________________
परिणामस्वरूपप्रकाशनम् 88
३५९
प्रसङ्गात् । वैशेषिकगुणरहित इति वाग्भङ्ग्या कथञ्चिन्निर्गुणमुक्तिपक्ष आहतः सर्वथा निर्गुणमुक्तिपक्षस्तु | वेदान्त्यादीनामपास्तः ॥ १६ / ३||
अस्यां वस्तुसत्यामवस्थायां तन्त्रान्तरोक्तं सम्भवित्वेन दर्शयन्नाह - एवमित्यादि ।
एवं पशुत्वविगमो दुःखान्तो भूतविगम इत्यादि । अन्यदपि तन्त्रसिद्धं सर्वमवस्थान्तरेऽत्रैव ॥ १६/४॥
एवं = उक्तनीत्या पशुत्वं = अज्ञत्वं तस्य विगमः = अपुनर्भावेन नाशः, दुःखानामन्तः, भूतानां पृथिव्यादीनां | विगमः = आत्यन्तिको वियोग इत्यादि अन्यदपि = उक्तावशिष्टमपि तन्त्रसिद्धं तत्तत्समयप्रसिद्धं सर्व निरवशेषं अवस्थान्तरे = दोषरहित शुद्धगुणावस्थारूपे अत्रैव परतत्त्वस्वरूपे युज्यते नान्यत्र || १६/४॥ एतच्च सर्वमपि तन्त्रान्तरसिद्धं यथाविधवस्तुतत्त्वाभ्युपगमे युज्यते तादृशं वस्तु परीक्षयन्नाह त्यादि ।
-> • 'परिणामिनी'
परिणामिन्यात्मनि सति तत्तद्ध्वनिवाच्यमेतदखिलं स्यात् । अर्थान्तरे च तत्त्वेऽविद्यादौ वस्तुसत्येव ॥१६/५|| केनचिद्रूपेणान्वयित्वे सति केनचिद्रूपेण व्यतिरेकित्वं = परिणामः । स विद्यते यस्य स परिणामी, तस्मिन्
कल्याणकन्दली
=
'वैशेषिकगुणरहित' इति वाग्भङ्ग्या कथञ्चिन्निर्गुणमुक्तिपक्षः औपाधिकगुणोच्छेदात्मकमोक्षपक्ष आदृतः । सर्वथा एकान्तेन = औपाधिक- स्वाभाविकादिसर्वापेक्षया निर्गुणमुक्तिपक्षः तु वेदान्त्यादीनां वेदान्ति - नैयायिक-वैशेषिक-मीमांस| कादीनां अपास्तः समानाऽऽयव्ययत्वेन मुक्तिपरिश्रमस्य वैयर्थ्यापत्तेः, गुणहानेरनिष्टत्वाच्च । तदुक्तं दुःखाभावोऽपि नाऽवेद्यः पुरुषार्थतेष्यते । न हि मूर्च्छाद्यवस्थार्थं प्रवृत्तो दृश्यते सुधीः ॥[ ] - इत्यधिकं मत्कृत-भानुमत्याम् [न्यायालोकटीका| प्रथमप्रकाशे पृ. ३४ ] ॥१६/३॥
->
मूलग्रन्थे दण्डान्वयस्त्वेवम् -> एवं पशुत्वविगमः दुःखान्तः भूतविगमः इत्यादि अन्यदपि तन्त्रसिद्धं सर्वं अवस्थान्तर अत्रैव, युज्यत इति शेषः || १६ / ४ || स्पष्टार्थैव योगदीपिका ||१६ / ४ ||
मूलग्रन्थे दण्डान्वयस्त्वेवम् -> आत्मनि परिणामिनि सति अर्थान्तरे च तत्त्वे अविद्यादौ वस्तुसति एव तत्तद्ध्वनिवाच्यं एतत् अखिलं स्यात् ॥१६/५॥
=
=
Jain Education International
=
-
=
=
केनचिद्रूपेण = ध्वंसप्रतियोगितानवच्छेदकधर्मवत्त्वेन अन्वयित्वे = उत्तरकालवृत्तित्वे सति केनचिद्रूपेण = ध्वंसप्रतियोगितावच्छेदकधर्मवत्त्वेन व्यतिरेकित्वं परिणाम इति । यत्तु योगसूत्रभाष्ये व्यासेन अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ
=
વૈશેષિક ગુણરહિત અશુદ્ધ જ્ઞાનાદિગુણથી રહિત મુકિત છે. એવા પ્રકારનું કહેવાથી કથંચિત્ “ અશુદ્ધ ગુણોની અપેક્ષાએ નિર્ગુણ મુક્તિ પક્ષનો સ્વીકાર થયો અને વેદાંતીઓને માન્ય સર્વથા = એકાંતે નિર્ગુણમુક્તિપક્ષનું નિરાકરણ થયું. [૧૬/૩] વાસ્તવિક આ જ અવસ્થામાં અન્ય દર્શનોક્ત વસ્તુ સંભવી શકે છે. એવું જણાવતા ગ્રંથકારશ્રી કહે છે કે ↓ માથાર્થ :- આ રીતે પશુત્વનો નાશ, દુઃખનો અન્ન, ભૂતવિયોગ ઈત્યાદિ બીજું પણ દર્શનપ્રસિદ્ધ બધું આ જ અવસ્થામાં | संगत अर्ध शडे छे. [१६/४]
=
મોક્ષમાં અન્ધ્રદર્શનોક્ત વસ્તુનો સ્વીકાર / टीडार्थ :- उपरोक्त शेते [१] पशुत्वनो अज्ञत्वनो नाश, } ने इरीथी म्यारेय उत्पन्न न थाय. [२] पोनो नाथ. [3] पृथ्वी, पाएगी, पवन वगेरे लूतनो आत्यंति वियोग.... इत्याहि, उपरोक्त सिवायनुं याग, ते ते दर्शनमां प्रसिद्ध जघु होपरहितશુદ્ધ ગુણોની અવસ્થાસ્વરૂપ આ જ પરતત્ત્વમાં સંગત થઈ શકે, બીજે નહિ. [૧૬/૪]
અન્ય દર્શનોમાં પ્રસિદ્ધ આ બધું ય જેવા પ્રકારના વસ્તુસ્વરૂપનો સ્વીકાર કરવામાં આવે ત્યારે ઘટી શકે છે તેવા પ્રકારની વસ્તુની પરીક્ષા કરતા ગ્રંથકારથી કહે છે કે ↓
गाथार्थ :- પરિણામી આત્મા અને અર્થાતરસ્વરૂપ અવિદ્યા વગેરે તત્ત્વ વાસ્તવિક જ હોય ત્યારે તે તે શબ્દોથી વાચ્ય આ બધું घटी श े. [१६ / प ]
For Private & Personal Use Only
પરિણામી આત્માનો સ્વીકાર
ટીકાર્ય :- કોઈક રૂપે અન્વયી - વિદ્યમાન હોય અને કોઈક રીતે અવિદ્યમાનતા સ્વરૂપ પરિણામ જેની પાસે હોય તે પરિણામી
www.jainelibrary.org