________________
॥१० / १४ ॥ नेत्यादि ।
=
नैवंविधस्य शस्तं मण्डल्युपवेशनप्रदानमपि । कुर्वभेतद्गुरुरपि तदधिकदोषोऽवगन्तव्यः ॥१०/१५ ॥
=
एवंविधस्य = उक्तरूपाऽयोग्यस्य मण्डल्यां अर्थमण्डल्यां यत् उपवेशनं श्रवणार्थं तत्प्रदानमपि न शस्तं नानुज्ञातं किंपुनः तद्दानादीत्यपिशब्दार्थः । एतत् = तस्य मण्डल्युपवेशनप्रदानं कुर्वन् गुरुरपि = अर्थाभिधाताऽपि तस्मात् अयोग्यपुरुषात् अधिकदोषः अवगन्तव्यः सिद्धान्ताऽवज्ञाऽऽपादकत्वात् ॥ १०/१५॥
कल्याणकन्दली
पण्डकोदाहरणम्
=
२४७
न क्षमः ।। [ अ. १४१] <- इत्युक्तम् । अयोग्यमेवाऽधिकृत्य महाभारते व्यासेनाऽप्युक्तं -> शास्त्रं न शास्ति दुर्बुद्धिं श्रेयसे चेतराय च < [सभापर्व - ७५/७ ] । ततश्च संवेगपरतया भाव्यमित्युपदेशः || १० / १४॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् एवंविधस्य मण्डल्युपवेशनप्रदानमपि न शस्तम् । एतत् कुर्वन् गुरुरपि तदधिकदोषः अवगन्तव्यः ||१० / १५ ॥ इयमपि कारिका योगविंशिकावृत्त्यादौ [यो. विं. १५] उद्धृता ।
->
उक्तरूपायोग्यस्य तत्प्रदानमपि = अर्थमण्डल्युपवेशनप्रदानमपि नानुज्ञातमिति । न चोक्तरूपाऽयोग्यस्यापि कालान्तरे ज्ञानं चित्तदोषनिवृत्तिं करिष्यतीति करुणाबुद्ध्या तदनुज्ञा नौचित्यमतिक्रामतीति वक्तव्यम्, पण्डकोपाख्यानेन तदसम्भवात् । | यथा मुग्धया भार्ययाऽभिधीयते स्वस्वामी पण्डकः 'आर्यपुत्र ! अपत्यवती मे भगिनी, किमर्थं नाऽहमिति । स तामाह 'मृतोऽहं तेऽपत्यमुत्पादयिष्यामी'ति । तथेदं विद्यमानं ज्ञानं तत्त्वतः सम्यक् चेतोनिर्वृतिं न करोति, कालान्तरे विनष्टं करिष्यतीति का प्रत्याशा ? प्रत्युत तस्य श्रुतदानेऽनेकदोषाः । यथोक्तं निशीथभाष्ये उवहम्मति विष्णाणे न कहेयव्वं सुतं च अत्थं वा । न मणी सतसाहस्सो आवज्जति कोच्छुभासस्स ||६२२६ || मरेज्झ सह विज्जाए कालेणं आगते विदू । अप्पत्तं च ण वातेज्जा, पत्तं च ण विमाणए ← ||६२३० ॥ इदमेवाभिप्रेत्योक्तं अन्यत्र -> विद्यया सह मर्तव्यं न तु देया कुशिष्यके । विद्यया लालितो मूर्खः पश्चात्संपद्यते रिपुः ॥ [] तदुक्तं पुष्पमालायां -> समयभणिएण विहिणा सुत्तं अत्थो अ दिज्ज जुग्गस्स । विज्जासाहगनाएण हुंति इहरा बहुदोसा <- ||२६|| इति । - आमे घडे निहित्तं जहा जलं तं घडं विणासेइ । इय सिद्धंतरहस्सं अप्पाहारं विणासेइ ॥ <- - [ नि.मा. ६२४३] इति निशीथभाष्येऽपि प्रोक्तम् । यथोक्तं मूलकारैरपि सावधारणं उपदेशपदे -> - गुरुणाऽवि सुत्तदाणं विहिणा जोग्गाण चैव कायव्वं <- [२९] | धर्मरत्नप्रकरणेऽपि -> सुट्टुयरं च न देयं एयमपत्तंमि नायतत्ते हिं [ध. र. गा. ९८ ] इत्युक्तम् । एतत् = श्रुतोपदेशादिदानम् । पडिवज्जिऊण किरियं | ती विरुद्धं निसेवइ जो उ । अपवत्तगाउ अहियं सिग्घं संपावर विणासं ॥ <- [ ] इति । अयोग्यपुरुषात् = सिद्धान्तार्थश्रवणाऽयोग्य श्रोतुः अधिकदोषः = पापकर्तुरपेक्षया तत्कारयिता महादोषवान्, सिद्धान्ताऽवज्ञाऽऽपादकत्वाच्च । अविनीताध्यापने तु तओ अवायणिज्जा पन्नत्ता, तं जहा [१] अविणीए [२] विगइपडिबद्धे, [३] अविओसवियपाहुडे [३ / ] इति स्थानाङ्गसूत्रावज्ञाऽपि स्पष्टैव । किञ्च विषयपिपासाविष्टः श्रोता तु केवलं वेद - चारित्रमोहनीयोदये वर्तते, गुरुस्तु तमाभोगतो गूढार्थान् श्रावयन् मिथ्यात्वोदये वर्तत इति ततोऽधिकदोष एवं गुरु । तस्मात् विधिना श्रवणरसिकं संविग्नं श्रोतारमुद्दिश्य
<
Jain Education International
વિશેષાર્થ :- ધર્મશ્રવણ સમયે પણ વિષયવાસનાના અતિરેકથી સંવેગ-વૈરાગ્ય ન પામે તેવા જીવના રાગાદિ દોષ અસાધ્ય હોવાથી તેની તોફાની વાસના સ્વરૂપ ભાવ રોગને દૂર કરવા દેશનાશ્રવણાદિરૂપ ભાવ ઔષધ આપવા છતાં તે જીવને કોઈ લાભ થતો નથી. તેથી તેવા જીવ તેને માટે અયોગ્ય છે. [૧૦/૧૪]
ગાથાર્થ :- આવા જીવને વાચનાની માંડલીમાં પ્રવેશ આપવો પણ સારો [= અનુજ્ઞાત] નથી. તેને માંડલીમાં પ્રવેશ આપતા ગુરુ પણ તેના કરતાં અધિક દોષવાળા જાણવા. [૧૦/૧૫]
૪ અોગ્યને માંડલીમાં પ્રવેશ આપનાર ગુરૂ વધુ ગુનેગાર જૂ
ઢીકાર્ય :- ઉપર ગાથા ૧૪ માં બતાવેલ અયોગ્ય જીવને અર્થમાંડલીમાં સાંભળવા માટે બેસવાની પણ [છૂટ આપવાની] અનુજ્ઞા [= રજા = ફૂટ = અનુમિત] નથી. તો પછી તેને સિદ્ધાન્તના અર્થને આપવા વગેરેની તો શું વાત કરવી ? આ પ્રસ્તુત ગાથામાં | रडेल 'अपि' शब्दनो अर्थ छे. आ अयोग्य छपने अर्थभांडसीमां मेसवानी छूट आपता सिद्धान्तार्थवस्ता = વાચનાદાતા એવા ગુરુ પણ તે અયોગ્ય પુરુષ કરતાં અધિક દોષવાળા જાણવા, કારણ કે તે પ્રવચનકાર જિનપ્રવચનની અવજ્ઞા કરે છે. [૧૦/૧૫] વિશેષાર્થ :- વાચનાની માંડલી બે પ્રકારની હોય છે. [૧] સૂત્ર માંડલી, [૨] અર્થમાંડલી. સૂત્રમાંડલી કરતાં અર્થમાંડલી १. मुद्रितप्रती 'दानादिति पाठः ।
For Private & Personal Use Only
www.jainelibrary.org