________________
8 प्रीतित्व- भक्तित्वविचारः
तृतीयमाह -> 'वचनेत्यादि ।
वचनात्मिका प्रवृत्तिः सर्वत्रौचित्ययोगतो तु । वचनानुष्ठानमिदं चारित्रवतो नियोगेन || १० / ६ ॥ क्रियारूपा सर्वत्र
वचनात्मिका = 'आगमार्थानुस्मरणाऽविनाभाविनी प्रवृत्तिः सर्वस्मिन् धर्मव्यापारे क्षान्ति-प्रत्युपेक्षादौ औचित्ययोगतः देश-काल- पुरुष - व्यवहाराद्यानुकूल्येन या तु भवति इदं = एवं प्रवृत्तिरूपं वचनानुष्ठानं चारित्रवतः = साधोः नियोगेन नियमेन भवति, तस्यैव भवदुर्गलङ्घनषष्ठगुणस्थानाऽ
=
कल्याणकन्दली
=
| इदमेवाभिप्रेत्य योगविंशिकावृत्तौ -> प्रीतित्व- भक्तित्वे सन्तोष्य-पूज्यकृत्य कर्तव्यताज्ञानजनितहर्षगतौ जातिविशेषौ <[गा. १८ वृ. पृ. १६] इत्युक्तम् । यद्वा क्रियागुणः = क्रियानुगुणः क्रियानुकूलः = क्रियाफलकः सन्तोष्य-पूज्यसम्बन्धिस्वकार्यजनको यो मानसिकहर्षः तद्गतौ जातिविशेषौ प्रीतित्व- भक्तित्वे इति न प्रीत्यनुष्ठानेन भक्त्यनुष्ठानस्योपक्षय इति भावनीयम् । धर्मसङ्ग्रह टिप्पणके तु प्रस्तुतटीकाकृतैव -> वस्तुतः प्रीतित्व-भक्तित्वे इच्छागतजातिविशेषौ तद्वज्जन्यत्वेन प्रीति - भक्त्य - नुष्ठानयोर्भेदः <- इत्युक्तमिति ध्येयम् ॥१०/५ ॥
=
मूलग्रन्थे दण्डान्वयस्त्वेवम् (-> सर्वत्र औचित्ययोगत: या तु वचनात्मिका प्रवृत्तिः इदं वचनानुष्ठानं, चारित्रवतो नियमेन ||१० / ६ ॥ इयमपि कारिका दीक्षाद्वात्रिंशिका योगविंशिकावृत्त्यादौ [द्वा. द्वा. २८/८ यो गा. पृ. १७ ] समुद्धृता वर्तते । एतदर्थानुपातिनी गाथा सम्बोधप्रकरणे [१ / २३५] चैत्यवन्दनमहाभाष्ये च - जो पुण जिणगुणचेईसुत्तविहाणेण वंदणं कुणइ । वयणाणुट्ठाणमिणं चरित्तिणो होइ नियमेण ॥। ८९१ ।। - इत्येवं वर्तते । आगमार्थानुस्मरणाविनाभाविनी = शास्त्रार्थानुसन्धान| पूर्विका कार्ये कारणोपचारात् वचनात्मिका क्षान्ति-प्रत्युपेक्षादौ क्षमाद्यान्तरिकनैश्चयिकयतिधर्म-प्रत्युपेक्षण-प्रतिलेखन-पिण्ड| विशोध्यादिबाह्यव्यावहारिकयतिधर्मसम्बन्धिनी देश - काल - पुरुष - व्यवहाराद्यानुकूल्येन क्रियारूपा प्रवृत्तिः वचनानुष्ठानं साधोः नियमेन = उपचारपरिहारेण भवति । वचनानुष्ठानं सर्वत्राऽऽगमात्मकप्रवृत्तिरूपं चरित्रिणः साधोः नान्यस्य पार्श्वस्थादेः <- (श्रा.वि.प्र.१ गा. ७ पृ. १४३ ) इति श्राद्धविधिवृत्तिकारः । एतावता -> शास्त्रार्थ प्रतिसन्धानपूर्वा भावसाधोः सर्वत्रोचितप्रवृत्तिः वचनानुष्ठानमिति पर्यवसितम् । तदुक्तं धर्मसङ्ग्रहटिप्पणके -> वचनानुष्ठानत्वं वचनस्मरणनियतप्रवृत्तिकत्वम् <- [ध.सं.गा. ३- पृ.६] इति । देश - काल - पुरुष - व्यवहारावस्था परिणामाद्यतिक्रमेण तु कर्तव्यस्याऽप्यकर्तव्यत्वात् । इत्थमेव जिनाज्ञाया व्यवस्थितत्वादिति प्रागुक्तमेव [ २ / १२ पृ. ५३ ] |
अस्य साधुस्वामिकत्वं समर्थयति ->
तस्यैव = साधोरेव भवदुर्गलङ्घनषष्ठगुणस्थानावाप्तेः, तत्र च = षष्ठगुणस्थानके
Jain Education Intemational
२३७
=
=
કાર્ય ભક્તિથી થાય છે. માટે બાહ્ય દૃષ્ટિએ પત્ની અને માતાસંબંધી ભરણ-પોષણ વગેરે કાર્ય સરખા દેખાવા છતાં વસ્તુતઃ ભિન્ન છે. તેમ પ્રીતિઅનુષ્ઠાન અને ભક્તિઅનુષ્ટાન બહારથી સમાન જણાતા હોવા છતાં વાસ્તવમાં તે બન્ને વિલક્ષણ જ છે. કારણના ભેદથી કાર્યમાં ભેદ માનવો ઉચિત જ છે. પ્રીતિ અને ભક્તિ અલગ-અલગ જ છે.
-
તાર્કિક વિદ્વાનોનો આશય એ છે કે - પ્રીતિ અને ભક્તિ એ બન્ને ક્રિયાઅનુકૂલ માનોરથિક હર્ષસ્વરૂપ હોવા છતાં તેમાં રહેલ પ્રીતિત્વ જાતિ અને ભક્તિત્વ જાતિ પરસ્પર ભિન્ન છે. પ્રીતિઅનુષ્ઠાનકારણતાવચ્છેદક તરીકે પ્રીતિત્વ જાતિ અને ભક્તિઅનુષ્ઠાનના કારણતાઅવચ્છેદકધર્મ તરીકે ભક્તિત્વ જાતિ સિદ્ધ થાય છે. કારણતાઅવચ્છેદક ધર્મ ભિન્ન હોવાના કારણે પ્રીતિઅનુષ્ઠાન અને ભક્તિઅનુષ્ઠાન સ્વરૂપ કાર્ય પણ ભિન્ન = સ્વતંત્ર સિદ્ધ થાય છે. માટે પુનરુક્તિ દોષ નથી. તથા પ્રીતિઅનુષ્ઠાનથી ભક્તિ અનુષ્ઠાન यरितार्थ = गतार्थ सिद्ध धतुं नथी. [१० / ५ ]
મૂલકારશ્રી સદનુષ્ઠાનના ત્રીજા ભેદ સ્વરૂપ વચનાનુષ્ઠાનને જણાવે છે.
ગાથાર્થ :- સર્વત્ર ઔચિત્યયોગથી જે વચનાત્મક પ્રવૃત્તિ થાય તે વચનાનુષ્ઠાન જાણવું. આ વચનાનુષ્ઠાન નિયમા સાધુને डोय छे. [१०/६ ]
For Private & Personal Use Only
* साधुने वयनानुष्ठान )
ટીકાર્ય :- ક્ષમા, પડિલેહણ વગેરે સર્વ ધર્મવ્યવહારને વિશે દેશ, કાળ, પુરુષ, વ્યવહાર વગેરેને અનુકૂળ રીતે આગમોક્ત અર્થવિષયક સ્મરણથી વ્યાપ્ત એવી જે ક્રિયા થાય તે પ્રવૃત્તિસ્વરૂપ વચનાનુષ્ઠાન જાણવું. આ અનુષ્ઠાન નિયમા મુનિને હોય, १. मुद्रितप्रती ' आगमार्थस्य' इति पाठ: । २ मुद्रितप्रतौ इदमेवं प्रवृ... <- इत्यशुद्धः पदच्छेदः । ३ मुद्रितप्रतौ 'भवदुर्गलङ्गगं ष... '
इत्यशुद्धः पाठः ।
www.jainelibrary.org