________________
२८२ द्वादशं षोडशकम्
8 देशविरत्याराधनात् सर्वविरतियोग्यताविर्भावः 008
न्यासः = व्रतप्रतिज्ञाकालविहिताचार: (सा विद्यते यस्य स तवान् तस्मिन् = तद्वति च पुरुषे देशदीक्षावति सर्वदीक्षावति च सम्यक् = समीचीनं = सङ्गतं तन्नामादिस्थापन) तेषां = प्रवचनप्रसिद्धानां जामादीनां चतुण्णा स्थापनं = आरोपणं अविद्वतं = विद्रवरहितं = अनुपप्लवमिति यावत् । कथं तन्नामादिस्थापनं 'स्वगुरुभिः योजन = स्वजीतानुरोधेन विधानं, ततः ॥१२/७॥
'जामन्यासस्य दीक्षानिमित्तत्वे को हेतु: ?' इत्यत आह -> 'नामे'त्यादि । नामनिमित्तं तत्त्वं तथा तथा चोद्धृतं पुरा यदिह । तत्स्थापना तु दीक्षा तत्त्वेनाऽन्यस्तदुपचारः ॥१२/८॥
कल्याणकन्दली इत्युक्तम् । देशविरतिदीक्षा सर्वविरतिदीक्षा चेति । तदुक्तं निशीथभाष्ये -> दुविहो चरणधम्मो य अगारमणगारियं चेव <- [३३००] । तदुक्तं स्थानाङ्गेऽपि -> चरित्तधम्मे दुविहे पन्नत्ते । तं जहा - आगारचरित्तधम्मे चेव, अणगार-चरित्तधम्मे चेव - (२/१) इति । समयसारे देवानन्दसूरिभिरपि -> सावज्जजोगविरई सम्मं चारित्तं पण्णत्तं । तं च दुविहं ।। तं जहा- सञ्चओ देसओ अ - [९] इत्युक्तम् । तदक्तं योगबिन्दौ अपि -> देशादिभेदतश्चित्रमिदं चोक्तं महात्मभिः <- [३५७], इदं = चारित्रम् । कथारत्नकोशेऽपि -> असेससावज्जवजिया दिक्खा । सा पुण समत्थअसमत्थगाहगावेक्खया दुविहा <- [पृ.३४९/गा.२] इत्युक्तम् । एतेन -> सावज्जजोगविरई चरणं ओहेण देसियं समए । भेषण उ दविगप्पं देसे सब्वे अ नायव्वं ॥११४।। - इति पुष्पमालावचनमपि व्याख्यातम् , दीक्षा-विरति-चरण-चारित्र-संयमादीनामनर्थान्तरत्वात् । देशविरति-सर्वविरत्यधिकारिणोः प्रायः साम्यात्यागक्तदीक्षाधिकारिविशेषणसम्बन्ध उभयत्र कार्यः. न इदमेवाभिप्रेत्य श्रीहेमचन्द्रसूरिभिः पुष्पमालायां -> संवेगभाविअमणो सम्मत्ते निच्चलो थिरपइन्नो । विजइंदिओ अमाई, पन्नवणिज्जो किवालु य ।। जइधम्ममि कुसलो धीमं आणारुई सुसीलो अ । विनायतस्सरूवो अहिगारी देसविरईए ।। पाए। हंति जोगा पब्बजाए वि ति च्चिय मणुस्सा । देसकुलाइसुद्धा बहुखीणप्पायकम्मसा ।। - [१२०/२१/२२] इत्युक्तम् ।।
उपन्यासश्चास्या यथाक्रममेव युक्तः, देशविरत्याराधनादेव सर्वविरतियोग्यतायाः प्रायः प्रादुर्भावाद् । इदमेवाभिप्रेत्य धर्मबिन्दौ मूलकारैरेवोक्तं -> पदं पदेन मेधावी यथाऽऽरोहति पर्वतम् । सम्यक्तथैव नियमाद् धीरश्चारित्रपर्वतम् ॥[३/१७ स्तोकान् गुणान् समाराध्य बहूनामपि जायते । यस्मादाराधनायोग्यस्तस्मादादावयं मतः ।। - [३/१८] अयं = श्रावकधर्मः देशविरतिरूपः । -> श्रावकधर्मः अणुव्रतायुपासकप्रतिमागतक्रियासाध्यः साधुधर्माभिलाषातिशयरूपः आत्मपरिणामः । साधुधर्मः पुनः सामायिकादिगतविशुद्धक्रियाऽभिव्यङ्ग्यः सकलसत्त्वहिताशयामृतलक्षणः स्वपरिणाम एव, क्षायोपशमिकादिभावरूपत्वाधर्मस्य <- [पृ.५०] इति व्यक्तं ललितविस्तरायाम् । प्रवचनप्रसिद्धानां नामादीनां = नाम-स्थापना-द्रव्य-भावानां चतुर्णा आरोपणम् । स्वजीतानुरोधेन = स्वगुरुपरम्पराऽऽचीर्णव्यवहारानुसारेण विधानं = करणं, ततः = तस्मात् । सामाचारीप्रकरणे च पूर्वाचार्यैः -> 'पुच्छा वासे चिइ 'वेस "वंदणुस्सग्गः लग्गअट्ठतिअं । “समइतिअ 'तिपयाहिण १०उस्सग्गो नाम १५अणुसट्ठी ।। - (पृ.१४) इत्येवं दीक्षाविधिरुक्तः ॥१२/७॥ દીક્ષાવિશિષ્ટ વ્યક્તિમાં પ્રવચનમાં પ્રસિદ્ધ એવા નામ, સ્થાપના, દ્રવ્ય અને ભાવ - આ ચાર નિક્ષેપનું આરોપણ સમ્યક ઉપદ્રવરહિત રીતે પોતાના ગુરુઓ વડે પોતાના જીત વ્યવહારને અનુસાર કરવાથી દીક્ષામાં વાસ થાય છે. અર્થાત્ વ્રત-પ્રતિજ્ઞાના સમયે વિશેષ પ્રકારનો જે શાસ્ત્રવિહિત આચાર થાય છે તે દીક્ષા કહેવાય છે. [૧૨/૭]
11 દીક્ષાવાસ છે વિશેષાર્થ :- દીક્ષાના આ બે પ્રકાર છે -દેશવિરતિ અને સર્વવિરતિ. -> દીક્ષામાં ન્યાસ કરવો એટલે શું ? એટલે કે દીક્ષામાં વ્રતની પ્રતિજ્ઞાના સમયે થનાર શાસ્ત્રવિહિત આચાર શું છે ? મતલબ કે વ્રતપ્રતિજ્ઞાના અવસરે શાસ્ત્રવિહિત ક્યો આચાર કરવાથી દીક્ષાવાસ થયો કહેવાય ? - આ પ્રશ્નનો જવાબ એ છે કે જેની દીક્ષા થાય છે તેમાં તેના ગુરુઓ પોતાના જીત વ્યવહારને | અનુસારે શાસ્ત્રપ્રસિદ્ધ દીક્ષા સંબંધી નામ, સ્થાપના, દ્રવ્ય, ભાવ - આ ચાર નિપાઓનું આરોપણ કરે એટલે દીક્ષાન્યાસ કહેવાય. ત્યારે તાત્ત્વિક શાસ્ત્રીય દીક્ષા થઈ કહેવાય. અર્થાત્ પોતાના ગુરુ નામાદિન્યાસ કરે તે જ દીક્ષાનું નિમિત્ત છે; તેના કારણે તે વ્યક્તિ દીક્ષિત થઈ કહેવાય. નામાદિ નિક્ષેપનો નાસ ન થાય અથવા તો પોતાના ગુરુના બદલે ગમે તે સંસારી વ્યક્તિ નામાદિનું 3 આરોપણ કરે અથવા વ્યવહારનું ઉલ્લંઘન કરીને જે નામાદિનું સ્થાપન થાય તે દીક્ષાન્યાસ ન કહેવાય. [૧૨/૭] | ‘નામસ્થાપન દીક્ષાનું નિમિત્ત છે' આવું માનવામાં શું હેતુ રહેલો છે ? આ પ્રશ્ન ઉપસ્થિત થવાથી ગ્રંથકારથી જણાવે છે કે – १. मुद्रितप्रती ह. प्रतौ च ( ) चिह्नद्वयान्तर्गतः पाठो नोपलभ्यते, मूलानुसारेण योगदीपिकात्र त्रुटिता प्रतिभाति । अतः सुगमार्थकल्पनावृत्तिगतः पाठोऽत्र योजितोऽस्माभिः ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org