________________
8 अङ्गत्वनिरूपणम्
यत् = यस्मात् नामनिमित्तं = नामहेतुकं तत्त्वं = 'जामप्रतिपाद्यगुणवत्त्वं प्रशान्ततादिजननाभिप्रायेणाऽऽप्तप्रशान्तादिनाम्नः प्रशमादिरूपोपलम्भात् तत्तन्नाम्नैव तत्तदभिप्रायस्मारणात्तत्तद्गुणानुकूलप्रवृत्त्या तत्तद्गुणसिद्धेः । [ था तथा च = तेज तेज स्वरूपेण उद्धृतं = कृतनिर्वाहं इह = प्रवचने पुरा मुनिभिः । तस्मात् तत्स्थापना | = नामस्थापनैव तत्त्वेन परमार्थेज दीक्षा, अन्यः क्रियाकलापः तदुपचारः = नामस्थापनारूप-मुख्यदीक्षाकर्मणः पूर्वोत्तरभावेनाऽङ्गमात्ररूप इत्यर्थः ॥१२/८॥
-
एवं जामन्यासस्य दीक्षानिमित्तत्वं साधितम् । स्थापनादिन्यासस्य तु तत्त्वेऽविप्रतिपत्तिरेवेति नामादितुष्टयन्यासस्य दीक्षात्वात् पृथवफलप्रदर्शनपूर्व तत्रैव यत्नोपदेशमाह -> 'कीर्ती' त्यादि ।
कीर्त्त्यारोग्यध्रुवपदसम्प्राप्तेः सूचकानि नियमेन । नामादीन्याचार्या वदन्ति तत्तेषु यतितव्यम् ||१२ / ९ ॥
कीर्तिः = श्लाघा. आरोग्यं = जीरुजत्वं, प्राक्तनसहजौत्पत्तिकरोगविरहात्, ध्रुवं = स्थैर्य, भावप्रधाननिर्देशात् । कल्याणकन्दली
=
प्रशान्ततादिगुणनिष्पत्तेः ।
मूलग्रन्थे दण्डान्वयस्त्वेवम् -> यत् नामनिमित्तं तत्त्वं तथा तथा च पुरा इह उद्धृतम् । तत्स्थापना तु तत्त्वेन दीक्षा अन्यः तदुपचारः ||१२ / ८ | इयं कारिका दीक्षाद्वात्रिंशिकावृत्त्यादी [ द्वा. द्वा. २८/४] समुद्धृता वर्तते । शान्ततादिजननाभिप्रायेणेति । एतेन दीक्षावसरे मूलनाम एव स्थाप्यते, न तु परिवर्तनं तत्रेति लुम्पकमतं प्रत्याख्यातम्, तद्गुणोद्देशेन क्रियमाणतया नूतननामन्यासस्याऽपि समीचीनत्वात् प्राक् प्रयोजनविशेषेण पित्रादिकृत-कचरादास-गांडालाललाभाई प्रभृतिनाम्ना आहुतस्य साधोः मनोऽस्वास्थ्यादयः परेषाञ्चाऽप्रत्ययादयो दोषाः स्युरिति दिक् । तत्तद्गुणसिद्धिप्रकारमेवादयति तत्तन्नाम्नैव आप्तकृतप्रशान्तादिनाम्नैव तदभिप्रायस्मरणात् प्रशान्ततादिजननप्रयोजनप्रतिसन्धानात् जात्यादिम्पन्नानां तत्तद्गुणानुकूलप्रवृत्त्या तत्तद्गुणसिद्धेः अन्यः करयोजन-वन्दन-कायोत्सर्गादिलक्षणः क्रियाकलापः नामस्थापनारूपमुख्यदीक्षाकर्मणः = अभिधानारोपणात्मकस्य धानस्य दीक्षाकर्मणः पूर्वोत्तरभावेन अङ्गमात्ररूपः, प्रधानस्योपकरणं = अङ्गम् । केचित्तु अन्यार्थत्वमङ्गत्वमित्याहुः । तदीयधानफला जनकत्वे सति तदीयप्रधानफलजनकव्यापारजनकत्वं अङ्गत्वं घटादावतिव्याप्तिवारणाय सत्यन्तमित्यन्ये ॥ १२ / ८ ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् नामादीनि नियमेन कीर्त्यांरोग्यध्रुवपदसम्प्राप्तेः सूचकानि [इति] आचार्या वदन्ति । त् तेषु यतितव्यम् ।।१२ / ९ || इयं कारिका दीक्षाद्वात्रिंशिकावृत्ती [ द्वाद्वा. २८/५] समुद्धृता । नीरुजत्वं प्राक्तनसहजीत्पत्तिकरोगविरहादिति । प्राक्कालीना ये सहजाः = सहोत्पत्तिकाः वत्, औत्पत्तिकाः = अभिनवोत्पन्ना उत्पत्स्यमाना वा रोगाः तेषामभावादिति भावः । ध्रुवं = ध्रुवता = गाथार्थ :- પૂર્વે જિનશાસનમાં તે તે સ્વરૂપે નામનિમિત્તક તત્ત્વ નિર્વાહ કરાયેલ છે. તેથી નામનું આરોપણ એ જ પરમાર્થથી क्षा छे जी अघु तो मुख्य दीक्षानो उपचार छे. [१२ / ८ ]
=
નામન્યાસ એ જ મુખ્ય દીક્ષા
ટીકાર્ય :- તત્ત્વ નામહેતુક છે. અર્થાત્ નામથી પ્રતિપાદ્ય ગુણવત્તા નામનિમિત્તક છે; કારણ કે પ્રશાંતતા વગેરે ગુણો -પન્ન કરવાના અભિપ્રાયથી આપ્ત પુરુષે જેનું પ્રશાંત વગેરે નામ રાખેલ છે તેમાં પ્રશાંતતા વગેરે ગુણો પ્રાપ્ત થાય છે. પ્રશાંત ગેરે તે તે નામથી જ પ્રશાંતતા વગેરે તે તે ગુણોને ઉત્પન્ન કરવાનો આપ્ત પુરુષનો અભિપ્રાય યાદ આવવાથી પ્રશાંતતા વગેરે તે ગુણોને અનુકૂળ એવી પ્રવૃત્તિના કારણે પ્રશાંતતા વગેરે તે તે ગુણોની સિદ્ધિ પ્રાપ્તિ થાય છે. જિનશાસનમાં પૂર્વ ળમાં મુનિઓ દ્વારા તે તે સ્વરૂપે નામનિમિત્તક તત્ત્વનો નિર્વાહ થયેલ છે. માટે નામનું આરોપણ એ જ પરમાર્થથી દીક્ષા (વંદન, હાથ જોડવા, કાઉસગ્ગ, મુંડન વગેરે) અન્ય ક્રિયાઓનો સમૂહ તો નામારોપણસ્વરૂપ મુખ્ય દીક્ષા વિધિમાં આગળછા હોવા સ્વરૂપે કેવળ અંગસ્વરૂપ -ઘટકસ્વરૂપ તેનો ઉપચાર છે. [૧૨/૮]
આ રીતે નામનું આરોપણ એ દીક્ષાનું નિમિત્ત છે - એવું ગ્રંથકારશ્રીએ સિદ્ધ કર્યું. સ્થાપના, દ્રવ્ય અને ભાવનું આરોપણ । દીક્ષાનું નિમિત્ત છે. આ વાતમાં તો કોઈ વિવાદ છે જ નહિ. આમ નામ, સ્થાપના, દ્રવ્ય અને ભાવ - આ ચારનો ન્યાસ । જ (સંન્યાસ =) દીક્ષા હોવાથી અલગ-અલગ ફળ બતાવવા પૂર્વક તેમાં જ પ્રયત્ન કરવાનો ઉપદેશ ગ્રંથકારથી આપે છે. नाभाहि न्यासनुं इन
Jain Education Intemational
=
=
२८३
2
For Private & Personal Use Only
ગાથાર્થ :- નામ (= દીક્ષા વખતે નામકરણ) વગેરે નિયમા કીર્તિ, આરોગ્ય, સ્થિરતા અને પદની પ્રાપ્તિના સૂચક હોય - आयार्यो से छे. माटे नामादिमां (नूतन दीक्षितनुं नाम वगेरे शुभ राजवानो) प्रयत्न उवो अर्ध. [१२ / ८ ] मुद्रितप्रती > नामप्रतिपाद्यगुणवत्त्वहेतुकं' इति पाठः । २ मुद्रितप्रती -> तत्स्थापनैव तत्त्वेन - इति त्रुटितः पाठो वर्तने ।
चिरपूर्वकालीना इति
स्थैर्य,
www.jainelibrary.org