________________
३१० त्रयोदशं षोडशकम्
8 द्विविधयोगिलक्षणानि
-> दोषव्यपायः परमा च वृत्तिरौचित्ययोगः समता च गुर्वी । वैरादिनाशोऽथ ऋतंभरा धीः निष्पन्नयोगस्य तु चिह्नमेतत् ॥ <- । पूर्वलक्षणञ्चैतत् -> अलौल्यमारोग्यमनिष्ठुरत्वं गन्धः शुभो मूत्रपुरीषमल्पम् । कान्तिः प्रसादः स्वरसौम्यता च योगप्रवृत्तेः प्रथमं हि चिह्नम् || मैत्र्यादियुक्तं विषयेषु चेतः प्रभाववद्धैर्यसमन्वितथ । द्वन्द्वैरधृष्यत्वमभीष्टलाभो जनप्रियत्वञ्च तथा परं स्यात् ॥ <- इति ॥१३/१२ ॥
'अभ्यासक्रमेण मैत्र्यादिपरिणतिर्भवतीत्युक्तम् (१३ / ११) । स कथं शुद्धः ? केषाञ्च स्यात् ? इत्याह'अभ्यासोऽपीत्यादि ।
अभ्यासोऽपि प्रायः प्रभूतजन्मानुगो भवति शुद्धः । कुलयोग्यादीनामिह तन्मूलाधानयुक्तानाम् ॥१३/१३॥ अभ्यासोऽपि = परिचयोऽपि प्रायः = बाहुल्येन प्रभूतजन्मानुगः = बहुतरभवानुवृत्तः शुद्धः = निर्दोषो भवति
कल्याणकन्दली
यत्तु भगवद्गीतायां
धर्मे ->
शक्नोतीहैव यः सोढुं प्राक् शरीरविमोक्षणात् । कामक्रोधोद्भवं वेगं स योगी स सुखी नरः || <- [ ५ / २३] इत्युक्तम्, तत्तु आरब्धयोगस्यापेक्षया बोध्यम् । निष्पन्नयोगस्य तु काम-क्रोधादिविनिर्मुक्तमेव चेतः सदा कालमिति ध्येयम् । अन्येषामपि परिक्षीणविकल्पत्वेनाऽयमभिमतः, यथोक्तं शय्यासनस्थोऽथ पथि व्रजन्वा स्वस्थः परिक्षीणवितर्कजालः । संसारबीजक्षयमीक्षमाणः स्यान्नित्यमुक्तोऽमृतभोगभोगी ॥ - [ ] इति । तथा च तच्चित्तं संकल्प विकल्पवृत्तिरहितं शुद्धज्ञानमात्रमित्यर्थः । इदमेवाभिप्रेत्य मार्कण्डेयपुराणेऽपि युञ्जीत योगी निर्जित्य त्रीन् गुणान् परमात्मनि । तन्मयश्चात्मना भूत्वा चिद्वृत्ति| मपि संत्यजेत् ॥ <- [३/४५] इत्युक्तम् । एतादृशज्ञानयोगदग्धकर्म-क्लेशादयो न पुनरुत्पद्यन्त इति परेषामपि सम्मतम् । तदुक्तं मोक्ष• बीजान्यग्न्युपदग्धानि न रोहन्ति यथा पुनः । ज्ञानदग्धैस्तथा क्लेशैर्नात्मा सम्पद्यते पुनः ॥ - [२११/१७] इति । भगवद्गीतायामपि --> ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुतेऽर्जुन ! <- [ ४ / ३७] इत्युक्तम् । शार्ङ्गधरपद्धतिसंवादमाह - -> अलौल्य| मित्यादि । तदुक्तं स्कन्दपुराणेऽपि -> अलौल्यमारोग्यमनिष्ठुरत्वं गन्धः शुभो मूत्रपुरीषयोश्च । कान्तिः प्रसादः स्वरसौम्यता च योगप्रवृत्तेः प्रथमं हि चिह्नम् ॥ <- [ माहेश्वरखण्ड - कुमारिकाखण्ड ५५ / १३८] इति । तदुक्तं श्वेताश्वतरोपनिषदि -> लघुत्वमारोग्य| मलोलुपत्वं वर्णप्रसादः स्वरसौष्ठवं च । गन्धः शुभो मूत्रपुरीषमल्पं योगप्रवृत्तिं प्रथमां वदन्ति ॥ <- [२/१३] इति ॥ १३ / १२ ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> तन्मूलाधानयुक्तानां कुलयोग्यादीनां इह अभ्यासोऽपि हि प्रायः प्रभूतजन्मानुगः शुद्धो भवति ।। १३/१३ ।। इयं कारिका द्रव्यसप्ततिकावृत्ति-लोकविंशिकावृत्ति-पञ्चाशकवृत्त्यादी [द्र. स.गा. ८ लो. विं.गा. ७ पंचा. १ / २६ वृ. पृ. ४१] समुद्भूता ।
1
मैत्र्यादीनां अभ्यासोऽपि = परिचयोऽपीति । स च दीर्घकाल - नैरन्तर्य - सत्काराऽऽसेवितो दृढभूमि: [ १ / ४] इति योगसूत्रकारः । सततं प्रवर्धमानः सदभ्यासो हि भावना भण्यते । यथोक्तं योगभेदद्वात्रिंशिकायां अभ्यासो वृद्धिमानस्य बुद्धिसङ्गतः । निवृत्तिरशुभाभ्यासाद्भाववृद्धिश्च तत्फलम् ॥ <- [द्वाद्वा. १८ / ९ ] इति । अन्यत्रापि -> जन्मान्तरे यदभ्यस्तं
હોય છે. નિષ્પન્નયોગીઓનું લક્ષણ આ પ્રમાણે છે –> દોષરહિતતા, ‘વિશુદ્ધ મનોવૃત્તિ, ઔચિત્યલાભ, *પ્રકૃષ્ટ સમતા, વૈરાદિનો નાથ, ઋતુંભરા = સત્યતાઅવગાહી બુદ્ધિ - આ નિષ્પન્નયોગીનું લક્ષણ છે યોગાભ્યાસીના લક્ષણ આ મુજબ છે. -> रससंपटतानी अभाव, आरोग्य, निठुरतानो अभाव, सुगंध, "भण-मूत्रनी अल्पता, 'अंति-तेन, प्रसन्नता अने 'सौम्य અવાજ. આ યોગપ્રવૃત્તિનું પ્રથમ ચિહ્ન છે. તેમ જ જીવોના વિશે મૈત્રી વગેરેથી વાસિત ચિત્ત, પ્રભાવશાળી ચિત્ત, ધૈર્યયુક્ત | वित्त, सुख-दु:ख, हंडी-गरमी, अनुणता प्रतिपुणता वगेरे इन्द्रोथी पराभव न पाभवायासुंर मनोवांछितप्राप्ति अने श्रेष्ठ लोप्रियता पाग होय. <- [ 13 / १२]
->
વિશેષાર્થ :- નિષ્પન્નયોગીનું ચિત્ત તો તત્ત્વાભ્યાસથી પરાર્થકારી જ નિર્દોષ જ્ઞાનસ્વરૂપ બની ગયું હોવાથી તેમનામાં મૈત્રી વગેરે ભાવનાઓ હોતી નથી. મૈત્રી વગેરે ભાવો પ્રકૃષ્ટ રીતે આત્મસાત્ કર્યા બાદ જે સૂક્ષ્મ બુદ્ધિગમ્ય પારમાર્થિક તત્ત્વોના જ્ઞાનથી જન્મ નિર્વિકલ્પક સંસ્કાર દ્વારા મૈત્રી વગેરે ભાવના નાશ પામવા છતાં ચિત્ત પરોપકારરસિક બને છે. તીર્થંકર પરમાત્માઓ વગેરેના જીવનમાં દૃષ્ટિપાત કરતાં આ વાત બરાબર સંગત થઈ જાય છે. [૧૩/૧૨
અભ્યાસ દ્વારા કાલક્રમે મૈત્રી વગેરે પરિણતિ આત્મસાત્ થાય છે. - આ વાત આગલી ગાથામાં જણાવી. ‘એ અભ્યાસ કેવી રીતે અને કોને શુદ્ધ થાય ?' આ વાતને ગ્રંથકારથી જણાવે છે.
ગાથાર્થ :- પ્રસ્તુતમાં મૈત્રી વગેરેના બીજન્યાસથી યુક્ત એવા કુલયોગી વગેરેનો અભ્યાસ પણ પ્રાયઃ અનેક જન્મોમાં अनुगत होय तो शुद्ध थाय छे. [13 / 13]
टीडार्थ :- अभ्यास =
Jain Education International
* सल्यास शुद्धि
પરિચય પણ મોટા ભાગે ઘણા બધા ભવોમાં ચાલે તો શુદ્ધ = નિર્દોષ થાય છે. જેમ સેંકડો વખતના
For Private & Personal Use Only
www.jainelibrary.org