________________
e अयोग्यदाने दीक्षाया अनिष्टत्वम्
२८१
अस्मै योग्याय विधिपूर्वं सम्यक् = अवैपरीत्येन तन्त्रस्य = शास्त्रस्य अनुसारतो दीक्षा देया, इति = अमुना प्रकारेण योग्याय दीयमाना, (एषा) दीक्षा निर्वाणस्य = मोक्षस्य बीजम्, अन्यथा = अयोग्यदाने अत्यन्तं अतिशयेन अनिष्टफलदा दुरन्तसंसारफला || १२ / ६ ||
'का पुजरियं दीक्षा ? इत्याह 'देशे' त्यादि ।
देश-समग्राख्येयं विरतिर्न्यासोऽत्र तद्वति च सम्यक् । तन्नामादिस्थापनमविद्रुतं स्वगुरुयोजनतः || १२/७॥
देशाख्या समग्राख्या च इयं दीक्षा विरतिः उच्यते, देशविरतिदीक्षा सर्वविरतिदीक्षा चेत्यर्थः । अत्र = दीक्षायां
कल्याणकन्दली
मूलग्रन्थे दण्डान्वयस्त्वेवम् -> अस्मै विधिपूर्वं सम्यक् तन्त्रानुसारतो दीक्षा देया । इति एषा निर्वाणबीजम्; अन्यथा अत्यन्तं अनिष्टफलदा ||१२ / ६ ||
=
विधिपूर्व समवसरणाऽऽगमन-पुष्पाञ्जलिप्रक्षेपादिविधिवत्, तदुक्तं मूलकारैरेव पञ्चाशके रइयम्मि समवसरणे एवं भत्तिविहवाणुसारेण । सूइभूओ उपदेसे अहिगयजीवो इहं एइ ॥ भुवणगुरुगुणक्खाणा, तम्मी संजायतिव्वसद्धस्स । विहिसासणमोहेणं तओ पवेसो तहिं एवं || वरगंधपुप्फदाणं सियवत्थेणं तहच्छिठयणं च । आगइगइविण्णाणं इमस्स तह पुप्फपाएण || अभिवाहरणा अण्णे णियजोगपवित्तिओ य इति । दीवाइजलणभेया, तदुत्तरसुजोगओ चेव || बाहिं तु पुप्फपाए, वियडणचउसरणसुमणमाईणि । काराविज्जर एसो वारतिगमुवरि पडिसेहो । परिसुद्धस्स उ तह पुप्फपायजोगेण | देसणं पच्छा । ठितिसाहणमुवबूहण हरिसाइपलोयणं चेव ।। <- [२/२३-२८] इत्यादि । साम्प्रतन्तु दीक्षाविधौ पुष्पाञ्जलिप्रक्षेपादिकं न कस्यामपि सामाचार्यां वर्तते इति ध्येयम् । शास्त्रस्येति अपरोवतावं सव्वहा, सुगुरुसमीवे, पूइत्ता भयवंते बीअरागे साहू अ, तोसिऊण विहवोचिअं किवणाई, सुप्पउत्तावस्सए, सुविसुद्धनिमित्ते, समाहिवासिए विसुज्झमाणो महया | पमोएणं सम्मं पव्वज्जा लोअधम्मेहिंतो लोगुत्तरधम्मगमणेण <- इति पञ्चसूत्रादिशास्त्रस्य अनुसारतो दीक्षा देया व्रतारोपणादिना तदुक्तं यजुर्वेदेऽपि -> व्रतेन दीक्षामाप्नोतीति [१/९०/२] ।
<
,
मोक्षस्य बीजं, अनुषङ्गतः स्वर्गादिफला इत्यपि गम्यते । अनेन यो दीक्षते स देवतानामेको भवति <- [३८ / १ / १] इति शतपथब्राह्मणवचनमपि व्याख्यातम् ।
अयोग्यदाने अतिशयेन दुरन्तसंसारफला, जिनाज्ञाविराधनात् तदुक्तं -> इहलोयम्मि अकित्ती परलोए दुग्गई धुवा तेसिं । आणं विणा जिणाणं जे ववहारं ववहरति ॥ <- [ ] इति । उपदेशपदेऽपि आयपरपरिचाओ, आणाकोवेण इहरहा णियमा <- [ ३६ ] इत्युक्तम् । अन्यथा = विधिभङ्गे इत्यपि दृष्टव्यम्, ततोऽपि महानर्थोद्भवात् एसा जिणाणमाणा | महाकल्लाणत्ति न विराहिअव्वा बुहेणं महाणत्थभयाओ सिद्धिकंखिणा - [ ३ / ६ ] इति पञ्चसूत्रवचनात् ॥१२/६॥
मूलग्रन्थे दण्डान्वयस्त्वेवम् -> देश- समग्राख्या इयं विरतिः; तद्वति च सम्यग् अविद्रुतं स्वगुरुयोजनतः तन्नामादिस्थापनं | = अत्र न्यासः ||१२/७॥ । एतत्कारिकोत्तरार्ध : दीक्षाद्वात्रिंशिकावृत्तौ [द्वाद्वा. २८/४] समुद्धृतः । एतत्कारिकायुगलमुपजीव्य दीक्षाद्वात्रिंशिकायां देया दीक्षाऽस्य विधिना नामादिन्यासपूर्वकम् । हन्तानुपप्लवश्चायं सम्प्रदायानुसारतः ||४|| ←
=
ગાથાર્થ ઃ- આ યોગ્ય જીવને વિધિપૂર્વક સમ્યક્ શાસ્ત્રાનુસારે દીક્ષા આપવી જોઈએ. આ દીક્ષા મોક્ષનું કારણ છે. બાકી ते अत्यंत अनिष्टहायी जने. [१२ / ६ ]
ઢીકાર્થ :- આ યોગ્ય જીવને વિધિપૂર્વક, વિપર્યાસ વગર (- સ્વાર્થ-સેવા વગેરે હેતુ વિના) શાસ્ત્રના અનુસારે દીક્ષા આપવી જોઈએ. આ રીતે યોગ્ય જીવને અપાતી દીક્ષા મોક્ષનું કારણ બને છે. બાકી, અયોગ્યને દીક્ષા અપાય તો તે અત્યંત અનિટ ફળદાયી બને. અર્થાત્ દુઃખેથી જેનો નાશ થાય એવા દીર્ઘ સંસારરૂપી ફળને આપનાર બને. [૧૨/૬]
‘આ દીક્ષા શું છે ?' આ પ્રશ્નના જવાબમાં ગ્રંથકારથી કહે છે કે –
ગાથાર્થ :- દેશ અને સમગ્ર નામની આ વિરતિ છે. દીક્ષાયુક્ત જીવમાં સમ્યક્ ઉપદ્રવરહિત તે નામાદિનું પોતાના ગુરુઓ દ્વારા સ્થાપન કરવાથી આ દીક્ષામાં ન્યાસ થાય છે. [૧૨/૭]
दीक्षाना बे प्रहार
ટીકાર્થ :- દેશ નામની અને સમગ્ર નામની આ દીક્ષા વિરતિ કહેવાય છે. અર્થાત્ દેશિવરતિદીક્ષા અને સર્વવિરતિદીક્ષા.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org