________________
३३६ पञ्चदशं षोडशकम्
8 चतुस्त्रिंशदतिशयप्रकाशनम् ॐ
पदशं ध्येयस्वरूपषोडशकम् | किं पुनस्तत्र ध्याने ध्येयमित्याह --> 'सर्वेत्यादि ।
सर्वजगद्धितमनुपममतिशयसन्दोहमृद्धिसंयुक्तम् । ध्येयं जिनेन्द्ररूपं सदसि गदत्तत्परश्चैव ॥१५/१॥ सर्वस्मै जगते = प्राणिलोकाय हितं = हितकारि सदुपदेशनात्; नास्त्युपमा सौन्दर्यादिगुणैर्यस्य तत्तथा; अतिशयान् सन्दुग्धे - प्रपूरयति यत् तत् अतिशयसन्दोहं अतिशयसन्दोहवद्वा; अद्धयः = नानाविधा आमर्पोषध्यादिलब्धयः ताभिः संयुक्तं जिनेन्द्ररूपं ध्येयं सदसि = सभायां गदत् = सर्वसत्त्वस्वभाषापरिणामिन्या भाषया व्याकुर्वाणम् ।
__कल्याणकन्दली मूलग्रन्थे दण्डान्वयस्त्वेवं -> सर्वजगद्धितं अनुपमं अतिशयसन्दोहं ऋद्धिसंयुक्तं सदसि गदत् जिनेन्द्ररूपं ध्येयम् । तत्परं चैव ध्येयं भवतीति योज्यम् ॥१५/१॥ इयं कारिका प्रतिमाशतकवृत्त्यादौ गा.९९] समुद्धृता । तदुक्तं श्रीरत्नशेखरसूरिभिः श्रीश्रीपालकथायां -> जिअंतरंगारिजणे सुनाणे सुपाडिहेराइसयप्पहाणे | संदेहसंदोहरयं हरं ते झाएह निच्चंपि जिणेऽरिहंते ॥५६४॥ - इति । ___अतिशयसन्दोहबद्वेति । अतिशयाश्च चतुस्त्रिंशत् बोध्याः, तदुक्तं समवायाङ्गे -> चोत्तीसं बुद्धाइसेसा पनत्ता, तं जहा १ अवट्ठिए केस-मंसु-रोम-नहे, २ निरामया निरुवलेवा गायलट्ठी, ३ गोक्खीरपंडुरे मंससोणिए, ४ पउमुप्पलगंधिए उस्सास-निस्सासे, ५ पच्छन्ने आहारनीहारे अदिस्से मंसचक्खुणा, ६आगासगयं चकं, ७ आगासगयं छत्तं, ८ आगासगयाओ सेयवरचामराओ, ९ आगासफालिआमयं सपायपीढं सींहासणं, १० आगासगओ कुडभीसहस्सपरिमंडिआभिरामो इंदज्झओ पुरओ गच्छइ, ११ जत्थ जत्थ वि य णं अरिहंता भगवंतो चिटुंति वा निसीयंति वा तत्थ तत्थ वि य णं जक्खा देवा तक्खणादेव संछन्नपत्तपुप्फ-पल्लवसमाउलो सच्छतो सज्झओ सघंटो सपडागो असोगवरपायवो अभिसंजायइ, १२ ईसिं पिट्ठओ मउडठाणंमि तेयमंडलं अभिसंजायइ अंधकारे वि य णं दस दिसाओ पभासेइ, १३ बहुसमरमणिज्जे भूमिभागे, १४ अहोसिरा कंटया जायंति, १५ उऊविवरीया सुहफासा भवंति, १६ सीयलेणं सुहफासेणं सुरभिणा मारुएणं जोयणपरिमंडलं सव्वओ समंता संपमज्जिज्जइ त्ति, १७ जुत्तफुसिएणं मेहेण य निहयरयरेणूयं किज्जइ, १८ जलथलयभासुरपभूतेणं बिंटट्ठाइणा दसद्धवण्णेणं कुसुमेणं जाणुस्सेहप्पमाणमित्ते पुप्फोक्यारे किज्जइ, १९ अमणुण्णाणं सद्द-फरिस-रस-रूव-गंधाणं अवकरिसो भवइ, २० मणुण्णाणं सद्द-फरिस-रस-रूव-गंधाणं पाउन्भावो भवइ, २१ पच्चाहरओऽवि य णं हिययगमणीओ जोयणनीहारीसरो, २२ भगवं च णं अद्धमागहीए भासाए धम्ममाइक्खइ, २३ सा वि य णं अद्धमागही भासा भासिज्जमाणी तेसि सव्वेसिं आयरियमणारियाणं दुप्पय-चउप्पय-मिय-पसु-पक्वि-सरीसिवाणं अप्पप्पणो हिय-सिव-सुहयभासत्ताए परिणमइ, २४ पुब्बबद्धवेरावि य णं देवासुर-नाग-सुवण्ण-जक्ख-रक्खस-किंनर-किंपुरिस-गरुल-गंधव्व-महोरगा अरहओ पायमूले पसंतचित्तमाणसा धम्म निसामेंति, २५ अण्णउत्थियपावयणिआ वि य णमागया वंदंति, २६ आगया समाणा अरहओ पायमूले निप्पलिवयणा हवंति, २७ जओ जओऽवि य णं अरहंतो भगवंतो विहरंति तओ तओऽवि य णं जोयणपण्णवीसाएणं ईती न भवइ, २८ मारी न भवइ, २९ सचकं न भवइ, ३० परचक्कं न भवइ, ३१ अबुट्ठी न भवइ, ३२ अणावुट्ठी न भवइ, ३३ दुभिक्खं न भवइ, ३४ पुचुप्पण्णावि य णं उप्पाइआ वाही खिप्पामेव उवसमंति [सू.३४-१] । -> घणघाइकम्मरहिया केवलणाणाइगुणसहिया । चोत्तिसअदिसयजुत्ता अरिहंता एरिसा होति ।। - [७१] इति नियमसारवचनमप्यनुस्मर्तव्यम् ।
आमर्पोषध्यादिलब्धय इति । तदुक्तं प्रवचनसारोद्धारे -> आमोसहि-विप्पोसहि-खेलोसहि-जल्लोसही चेव । सब्वोसहि
२तायिनी તે ધ્યાનમાં બેયપદાર્થ શું છે ? આ જિજ્ઞાસાને સંતોષવા સંથકારશ્રી કહે છે કે –
ગાથાર્ચ - સર્વ વિશ્વને હિતકર, અનુપમ, અતિશયના સંદોહવાળું, અદ્ધિસંયુકત, સમવસરણમાં દેશના દેતા એવા જિનેશ્વરના સ્વરૂપનું ધ્યાન ધરવું જોઈએ. અને જિનેન્દ્રસ્વરૂપથી શ્રેષ્ઠ એવા પરતવનું ધ્યાન ધરવું જોઈએ. [૧૫/૧]
& ઇશાનમાં અચાતcગ ૨૧ વિશેષણોથી વિશિષ્ટ ઇઍચપદાર્થ છે ટીકાર્ચ - [૧] સદુપદેશ દ્વારા સંપૂર્ણ પ્રાણીલોકને - જીવસૃષ્ટિને હિતકારી, [૨] સૌંદર્ય વગેરે ગુણો દ્વારા જેની કોઈ ઉપમા નથી તેવા અનુપમ, [૩] તથા અતિશયોને પ્રકુટ રીતે પૂર્ણ કરનારા અથવા અતિશય સંદોહવાળા [૪] આકર્ષ ઔષધિ વગેરે અનેકવિધ લબ્ધિઓથી સંયુક્ત, [૫] સર્વ જીવોને પોતાની ભાષામાં પરિણમે એવી ભાષા દ્વારા સમવસરણમાં બોલતા જિનેશ્વરનું
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org