________________
२४२ दशमं षोडशकम् * धर्मोत्पत्ति-स्थिति-वृद्धि-विनाशकारणाऽऽवेदनम् 88
एतेष्वेव चतुर्खनुष्ठानेषु पञ्चविधक्षान्तियोजनामाह -> 'उपेत्यादि । 'उपकार्यपकारि-विपाक-'वचन- धर्मोत्तरा मता क्षान्तिः । आद्यद्वये त्रिभेदा चरमद्वितये द्विभेदेति ॥१०/१०॥
उपकारी = उपकारकृत्अपकारी = दुःखदः, विपाक: = अदृष्टकर्मफलानुभवो दृष्टानर्थपरम्परा वा, वचनं = आगमः, धर्मः प्रशमादिरूपः, तदुत्तरा = तत्पदोत्तरपदाभिधेया क्षान्तिः = क्षमा पञ्चविधा मता = अभिप्रेता । तत्र आद्यद्धये = प्रथमानुष्ठानयुग्मे त्रिभेदा = त्रिप्रकारा, चरमद्वितये तु = वचनाऽसङ्गरूपे द्विभेदेति = द्विधा । 'तत्र
। कल्याणकन्दली न तदा मोक्षोत्पादः । ततो गत्यन्तरजनकादृष्टाभावादर्थत एव स्वर्गोत्पत्तिः इत्याहः । सर्व एवैते सदादेशाः, भगवदनमतविचित्रनयाश्रितमहर्षिवचनानुयायित्वादिति व्यक्तं स्याद्वादकल्पलतायाम् [स्त.१/२२ पृ.८९] ॥१०/९॥ ___ पञ्चविधक्षान्तियोजनामाहेति । न चास्या एव कथमत्रोपन्यासो न तु तदितरगुणस्येति शङ्कनीयम्, तस्याः सुखमूलत्वेन
तं पुष्पमालायां -> खंती सहाण मलं. मलं धम्मस्स उत्तमा खंती । हरइ महाविज्जा इव, खंती दरियाई सयलाई ॥२९४|| - इति । क्षान्ते: धर्मस्थापकत्वेन च प्राधान्यं, तदुक्तं महाभारते -> सत्येनोत्पद्यते धर्मो दया-दानाद् विवर्धते । क्षमया स्थाप्यते धर्मः क्रोध-लोभात् विनश्यति ॥ - [म.भा.शांतिपर्व १७/१०१] इति । यथोक्तं वाल्मीकीरामायणेऽपि -> क्षमा यशः, क्षमा धर्मः क्षमायां विष्ठितं जगत् - [३३/९] । क्षमालक्षणं तु -> वाचा मनसि काये च दुःखेनोत्पादितेन च । न कुप्यति न चाप्रीतिः सा क्षमा परिकीर्त्तिता || - [१/२/१५९] इत्येवं भविष्यपुराणे प्रोक्तम् । ब्रह्माण्डपुराणेऽपि -> आकृष्टो निहतो वाऽपि नाक्रोशेद्यो न हन्ति च । वाङ्मनःकर्मभिर्वेत्ति तितिक्षषा क्षमा स्मृता ।। - [पू.अ.३२/४९] इत्युक्तम् । शाण्डिल्योपनिषदि -> क्षमा नाम प्रियाऽप्रियेषु सर्वेष ताडन-पूजनेष सहनम् & - [१/१] इत्युक्तम् । जाबालदर्शनोपनिषदि च -> कायेन मनसा वाचा शत्रभिः परिपीडिते । बुद्भिक्षोभनिवृत्तिर्या क्षमा सा मुनिपुङ्गव ! ।। - [१/१७] इति प्रोक्तम् । कार्तिकेयानुप्रेक्षायां तु -> कोहेण जो ण तप्पदि सुर-णर-तिरिएहि कीरमाणे वि । उवसग्गे वि रउद्दे तस्स खमा णिम्मला होदि ।।३९४।। - इत्युक्तम् ।।
मूलग्रन्थे दण्डान्वयस्त्वेवम् -> क्षान्ति: उपकार्यपकारि-विपाक-वचन-धर्मोत्तरा मता । आद्यद्वये त्रिभेदा, चरमद्वितये द्विभेदेति ॥१०/१०॥ एतत्कारिका दीक्षाद्वात्रिंशिकायां खण्डश उद्भूता द्वा.द्वा.२८/७-८] । एतदर्थानुपातिनी गाथा यतिधर्मविंशिकायां -> उवगार-बगारि-विवाग-वयण-धम्मुत्तरा भवे खंती । साविक्खं आइतिगं लोगिगमियरे दुगं जइणो ।। <- [११/३] इत्येवं वर्तते ।
प्रथमानुष्ठानयुग्मे = प्रीति-भक्त्यनुष्ठानयोः त्रिप्रकारा = उपकार्यपकारिविपाकाभिधाना क्षमा वचनाऽसङ्गरूपे च द्विधा [૧૦/૨ પૃષ્ઠ-૨૩૪] ચારેય સદનકાનને મોક્ષના સાધન તરીકે જાણાવેલ છે તેની સાથે પાસ કોઈ વિરોધ નહીં આવે. એક જ વસ્તુ માટે જુદી જુદી વિવેક્ષાથી શાસ્ત્રકાર પરમર્ષિઓ જુદા જુદા સ્થળે અલગ-અલગ રીતે વ્યાખ્યા કરતા હોય છે. માટે યોગ્ય તાત્પર્યને પકડી યથાર્થ અર્થઘટન કરવામાં વિરોધ-વ્યાઘાત-વ્યભિચાર વગેરે દોષનો વિલય થઈ જાય. આ વાત દરેક શાસ્ત્રના अध्ययनमा विश पायपणे ध्यानमा खेवी. [१०/-]
આ ચારેય અનુકાનોમાં પાંચ પ્રકારની ક્ષમાની સંગતિને મૂલકારથી જણાવે છે.
ગાથાર્થ :- ઉપકારી ક્ષમા, અપકારી ક્ષમા, વિપાકક્ષમા, વચનક્ષમા અને ધર્મોત્તર ક્ષમા- આમ પાંચ પ્રકારની ક્ષમા છે. પ્રથમ બે અનુકાનમાં પ્રથમ ત્રણ પ્રકારની ક્ષમા તથા છેલ્લા બે અનુષ્ઠાનમાં છેલ્લા બે પ્રકારની ક્ષમા સમાય છે - આમ અભિપ્રેત छ. [10/10]
Bin 4812नी क्षभानी वियाRelE7 दार्थ :- [१] 3५६१२ ४२॥२॥ संबंधी क्षमा, [२] ६५ हेना२ संबंधी क्षमा, [3] = ना नो अनुमय अया દટ એવી અનર્થપરંપરાસ્વરૂપ વિપાક સંબંધી ક્ષમા, [૪] વચનક્ષમ, [૫] પ્રમાદિસ્વરૂપ ધર્મસૂચક ધર્મપદ પછી ઉત્તરપદ દ્વારા વાઅ = ધર્મોત્તર ક્ષમા - આમ પાંચ પ્રકારની ક્ષમા અભિપ્રેત છે. પ્રથમ બે અનુકાનમાં અર્થાત પ્રીતિઅનુમાન અને ભકિતઅનુકાનમાં ઉપકારી ક્ષમા, અપકારી ક્ષમા, વિપાક ક્ષમા-આમ ત્રણ પ્રકારની ક્ષમાનો સમાવેશ થાય છે. તથા છેલ્લા બે = વચનાનુષ્ઠાન અને અસંગાનુકાનમાં વચનક્ષમ અને ધર્મોત્તર ક્ષમાનો સમાવેશ થાય છે.
For Private & Personal Use Only
Jain Education Intemational
www.jainelibrary.org