________________
३४८ पञ्चदशं षोडशकम्
* इषुपातदृष्टान्तयोजना * = प्रकृष्टं ज्योतिः प्रकाशरूपम् । इषुपातोदाहरणचैतद् यथा केनचिद् धनुधरण लक्ष्याऽऽभिमुख्येन तदऽविसंवादितया च बाणो व्यापारितो यावत्तस्य बाणस्य न विमोचनं तावत्तत्प्रगुणतामात्रेण तदऽविसंवादित्वेन च समोऽनालम्बजयोगः । यदा तु तस्य बाणस्य मोचनलक्ष्याऽविसंवादिपतनमात्रादेव 'स तदा लक्ष्यवेध एवं यदाऽनालम्बनध्यानमोचनं ध्यानान्तरिकाख्यं तदैव परतत्त्ववेधकल्पः केवलप्रकाश इति ॥१५/१०||
कीदृशं पुलस्तत्केवलज्ञानम् ?' इत्याह -> 'आत्मस्थमित्यादि ।
आत्मस्थं त्रैलोक्यप्रकाशकं निष्क्रियं परानन्दम् । तीतादिपरिच्छेदकमलं ध्रुवं चेति समयज्ञाः ॥१५/११॥ आत्मस्थं = जीवस्थं सत् त्रैलोक्यस्य त्रिलोकीव्यवस्थितस्य ज्ञेयस्य प्रकाशकं निष्क्रियं = गमनादिक्रियारहितं
- कल्याणकन्दली ज्योतिः = प्रकाशरूपमिति । यथोक्तं नादबिन्दूपनिषदि -> ततः परमयं शुद्धं व्यापकं निर्मलं शिवम् । सदोदितं परं ब्रह्म ज्योतिषामुदयो यतः ॥१७।। अतीन्द्रियं गुणातीतं मनो लीनं यदा भवेत् । अनुपमं शिवं शान्तं योगयुक्तं सदा भजेत् ।।१८।। - इति । इषुपातदृष्टान्त-दार्टान्तिकयोरेवमुपमाऽवगन्तव्या, धनुर्धरः = क्षपकः, धनुर्दण्डः = क्षपकश्रेणिः, लक्ष्य = परतत्त्वं, बाणः = अनालम्बनयोगः, शरमोचनं = ध्यानान्तरिका, लक्ष्यवेधः = परतत्त्वप्रकाशः केवलप्रकाश इति ।। तथाहि क्षपकेण धनुर्धरण क्षपकश्रेण्याख्यधनुर्दण्डे लक्ष्यपरतत्त्वाभिमुखं तद्वेधाविसंवादितया व्यापारितो यो बाणः तत्स्थानीयोऽनालम्बनयोगः । यावत्तस्य न मोचनं तावदनालम्बनयोगव्यापारः, यदा तु ध्यानाऽन्तरिकाख्यं तन्मोचनं तदाऽविसंवादितत्पतनमात्रादेव लक्ष्यवेध इतीषुपातकल्पः सालम्बनः केवलप्रकाश एव भवति न त्वनालम्बनयोगव्यापारः, फलस्य सिद्धत्वादिति निर्गलितार्थो व्यक्तो योगविंशिकावृत्ती [पृ.१८] ।
योगदृष्टिसमुच्चये तु [३४] अविसंवादितया अवञ्चकत्रयमिषुलक्ष्यक्रियोपममिति वर्णितम् । चित्तैकाग्यपरतयेषुकारदृष्टान्तो भागवते -> तदैवमात्मन्यवरुद्धचित्तो न वेद किश्चिद्वहिरन्तरं वा । यथेषुकारो नृपतिं व्रजन्तमिषौ गतात्मा न ददर्श पार्श्वे ॥ भाग.११/९/१३] - इत्येवं वर्णितः । मुण्डकोपनिषदि तु -> प्रणवो धनुःशरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते । अप्रमत्तेन वेद्धव्यं शरबत्तन्मयो भवेत् ।। - [२/२/४] इत्थमिषुकारोदाहरणमुपवर्णितम् । दृष्टपरतत्त्व एव परैः निष्पन्नसमाधिपदेनोच्यते, यथोक्तं विष्णुपुराणे -> विनिष्पन्नसमाधिस्तु मुक्तिं तत्रैव जन्मनि । प्राप्नोति योगी योगाग्निदग्धकर्मचयोऽचिरात् ॥ - [६/७/३५] इति ।।१५/१०॥ ___ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> आत्मस्थं, त्रैलोक्यप्रकाशकं, निष्क्रियं, परानन्दं, तीतादिपरिच्छेदकं, अलं ध्रुवं चेति समयज्ञाः ॥१५/११॥
आत्मस्थं, आत्मधर्मत्वात् । यो हि यस्य धर्मः स तत्रैव वर्तते यथा घटीयरूपं घट एव । गमनादिक्रियारहितम् ।
ટીકાર્ચ :- આ અનાલંબન યોગથી ઝડપથી પરતત્ત્વનો સાક્ષાત્કાર થાય છે. બાણપતનના ઉદાહરણથી જ આ જાણવા જેવું છે. આ પરતqસાક્ષાત્કાર એ સંપૂર્ણ એવું પ્રસિદ્ધ જ્ઞાન = કેવલજ્ઞાન છે કે જે પ્રકૃટ જ્યોતિ છે - પ્રકાશસ્વરૂપ છે. બાણપતનનું દૃષ્ટાંત આ મુજબ છે. જેમ કોઈક ધનુર્ધર લક્ષ્યને અભિમુખરૂપે અને લક્ષ્યથી અવિસંવાદી હોવાના રૂપે બાણને ચઢાવે અને જ્યાં સુધી બાણને ન છોડે ત્યાં સુધી લક્ષ્યને અભિમુખ-લક્ષ્યને અનુકૂળ હોવા માત્રથી અને લક્ષ્યને અવિસંવાદી હોવાથી તેના જેવો અનાલંબન યોગ છે. મતલબ કે અચૂકવેધી ધનુર્ધર લક્ષ્ય તરફ બાણ તાકે અને જ્યાં સુધી બાણ છોડ્યું નથી ત્યાં સુધી અચૂક કાર્યકારી તૈયારી હોય છે. એના સમાન અનાલંબન યોગ છે. જ્યારે તે બાણને છોડે કે તરત જ લક્ષ્યને અવિસંવાદી રીતે પડવા માત્રથી લક્ષ્યનો વેધ થાય એની જેમ જ્યારે અનાલંબન ધ્યાનયોગને છોડે પૂિર્ણ કરે કે તરત જ ધ્યાનાંતરિકામાં પરતત્ત્વવેધતુલ્ય કેવલજ્ઞાનનો પ્રકાશ થાય છે. [૧૫/૧૦] તે કેવળજ્ઞાન કેવું હોય ? એ જિજ્ઞાસાને સંતોષવા ગ્રંથકારશ્રી જણાવે છે કે –
BE કૈવલજ્ઞાનની છ વિશેષતા જાણીએ RE गाथार्थ :- Bान मात्मामा २२ छ, 'त्रास बोनो ५१ २ छ, 'यालित छ, "५२मानहायी छ, "मतीत વગેરે પદાર્થોનો નિશ્ચય કરાવે છે. તે સમર્થ અને શાશ્વત છે - એવું આગમવેત્તાઓ કહે છે. [૧૫/૧૧].
ટીકાર્ચ :- કેવળજ્ઞાન આત્મામાં રહે છે. ત્રણ લોકમાં રહેલ સર્વ પદાર્થોનો પ્રકાશ કરે છે. ગમન-આગમન વગેરે ક્રિયાઓથી २खित छ. ४ मानहाय छ अथवा तमा ४ आनंद २७यो ७. 'परानन्यं' या मीले मणे छे. तेनो मर्थ छ १. मुद्रितप्रतौ -> 'सुतरां' <- इत्यशुद्धः पाठः । २. मुद्रितप्रती 'ध्यानान्तरिकायां' इति पाठः ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org