________________
२५४ एकादशमं षोडशकम्
8 श्रमणस्याऽद्वितीयस्वाध्यायरतिः 8
यूनः = 'तारुण्यपुण्यस्य वैदग्ध्यवतः = चातुरीशालिनः कान्तया = कमनीयकामिन्या युक्तस्य कामिनोऽपि = अनुरक्तस्याऽपि दृढं इत्यर्थः, किन्नराणां गेयस्य = सर्वातिशयितामृतकल्पगानस्य श्रवणात् अधिकः = विशेषवान् धर्मश्रुतौ = धर्मश्रवणे रागः = अभिलाष: परमशुश्रूषायां भवति । शुश्रूषेच्छात्मिका रागस्तु प्रशस्तवासनात्मक इति न हेतुफलाऽभेदः ॥११/३||
कल्याणकन्दली समृद्धृता । अधिकः धर्मश्रवणे अभिलाषः परमशुश्रूषायां भवति, हेतु-स्वरूप-फलापेक्षया किन्नरगेयादिजिनोक्त्योः तुच्छत्वमहत्त्वाभ्यामतिभेदोपलम्भात् । योगदृष्टिसमुच्चयेऽपि -> कान्तकान्तासमेतस्य दिव्यगेयश्रुतौ यथा । यूनो भवति शुश्रूषा, तथाऽस्यां तत्त्वगोचरा ॥५२।। इति तृतीयदृष्टौ शुश्रूषास्वरूपमावेदितम् । तदनुसारेण तारादित्रयद्वात्रिंशिकायामपि -> कान्ताजुषो विदग्धस्य दिव्यगेयश्रुतौ यथा । यूनो भवति शुश्रूषा तथाऽस्यां तत्त्वगोचरा !! <- [२२/१३] इत्युक्तं टीकाकृता । अध्यात्मतत्त्वालोकेऽपि -> यूनः सकान्तस्य विदग्धबुद्धेर्यथा सुगेयश्रवणेऽभिलाषः । इमां दृशं प्राप्तवतस्तथा स्यात्, तत्त्वावबोध श्रवणाभिलाषः ।। - [३/१००] इत्युक्तम् । इमां दृशं = तृतीयां बलाभिधानां दृष्टिम् । योगबिन्दी अपि ->न किन्नरादिगेयादौ शुश्रूषा भोगिनस्तथा । यथा जिनोक्तावस्येति, हेतुसामर्थ्य भेदतः ॥२५४।। - इत्येवं सम्यग्दृष्टेः धर्मशुश्रूषा वर्णिता । | इयञ्च मिथ्यात्वक्षयोपशमादिजन्या भवति, यथोक्तं मूलकारैरेव पञ्चाशके श्रावकधर्मविधौ च -> मिच्छत्तखओवसमा सुस्सूसाई | उ होति दढं - [पं.१/३ श्रा.६८] । तत एव च सम्यग्दर्शनशुद्धिरपि, यथोक्तं धर्मरत्नप्रकरणे -> सवणकरणेस इच्छा. होइ रुई सद्दहाणसंजुत्ता । एईइ विणा कत्तो सुद्धी सम्मत्तरयणस्स ।।४६।। - इति । यतेस्तु सुतरां ग्रहणाऽऽसेवनशिक्षागोचरा महती प्रीतिः । यथोक्तं शिक्षाविंशिकायां -> सि दगंमि पीई जइ जायइ हंदि समणसीहस्स । तह चक्कवट्टिणोऽवि हु नियमेण न जाउ नियकिच्चे ।। - [विं.वि.१२/५] इति । इयञ्च शुश्रूषा महानिर्जराकारणम् । तदुक्तं स्थानाङ्गसूत्रे -> तीहिं ठाणेहिं समणे निग्गंथे महाणिज्जरे महापज्जवसाणे भवइ । [१] कया णं अहं अप्पं वा बहं वा सुअं अहिज्जिस्सामि ? [२] कया णं अहं एकल्लविहारपडिमं उपसंपज्जित्ताणं विहरिस्सामि ? [३] कया णं अहं अपच्छिममारणंतियसंलेहणाजूसणाजूसिए भत्त-पाणपडिआइक्खिए पाओवगए कालमणवखेमाणे विहरिस्सामि ? एवं समणसा सकायसा पडिजागरमाणे निग्गंथे महाणिज्जरे महापज्जवसाणे भवइ <- [स्था.३/४/२१०] ।
ननु परमशुश्रूषायां सत्यां धर्मश्रवणगोचरो विशिष्टरागो भवतीत्यङ्गीकारे तूत्पत्तौ स्वाश्रयदोषो दुर्वारः, जन्य-जनकयोरभेदात् । न हि तत्त्वशुश्रूषा-तत्त्वश्रवणरागयोः कश्चिद्भेदं वयमुपलभामह इति चेत् ? नैवम्, शुश्रूषा इच्छात्मिका, रागस्तु = धर्मश्रवणरागस्तु प्रशस्तवासनात्मकः = सत्संस्काररूप इति तयोर्भेदोपलम्भात् न हेतु-फलाभेदः, न वा तत्प्रयुक्त उत्पत्ती स्वाश्रयप्रसङ्गः । न हि स्थाणोरयमपराधो यदेनमन्धो न पश्यति ॥११/३।।
५२भ शुश्रूषानो परियय ટીકાર્ચ :- ચાતુર્યવાળા અને સુંદર એવી પત્નીથી યુક્ત અને (પત્નીમાં) અત્યંત અનુરક્ત એવા તરુણને કિન્નરોના સર્વોત્કૃષ્ટ અમૃતતુલ્ય ગાયનને સાંભળવામાં જે રાગ હોય તેનાથી ચઢિયાતો ધર્મશ્રવણને વિશે રાગ = અભિલાષ પરમ શુભૂષા ઉપસ્થિત હોય ત્યારે હોય છે. શુશ્રુષા એ ઈચ્છા સ્વરૂપ છે, જ્યારે રાગ તો પ્રશસ્ત સંસ્કારસ્વરૂપ છે. માટે હેતુ બનેલી શુભૂષા અને ફલસ્વરૂપ समां मे २७तो छ. [११/3]
વિશેષાર્થ :- યુવાનને સ્વાભાવિક રીતે ગીતનો શોખ હોય. તેમાં પણ રાગ-રાગિણી જાણવામાં જે કુશળ હોય તેને તો ગીત સાંભળવાનો ભારે શોખ હોય. વળી સાથે સોહામારી પત્ની હોય ત્યારે ગીત સાંભળવામાં વધુ આનંદ આવે. તેમાં પણ જો પોતે પત્નીમાં આસકત હોય તો ગીતશ્રવણમાં ઉત્કટ અભિલાષા હોય. તથા જે સંગીતપ્રિય કિન્નર વગેરેના અમૃતાસ્વાદ કરાવે તેવા મધુર ગીતો ગવાતા હોય તો તો તે યુવાનને તે ગીત સાંભળવાનો રાગ અતિઉત્કટ બની જાય. પ્રસ્તુતમાં શ્રીમદ્જી કહે છે કે પ્રસ્તુત યુવાનને કિન્નરોના ગીત સાંભળવામાં જે રાગ છે તેના કરતાં પણ ધર્મથવાણને વિશે વધારે રાગ પરમશુભૂષાવાળા જીવને હોય છે. ચિંતાજ્ઞાનાદિના કારણભૂત શ્રુતજ્ઞાનનું લક્ષણ બનેલ પરમ શુભૂષાનું આવું બેનમુન સ્વરૂપ જાણ્યા પછી દરેક આરાધક શ્રોતાએ ધર્મથવાની અભિલાષા કેવી કરવી જોઈએ ? તેના વિશે વધુ કહેવાની જરૂર નથી. [૧૧/૩]
દ શ્રષા અને પગના ભેદને નિહાળીએ દ |१. मुद्रितप्रती 'तरुणस्य' इति पाठान्तरम् । २. मुद्रितप्रती -> इति हेतु-फलयो दः <- इति पाठान्तरम् । एतद्द्वपमपि शुद्धम् ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org