________________
888 वस्त्र पात्रैषणादिनिरूपणम्
परार्थकरणमाह विहितेत्यादि ।
विहितानुष्ठानपरस्य तत्त्वत्तो योगशुद्धिसचिवस्य । भिक्षाटनादि सर्वं परार्थकरणं यतेर्ज्ञेयम् ॥१३ / ५ ॥
विहितं = शास्त्रोक्तं यत् अनुष्ठानं तत्परस्य
तन्निष्ठस्य तत्त्वतः - परमार्थेन योगशुद्धिसचिवस्य
| विशुद्धमनोवाक्काययोगस्य भिक्षाटनादि = आहारैषणादि, आदिना वस्त्र पात्रैषणादिग्रहः सर्व = निरवशेषं अनुष्ठानं
=
३०१
कल्याणकन्दली
भगवद्गीतायां च -> योगः कर्मसु कौशलम् - [२ / ५०] इत्युक्तम् । महोपनिषदि तु मनः प्रशमनोपायो योग इत्यभिधीयते - [५ / ४२] इत्युक्तम् । बौद्धमतेऽपि कुशलप्रवृत्तेः योगत्वम् । दैवासुरवृत्तीनां निरोधो योग इति अन्ये । चित्तवृत्तेर्विषयान्तरतिरस्कारेणात्मस्थैर्यं योग इति परे । स्वरूपाऽवस्थितिहेतु-चित्तवृत्तिनिरोधो योग इत्यपरे । कुलार्णवतन्त्रे च - ऐक्यं जीवात्मनोराहुर्योगं योगविशारदाः <- [३० / ९] इत्युक्तं, तत्र ऐक्यं = सादृश्यप्रकटीकरणमिति विभावनीयं पर्युपासितगुरुकुलैः | मनीषिभिः । स्वाध्याय - योगाभ्यासवशात् परतत्त्वप्राप्तिः, यथोक्तं विष्णुपुराणे - स्वाध्यायाद्योगमासीत, योगात् स्वाध्यायमामनेत् । स्वाध्याय - योगसम्पत्त्या परमात्मा प्रकाशते ॥ - [६ / ६ / २] इति ॥ १३ / ४ ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> विहितानुष्ठानपरस्य तत्त्वतो योगशुद्धिसचिवस्य यतेः भिक्षाटनादि सर्वं परार्थकरणं ज्ञेयम्
->
॥१३/५॥
->
आहारैषणादीति । आहारपदेन पिण्ड-पानकयोः ग्रहणम् । पिण्डाद्येषणा संसृष्टादिभेदेन सप्तविधा बोध्या, तदुक्तं प्रवचनसारोद्धारादौ संसट्टमसंसट्टा उद्घड तह अप्पलेविया चेव । उग्गहिया पग्गहिया उज्झियधम्मा य सत्तमिया ॥ [ प्र. सारो. ७३९ ] <- इति । वस्त्र - पात्रैषणादिग्रह इति । वस्त्रैषणा च जन तयट्ठा कीयं नेव वयं नेव गहियमन्नेसिं । आहडपामिच्चं चिय कप्पए साहुणो वत्थं ||८४९ ॥ - इत्यादिना प्रवचनसारोद्धारादौ दर्शिता बोध्या । इयञ्च सामान्यतोऽवसेया । निर्गन्थानां वस्त्रैषणाविधिस्तु बृहत्कल्पसूत्रे निग्गंधं च णं गाहावइकुलं पिंडवायवडियाए अणुपविद्धं केइ वत्थेण वा पडिग्गहेण वा | कंबलेण वा पायपुंछणेण वा उवनिमंतेज्जा कप्पर से सागारकडं गहाय आयरियपायमूले ठवेत्ता दोच्चं पि उग्गहं अणुण्णवित्ता परिहारं परिहरित्तए । निग्गंथं च णं बहिया वियारभूमिं वा विहारभूमिं वा निक्खतं समाणं केइ वत्थेण वा पडिग्गहेण वा कंबलेण वा पायपुंछणेण वा उवनिमंतेज्जा, कप्पइ से सागारकडं गहाय आयरियपायमूले ठवित्ता दोचं पि उग्गहं अणुण्णवित्ता परिहारं परिहरित्तए - [ उद्दे. १ सू. ४० / ४१] इति दर्शितः । श्रमणानां वस्त्रैषणाविधिः तदपवादादिकञ्च प्रकल्पग्रन्थेभ्योऽवसेयम् । सामान्यतस्तु वस्त्रग्रहणादिसमये कल्पनया नव भागान् कृत्वा तदवलोकनादिकमपि कर्तव्यम् । निर्दोषे सति च दर्शितरीत्या तद् ग्राह्यम् । नवभागविधिश्व वस्त्रे नव भागकए वत्थे चउरो कोणा य दुन्नि अंत। य । दो कन्नावट्टीओ मज्झे वत्थस्स एवं तु ॥ चत्तारि देवया भागा, दुवे भागा य माणुसा । आसुरा य दुवे भागा, मज्झे वत्थस्स रक्खसो ॥ - [ ] इत्यादिना बोध्यः ।
पात्रैषणाविधिश्च स्थानाङ्गसूत्रे --> कप्पर णिग्गंथाण वा णिग्गंधीण वा तओ पायाई धारितए वा परिहरितए वा, तं
Jain Education International
છતાં પણ પ્રસ્તુતમાં સ્થાન વગેરે પાંચેયમાં યોગપણાનો - તાદાત્મ્યથી યોગનો આરોપ કરવાના લીધે તે પાંચેયના અભ્યાસને યોગાભ્યાસ કહી શકાય. [B] પરંતુ યોગનું જૈનદર્શનસંમત લક્ષણ ‘યોગ = મોક્ષયોજકવ્યાપારવત્ત્વ' સ્વીકારવામાં આવે તો સ્થાન વગેરે પાંચેય યોગસ્વરૂપ જ છે, કારણ કે તે પાંચેય શૈલેશીકરણ દ્વારા આત્માને મોક્ષ સાથે જોડી આપવાના લીધે મોક્ષયોજકશૈલેષીકરણસ્વરૂપ વ્યાપારવાળા છે. માટે જૈનદર્શનસંમત યોગલક્ષણને સ્વીકારવામાં આવે તો યોગશબ્દનો મુખ્યાર્થ અબાધિત હોવાથી સ્થાન વગેરે પાંચેયને ઉપચાર વિના જ યોગ કહી શકાય. આનો એકાગ્રતાપૂર્વક શાંતિથી વિચાર કરવો જરૂરી હોવાથી ઉપાધ્યાયજી महाराजे 'ध्येयं' पहनो प्रयोग रेल छे. [१३/४]
ગ્રંથકારશ્રી પરાર્થકરણને જણાવે છે.
ગાથાર્થ :- વિહિત અનુષ્ઠાનમાં પરાયણ તથા પરમાર્થથી યોગશુદ્ધિવાળા સાધુનું ભિક્ષાટન વગેરે સર્વ અનુષ્ઠાન પરાર્થકરણ ग. [१3/4]
કે સાધુની સર્વક્રિયા પાર્થકણસ્વરૂપ
ટીકાર્થ :- શાસ્ત્રોક્ત જે અનુષ્ઠાન હોય તેમાં પરાયણ તથા પરમાર્થથી વિશુદ્ધ મન-વચન-કાયાની પ્રવૃત્તિવાળા સાધુની માટન = આહારની ગવેષણા, વસ્ત્રષણા, પાત્રૈષણા વગેરે સર્વ અનુષ્ઠાન પરાર્થકરણ જાણવું, કારણ કે સાધુ દ્વારા ગ્રહણ
For Private & Personal Use Only
www.jainelibrary.org