वथा विक्षेपसंत्यागः, उपयोगप्रधानतेति श्रवणविधिः । हेतुरयं कल्याणपरम्परायाः । अतो हि नियमतः सम्यग्ज्ञानम् । न ह्युपाय उपेयव्यभिचारी, तद्भावानुपपत्तेः <- [पृ.१०] || गुरौ = सूत्रार्थदातृगुरुवर्गे तद्भक्ति-विनय-बहुमानादेः विधानात् = करणात् । इत्थमेव तत्त्वावाप्तिसम्भवात् । तदक्तं अध्यात्मगीतायां > ज्ञानिनां भक्तिसेवात आत्मशुद्धिः प्रकाशते । आत्मशुद्धया भवेत् ज्ञानं ततो मोक्षसखोदधिः ।।२२३|| गरुगमं विना ज्ञानं कदापि नैव जायते । गुरुकृपां विना सत्यं ज्ञायते नैव पण्डितैः ।।१४।। - इति । तदुक्तं मत्स्यपुराणेऽपि -> गुरुशुश्रूषया चैव ब्रह्मलोकं समश्नुते <- [२१०/११] । गुरुगीतायामपि -> गुशब्दस्त्वन्धकारः स्यात् रुकारस्तेज उच्यते । अज्ञाननाशकं ब्रह्म गुरुरेव न संशय ॥ [ ] <- इत्येवं गुरुनिरुक्तिरावेदिता । द्वयतारकोपनिषदि अपि -> गुशब्दस्त्वन्धकार: स्यात् रुशब्दस्तन्निरोधकः । अन्धकारनिरोधित्वात् गुरुरित्यभिधीयते ।। गुरुरेव परं ब्रह्म गुरुरेव परा गतिः । गरुरेव परा विद्या गुरुरेव परायणम् ।। गुरुरेव पराकाष्ठा गुरुरेव परं धनम् । यस्मात्तदुपदेष्टाऽसौ तस्मात् गुरुतरो|| गुरुः ।। <- [१६/१७/१८] इत्येवमज्ञाननाशकत्वादिना गुरोः परमोपास्यताऽऽवेदिता । ->गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुदेवो महेश्वरः ।। गुरुदेवः पर ब्रह्म गुरुः पूज्यः परात् परः ।। - (२/८/२१-२२) इति नारदपश्चरात्रोक्तिरप्यत्रानुसन्धेया । तस्मात् = श्रुतमयज्ञानस्य गुरुभक्तिविनयादिसहायस्य चिन्तामयादिज्ञानकारणत्वात. त्रयाणामपि विषयतुष्णोच्छेदकत्वाच्च ज्ञानत्रयेऽपि रत्नत्रयकल्पे परमादरो विधेयः । इत्थमेव योगविशुद्धयुत्पत्तेरिति विभावनीयम् । सम्यग्ज्ञानस्य दुर्लभत्वं तु -> नरत्वं दुर्लभं लोके विद्या तत्र सुदुर्लभा <- [३३७/३] इत्येवं अग्निपुराणेऽपि पठ्यते ॥१०/१६।।
इति मुनियशोविजयविरचितायां कल्याणकन्दल्यां दशमपोडशक-योगदीपिकाविवरणम् ।
છે. ગુરુદેવની ભક્તિ, વિનય, બહુમાન વગેરે કરવાથી આ યોગ્ય જીવનું શ્રુત જ્ઞાન એ ચિંતામય જ્ઞાન અને ભાવનામય જ્ઞાનનું કારણ બને છે. તેથી તે ઈટ છે. માટે ત્રણ રત્ન જેવા ત્રણેય જ્ઞાનમાં પરમ આદર કરવો જોઈએ. [૧૦/૧૬]
વિશેષાર્થ :- જિનપ્રવચનને સાંભળતાં સંવેગ-વૈરાગ્ય થાય તો તે જીવનું જ્ઞાન એ શ્રુતજ્ઞાન કહેવાય. એ જીવ જે ગુરુદેવની ભક્તિ, વિનય, બહુમાન, આશાતનાત્યાગ, ગુણાનુવાદ વગેરે કરે તો તે શ્રુતજ્ઞાન ચિંતાજ્ઞાનાદિનું જનક બને. જિનવાણી સાંભળતી વખતે શ્રોતાએ વૈરાગ્યવાસિત થઈને શ્રુત જ્ઞાનના અધિકારી બની વ્યુતમય જ્ઞાન મેળવવું. ત્યાર બાદ ગુરુભકિન વગેરેમાં ઉલ્લાસથી પ્રવૃત્ત થવું. જેથી તે શ્રુત જ્ઞાન દ્વારા ચિંતામય જ્ઞાન અને ભાવનામય જ્ઞાન પ્રાપ્ત થાય. ચિંતા જ્ઞાન અને ભાવના જ્ઞાન તો પરમ આદરણીય છે જ, પરંતુ ગુરુભકિત વગેરે દ્વારા ચિંતાજ્ઞાનાદિનું કારણ હોવાથી શ્રુત જ્ઞાન પણ પરમ આદરણીય છે. આથી ફલિત થાય છે કે સાધુને પણ ચિંતાજ્ઞાનાદિપૂર્વે તેના કારણભૂત કૃતજ્ઞાન હોય જ છે. કારણ વિના કાર્ય કેવી રીતે સંભવે ? | માટે પૂર્વે ૧૨મા શ્લોકમાં સાધુમાં શ્રુતજ્ઞાનાભાવની વાત કરી તેનો અર્થ એવો સમજવો કે જે શ્રુતજ્ઞાન ચિંતાજ્ઞાનાદિનું કારણ ન બને તેવું કેવળ શ્રુતજ્ઞાન સાધુમાં ન હોય. [૧૦/૧૬].
१. मुद्रितप्रतौ 'गुरोः' इति पाठः, नार्थतो भेदः कश्चित् ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org