________________
३७२ षोडशं षोडशकम
* ज्ञान-क्रियानयमतविचारः ॐ
द्वन्द्धः । (७) परिशुद्धा = सर्वतो भावविशुद्धा प्रतिपत्तिः = मीमांसोत्तरभाविनी 'इदमित्थमेवेति निश्चयाकारा परिच्छित्तिः तत्त्वविषयैव । (८) प्रवृत्तिः = परिशुद्धप्रतिपत्त्यजन्तरभाविनी तत्त्वविषया क्रिया । प्रवृत्तिशब्दो द्विः आवर्त्यते । तेनायमर्थः तत्त्वे प्रवृत्तिः अष्टाङ्गिकी = अष्टभिरद्धेषादिभिरङ्गनिर्वत्ता; तेज मूलागमैकदेशाऽऽगमे द्वेषो| न कार्यः इति ॥१६/१४॥ एवं सद्धर्मपरीक्षकादिभावान् प्रतिपाद्य तत्फलोपदेशमाह -> 'गर्भार्थमित्यादि ।
गर्भार्थं खल्वेषां भावानां यत्नतः समालोच्य । पुंसा प्रवर्तितव्यं कुशले न्यायः सतामेषः ॥१६/१५॥ गर्भार्थ = हृदयगतार्थ, खलु शब्दोऽवधारणे, एषां - प्रावप्रकान्तानां भावानां यत्नतः = प्रयत्नात् समा
___ कल्याणकन्दली भावि-तत्त्वविचाररूपा सम्यग्ज्ञानफलत्वेन हितोदया, तदुक्तं योगदृष्टिसमुच्चये --> मीमांसाभावतो नित्यं न मोहोऽस्यां यतो भवेत् । अतस्तत्त्वसमावेशात् सदैव हि हितोदयः ।।१६९।। एतद्विरहे श्रुतमपि व्यर्थं स्यात्, तदुक्तं महाभारते -> यस्य नास्ति निजा प्रज्ञा केवलं तु बहुश्रुतः । न स जानाति शास्त्रार्थं दर्वी सूपरसानिव ।। - [सभापर्व-५५/४] इति । यथोक्तं साङ्ख्यसूत्रेऽपि -> नोपदेशश्रवणेऽपि कृतकृत्यता परामर्शादृते, विरोचनवत् [४/१७] इति । मूलकारैरपि लोकतत्त्वनिर्णये -> यः श्रुतं न विचारयेत् स कार्यं विन्दते कथम् ? - [२०] इत्युक्तम् । तत्त्वविचाररूपा मीमांसैव तत्त्वरुचिप्रभृतिपदेनाभिलप्यते, वक्ष्यमाणप्रतिपत्तिजनकत्वात्, यथोक्तं श्रीभद्रबाहुस्वामिभिः आवश्यकनियुक्ती -> जह जह तत्तरुई तह तह तत्तागमो होइ - [११६३] इति । इदमेवाभिप्रेत्य निशीथचूर्णी -> उवउज्जमाणस्स य णाणं भवति - गा.२१५५ चू.] इति प्रोक्तम् ।
[७] सर्वतः = हेतु-स्वरूप-फलापेक्षया भावविशुद्धा मीमांसोत्तरभाविनी = तत्त्वमीमांसाफलभूता 'इदमित्थमेव' इति निश्चयाकारा परिच्छित्तिः तत्त्वविषयैव । तत्प्राप्तावेव तत्त्वमीमांसासाफल्यम् । [८] प्रवृत्तिः = परिशुद्धप्रतिपत्त्यनन्तरभाविनी तत्त्वविषया = हेयोपादेयविषयिणी हानोपादानात्मिका क्रिया । आवश्यकनियुक्तौ तु -> 'सुस्सूसइ, पडिपुच्छइ, 'सुणेइ, 'गिण्हइ, य "ईहए वावि । तत्तो ६अपोहए य धारेइ करेइ वा सम्मं ।।२२।। - इत्येवं बुद्धेरष्टौ गुणा दर्शिता इति ध्येयम् ॥१६/१४॥
मूलग्रन्थे दण्डान्वयस्त्वेवम् -> एषां भावानां खलु गर्भार्थं यत्नतः समालोच्य पुंसा कुशले प्रवर्तितव्यं एषः सतां न्यायः ॥१६/१५।।
समालोच्य एव सदनुष्ठाने प्रवर्तितव्यमिति, क्रियाया अपि ज्ञानस्याऽभ्यर्हितत्वात् । अत एव पात्रकादिचारित्रोपकरणोपरि पुस्तकादि ज्ञानोपकरणं स्थाप्यते, न तु पुस्तकादिज्ञानसाधनस्योपरि पात्रकादिचारित्रोपकरणानीति ज्ञाननयवादिनः । > ज्ञानान्मुक्तिः - [३/२३] इति साङ्ख्यसूत्रमप्येतदनुपाति। --> ज्ञानाय कृत्यं परमं क्रियाभ्यः [५/२५] इति सौदनन्दकृतोऽ. श्वघोषस्य वचनमपि ज्ञानप्राधान्यकम् । क्रियानयवादिनस्तु वदन्ति समालोच्य सदनुष्ठाने प्रवर्तितव्यं एव, क्रियाविरहितस्य ज्ञान
કરવાનો છે. [૭] મીમાંસા પછીના કાળમાં “આ તત્વ આ પ્રમાણે જ છે' આવો નિશ્ચય કે જે સર્વ પ્રકારે ભાવથી વિશુદ્ધ હોય તે પરિશુદ્ધ પ્રતિપત્તિ. [૮] પ્રવૃત્તિ = તત્વવિષયક જ પ્રવૃત્તિ અર્થાત્ પરિશુદ્ધ પ્રતિપત્તિ પછી થનાર તવવિષયક ક્રિયા. ત્યિાજ્યને છોડવાની અને ઉપાદેયને ગ્રહણ કરવાની ક્રિયા.) મૂળ ગાથામાં રહેલ પ્રવૃત્તિ શબ્દનું બે વાર પુનરાવર્તન કરવાનું છે. તેથી અર્થ એવો થશે કે તત્વવિષયક પ્રવૃત્તિ અષ્ટાંગિકી છે. અર્થાત્ અષ વગેરે આઠ અંગો દ્વારા તત્ત્વવિષયક પ્રવૃત્તિ થાય છે. માટે મૂલાગમના એકદેશસ્વરૂપ જૈનેતર ધર્મશાસ્ત્ર ઉપર દ્વેષ ન કરવો. [૧૬/૧૪]
આ રીતે સદ્ધર્મપરીક્ષક વગેરે ભાવોનું પ્રતિપાદન કરીને તેના ફલનો ઉપદેશ આપતા ગ્રંથકારથી જણાવે છે કે –
ગાથાર્થ :- આ ભાવોના ગર્ભિત અર્થને પ્રયત્નપૂર્વક સારી રીતે વિચારીને પુરુષોએ કુશલ-સદનુકાનમાં પ્રવૃત્તિ કરવી જોઈએ. - मा सनोनो मार्ग छे. [१६/१५]
ગ્રંથકલોપદેશ ૨ ટીકાર્ચ :- પૂર્વે જણાવેલ ભાવોના હાર્દિક ગર્ભિત અર્થને પ્રયત્નથી સૂક્ષ્મ બુદ્ધિથી વિચારીને પુરુષાર્થમાં પ્રવૃત્ત પુરુષે કુશલસદનુકાનમાં પ્રવૃત્તિ કરવી જોઈએ. મૂળ ગાથામાં રહેલ વિષ્ણુ શબ્દ અવધારણ = નિશ્ચય અર્થમાં છે. જ્ઞાનનયથી અવધારણ | આમ કરવું કે –– સૂક્ષ્મ બુદ્ધિથી વિચારીને જ સદનુકાનમાં પ્રવૃત્તિ કરવી. - ક્રિયાનયથી અવધારણ આ રીતે થશે કે “સૂક્ષ્મ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org