________________
२६२ एकादशमं षोडशकम्
08 परिपूर्णप्रबोधप्रक्रिया प्रदर्शनम् 08 यत्नवत्त्वयोः समुच्चयार्थ 'तथैव' इत्यस्य ग्रहणम्, एतत्तु = एतत्पुजः भावनया निर्वृत्तं = भावनामयं ज्ञानं अशुद्धस्य 'क्षारमृत्पुटपाकाद्यभावे, अपिना शुद्धिमतोऽपि सद्रत्जस्य स्वभावतो या दीप्तिः तत्समम् । यथाहि जात्यरत्नं स्वभावत एवान्यरत्नेभ्योऽधिकदीप्तिमत् तथेदमपि भावनाज्ञाजमशुद्धसद्रत्नकल्पस्य भव्यजीवस्य कर्ममलिनस्याऽपि शेषज्ञानेभ्योऽधिकप्रकाशकृद् भवति । अजेन हि ज्ञातं ज्ञातं, क्रियाऽप्येतत्पूर्विकैवाऽक्षेपेण मोक्षदेति ।
अत्र चैकस्मादपि वाक्यात् व्युत्पत्तिविशेषेण जायमानानां वाक्यार्थज्ञानादीनां महावाक्यार्थज्ञानादौ अवान्तरव्यापारत्वमिति न विरम्यव्यापारानुपपत्तिदोषः । तथा चाहुः तार्किकाः -> 'सोऽयमिषोरिव दीर्घ-दीर्धतरो व्यापारी
कल्याणकन्दली भ्रान्तज्ञानसम्भवादिति 'सर्वज्ञेयविषये बोधे सर्वज्ञाज्ञैव प्रधानं कारणम्' इति स्वीक्रियते । ज्ञेयादिविषयोऽपि नयाभिप्रायभेदेन पदार्थ-वाक्यार्थ-महावाक्यार्थदम्पर्यार्थभेदेन चतुर्धा भिद्यते । पदार्थादिभावना चैवं बोध्या, यथा 'मा हिंस्यात् सर्वभूतानि' इत्यत्र 'सर्वजीवानां सर्वधा बाधां न कुर्यात्' इति पदार्थः । गृहस्थस्य चैत्यालयादौ यत्नः कथम् ? इति चालनात्मक वाक्यार्थः । अविधिकरणे आज्ञाविराधनाद चैत्यकरणस्य सदोषत्वेन विधिना यतितव्यमिति प्रत्यवस्थानात्मको मह -> जिनाज्ञैव धर्मे सारः <- इति चैदम्पर्यार्थः । तदुक्तं उपदेशपदे -> हिंसिज्ज ण भूयाइं इत्थ पयत्यो पसिद्धगो चेव । मणमाइएहिं पीडं सब्वेसिं चेव ण करिज्जा ।।८६५|| आरंभिपमत्ताणं इत्तो चेइहरलोचकरणाई। तकरणमेव अणुबंधओ तहा एस वक्कत्थो ।।८६६।। अविहिकरणम्मि आणाविराहणा दुट्ठमेब एएसिं । ता विहिणा जइयव्वं ति महावकत्थरूवं तु ।।८६७॥ एवं एसा अणुबंधभावओ तत्तओ कया होइ । अइदंपज्जं एयं आणा धम्मम्मि सारोत्ति ।।८६८।। - इति । ___अनेन = भावनाज्ञानेन हि ज्ञातं ज्ञातं = सुज्ञातं भवति, क्रियाऽपि सकला एतत्पूर्विका = भावनाज्ञानपूर्विका एव औचित्ययुक्ता मोक्षदा । तदुक्तं धर्मबिन्दौ -> उचितानुष्ठानमेव सर्वत्र श्रेय इति । भावनासारत्वात्तस्येति । इयमेव प्रधानं निःश्रेयसाङ्गमिति । एतत्स्थैर्याद्धि कुशलस्थैर्योपपत्तेरिति । भावनानुगतस्य ज्ञानस्य तत्त्वतो ज्ञानत्वादिति । न हि श्रुतमय्या प्रज्ञया, भावनादृष्टं ज्ञातं नामेति । उपरागमात्रत्वादिति । दृष्टवदपायेभ्योऽनिवृत्तेरिति । एतन्मूले च हिताऽहितयोः
अत एव भावनादष्टज्ञाताद विपर्ययाऽयोग इति । तद्वन्तो हि दष्टापाययोगेऽप्यदष्टापायेभ्यो निवर्तमाना दृश्यन्त एवान्यरक्षादाविति । इति मुमुक्षोः सर्वत्र भावनायामेव यत्नः श्रेयानिति । तद्भावे निसर्गत एव सर्वथा दोषोपरतिसिद्धेरिति <- [ध.बि.६/२६-३८] । पञ्चवस्तुकेऽपि -> सम्मं विआरिअव्वं अत्थपदं भावणापहाणेणं । विसए अ ठावियध्वं बहुस्सुअगुरुसयासाओ ॥८६५।। - इति प्रोक्तम् ।
अत्र = व्याख्याविधिनिरूपणे च = हि एकस्मादपि वाक्यात् व्युत्पत्तिविशेषेण = प्रमाणनयानुगृहीतव्युत्पत्तिविशेषेण जायमानानां वाक्यार्थज्ञानादीनां = शाब्दबोधात्मकपदार्थ-वाक्यार्थ-महावाक्यार्थज्ञानानां महावाक्यार्थज्ञानादौ = वाक्यार्थमहावाक्यार्थदम्पर्यार्थज्ञानेषु अवान्तरव्यापारत्वं = द्वारित्वे सति द्वारत्वम् । न चैकत्र तयोर्विरोधः, अपेक्षाभेदेन तत्परिहारात् इति न विरम्यव्यापारानुपपत्तिदोषः = शब्दस्य तृतीयक्षणे उपरम्य = विनश्य तदुत्तरं व्यापार प्रति जनकत्वं कथं ? इति दोषः सावकाशो नेत्यर्थः । तथा चाहुः तार्किकाः -> सोऽयं इपोः = दूरदेशगामिनः शरस्य इव दीर्घ-दीर्घतरो व्यापारः ।। હોય તેના જેવું આ ભાવનામય જ્ઞાન હોય છે. જેમ શ્રેષ્ઠ રત્ન સ્વભાવથી જ બીજ રત્નો કરતાં વધારે કાંતિવાનું હોય છે તેમ અશુદ્ધ એવા શ્રેષ્ઠ રત્ન સમાન, કર્મથી મલિન થયેલ, ભવ્ય જીવનું પાગ આ ભાવનાજ્ઞાન બીજા જ્ઞાન કરતાં અધિક પ્રકાશ કરનારું खोय छे. [भव्य ७१ = श्रे४२.न. धर्म = मेल. शान = श-in-हीप्ति. श्रे४ रत्न = भव्य स्वरू५ मेरथी अशुद्ध હોવા છતાં બીજા જ્ઞાન કરતાં ભવ્યજીવગત ભાવનાજ્ઞાન અધિક પ્રકાશ કરનાર હોય છે.] ભાવના જ્ઞાનથી જણાયેલ વસ્તુ જ જણાવેલ = જ્ઞાત જાણવી, ક્રિયા પણ ભાવનાજ્ઞાનપૂર્વક જ તુરત મોક્ષ આપે છે.
અહીં એક જ વાક્યથી પણ વ્યાખ્યાવિશેષથી ઉત્પન્ન થનાર વાક્યર્થજ્ઞાન વગેરે, મહાવાક્ષાર્થજ્ઞાન વગેરેમાં અવાજોર વ્યાપાર भने छे. माटे विरम्य = विशम पामीन = जीने = विनाश पामीने व्यापार = दार संगत नलि २१२१२५ घोषने अथ નહિ રહે. તાર્કિકો તે જ પ્રમાણે કહે છે કે - તે આ બાણની જેમ દીર્ધ-દીર્ઘતર વ્યાપાર છે. જેના પ્રતિપાદનમાં શબ્દ પ્રવર્તે छ ते छे. - ॥ प्रमागे अन्य स्थणे विस्तार वो. (मो विशेषार्थमा शंडी-समाधान) [११/४] १. मुद्रितप्रतौ -> 'क्षारमृत्पुटकाद्यभावेऽपि नशुद्धिमत... <- इत्यशुद्धः पाठः । २. मुद्रितप्रती 'ज्ञानं' इत्यशुद्धः पाठः । ३. मुद्रितप्रती > 'महावाक्यार्थशब्दज्ञानादी' <- इत्यशुद्धः पाठः ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org