Book Title: Shokshaka Prakarana Part 2
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust
Catalog link: https://jainqq.org/explore/004834/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ ભા ગ પ્રાશક દિવ્ય દર્શન ટ્રસ્ટ ૩૯, લિડ સોસાયટી, ધોળા, જિ. અમદાવાદ, પીન-૩૮૩૮૧૦ Page #2 -------------------------------------------------------------------------- ________________ સૂરિપુરંદર શ્રીહરિભદ્રસૂરીશ્વરચિત મહોપાધ્યાય-યશોવિજયગણીત યોગદીપિકાવ્યાખ્યાવિભૂષિત મુનિયશોવિજયરચિત કલ્યાણકંદલી ટીકા-રતિદાયિની વ્યાખ્યા અલંકૃત ષોડશક પ્રકરણ (ભાગ-૨) જ દિવ્યાશિષ ed. વર્ધમાનતપોનિધિ સંઘહિસ્તચિંતક શિબિeueતા ન્યાયવિશાeદ આચાર્યદેવ શ્રીમવિજય ભુવનભાનુભૂટીસ્વરજી મહાકાજા જ કૃપાદ્રષ્ટિ સિદ્ધાંdદવાse ગીતાર્થમૂર્ધન્ય ગચ્છાધિપતિ આચાર્યદેવ શ્રીમદ્ વિજય જયઘોષણૂરીશ્વરજી મહારાજ * કલ્યાણકંદલી ટીકા + રતિદાયિની વ્યાખ્યા + સંપાદન કર્તા જ પsaiણવીર્થોદ્ધાes પંન્યાસપ્રવર શ્રી વિશ્વકલ્યાણવિજયજી મ.શા.ના હિાથ મુનિશ્રી યશોવિજયજી જ પ્રકાશક છે. દિવ્યદન ટ્રસ્ટ 3c, sલિવુંs સોસાયટી, ઘોળsi, જી. અમદાવાદ. પીન-૩૮૭૮૧૦. (૨) * પ્રાપ્તિસ્થાન છે પ્રકાશક શ્રી ઘર્મનાથ જૈન સંઘ જૈનનમe જૈન આરાધના ભવન, ન્યુ શારદા મંદિર રોડ, જેનનગરા, પાલડી, અમદાવાદ-300000 Page #3 -------------------------------------------------------------------------- ________________ २ षोडशकप्रकरणं * મુખ્ય સંશોધકો * પૂજ્ય આચાર્યદેવ શ્રીમદ્ વિજય જગશ્ચંદ્રસૂરીશ્વજી મહારાજ * પૂજ્ય આચાર્યદેવ શ્રીમદ્ વિજય પ્રદ્યુમ્નસૂરીશ્વજી મહાાજ * પૂજ્ય આચાર્યદેવ શ્રીમદ્ વિજય કુલચંદ્રસૂરીશ્વરજી પૂજ્ય આચાર્યદેવ શ્રીમદ્ વિજય જયંભુંદસૂરીશ્વરજી * પૂજ્ય પંન્યાસપ્રવશ્રી પુણ્યવિજયજી મહારાજ * પૂજ્ય પંન્યાસપ્રવશ્રી યશોવિજયજી મહારાજ * પૂજ્ય પંન્યાસપ્રવશ્રી અજીતશેખરવિજયજી મહારાજ * પૂજ્ય ગણિવર્યશ્રી કલ્યાણબોિિવજયજી મહારાજ * પૂજ્ય ગણિવર્યશ્રી મુક્તિવલ્લભવિજયજી મહાાજ * પૂજ્ય મુનિશજશ્રી હ્રદયવલ્લભવિજયજી મહારાજ બીજી આવૃત્તિ નકલ fa.ei. ૨૦૫૪ મૂલ્ય ।. ૧૦૦ * કલ્યાણકારી ત્રિપદી છોડવા જેવી નિંદા ૧ ૨ 3 ୪ પ G ૭ મેળવવા જેવા સદ્ગુણ મુદ્રક શ્રી પાર્શ્વ કોમ્પ્યુટર્સ ૫૮, પટેલ સોસાયટી, જવાહોક, મણિનગર, અમદાવાદ-૮. ફોન : ૫૪૭૦૫૭૮ કેળવવા જેવો ગુણાનુરાગ દ્વિતીય ભાગ પથિય પ્રકાશકીય નિવેદન વિદ્વાન સંયીઓના ઉદ્ગાર સંશોઘકીય વક્તવ્ય ટીકાકારના બે શબ્દ વિષયમાર્ગદર્શિકા ૮ થી ૧૬ ષોડશક–વ્યાખ્યા પરિશિષ્ટ ૧ થી ૯ સર્વહક્ક પ્રકાશકને સ્વાધીન છે. પૃષ્ઠ ૩ પ G 9 ૨૦૭-૩૭૭ ૩૭૮ Page #4 -------------------------------------------------------------------------- ________________ પ્રકાશકીય નિવેદન સકળ શ્રીસંઘના કરકમલમાં ષોડશક પ્રકરણના બન્ને ભાગની બીજી આવૃતિ પ્રકાશિત કરતાં અમે આનંદની લાગણી અનુભવીએ છીએ. સૂરિપુરંદર શ્રી હરિભદ્રસૂરિવિરચિત ષોડશક પ્રકરણ ઉપર મહોપાધ્યાયશ્રી યશોવિજયજી મહારાજે રચેલ યોગદીપિકાવૃત્તિ અને તેના ઉપર મુનિશ્રી યોવિજયજીએ રચેલ કલ્યાણકંદલી ટીકા તથા રતિદાયિની ગુજરાતી વ્યાખ્યાથી યુક્ત પ્રસ્તુત ગ્રન્થરત્નના દ્વિતીય ભાગમાં પૂજા, સદનુષ્ઠાન, જ્ઞાન, દીક્ષા, ધ્યાન વગેરે અનેક વિષયોની વિશદ છણાવટ કરવામાં આવી છે. પૂજ્યપાદ વર્ધમાનતોનિધિ ન્યાયવિશારદ સંઘહિતચિંતક સ્વ. ગચ્છાધિપતિ આચાર્યદેવ શ્રીમદ્ વિજય ભુવનભાનુસૂરીશ્વરજી મ.સા.ની દિવ્યકૃપાથી અને પરમપૂજ્ય સિદ્ધાન્તદિવાકર શાસનપ્રભાવક આચાર્યદેવ શ્રીમદ્ વિજય જર્દોષસૂરીશ્વરજી મ.સા.ની પાવન પ્રેરણાથી અમારા ટ્રસ્ટને શાસ્ત્રીય પ્રકાશનોનો અપૂર્વ લાભ મળે છે. તે બદલ અમે ગૌરવ અનુભવીએ છીએ. શ્રી અંધેરી ગુજરાતી જૈન સંઘ - મુંબઈ દ્વારા પ્રકાશિત થયેલ આ ગ્રંથની પ્રથમ આવૃત્તિ ખલાસ થતાં દ્વિતીય આવૃત્તિ પ્રકાશિત કરવાની અમને સંમતિ આપવા બદલ શ્રી અંધેરી ગુજરાતી જૈન સંઘનો અમે આભાર માનીએ છે. ષોડશક પ્રકરણ ભાગ-૧ અને ભાગ-ર બન્નેની દ્વિતીય આવૃત્તિ એકીસાથે પ્રકાશિત કરવાનો અમૂલ્ય લાભ અમારા દિવ્યદર્શન ટ્રસ્ટને મળેલ છે તેનો અમને અત્યંત હર્ષ છે. પૂજ્યોની કૃપાથી-પ્રેરણાથી આવા શાસ્ત્રીય પ્રકાશો દ્વારા શ્રુતભક્તિનો લાભ અમને મળતો રહે તેવી પરમાત્માને પ્રાર્થના કરીએ છીએ. પ્રાન્ત અધિકૃત વાચકવર્ગ પ્રસ્તુત પ્રકાશનના માધ્યમથી મુક્તિમાર્ગે ઝડપથી આગળ વધે એ જ એક મંગલકામના. દ્વિ.આ.સુ.૧ વિ.સં.૨૦૫૭ 3 षोडशकप्रकरणं સંપૂર્ણ આર્થિક સહયોગદાતા શ્રી ધર્મનાથ પો. હે. જૈનનગર સંઘ-પાલડી, અમદાવાદ-૭, 感 દિવ્યદર્શન ટ્રસ્ટ વતી, કુમારપાળ વિ. શાહ આ પુસ્તક જ્ઞાનદ્રવ્ય દ્વારા પ્રકાશિત કરવામાં આવેલ હોવાથી ગૃહસ્થોએ જ્ઞાનખાતામાં રકમ ભરીને પોતાની માલિકીમાં રાખવું. Page #5 -------------------------------------------------------------------------- ________________ ४ षोडशकप्रकरणं મુનિ યશોવિજયના સાહિત્ય માટે વર્તમાનકાલીન વિદ્વાન સંયમીઓના ઉદ્ગાર જ શાસનસમ્રાટ ૫.પૂ. નેમિસૂરીશ્વરજીના સમુદાયના પરમપૂજય આચાર્યદેવ શ્રીમવિજય હેમચંદ્રસૂરિજી મ.નો અભિપ્રાય સુંશ્રાવક શા. કુમારપાળભાઈ જોગ ધર્મલાભ, તમે મોકલેલ સ્યાદ્વાદરહસ્ય (મધ્યમ) ગ્રંથ મળેલ છે. જયલતા (સંસ્કૃત) તથા રમણીયા (હિન્દી) વૃત્તિથી અલંકૃત આ ગ્રંથને જોતાંની સાથે જ એની પાછળનો કર્તાનો ભગીરથ પુરૂષાર્થ જણાઈ આવતાં વાર નથી લાગતી. આજે જ્યારે પ્રાય: બધાની પ્રવૃત્તિ ગુજરાતી ભાષાના પુસ્તકો લખવા/છપાવવા પાછળ જ હોય છે ત્યારે આવી સંસ્કૃત ટીકા રચવાનું તેઓએ કરેલું આ કાર્ય ખરેખર ઘણું જ અનુમોદનીય છે. આ કાર્ય માટે તેઓ સૌ વિદ્વાનોના અચૂક અભિનંદનના અધિકારી બન્યા છે. પૂજયપાદ પ્રધુમ્નસૂરિજી મ.નો અભિપ્રાય વિદ્વજનવલ્લભ મુનિગણશણગાર શ્રી યશોવિજયજી મ. તમો તો ભાઈ કમાલ કરી. ભાષારહસ્ય સંપાદિત કર્યું. વિવરણ લખ્યું. અનુવાદ કર્યો. પ્રકાશિત પણ કર્યું અને આ બધું માત્ર સાત વર્ષના પર્યાયમાં ! ખૂબ ખૂબ ધન્યવાદ. જીવતાં રહો અને શાસનનો જયજયકાર કરતા રહો. શાસન આવા જ જ્ઞાનપ્રેમી જ્ઞાનમાર્ગી પુરૂષોથી હજુ ૨૧ હજાર વર્ષ ટકવાનું છે. નામ તેવું જીવન બની રહેશે તેમાં શંકા નથી. જ વર્ધમાન તપની ૧૦૦ ઓળીના સમાચાધક (પરમપૂજ્ય પંન્યાસપ્રવર વિમલસેનવિજયજી મ.નો અભિપ્રાય સ્વોપજ્ઞટકાયત ભાષારહસ્ય ગ્રંથ પર “મોક્ષરત્ના' ટીકા તથા કુસુમામોદા' હિન્દી વિવેચન તૈયાર કરી જિજ્ઞાસુઓ, કે જે સંસ્કૃતવાંચન નથી કરી શકતા, જેઓ નવ્ય ન્યાયના વિષયમાં ચંચુપાત નથી કરી શકતા, તેઓ ઉપર એક મહાન ઉપકાર કર્યો છે. આ કાર્ય પાછળ તમારી ધગશ-મહેનત દાદ માગે તેવી છે. અને તેની ખૂબ ખૂબ અનુમોદના થાય છે. પૂ.ઉપાધ્યાયજી મહારાજના ગ્રંથો પર સંસ્કૃત ટીકા-હિન્દી ટીકા કરી પૂ. ઉપાધ્યાયજી મહારાજના ગ્રંથો લોકભોગ્ય બને તે માટેના તમારા પ્રયાસો અત્યંત પ્રશંસનીય છે. Jain Education Intemational Page #6 -------------------------------------------------------------------------- ________________ પોરીપ્રકરણ ૫ | સંશોઘકીય વકતવ્ય સુસ્વાગતમ્ ! પધારો ! ગ્રન્થરાજ ! આત્મતત્ત્વની ગષણા કરતા સાધકને, ભિન્ન ભિન્ન સાધનાપદ્ધતિની અડાબીડ અટવામાં અટવાતા સાધકને સ્પષ્ટ ર્શન કરાવે તે દીપક સમા ગ્રન્થોને શાસ્ત્ર કહેવામાં આવે છે. આવા શાસ્ત્રોની યાદીમાં ષોડશકનું સ્થાન સ્ટેજ હેજ આવે છે. સોળ વિષયને ઊંડાણથી અને વિસ્તરથી નિશ્ચિત સોળ-સોળ શ્લોક સંખ્યામાં નિરૂપવાનો અહીં ગ્રન્થકાર પરમર્ષિનો ઉપક્રમ છે. એક પણ અનાવરક અક્ષર ન મળે અને જે અક્ષર કે શબ્દ અહીં મળે છે તે પોતાની અર્થ સમાવવાની લૌકિક શક્તિને અતિકમીને વિશાળ અર્થ સાથે આપણને મળે છે. પુરાણા ઋષિઓની એક શીખ છે કે ‘નાનુધ્યાયાત્ દૂન રીન, વીવો વસ્ત્રાપુને ટ્ટિ તત્’ શબ્દો બહુ ન ધ્યાવવા પણ તેના અર્થોને ખૂબ ધ્યાન કરીને ધ્યાવવા. શબ્દ કે શબ્દસમૂહની અર્થચ્છાયામાં શબ્દના ઉપરના કોચલાને ભેદી ભીતરમાં જ પ્રવેશ થાય તો અર્થનો ખજાનો ખુલ્લો થઈ જાય. અહીં ષોડશકના શબ્દો અર્થઘન છે. અધિકારપૂર્ણ રીતે તેની રજુઆત થઈ છે. આ ગ્રન્થની સૌથી મોટી વિશેષતા તો એ છે કે અહીં નિરૂપિત વિષયો તમને અન્યત્ર ક્યાંય નું કારણ એ સમજાય છે કે પૂજ્યપાદ હરિભદ્રાચાર્ય મહારાજે કાળબળથી લુપ્તપ્રાય: થઈ રહેલાં ‘પૂર્વ’ના ગ્રન્થોમાંથી ઘણાં ઘણાં પદાર્થો પોતાના ગ્રન્થોમાં સંક્ષેપ - વિસ્તાર શૈલીમાં ગૂંથી લીધા છે. પૂજ્યપાદ અભયદેવસૂરીશ્વરજી મહારાજે પંચારક શાસ્ત્રના વિવરણની પ્રસ્તાવનામાં શ્રીહરિભદ્રસૂરીશ્વરજી મહારાજને ટ્રોવન' કહ્યા છે એ આ અર્થમાં છે. અને જે અન્યત્ર નથી મળતા અને અહીં મળે છે તેવા વિષયો દા.ત. પાંચ આશય વિચાર (પ્રણિધાન, પ્રવૃત્તિ, વિજય, સિદ્ધિ અને વિનિયોગ), જ્ઞાનના ત્રણ પ્રકાર શ્રુત-ચિન્તા અને ભાવના. એ જ રીતે ઉપકાર, અપકાર, વિપાક, વચન અને સ્વભાવ - આ પાંચ રીતે ક્ષમા આદિ દશ પ્રકારના યતિધર્મની વિચારણા, દેશના કયા જીવો સમક્ષ કેવી આપવી ? શ્રોતાઓના બાલ, મધ્યમ અને પંડિત એવા પ્રકારો, જિનમંદિર બંધાવવાની વિધિ - આ બધું તો છે જ. સાથે સાથે “તત્રાપિ ન ટ્રેષ; &ાર્ય વિષયનું નતો 5:” આવી જે હિત શીખામણ મળે છે તે ચાદ્વાદમાર્ગીને ખૂબ ઉપયોગી છે. અહીં પ્રરૂપેલા વિષયોને પોતાના ગ્રન્થોમાં સુપેરે જે કોઈએ નિયોજિત કર્યા હોય તો તે પૂજ્યપાદ ઉપાધ્યાયશ્રી યશોવિજયજી મહારાજે. આ બધી જ વાતોને ખૂબ સારી રીતે સમજી, વિચારી તેના આશય, તાત્પર્યને-મર્મને તલસ્પર્શી રીતે પોતાની પ્રશામાં એકરસ કરીને પોતાના રચેલા ગ્રન્થોમાં તેને ગૂંથી આપણાં સુધી પહોંચાડ્યા છે. ગુજરાતી રાસ કૃતિ શ્રીપાળરાસના ચોથા ખંડમાં આ ગ્રંથના ભાવો ભરી દીધાં છે. ઉપકાર, અપકાર, વગેરે માત્ર ક્ષમાધર્મ સાથે જ નથી વિચારવાના. અહીં ક્ષમા તો ઉપલક્ષણ છે. માટે તેને ક્ષમા આદિ દશે યતિધર્મ સાથે જોડીને વિચારવાનાં છે. આવા દુર્બોધ ગ્રન્થ ઉપર એક વિસ્તૃત સરળ-સુગમ વિવરણની આવશ્યકતા હતી જ. તેની પૂર્તિ વિદ્વદર્ય તપસ્વી મુનિરાજશ્રી યશોવિજયજી મહારાજ દ્વારા થઈ છે તે ઘણા આનંદનો વિષય છે. આવા ગંભીર વિષયો પઠન, પાઠનમાં ફરીથી દાખલ જરૂરી બન્યા છે. એવા સંયોગોમાં આવા પ્રયાસને આવકારતાં હૃદયમાં ખૂબ ખૂબ હર્ષની લાગણી અનુભવાય છે. ધન્યવાદ આપવાનું મન થઈ આવે છે; કારણ પૂજ્યપાદ હરિભદ્રસૂરિજી મહારાજના ગ્રન્થ ઉપર કલમ ચલાવવા માટે ગુરૂકૃપા, શાસ્ત્રકૃપા અને ગ્રન્થકારકૃપા જોઈતી હોય છે. આવી કૃપાને પાત્ર બનેલા મુનિશ્રીના હાથે હજી આવા ઘણાં ગ્રન્થો આપણને સાંપડશે તેવી આશા રાખવી ગમે છે. તેઓના પરિશ્રમને બહોળો અભ્યાસરસિક વિક–સમુદાય સફળ બનાવે તે જ એક શુભેચ્છા. જે આ. પ્રદ્યુમ્નસૂરિ. અનાવલ. જિ. સુરત. જેઠ સુદ-૧૧, વિ.સં. ૨૦૫૨ Jain Education Intemational Page #7 -------------------------------------------------------------------------- ________________ षोडशकप्रकरणं ६ (ટીકાકા૨ના-વ્યાખ્યાકારના બે શબ્દ પરમ તારક તીર્થાધિપતિ શ્રમણ ભગવાન મહાવીર સ્વામીએ ૨૫૦૦ વર્ષ પૂર્વે વહાવેલી જ્ઞાનગંગાનો, ગણધર ભગવંતોએ વહેતી મૂકેલી દ્વાદશાંગી-યમુનાનો અને ભવભીરૂ બહુશ્રુત સંવિગ્ન પૂર્વાચાર્યોએ પ્રગટ કરેલ શાસ્ત્રસરસ્વતીનો સુભગ ત્રિવેણીસંગમ હજયાં થયેલો છે તે તીર્થસ્વરૂપ જિનશાસનની મહાનતા, પાવનતા, ગંભીરતા, તારકતા, પરમોપકારકતા વગેરેનો કયાંય જોટો જડે તેમ નથી. આવા લોકોત્તર બેનમુન મહાપ્રામાણિક જિનશાસનમાં શાસ્ત્રસરસ્વતીને પ્રવાહિત કરનારા અનેક પૂર્વાચાર્યો થઈ ગયા. તેમાંના એક અપ્રતિમ બહુશ્રુત પૂર્વાચાર્ય છે શ્રીહરિભદ્રસૂરિજી. ૧૪૪૪ ગ્રન્થનું અદ્ભુત સર્જન કરનાર આ સુરિપુરંદર વિશે માહિતી આપવાની જરૂર જિનશાસનને પામેલ-સમજેલ વ્યક્તિને હોય તેવું હું માનતો નથી. તેઓશ્રીની શાસ્ત્રસરસ્વતીના એક ઝરણાનું નામ છે છોડશક પ્રકરણ. તેના ઉપર ૧૭મી સદીના મહાન તેજસ્વી સિતારા ગણાતા મહોપાધ્યાય શ્રીયશોવિજયજી મહારાજે યોગદીપિકા નામની ટીકા બનાવી. પ્રસ્તુત પ્રકરણના વિષયો વગેરેની છણાવટ પ્રથમ ભાગની પ્રસ્તાવના વગેરેમાં થયેલ હોવાથી તે વિશે અહીં કશું લખવું આવશ્યક નથી લાગતું. ષોડશક પ્રકાર અને યોગદીપિકા ઉપર કલ્યાણકંદલી (સંસ્કૃત) ટીકા અને રતિદાયિની (ગુજરાતી) વ્યાખ્યા દેવગુરૂની અચિંત્ય કપાથી રચાઈ અને તેના પ્રથમ ભાગનું થોડા સમય પૂર્વે જ પ્રકાશન થયું. વિદ્વાનોએ, સંયમીઓએ, શ્રાવક-શ્રાવિકાઓએ તેને ઉત્સાહથી વધાવ્યો-સ્વીકાર્યો તે બદલ શ્રીસંઘનો હું અત્યંત ઋણી છું. પ્રસ્તુત ગ્રંથ વિશે મારું વિસ્તૃત વકતવ્ય પ્રથમ ભાગમાં દર્શાવેલ હોવાથી તેનું પુનરાવર્તન કરી વિજ્ઞ વાચકવર્ગનો અમૂલ્ય સમય લેવો ઉચિત ન હોવાથી મારું વકતવ્ય અહીં સંક્ષેપમાં સમાવી લઉં છું. યોગદીપિકા + કલ્યાણકંદલી + રતિદાયિની વ્યાખ્યાથી યુક્ત ષોડશકપ્રકરણ - દ્વિતીય ભાગના પ્રકાશનના રૂડા અવસરે ઉપકારીઓનું મંગલ સ્મરણ પણ આનંદનું મોજું ફેલાવે છે, કૃતજ્ઞભાવને દઢ કરે છે. પરમ આરાધ્ધપાદ વર્ધમાનતપોનિધિ ન્યાયવિશારદ સકલસંઘહિતચિંતક સ્વ. ગચ્છાધિપતિ આચાર્યદેવ શ્રીમદ્વિજય ભુવનભાનુસૂરીશ્વરજી મહારાજની દિવ્યકુપા, પરમપૂજ્ય સિદ્ધાંતદિવાકર ગીતાર્થમૂર્ધન્ય ગચ્છાધિપતિ આચાર્યદેવ શ્રીમદ્વિજય જયઘોષસૂરીશ્વરજી મહારાજાના પાવન આશિષ, પરમોપકારી વિદ્વરેણ્ય વિદ્યાગુરૂવર્ય પંન્યાસપ્રવર શ્રી જયસુંદરવિજયજી ગણિવરનું માર્ગદર્શન, પ્રાતઃસ્મરણીય ભવોદધિનારક શાસનપ્રભાવક ગુરૂદેવશ્રી વિશ્વકલ્યાણવિજયજી મહારાજની અમી દષ્ટિ, આ ગ્રન્થની બન્ને વ્યાખ્યાના સંશોધક અનેક વિદ્વાન બહુશ્રુત સંયમીઓની સહાય એ જ આ ગ્રંથના પ્રકાશન સુધીનું મુખ્ય ચાલકબળ + પ્રેરકબળ + પૂરકબળ બનેલ છે. આ ઉપકારીઓના ઉપકાર કઈ રીતે ભૂલાય ? અનેક બહુશ્રુત સંયમીઓએ સંશોધિત કરેલ કલ્યાણકંદલી (સંસ્કૃત) ટીકા અને રતિદાયિની (ગુજરાતી) વ્યાખ્યાથી યુક્ત પ્રસ્તુત ગ્રન્થના પ્રકાશનમાં-મુદ્રમાં કોઈ દોષ ન રહી જાય તે માટે બન્ને ભાગનું ૪ વાર સંપૂર્ણ પ્રફરીડિંગ મેં કરેલ છે. છતાં પાગ છબસ્થતામૂલક કોઈ ત્રુટિ રહી ગઈ હોય તો ગુણગ્રાહી વિદ્વાન વાચકવર્ગ સ્વયં તેનું પરિમાર્જન કરે. બીજા ભાગના અંતે આપવામાં આવેલ પરિશિષ્ટ તૈયાર થઈ ગયા બાદ ફાઈનલ પ્રફમાં ગ્રંથસેટીંગ કરેલ હોવાથી પરિશિષ્ટમાં દર્શાવેલા પાના નંબરમાં એકાદ પાનું આગળ-પાછળ થયેલ હશે તેની વાચકવર્ગે નોંધ લેવી. પ્રાન્ત, આ ગ્રન્થના પઠન-પાઠન, શ્રવણ-મનન-નિદિધ્યાસન દ્વારા સહુ કોઈ પાવન મુકિતપંથે આગળ વધે, દોષમુક્ત બને, શાશ્વત સુખયુક્ત બને એ જ એક અનંતગાગસંપન્ન અરિહંતને અભ્યર્થના. ગુરુપાદપદ્મરણ મુનિ યશોવિજય Jain Education Intemational Page #8 -------------------------------------------------------------------------- ________________ षोडशकप्रकरणं ७ 0 0 ૨૦૭ .......... ० ० ० 0 0 0 . 0 ६ विषयमार्गदर्शिका विषय विषय | नवमं पूजाषोडशकम् .. .....२०७-२३० द्रव्यपूजायामवद्यस्फुरणमीमांसा . पूजविधि.................. उचितपूजायाः कर्तव्यत्वम् .......... 'जिनपूजोपयोगिपुष्पादिस्वरूपविचारः ........ निपूण सहनु४ान ......... गृहस्थस्याऽऽपवादिकप्रवृत्तिनिमित्तोपदर्शनम् ........... दशमं सदनुष्ठानषोडशकम् .............. जिनालयप्रमार्जनादिफलप्रकाशनम् .......... पुण्यानुबन्धिपुण्यन्यास-प्रशान्तवाहिताविचारः ............. त्रिवि५ पूरी विया२ ........... २०८ सात प्रा२नु महाभुत माथित्य .......... दशार्णभद्रपूजाविचारः......... सदनुष्ठानसामान्यस्य मोक्षकारणत्वम् .... जिनपूजाप्रकारप्रकाशनम् ........ सहनुष्ठानना या२ २................... पूजाविधिविचारः प्रीति-भक्त्यनुष्टानविचारः ........... ............ मिनपूलना अधिकाशन भोगना ........ प्रीति अनुहान ......... .............. हेतु-स्वरूप-फलमुखेन श्रद्धाप्ररूपणम् भति अनुहान ................. ........... देववन्दनस्वरूपादिद्योतनम् .......... प्रीति-भक्तिभेदकलिङ्गोपदर्शनम् . स्तोत्रपूर्ण विश्लेषा ................ ............. प्रीतित्वमतित्यति छ..... तञ्चित्तताधष्टविधविशेषणविमर्शः........ प्रीतित्व-भक्तित्वविचारः ........ स्तोत्रपूजातः प्रकृष्टभावः ....... साधुने यनानु४ान.............. स्तोत्रपूनी प्रष्ट शुममावनी वृद्धि ....... मार्गानुसारिणि वचनानुष्ठानमंशतःसत् .... भीकलापूर्णरिमतप्रकाशनम् . उपधेयसाङ्कर्येऽप्युपाध्यसायम् ..... निरतिचारपूजाप्रतिपादनम् ....... असंगमनु४ान ......... ............. पूना मान्य नाग ५२ ......... वचनाऽसङ्गानुष्ठानभेदविचारः ......... समन्तभद्रादिपूजाविचारः ................ संयमस्य मोक्षकारणतामीमांसा योग-पूज-प्रधान-४ि ओट........ थाश्य अनुष्ठानोना णनी वियारा ..................... ग्रन्थ्यासनकृतपूजाया धर्ममात्रफलकत्वमीमांसा ........... धर्मोत्पत्ति-स्थिति-वृद्धिविनाशकारणाऽऽवेदनम् सात्त्विकादिपूजाप्रतिपादनम् ..... પાંચ પ્રકારની ક્ષમાની વિચારણા .. पूजनुं २१३५.......... क्षमायामतिचारविचारः ............ हिंसाया निषेध्यताविचारः ... मुनीनां पश्चविधाऽपि शान्तिः ....... ........... निपूगने विशे पूर्वपक्ष........... साधुमा ज्ञानयोजना.................... ......... पदृष्टान्तविशदीकरणम् ............ श्रुतज्ञानापेक्षयाऽनादिवासनाया बलवत्त्वम् ........ जिन स्थ भाटे तय छ - उत्तर५१ ....... सभ्यशानना मास्वाहने मोगमीये.......... ૨૪૫ नवानिवृत्तिकृद्वचनविचारविमर्शः ......... खलानां ज्ञानामृतमपि विषायते .......... सेव्यादेरनुपकारेऽपि फलप्रदत्वम् .......... सभ्यशान देवाने योयने मोगा ................. २४६ कृतकृत्यस्यैव परमार्थतःपूज्यत्वम् ......... ....... पण्डकोदाहरणम् ....... साधु था भाटे पून - ४२ ? शं-समाधान ........... અયોગ્યને માંડલીમાં પ્રવેશ આપનાર ગુરૂ વધુ ગુનેગાર , ૨૪૭ असदारम्भनिवृत्तिकामनावत्त्वेन पूजाधिकारिता ........... सिद्धान्तश्रवणयोग्यनिरूपणम् ............२४८ पूजानिषेधे तीर्थकृदाशातना ............................ २२८ उपायस्योपेयाऽव्यभिचारित्वम् .......... ............. २४९ १. Bold Type स्याही संस्कृतीना विषय माटे छे.२. Normal Type षोडश-२तिहायिनी-गुबाराती व्याण्याना विषय माटे छे. 220V ......... २१८ ......... ० ८ ० १ १ .............२४७ म् ........... Jain Education Intemational Page #9 -------------------------------------------------------------------------- ________________ ८ षोडशकप्रकरणं विषय एकादशं ज्ञानपोडशकम् | शुश्रूषाविचारः.. શ્રુતજ્ઞાનના લક્ષણને જાણીએ.. શુશ્રૂષાના બે ભેદ .. विविदिषामन्तरेण तत्त्वज्ञानाऽसम्भवः श्रमणस्याsद्वितीयस्वाध्यायरतिः परम शुश्रूषानो परिचय...... સ્થા અને રાગના ભેદને નિહાળીએ પરમ શુશ્રૂષાના પ્રભાવને પિછાણીએ महामुनिसेवाया अमोघफलत्वम् विहितानुष्ठानात् ज्ञानलाभ: અપરમ શુશ્રુષા અનર્થકારી श्रुतज्ञानस्य विशिष्टगुण-दोषशून्यत्वम् ज्ञानना प्रारा प्रहार... શ્રુતજ્ઞાનની ત્રણ વિશેષતા .. एकवाक्यताविचार: मिध्याभिनिवेशे श्रुतमज्ञानम् महावाक्यार्थादिनिरूपणम् ચિંતાજ્ઞાનની ચમક ભાવના જ્ઞાનનું સ્વરૂપ. सम्यग्दृष्टयोपादेयविपर्यासविरहः परिपूर्णप्रबोधप्रक्रियोपदर्शनम् . इषुदृष्टान्तविमर्श: ચિંતાજ્ઞાનાદિમાં શબ્દપસંગત ત્રણેય શાનનો વિષયવિભાગ पूर्वापरविरोधपरिहारप्रदर्शनम् . परतन्त्रोक्तस्य सद्वचनस्याऽप्रतिक्षेप्यता वैराग्यकल्पलताविरोधपरिहारः, चारिसीविनीन्यायविचारः परेषां चारिसञ्जीवनीन्यायः सम्मतः अविनीतस्याऽनाज्ञापनीयता વિનયરહિત જીવનો બોધ તે અજ્ઞાન.... વિનય વિના જ્ઞાન પણ નિયમા મિથ્યા अष्टविधप्रमादविचारः सम्यक्त्वहेतुप्रदर्शनम् અજ્ઞાનીની ઓળખાણ प्रधानाऽप्रधानसम्यग्दर्शनोपदर्शनम्. શુ २५२-२७३ २५२ ૫૨ ૨૫૩ २५३ २५४ ૨૫૪ ૨૫૪ ૨૫૫ २५५ २५६ ૨૫૬ २५७ ૨૫૮ ૨૫૮ २५८ २५९ २६० ૨૬૦ ૨૬૧ २६१ २६२ २६३ २६३ २६४ २६४ २६५ २६६ २६७ २६८ २६९ ૨૬૯ ૨૬૯ २७० २७१ ૨૭૧ २७२ विषय જ્ઞાન અને અજ્ઞાનના સ્વામીને ઓળખીએ उचितानुष्ठानस्या कर्मक्षयकारकत्वम् द्वादशं दीक्षाषोडशकम् - वसन्तनृपतुल्यदीक्षाविचारः દીક્ષાના અધિકારીને ઓળખીએ प्रवज्याया भवान्तरीयपापप्रायश्चित्तरूपता દીયાની વ્યાખ્યા જ્ઞાનરહિત એવો વૈરાગી-ગુરૂભક્ત પાપભીરૂ પણ દીક્ષાધિકારી अनाभोगपदार्थविचारः सदन्धन्यापावेदनम् गृहीतद्रव्यदीक्षाणामपि मोक्षगामित्वविचारः अयोग्यदाने दीक्षाया अनिष्टत्वम् દીક્ષાના બે પ્રકાર हीलान्यास देशविरत्वाराधनात् सर्वविरतियोग्यताविर्भावः अङ्गत्वनिरूपणम् नामन्यास मुख्य हीक्षा..... નાગાદિ ન્યાસનું ફળ दीक्षा विषापहारिणी सम्पक सबेशकरणाभिधानम् त्रयोदशं साधुसचेष्टापोडशकम् क्षमाप्रधानाः साधवः ભાવદીક્ષાનું લક્ષણ એક વર્ષના દીક્ષાપધિ પછી ધર્મ નિરતિચાર બને तप:- संयम सत्य शीच ब्रह्मचर्यादिनिरूपणम् तेजोलेश्यावृद्धिप्रकाशनम् स्वदर्शनानुसारेण ध्यानस्वरूपमीमांसा साधुने ज्ञान-ध्यान-संवेश- स्पर्शयोगनी उपलब्धि .... नानातन्त्रानुसारेण ध्यानमीमांसा द्वादशाङ्गसारः ध्यानयोगः ज्ञेय हेयोपादेयगोचरस्पर्शस्वरूपप्रकाशनम् સ્પર્શી = तत्त्वज्ञान सुसाधुस्वरूपप्रकाशनम् गुरुबहुमानस्य मोक्षरूपता ૪ પ્રકારે ગરૂવિના पृष्ठ २७२ २७३ २७६-२९३ २७६ . २७६ २७७ ૨૭૭ २७८ २७८ २७९ २८० २८१ ૨૮૧ २८२ ......२८२ २८३ २८३ २८३ २८४ २८५ ૨૮૫ २८६ २८७ २८८ २८८ २८९ २९० २९१ २८१ २९२ २९३ २९६-३१४ २९६ ૨૯૬ Page #10 -------------------------------------------------------------------------- ________________ ॐ विषयमार्गदर्शिका * षोडशकप्रकरणं ८ पृष्ट विषय पृष्ठ 0 २९८ 0 10 दाणाय............. ...... 0 0 M ............... M उ०४ 0 WWW 0 0 0 200 0 ० ० 1 ० .......... ० m ૩૨૬ 0 ० विषय गौतमस्नेहकारणप्रकाशनम् स्वाध्यायस्थ परममोक्षाङ्गत्वम् . स्वाध्याय प्रतिपाहन ....... याबो, योगाभ्यास श.. पञ्चविधयोगाभ्यासः ........ पातञ्जलयोगसूत्रसमीक्षा ......... वस्त्र-पात्रैषणादिनिरूपणम् ........... साधुनी सर्व ३५। ५२०४२।२।२१३५ ........... उ०१ सामायिकशक्तेः परोपकारार्थितानियतत्वम् ... अत्यन्तपरिशुद्धयोगैर्मोक्षसिद्धिः साधुनी तितियताने भोगना .......... मोक्षमा मैत्री आदि भावनामी नथी ....... मण्डूकचूर्ण-भस्मभेदेन रागादिनाशः.... ३०४ नालप्रतिबद्धादिनिरूपणम् .......... ......... मैत्रीन। यार मे ................... ............. ७३१ना यार मे मामी .......... ............. प्रथमकरुणोपेक्षाभेदोपदर्शनम् ............. परमार्थतो विषयाणां राग-द्वेषानुत्पादकता ............ મુદિતા ભાવનાના ૪ ભેદને ઓળખીએ ................. या२ ५२नी उपेक्षाने सममे .......................... उ०७ भैत्री वगेरे भावनामो औने पशिगमे ?................. धर्मप्राप्ति-ध्यानसिद्धिकृते मैत्र्याद्यावश्यकता ... तीर्थकरकेवलिनि करुणाप्रतिपादनम् ... निष्पन्न योगीना वित्तनो पस्यिय ......... भल्यासशुद्धि................. द्विविधयोगिलक्षणानि .......... ........ योगभ्रष्टत्वस्वरूपाख्यानम्......... ચાર પ્રકારના યોગીઓ ........... 3११ અનંતા ઓઘા નિષ્ફળ નથી . चतुर्विधयोगिनिरूपणम् . आज्ञाभङ्गभयस्योत्साहवर्धकत्वम् ........... ............ अभ्यासशुद्धिान अविसपना- २१शुं ? ........... शानगमित गु३विनय ४ापि छोडशो नलि ........ योगत्रयप्रकाशनम् .......... .......................... ગુરૂવિનયના કારણોને અપનાવીએ ... ............... चतुर्दशं योगभेदषोडशकम् ............... ३१७-३३३ सालम्बनध्यानप्रयोजनप्रकाशनम् 0 0 " साजन भने निराजन योग.......... मानसातिचारस्य निरपेक्षवृत्तिभञ्जकत्वम् ............ नैश्चयिकप्रत्याख्यानेऽपवादाऽऽगाराधनङ्गीकारः.......... माह घोषने छोीये...... ધર્મક્રિયામાં ખેદને ટાળીએ प्रणिधानस्य योगफलासाधारणकारणता.................. विष्टिकल्पक्रियाया दासप्रापत्वहेतुभूतपापप्रयुक्तत्वम् ........ साधनामा गनो ५७छायो पार न पाओ.............. धर्भसाधनामा ५ होपने टावी .................... ઉત્થાન દોષવાળી આરાધના રવાના કરીએ योगगतशक्तिनाशकता क्षेपे. संविग्नपाक्षिकव्यवस्थारहस्यप्रकाशनम् . संविसपालि व्यवस्था- २७२२ ........ चतुर्विधचेतःप्रकाशनम् .............. ......... सङ्कलनोपेतक्रियाया इष्टफलहेतुत्वम् ....... धाडयामा प्रति भनिहाय छे......... अन्यभु६ घोष अंगारानी वृष्टि पो छ ............. अवसरोचितानुष्ठानानादरस्य महाधर्मविघ्नकारित्वम् ....... बलात्कारेण योगकरणं मोघप्रयोजनम् . उपासनामा रोग हो५ निवारीये ......................... मासंगनी संग टागो ...... ................ सीमन्धरस्वामिसन्निधौ दीक्षालाभनिदाननिषेधः ......... शान्तोदात्तव्याख्यानम् ......... योगीथितनी ७ विशिष्टता.............................. योगिनां शुक्लस्वप्नदर्शनपरत्वम् .......... प्रवृत्तययोगी प्रशस्त ध्यानना अघिसारी................ ध्यान वी शत ४२शो ?.............. ............339 अवस्थाभेदेन ध्यानासनदेश-कालादिस्वरूपप्रकाशनम् ...... ध्यानविधितत्सिद्धिहेतुप्रभृतिद्योतनम् ......... ........... भगवति विशुद्धचित्तस्थापनम् ............. योगसिधनु स्म। योगानुशता सावे................... पञ्चदशं ध्येयस्वरूपषोडशकम् ........... चतुस्त्रिंशदतिशयप्रकाशनम् ... ૨૧ વિશેષણયુક્ત ધ્યાતવ્યનું નિરૂપણ.. धर्मकाय-कर्मकाय-तत्त्वकायावस्थास्वरूपद्योतनम् ........ रूपस्थ-पिण्डस्थादिध्यानविचारः ....... ....... ३३८ समवसरायस्थ लिनध्यान.............. ............33८ 0 0 300 0 0 0 0 " 0 M १० . ........... N " 0 WWW 0 0 . 333 . " : W " ३३७ काशनम्.......... Jain Education Intemational Page #11 -------------------------------------------------------------------------- ________________ १० षोडशकप्रकरणं * विषयमार्गदर्शिका * विषय पृष्ठ 0 0 .. ३४० ... ३४१ .......... 3४१ 0 W 383 उ४॥ ३४६ ५२मात्मा ४ शत रोग दू२ ४२ ? .... भगवदुत्कृष्टरूपप्रयोजनप्रकाशनम् ..... ईश्वरस्य सर्वगत्वविचारः ........ अप्रमत्तगुणस्थानकेंऽशतःशुक्लध्यानस्वीकारः ध्यानपशिगमनना यार ........... प्रातिभज्ञानविचारः .......... समयसारवचनव्यवस्थापनम् ....... પ્રાતિભ જ્ઞાનને ઓળખીએ. अनाजन योग सपो........... ............ ४३ ब्रह्मगतबृहत्तमत्वनिरुक्तिः ...... ३४४ अनाजन योगनी परिय५............... .............. परतत्त्वस्य दृष्टस्याऽनालम्बनयोगातिक्रान्तत्वम् ............ સામર્મયોગની સમજણ.. .............. परतत्त्वध्यानस्य निरालम्बनत्वमेव .. निश्चय-व्यवहाराभ्यां ध्यानविचारः इषुपातदृष्टान्तयोजना..... शाननी ७ विशेषता नागामे ........ ............ 3४८ ज्ञानस्य ज्ञेयदेशागमनसमर्थनम् ........... .......... सिद्धदर्शनस्य सर्ववस्तुज्ञानव्याप्यत्वम् ....... ३४९ द्रव्य-भावज्योतिर्निरूपणम् ................ परतत्पना २३ विशेषाशोनो परियय ........ ............. ૩૫૦ परतत्त्वस्य ब्रह्मत्वसमर्थनम् परतत्त्वस्याऽरूपित्वेऽप्यादित्यवर्णोपमोपपत्तिः स्वाभाविकसुखस्वरूपप्रकाशनम् .... ............. ३५३ षोडशं समरसषोडशकम् .......३५६-३७४ परमानन्दप्रकाशनम् . પરતવના પર્યાય શબ્દો भुतिनी वियारा............... ............ ૩૫૭ निर्गुणताया गुणाभिमानशून्यतापरत्वम् ... सौदरनन्दकाव्यनिराकरणम् .......... परिणामस्वरूपप्रकाशनम् .......... मोक्षमा अन्यशनात वस्तुनो स्वी२ .................. पशिामी मात्मानो स्वीजर........... .................. एकान्तनित्यत्वानित्यत्वादिनिराकरणम् ...... सहजमलविचारः .. . ३६१ विषय तपक्षमा असंगति .......... ........... उभ आत्मभिन्न भने वास्तवि छ....................... भजधनी विविध योग्यता मात्मामा छ............ तथाभव्यत्वमीमांसा जीवगत-योग्यताविशेषसमर्थनम् .. ........... तीर्थ५२सिदत्य वगैरे योयनाविशेषप्रयु .......... स्याद्वादसमर्थनम् ............ अद्वैतवाद असंगत .......... आत्माद्वैत-ज्ञानाद्वैतनिराकरणम् ........ विकल्पस्वरूपविद्योतनम् ............ नानातन्त्रानुसारेण कर्मस्थापनम् ......... रुपनानी पना अयोय .............................. स्मृति-पुराण-बौद्धग्रन्थादिनाऽपि कर्मसिद्धिः परागमद्वेषनिषेधः ........................ भूबामना में भागने मागी...................... परकीयागमसद्वचनारुचिः = दृष्टिवादाऽरुचिः ........ अन्य धर्मना शासी ५२ ५। ५ न २ को ......... अद्वेष-जिज्ञासादिनिरूपणम् ......... ........... तत्पमा अष्टांगप्रवृत्ति ......... ગ્રંથફલોપદેશ ज्ञान-क्रियानयमतविचारः ज्ञान-कर्मसमुच्चयस्थापनम् . अंथरयना प्रयोशन ........ मधुश्रुत पासे । धर्मश्रवा ४२-श्रीहरिभद्रसूरि ...... 3७४ बहुश्रुतव्याख्यानम् ..... कल्याणकन्दलीकृतप्रशस्तिः ....... परिशिष्ट-१.............. परिशिष्ट-२.......... ............ परिशिष्ट-3......... ........... परिशिष्ट-४ .......... परिशिष्ट-५. परिशिष्ट-६ ..... परिशिष्ट-७....... ....... परिशिष्ट-८ ......... परिशिष्ट-८.......... ............ AMM WWWWWWWWWWWWWWWWW ७ ८ ० 60MMMMMMMMM उ७० ३४९ ३५१ ...... AWAN AM ........... ................. ૩૫૬, 3८० MM m my mm ........... Jain Education Intemational Page #12 -------------------------------------------------------------------------- ________________ श्रीशङ्गेश्वरपार्श्वनाथाय नमः । याकिनीमहत्तरासूलु-सूरिपुरन्दर-श्रीहरिभद्रसूरीश्वरप्रणीतम् न्यायविशारद-न्यायाचार्य-महोपाध्याय-श्रीयशोविजयगणिवरविरचित-योगदीपिकावृत्तिसमेतम् मुनि-यशोविजयकृत-कल्याणकन्दली-रतिदायिनीव्याख्याभ्यां विभूषितम् षोडशकप्रकरणम् नवमं पूजाषोडशकम् पूजाऽविच्छेदतोऽस्य कर्तव्या' इत्युक्तम् । सैव स्वरूपतोऽभिधीयते -> 'स्नाने त्यादिकारिकायुग्मेन । स्नान-विलेपन-सुसुगन्धिपुष्प-धूपादिभिः शुभैः कान्तम् । विभवानुसारतो यत्काले नियतं विधानेन ॥९/१॥ अनुपकृतपरहितरतः शिवदस्त्रिदशेशपूजितो भगवान् । पूज्यो हितकामानामिति भक्त्या पूजनं पूजा ॥९/२॥ स्नानं = गन्धद्रव्यसंयोजितं स्नात्रं, विलेपनं चन्दन-कुङ्कमादिभिः सुष्ठु सुगन्धिपुष्पाणि जात्यादीनि सुगन्धिधूप: काकतुण्डादि तदादिभिरपरैरपि शुभैः गन्धद्रव्यविशेषैः कान्तं = मजोहारि विभवानुसारतः = सम्पदनुसारेण यत् - कल्याणकन्दलीशान्तिनाथं प्रणम्याऽद्य स्वगुरुं शारदां तथा । कल्याणकन्दली वृत्तिरग्रे वितन्यते मया ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> विभवानुसारतः यत् काले नियतं शुभैः स्नान-विलेपन-सुसुगन्धिपुष्प-धूपादिभिः कान्तं विधानेन ॥९/१॥ ‘अनुपकृतपरहितरतः शिवदः त्रिदशेशपूजितो भगवान् हितकामानां पूज्य' इति भक्त्या पूजनं = पूजा ॥९/२॥ इयं द्वितीयकारिका सागरानन्दसूरिभिः अधिकारविंशिकावृत्तौ समुद्भूता । स्नानेति । तदुक्तं अष्टविधपूजाप्रदर्शनावसरे श्राद्धदिनकृत्ये श्रीदेवेन्द्रसूरिभिरपि -> गंधोदएण पहावित्ता जिणे तेलोक्कबांधवे । गोसीसचंदणाईहिं विलंपित्ता य पूयए ॥२५॥ पुप्फेहिं गंधेहिं सुगंधएहिं धूवेहिं दीवेहि य अक्खएहिं । नाणाफलेहिं च घणेहि निचं पाणीयपुण्णेहि य भायणेहिं ॥२६।। तदुक्तं सम्बोधप्रकरणेऽपि -> न्हवण-विलेवण-आहरण-वत्थ-फल-गंध-धूव-पुप्फेहिं । कीरइ जिणंगपूया <- [१६९] । सर्वतः प्रथमं विधिवत् जिनगृहं प्रविश्य प्रदक्षिणत्रिकं दद्यात् ततः स्नान-विलेपन-पुष्पादिभिरर्चनं ततः सुचारुस्तवस्तोत्रभणितिरिति क्रमः । तदुक्तं योगशास्त्रे > प्रविश्य विधिना तत्र त्रि:प्रदक्षिणयेज्जिनम् । पुष्पादिभिस्तमभ्यर्च्य स्तवनैरुत्तमैः स्तुयात् ॥ ८- [३/१२३] इति । सुसुगन्धिपुष्पाणीति । अष्टकप्रकरणे मूलकारैरेव -> शुद्धागमैर्यथालाभं, प्रत्यग्रैः शुचिभाजनैः । स्तोकैर्वा बहुभिर्वाऽपि पुष्पैर्जात्यादिसम्भवैः ।। अष्टापायविनिर्मुक्ततदुत्थगुणभूतये । दीयते देवदेवाय या सा शुद्धत्युदाहृता ।। - [३/२-३] इत्युक्तम् । उच्छिष्टपुष्पादितस्त्वशुभकर्मबन्धो देशितः, यथोक्तं > उच्छिट्टे फल-कुसुमं नेविज्जं वा जिणस्स जो देइ । सो नीअगोअकम्मं बंधइ पायनजम्मंमि ॥ -[ ] इति । एतेन -> आलमाल-बिल्वीपत्राद्यपवित्रपुष्पप्रस्खलितपुष्पादिप्रतिषेधः कृतः । तदुक्तं पूजाप्रकरणे श्रीउमास्वातिवाचकैः -> हस्तात्प्रस्खलितं क्षितौ निपतितं लग्नं क्वचित् पादयोः यन्मूर्नोर्ध्वगतं धृतं कुवसनै भेरधो यद्गतं । स्पृष्टं दुष्टजनैर्घनैरभिहतं यदूषितं कीटकैस्त्याज्यं तत्कुसुमदलं फलमथो || भक्तैर्जिनप्रीतये ।।१२।। नैकं पुष्पं द्विधा कुर्याद् न च्छिन्द्यात् कलिकामपि । चम्पकोत्पलभेदेन भवेद्दोषो विशेषत: -।१३।। पद्मपुराणेऽपि -> कीटकेशापविद्धानि शीर्णपर्युषितानि च । वर्जयेदर्णनाभेन वासितं यदि शोभनम् ।। ] - इत्युक्तम् । आचारोपदेशे चारित्रसुन्दरगणिनाऽपि -> नैकपुष्पं द्विधा कुर्यात्र च्छिन्द्यात्कलिकामपि पत्र-पङ्कजभेदेन हस्तात् प्रस्खलितं पुष्पं लग्नं पादेऽथवा भुवि शीर्षोपरिगतं यच्च तत्पूजाहँ न कर्हिचित् ॥ स्पृष्टं नीचजनैर्दष्टं कीटैः कुवसने धृतम् । निर्गन्धमुग्रगन्धं च तत् त्याज्यं कुसुमं समम् ॥ - [२/३१-३२-३३] इत्युक्तम् । विष्णुरहस्येऽपि प्रोक्तं -> तिहायिनी* પ્રતિષ્ઠિત પ્રતિમાની પૂબ નિરંતર = રોજ કરવી જોઈએ. આ વાત આઠમા ષોડશકમાં જણાવી. તે પૂજનું જ સ્વરૂપ બે ગાથાથી મૂલકારથી જણાવે છે. ગાથાર્થ :- વૈભવ અનુસારે નિયત સમયે રોજ સુંદર સ્નાન, વિલેપન, અત્યંત સુગંધી પુષ્પ, ધૂપ, વિગેરેથી મનોહર શાસ્ત્રોક્ત વિધિથી ‘ઉ૫કાર નહિ કરનાર ઉપર ઉપકાર કરનાર, મોક્ષદાયક, દેવેન્દ્રથી પૂજિત તથા હિતકામીઓને ભગવાન પૂજ્ય છે' એવી ભક્તિથી જે પૂજન કરવું તે પૂજા કહેવાય. [૯/૧-૨] पूजाविधिEA ટીકાર્ય :- વાસક્ષેપથી મિશ્રિત પાણીથી સ્નાન સ્નિાત્ર-અભિષેક, ચંદન = કેશર વગેરેથી વિલેપન કરવું, અત્યંત સુગંધી Jain Education Intemational Page #13 -------------------------------------------------------------------------- ________________ २०८ नवमं षोडशकम् ॐ गृहस्थस्याऽऽपवादिकप्रवृत्तिनिमित्तोपदर्शनम् * पूजनमित्यग्ने सम्बन्धः । काले = त्रिसन्ध्यं स्ववृत्त्यविरुद्ध वा काले नियतं = सदा विधानेन = शास्त्रोक्तेन ॥७/१|| न विद्यते उपकृतं = उपकारो येभ्यः ते च ते परे च तेभ्यो हितं तस्मिन् रतः, अनुपकृतः = उपकारफलाऽभागी सन् परहितरत इति वा, नि:कारणवत्सल इत्यर्थः । शिवदः = मोक्षार्पकः, त्रिदशेशैः = इन्द्रैः पूजितो भगवान् = समग्रैश्वर्यादिसम्पन्नः पूज्य: : पूजनीयो हितकामानां = हितार्थिनां प्राणिनां इति एवंविधकुशलपरिणाम ___ कल्याणकन्दली मैर्न महीगतैः । न विशीर्णदलैः स्पष्टै शभर्नाऽविकाशिभिः || - 1 इति । गन्धद्रव्यविशेषैरिति । -> गन्धाः = कोष्ठपुटपाकादयः - इति सूत्रकृताङ्गवृत्तौ श्रीशीलाङ्काचार्यः । -> गन्धाः पटवासादयः - इति पिण्डनियुक्तिवृत्तौ श्रीमलयगिरिसूरिः । -> वासाः श्वेतवर्णाः; वासा एव ईषत् कृष्णाः गन्धाः -- [ ] इति प्रतिष्ठाकल्पेषु । सम्पदनुसारेणेति । न तु परेभ्यः चौर्यादितो धनं लब्ध्वा, तादृशपूजाया निषिद्धत्वात् । तदुक्तं -> हरिऊण य परदवं पूर्य जो कुणइ जिणवरिंदाणं । दहिऊण चंदनतरुं कुणइ इंगालवाणिज्जं ।। -[ ] इति स्वसम्पदनुसारेण पूजा कार्या । तथाविधजिनपूजनदर्शनादिना भव्यानां प्रतिबोधसम्भवात्, तदुक्तं सम्बोधप्रकरणे [१७४] चैत्यवन्दनमहाभाष्ये च -> चेईहरेण केई पसंतरूवेण केई बिंबेण । पूआइसया अन्ने बुझंति तहोवएसेण ॥१४३।। ता पुप्फ-गंध-भूसण-विचित्तवत्थेहिं पूयणं निच्चं । जह रेहइ तह सम्मं, कायव्वं सुद्धचित्तेहिं ॥१४४।। - इति । यथोक्तं पञ्चाशके -> गंधवरधूवसञ्चोसहीहिं, उदगाइएहिं चेत्तेहिं । सुरहिविलेवणवरकुसुम-दामबलिदीवएहिं च ।। सिद्धत्थयदहि-अक्खय-गोरोयणमाइएहि जहलाभं । कंचण-मोत्तियरयण-माइदामपहिं च विविहेहिं ।। - [४/१४-१५] इति । उपलक्षणात् जिनपूजायां सप्तविधा शुद्धिरपि सम्पादनीया । तदुक्तं मूलकारैरेव सम्बोधप्रकरणे -> पूयाए सत्तविहा सोही बोहि जणाण कायव्वा । धण-वत्थ-खेत्त-मण-वय-काया-पूओवगरणाणं ८-||१३०।। आचारोपदेशे चारित्रसुन्दरगणिना तु -> मनो-वाक्काय-वस्त्रेषु भू-पूजोपस्करस्थितौ । शुद्धिः सप्तविधा काय १२] इत्येवमुक्तम् । अन्यत्र अपि -> मनो-वाक्काय-वस्त्रोर्वी-पूजोपकरण-स्थितेः । शुद्धिः सप्तविधा कार्या श्रीअर्हत्पूजनक्षणे ।। <- [ ] इत्युक्तमिति ध्येयम् । त्रिसन्ध्यं = प्रातः मध्याह्ने सायंकाले च । तदुक्तं सम्बोधप्रकरणे मूलकारैः -> जो पूएइ तिसंझं जिणंदरायं सया विगयरायं । सो तइयभवे सिज्झहि अहवा सत्तट्ठमे जम्मे ॥२१५।। - इति । तद्विधिश्चैवं > प्रात: प्रपूजयेद्वासै: मध्याह्ने कुसुमैर्जिनम् । सन्ध्यायां धूपनैर्दीपै: त्रिधा देवं प्रपूजयेत् ।।<- [ ] पूजाप्रकरणे उमास्वातिवाचकैरपि -> प्रभाते प्रथमं वासपूजा कार्या विचक्षणैः । मध्याह्ने कुसुमैः पूजा सन्ध्यायां धूपदीपयुक् ।। [९/१०] - इत्युक्तम् ।। अन्यत्रापि -> सुपभाए समणोवासगस्स पाणंपि कप्पइ न पाउं | नो जाव चेइआई साहूवि अ वंदिआ विहिणा || मज्झण्हे पुणरवि वंदिऊण नियमेण कप्पई भोत्तुं । पुण वंदिऊण ताई, पओससमयंमि तो सुअइ॥[ ] - इत्युक्तम् । उपदेशतरङ्गिण्यामुक्तं त्रिकालपूजायाः प्रातिस्विकफलञ्चेदं -> जिनस्य पूजनं हन्ति प्रातः पापं निशाभवं । आजन्मविहितं मध्ये, सप्तजन्मकृतं निशि ।। <-[पृ.१८९] इति । शत्रुञ्जयमाहात्म्ये च > यद्येकवेलं क्रियते दिवसे जिनपूजनम् । तदनेकभवाभ्यस्तं पापं नाशयति क्षणात् ।। -- [५/४८१] इत्युक्तम् । एवं कालवेलाकृता पूजा महापुण्याय स्यात्, यतः -> जलाहारौषधस्वापविद्योत्सर्गकृषिक्रियाः । सफलाः स्वस्वकाले स्युरेवं पूजा जिनेश्वरी || <- [ ] इति । अत्रैवापवादमाह स्ववृत्त्यविरुद्ध वा काल इति । पञ्चाशकेऽपि -> सो पुण इह विन्नेओ संझाओ तिण्णि ताव ओहेण । वित्तिकिरियाऽविरुद्धो अहवा जो जस्स जावइओ ।। - [४/५] इत्येवं यथाक्रममुत्सर्गापवादौ दर्शितौ । तदुक्तं चैत्यवन्दनमहाभाष्ये -> वित्तिकिरियाविरोहो अववायनिबंधणं गिहत्थाणं - ॥८७६।। इति । कथारत्नकोशे -> कालो य तत्थ संझातियं ति अहवा सवित्तिअणुरूवो - [प.९१-गा.३] इत्येवं तथा पञ्चाशकेऽपि -> वित्तीवोच्छेयम्मि य गिहिणो सीयंति सचकिरियाओ [[४/७] इत्युक्तम् । सदा, न तु यदाकदाचित्, तस्याः सर्वार्थसाधकत्वात्, यथोक्तं उपदेशसारे -> पूजया पूर्यते सर्वं, पूज्यो भवति पूजया । ऋद्धिवृद्धिकरी पूजा, पूजा सर्वार्थसाधनी ॥३८।। संसाराम्भोधिबेडा शिवपुरपदवी दर्गदारिद्र्यभूभृद्भङ्गे दम्भोलिभूता सुरनरविभवप्राप्तिकल्पद्रुमा । दुःखाग्नेरम्बुधारा सकलसुखकरी रूपसौभाग्यकी पूजा तीर्थेश्वराणां भवतु भवभृतां सर्वकल्याणकर्ती ।।४०॥ वस्त्रैर्वस्त्र विभूतयः शुचितरालङ्कारतोऽलङ्कतिः, पुष्पैः पूज्यपदं सुगन्धतनुता गन्धैर्जिने पूजिते । दीपैर्ज्ञान ઈ-જુઈ વગેરે ફૂલ, કાકતુંડ વગેરે સુગંધી ધૂપ વગેરે અનેક સુગંધી દ્રવ્યોથી સુંદર રીતે પોતાના વૈભવ અનુસાર ત્રિકાલ અથવા પોતાની આજીવિકાને પ્રતિકૂળ ન હોય તેવા સમયે રોજ શાસ્ત્રોક્ત વિધિથી ભગવાનનું જે પૂજન થાય તે પૂબ કહેવાય. આ પ્રમાણે બીજા શ્લોકના ઉત્તરાર્ધનો સંબંધ જોડવો. [કેવા પ્રકારની ભક્તિથી = ભક્તિભાવનાથી પૂજા કરવી ? તે ભાવનાનો આકાર શ્રીમદ્જી બતાવે છે કે - ] “જેઓથી પોતાના વિશે ઉપકાર થયેલો નથી એવા પરજનો માટે હિત કરવાને વિશે પ્રભુજી રત = મગ્ન છે. અથવા ઉપકાર કરવાના ફલનું પોતે ભાજન બનતા નથી છતાં બીજા જીવોને હિત કરવામાં ભગવાન મગ્ન છે. 3 Page #14 -------------------------------------------------------------------------- ________________ 888 जिनालयप्रमार्जनादिफलप्रकाशनम् 88 रूपया भक्त्या यत् पूजनं सा पूजा उच्यते ॥९/२|| तामेव भेदेनाऽऽह -> 'पथेत्यादि । ___ पञ्चोपचारयुक्ता काचिच्चाष्टोपचारयुक्ता स्यात् । ऋद्धिविशेषादन्या प्रोक्ता सर्वोपचारेति ॥९/३॥ एका पचोपचारयुक्ता = पथभिः जाजुद्धय-करद्धयोत्तमाङ्गलक्षणैरुपचारैर्युक्तेति कृत्वा, पथभिः उपचारैः = = कल्याणकन्दली - मनावृतं निरुपमा भोगर्दीरत्नादिभिः सन्त्येतानि किमद्भुतं शिवपदप्राप्तिस्ततो देहिनाम् ।।४१।। स्वर्गस्तस्य गृहाङ्गणं सहचरी साम्राज्यलक्ष्मी: शुभा, सौभाग्यादिगणावलिर्विलसति स्वैरं वपूर्वेश्मनि । संसार: सुतरः शिवं करतलक्रोडे लठत्यञ्जसा, य श्रद्धाभरभाजनं जिनपतेः पूजां विधत्ते जनः ॥४२।। <- इत्यादिकम् ॥९/१॥ ___ पञ्चाशकवृत्तौ [३/१८] तु -> अनुपकृतपरहितरतः शिवदस्त्रिदशेशपूजितो भगवान् । पूज्यो हितकामानां जिननाथो नाथताहेतुः ।। - इत्येवमपि द्वितीयकारिकायाः पाठः दृश्यते । भक्तिद्वात्रिंशिकायामपि -> पूजा प्रतिष्ठितस्येत्थं बिम्बस्य क्रियतेऽर्हतः । भक्त्या विलेपन-स्नान-पुष्प-धूपादिभिः शुभैः ।। ८-[५/२१] इत्युक्तम् । प्रकृतं प्रक्रियतेऽधुना उपकारफलाभागी सन् परहितरत इति । उपलक्षणात् अपकारप्रवणेष्वपि सङ्गम-चण्डकौशिक-शूलपाणियक्षप्रमुखेषु कृपापर इत्यपि बोध्यम् । भक्त्या यत् पूजनमिति । जिनभक्तेरेकस्या अपि दुर्गतिविदारकत्वात् । यदुक्तं श्रीवीरभद्रसूरिभिः आराधनापताकायां -> इक्कावि सा समत्था जिणभत्ती दुग्गई निवारेइ । दुलहाई लहावेउं आसिद्धिपरंपरसुहाई -॥४६३।। इति । इदश्चात्रावधेयं जिनालयप्रमार्जने शतोपवासपुण्यं चन्दनादिविलेपने सहस्रोपवासजं पुण्यं, चम्पकशतपत्रादिपुष्पमालाभिः लक्षोपवासजं पुण्यं, स्तुति-गीत-नृत्यभावनादितश्चानन्तोपवासफलमवाप्यते, यदाह -> सयं पमज्जणे पुण्णं, सहस्सं च विलेवणे । सयसाहस्सिया माला, अणंतं गीयवाईए ।। - [उप.सार वृत्ति, पृ.१८८] इति । सा पूजा = भावपूजाहेतुतया प्रधाना द्रव्यपूजा उच्यते, यथोक्तं पञ्चाशके -> ता भावत्थयहेऊ जो सो दब्बत्थओ इहं इट्ठो - [६/१२] ।। द्रव्यपदं प्राधान्यार्थकमिति भावनीयम् ॥९/२॥ | मूलग्रन्थे दण्डान्वयस्त्वेवम् -> पञ्चोपचारयुक्ता काचिच्च अष्टोपचारयुक्ता स्यात् ऋद्धिविशेषात् अन्या सर्वोपचारा इति प्रोक्ता ॥९/३॥ इयञ्च कारिका प्राकृतभाषया परावर्त्य चैत्यवन्दनमहाभाष्ये -> पंचोवयारजुत्ता पूया, अट्ठोवयारकलिया य । इड्डिविसेसेण पुणो भणिया सब्बोवयारा वि ॥२०९।। इत्येवं श्रीशांतिसूरिभिरुद्धृता सम्बोधप्रकरणतः [१८६] । भक्तिद्वात्रिंशिकायामपि तदनुसारेण -> सा च पञ्चोपचारा स्यात् काचिदष्टोपचारिका । अपि सर्वोपचारा च निजसंपद्विशेषत: ॥२२।। - इत्युक्तम् । पूजाविंशिकायामपि -> पंचट्ठसवभेओवयारजुत्ता य होइ एसत्ति । जिणचउवीसा जोगोवयारसंपत्तिरूवा य ।। ८-८/११] इत्युक्तम् । लघुचैत्यवन्दनभाष्येऽपि -> पंचवयारा, अट्ठोवयारा सव्वोवयारा वा 4-[१०] इत्येवमुक्तम् । जानुद्वय-करद्वयोत्तमाङ्गलक्षणैरिति । तदुक्तं पञ्चाशके -> दो जाणू दोन्नि करा पंचमयं होइ उत्तमंगं तु । सम्म संपणिवाओ नेओ पंचंगपणिवाओ ।। - [३/१८] इति । पञ्चोपचारयुक्तेति । उपलक्षणात् एकाद्युपचारग्रहणम् । तदुक्तं -> एकाङ्गः शिरसो नामे स व्यङ्गः करयोः द्वयोः । त्रयाणां नमने त्र्यङ्गः, करयोः शिरसः तथा ॥शा चतुर्णां करयोर्जान्चोनमने चतुरङ्गकः । शिरसः करयोर्जान्वोः पञ्चाङ्गः पञ्चके नते ||२|| <- इति । लघुचैत्यवन्दनभाष्ये -> पुप्फाहारथुइहिं पूयतिगं <- [१०] इत्येवमुपचारत्रितयगर्भा पूजोपदर्शिता । दर्शनशुद्धिप्रकरणेऽपि -> पुप्फामिस-थुइभेया तिविहा पूआ <- [गा.३७] इत्युक्तम् । तदुक्तं धर्मरत्नकरण्डकेऽपि -> चारपुष्पाऽऽमिषस्तोत्रैस्त्रिविधा जिनपूजना <- [४९] । जाबालदर्शनोपनिषदि च -> रागाद्यपेतं हृदयं वागदुष्टाऽनृतादिना । हिंसादिरहितं कर्म यत्तदीश्वरपूजनम् ।।[२१८] - इत्येवं त्रिविधं भावपूजनमाविष्कृतम् । वसुदेवहिंडिकायां → पूर्व पि पुष्फाऽऽमिस-थुइ-पडिवत्तिभेयओ चउब्बिहंपि जहसत्तिए कुज्जत्ति અર્થાત્ પ્રભુજી નિષ્કારણવત્સલ છે. તિીર્થકર બીજા ઉપર ઉપકાર કરવાના બદલારૂપે -ફળરૂપે કશું ઈચ્છતા નથી, મેળવતા નથી. છતાં બીજ જીવોના કલ્યાણ કરવામાં પરોવાયેલા રહે છે. માટે નિષ્કારણવત્સલ કહેવાય. વળી, પ્રભુજી મોક્ષને આપનારા છે, દેવેન્દ્રો દ્વારા પ્રભુજી પૂબવેલ છે, સમગ્ર ઐશ્વર્યથી સંપન્ન છે અને હિતાર્થી પ્રાણીઓને માટે પ્રભુજી પૂજવા જેવા છે' આવી मस्तिथी ने पून थाय से पू वा५ छ. [४/१-२] મૂલકારશ્રી ભેદ = પ્રકાર બતાવવા વડે પૂજને જ જગાવે છે. અર્થાત્ પૂજાના પ્રકારોને ગ્રંથકારશ્રી જણાવે છે.] ગાથાર્થ :- પ્રથમ પૂજા પાંચ ઉપચારથી યુક્ત છે. કોઈક પૂજા આઠ ઉપચારથી યુક્ત હોય. ઋદ્ધિવિશેષથી અન્ય પૂજા સર્વઉપચાર पाये छ. [४/3] * विविध पूता विया२ * ટીકા :- એક (રીતે) પૂજા બે ઘૂંટણ, બે હાથ અને માથું - આ રીતે પાંચ અંગોના ઉપચારથી યુક્ત અથવા પાંચ અભિગમથી Jain Education Intemational Page #15 -------------------------------------------------------------------------- ________________ २१० नवमं षोडशकम 8 दशार्णभद्रपूजाविचार: * अभिगमैः युक्तेति वा कृत्वा । काचित् अष्टोपचारयुक्ता = अष्टभिरङ्गैः शीर्षोरउदरपृष्ठबाहुद्वयोरुद्धयलक्षणैरुपचारोऽस्यामिति हेतोः । अन्या ऋद्धिविशेषात् दशार्णभद्रादित्यायेन सर्वोपचारा = सर्वेः प्रकारैः अन्त:पुरहस्त्यश्व-स्थादिभिः 'सव्वबलेणं सव्वसमुदएणं 'सव्वविभूइए सव्वविभूसाए सव्वआयरेण' (औप.३१) इत्याद्यागमा कल्याणकन्दली - [खण्ड-२] इत्येवं चतुर्विधा पूजोक्ता । सम्बोधप्रकरणेऽपि -> पुप्फामिसथुइपडिवत्तिभेएहिं भासिया चउहा । जहसत्तीए कुज्जा पूया <- [१९०] इत्युक्तम् । उपदेशतरङ्गिण्यान्तु -> पञ्चोपचारपूजा-गन्धमाल्याधिवासगन्धमाल्यादिसंस्कारविशेषधूपप्रदीपैः, अथवा पुष्पाक्षतगन्धधूपदीपैर्वा भवति <- [२/७-पृ.१७५] इत्युक्तम् । अन्यत्र च पञ्चोपचार पूजा इत्थमावेदिता -> पुष्पाद्यर्चा तदाज्ञा च तद्रव्यपरिरक्षणं । उत्सवास्तीर्थयात्रा च भक्तिः पञ्चविधा जिने ।। - 1 इति । एतद्विस्तरस्तु आत्मप्रबोधे श्रीजिनलाभसूरिभिः प्रकाश-१ पृ.४३] दर्शितस्ततोऽवसेयः । अभिगमैरिति । व्याख्याप्रज्ञप्तौ -> [१] सचित्ताणं दवाणं विउसरणयाए, [२] अचित्ताणं दवाणं अविउसरणयाए, [३] एगसाडिएणं उत्तरासंगकरणेणं, [४] चक्खुप्फासे अंजलिप्पगहेणं, [4] मणसो एगत्तीकरणेणं... <-२/५/१०९] इत्येवं पञ्चाभिगमोपदर्शनं कृतम् । लघु-चैत्यवन्दभाष्ये च -> सच्चित्तदवमुज्झणमचित्तमणुज्झणं मणेगत्तं । इगसाडिउत्तरासंगु अंजली सिरसि जिणदिढे ॥२०॥ इअ पंचविहाभिगमो अहवा मुच्चंति रायचिण्हाई । खग्गं छत्तोवाणह मउडं चमरे अ पंचमए ।।२१।। - इत्युक्तमित्यवधेयम् । दर्शनशुद्धिप्रकरणेऽपि -> दवाण सचित्ताणं विउसरणमचित्तदव्वपरिभोगो । मणएगत्तीकरणं अंजलिबंधो य दिट्टिपहे ॥३|तह एगसाडएणं उत्तरसंगेण जिणहरपवेसो । पंचविहोऽभिगमो इय अहवा वि य अन्नहा एस ॥३२।। अवहट्ट रायककुहाई पंचवररायककुहरूवाइं । खम्गं छत्तोवाणह मउडं तह चामराउ य ॥३३॥ <- इत्युक्तम् । अष्टभिः अङ्गैः इति । उपलक्षणात् गन्धमाल्याद्यष्टकमपि बोध्यम् । तदुक्तं -> गन्धैर्माल्यैः' विनिर्यबहलपरिमलैरक्षतैः२ धूप-दीपैः', सान्नाय्यैः प्राज्यभेदैः चरुभिरुपहितैः पाकपूतैः फलैश्च । “अम्भः सम्पूर्णपात्रैरिति हि जिनपतेरर्चनामष्टभेदां, कुर्वाणा वेश्मभाज: परमपदसुखस्तोममाराल्लभन्ते ॥ [ ] इति । पूजाप्रकरणे श्रीउमास्वातिवाचकैरपि -> 'गन्धधूपाऽक्षतैः स्रग्भिः प्रदीपैः बलि-वारिभिः । प्रधानैश्च “फलैः पूजा विधेया श्रीजिनेशितुः ।।१४।। - इत्युक्तम् । पुष्पमालायां सम्बोधसप्ततौ च -> वरपुप्फ'-गंध-अक्खय-पईव -फल-धूव-नीरपत्तेहि । 'नेवज्जविहाणेहि य जिणपूया अट्टहा भणिया।। <-पु.मा.४६७ सं.७१] इत्येवमष्टप्रकारपूजनमुपदर्शितम् । सम्बोधप्रकरणेऽपि -> तहियं पंचुवयारा कुसुमक्खयगंधधूवदीवहिं । नेविज्ज-फल जलेहिं जुत्ता अट्ठोवयारा वि ।।१८७|| - इत्युक्तम् । दर्शनशुद्धिप्रकरणे च -> कुसुमक्खयधूवेहिं दीवयवासेहिं सुंदरफलेहिं । पूआ घयसलिलेहिं अट्ठविहा तस्स कायब्वा ।।२४|| <- इत्येवमष्टविधपूजोपदर्शिता । प्रकृते पुष्पपूजायां कीरयुगलमुदाहरणं गन्धपूजादौ तु विमलाद्युदाहरणानि । तदुक्तं पुष्पमालायामेव -> पुष्फेसु 'कीरजुयलं, गंधाइसु विमल-संख'वरसेणा'। ५सिव-वरूण-"सुजस-'सुब्बय कमेण पूयाइ आहरणा ॥४६९।। <- इति । अष्टकर्ममुक्तिर्हि निश्चयेन तत्फलं, यदुक्तं सम्बोधप्रकरणे -> कुसुम-क्खय-गंध-पईव-धूव-नेवज्ज-फल-जलेहिं पुणो । अट्ठविहकम्महणणी अट्ठोवयारा हवइ पूआ॥ -[४५] इति । अन्यत्र तु व्यवहारतः -> ये तवाष्टविधां पूजां कुर्वन्ति परमेश्वर !। अष्टापि सिद्धयस्तेषां करस्था अणिमादयः ॥ - [ ] इत्युक्तम् । चैत्यवन्दनमहाभाष्यकृतस्तु -> तहियं पंचुवयारा कुसुमऽक्खय-गंध-धूव-दीवेहिं । फल-जल-नेवज्जेहिं सहऽट्ठरूवा भवे सा उ ॥२१०।। अन्ने अट्टवयारं भणंति अटुंगमेव पणिवायं । सो पुण सुए न दीसइ, न य आइन्नो जिणमयम्मि ॥२११|| -इत्याहः । 'शिर्ष उरः उदरः पृष्ठः द्वौ बाहू द्वे उरुणी' इत्येवमष्टस्वङ्गेष एकैकपुष्पदानादष्टपुष्पी कर्माष्टकनाशिनीत्यपि प्रसिद्धम् । तदुक्तं श्रीवर्धमानसूरिभिः धर्मरत्नकरण्डके -> अष्टस्वङ्गेषु वा पूजा पुष्पैरष्टभिरर्हतः । विशुद्धप्रणिधानेन कर्माष्टकक्षयङ्करी ॥६०।। अष्टकर्मविनिर्मुक्तपूज्यसद्गुणसूचिका । अष्टपुष्पी समाख्याता फलं भावनिबन्धनम् ॥६१।। <- इति । दशार्णभद्रादिन्यायेन = दशार्णभद्रनृप-कूणिकभूपादिदृष्टान्तेन । तथाहि - 'श्रीमहावीरं तथाऽहं वन्दे यथा प्राक् केनाऽपि યુકત હોવાના લીધે પૂજા પંચોપચાર યુકત કહેવાય છે. બીજી રીતે માથું, છાતી, પેટ, પીઠ, બે હાથ, બે પગ- એમ કુલ આઠ અંગોથી જે પૂજામાં ઉપચાર થાય તે પૂજ અટોપચારયુક્ત કહેવાય છે. તથા વિશેષ પ્રકારની અદ્ધિથી એટલે કે દશાર્ણભદ્ર વગેરેના शान्तथी - सर्व मरथी, सर्वसमुहयथी, सविभूतिथी, सर्व विभूपाथी, सर्वाना माथी... - त्याहि [ोति सूत्र વગેરે) આગમને આશ્રયીને અંતઃપુર, હાથી ઘોડા, રથ વગેરે સર્વ પ્રકારથી વિનય જેમાં છે એ હેતુથી તે પૂબ સર્વોપચાર પૂજા वायेख छ. [४/3]| વિશેષાર્થ :- [૧] પંચાગ પ્રણિપાત નમસ્કાર એ પંચોપચાર પૂબ કહેવાય. અથવા સચિત્ત દ્રવ્યનો ત્યાગ, અચિત્ત પૂજયોગ્ય १ इदं पदं मुद्रितप्रतौ नास्ति । Jain Education Intemational Page #16 -------------------------------------------------------------------------- ________________ 888 जिनपूजाप्रकारप्रकाशनम् ॐ दुपचारो विजयोऽस्यामिति कृत्वा ||९/३|| इयच यथा येज कार्या तथाह -> 'न्यायेत्यादि। न्यायार्जितेन परिशोधितेन वित्तेन निरवशेषेयं । कर्तव्या बुद्धिमता प्रयुक्तसत्सिद्धियोगेन ॥९/४॥ कल्याणकन्दली न वन्दितः' इत्यहङ्कतिकृतपरमर्द्धया सर्वागीणशङ्गारसुभगगजादिचतुरङ्गसैन्यदन्तरूप्यस्वर्णमयपञ्चशतीपर्यङ्किकाऽधिरूढान्त:पुरादिरूपया श्रीमन्तं महावीरं बन्दितुमागतः । तन्मदापनोदाय सौधर्मेन्द्रः श्रीमहावीरं वन्दितुमागच्छन् दिव्यर्द्धिं विचक्रे, यथोक्तं बृहदृषिमण्डलस्तवे -> चउसट्ठि करिसहस्सा पणसयबारससिराई पत्तेअं । कुंभे अड अड दंता दंतेसु अ वावि अट्ठट्ठ ।। अट्ठट्ठ लक्खपत्ताई तास पउमाई हंति पत्तेयं पत्ते पत्ते बत्तीसबद्धनाडयविही दिव्यो ।। एगेगकणिआए पासायवडिंसओ अ पईपउमं । अग्गमहिसीहिं सद्धिं उवगिज्झइ सो तहिं सक्को ।। एयारिसइड्डीए विलग्गमेरावर्णमि दटुं हरिं । राया दसन्नभद्दो, निखंतो पुनसपइन्नो ।। - इति । हस्तिमुखसङ्ख्याप्रभृतिकं राजप्रश्नीयादित: [श्राद्धविधिवृत्ति-पृ.११०/१११] ज्ञेयम् ।। 'सबबलेणं' इति । 'सब्बिड्ढीए, सब्बजुत्तीए, सव्वबलेणं, सञ्चसमुदएणं, सव्वादरेणं, सब्बविर्भूइए, सब्बविभूसाए, सब्चसंभमेणं, सव्वपुप्फ-गंध-वास-मल्लालंकारेणं सब्चतुडिअ-सद्दण्णिणाएणं...' [औप.३१] इत्यादिकं औपपातिकसूत्रं बोध्यम् । सम्बोधप्रकरणे च -> सव्वोवयारपूया न्हवणचणभूसणवत्थाईहिं। फलबलिदीवाइनट्टगीयआरत्तियाईहिं ॥१८८।। - इत्युक्तम् । चैत्यवन्दनमहाभाष्यकृतस्तु -> सब्योवयारजुत्ता ण्हाण-ऽच्चण-नट्ट-गीयमाईहिं । पन्चाइएसु कीरइ निचं वा इड्विमंतेहिं ॥२१२|| घय-दद्ध-दहि य गंधोदयाइण्हाणं पभावणाजणगं । सइ गीय-वाइयाइसंजोगे कुणइ पव्वेसु ॥२०२।। - इत्याहुः । अन्यत्र च 'अंग-अग्ग-भावभेया पुप्फाहारथुईहिं पूयतिगं । पंचोवयारा अट्ठोवयारा सञ्चोवयारा वा || - [ ] इत्युक्तम् । अन्या अपि जिनपूजाभेदाः सन्ति । तथाहि सप्तदश पूजाभेदास्तु एवं -> ण्हवणविलेवणमंगंमि' चक्खुजुअलं च वासपूजाए२ पिप्फारुहणं मालारुहणं तह "वनयारुहणं ।। चुन्नारुहणं जिणपुंगवाण आहरणरोहणं चेव । पुप्फगिह पुष्फपगरो" आरत्तिअमंगलपईवो ॥ दीवो धुवुक्खेवं१२ नेवज्ज१३ सुहफलाण ढोअणयं । "गेअं १६नर्स्ट "वज्जं पूजाभेआ इमे सत्तर ।। --[ ] अन्यत्र च -> ण्हवण' विलेवण वत्थजुग गंधारुहणं च पुप्फरोहणयं । मालारुहणं वन्नय चुन्न पडागाण आभरणे । मालकलावंसघरं११ पुप्फप्पगरं१२ च । अट्ठमंगलयं३ धूवुक्खेवो गीयं५ नटुं१६ वजं१७ तहा भणियं ॥ [] - इत्येवं सप्तदशविधपूजोपदर्शिता । एतद्भावार्थस्तु आत्मप्रबोधात् [पृ.५४] विज्ञातव्यः । प्रकृतार्थे सामस्त्येनोपयोगिनः सम्बोधप्रकरणस्य श्लोका प्रदर्श्यन्ते । तथाहि -> सम्मत्तसुद्धकरणी जणणी सुहजोगसच्चपहवाणं । निद्दलणी दुरियाणं भववणदवदड्ढभविआणं ॥४१॥ दुविहा पूया दव्व-भावेहिं, अंगग्गभावेहिं । तिविहा, विविहा सा य चउहा णासायणासहिया ॥४२।। मण-वय-कायसुद्धी पूया तिविहा जिणेहिं णिद्दिट्ठा । पंचविहा वा अट्ठोवयार-सव्वोवयारा वा ॥४३।। भणिया पंचुवयारा कुसुमक्खयगंधधूवदीवहिं । भत्ती बहुमान बन्नजणणाऽणासायणविहीहिं ॥४४॥ कुसुमक्खय-गंध-दीव-धूव-नेविज्ज-जल-फलेहिं पुणो । अट्ठविहकम्ममहणी अट्टवयारा हवइ पूया ।।४५|| सत्तरसभेयभिण्णा 'न्हवण-चण- देवदूसठवणं वा । तह 'वासचुण्णरोहण 'पुप्फारोहण सुमल्लाणं ।।४६।। पणवण्ण-कुसुमवुट्ठी "वग्धारियमल्लदामपुप्फगिहं । “कप्पूरपभिइगंधच्चणमाहरणाविहियं जं ॥४७|| "इंदद्धयस्स सोहाकरणं चउसु वि दिसासु जहसत्ती । अडमंगलाण भरणं, जिणपुरओ दाहिणे वा वि ॥४८॥ दीवाइ अग्गिकम्मकरणं मंगल-पइवसंजुत्तं । “गीयं नर्से १६वजं अट्ठाहियसयथुइकरणं१७ ॥४९।। श्रीउमास्वातिवाचकैः पूजाप्रकरणे एकविंशतिविधा जिर्नाचा -> स्नात्र-विलेपन-विभूषण-पुष्प-वास-धूप-प्रदीप-फल-तन्दल-पत्र-पूगैः । नैवेद्य-वारि-वसनैश्चमरातपत्रैवादित्र-गीत-नृत्य-स्वस्तिक-नटन-स्तुति]-कोशवृद्ध्या ॥१८॥ इत्येकविंशतिविधा जिनराजपूजा ख्याता सुरासुरगणेन कृता सदैव । खण्डिकृता कुमतिभिः कलिकालयोगाद्यद्यत् प्रियं तदिह भाववशेन योज्यम् ।।१९।। - इत्थमुपवर्णिता । आचारोपदेशे भीचारित्रसुन्दरगणिना तु > स्नात्रैश्चन्दन-दीप-धूप-कुसुमैनैवेद्य-नीर-ध्वजैर्वासैरक्षत-पूग-पत्रसहितैः सत्कोशवृद्ध्या फलैः ।। वादित्र-ध्वनि-गीत-नृत्य-नुतिभिश्छत्रैर्वरैश्चामरैर्भूषाभिश्च किलैकविंशतिविधा पूजा भवेदर्हतः ।। - [२/३५] इत्येवमुक्तम् ।। एवमन्येऽपि पूजाप्रकाराः प्रकृतेऽनुसन्धेयाः ॥९/३।। ચોખા-નૈવેદ્ય વગેરેનું ગ્રહણ, એકસાટિક ખેસ, મનની એકાગ્રતા અને જિનમંદિર-જિનપ્રતિમાના દર્શન થતાં બે હાથ જોડવા - આમ ત્યવંદન ભાથમાં બતાવેલ પાંચ અભિગમનું પાલન પંચોપચાર પૂજા કહેવાય [૨] સાષ્ટાંગ પ્રણામ-અટપ્રકારી પૂજા એ અોપચાર પૂજ છે. [૩] દશાર્ણભદ્ર જેમ પોતાના બધા ઠાઠ-માઠથી ભગવાનની ભક્તિ કરી તેમાં પોતાની સર્વોત્કટ સંપત્તિને અનુસાર પ્રભુભક્તિ કરવી તે સર્વોપચાર પૂજ કહેવાય. વર્તમાનમાં જે વ્યક્તિ શ્રેષ્ઠ મહાપૂજા કરે તેનો સમાવેશ સર્વોપચાર પૂજમાં पोथितय छे. [४/3] આ પૂજા જે રીતે જે વ્યકિતએ કરવી જોઈએ તે પ્રકારને મૂલકારશ્રી જણાવે છે કે – Jain Education Intemational Page #17 -------------------------------------------------------------------------- ________________ २१२ नवमं षोडशकम् 8 पूजाविधिविचारः 08 न्यायेन अर्जितन 'प्रथममुपात्तेज ततः परिशोधितेन भावविशेषात् वित्तेन = धनेन निरवशेषा = सकला इयं = पूजा कर्तव्या बुद्धिमता प्रयुक्तः सत्सिद्धियोगः - सत्साधनव्यापारो येन स तथा तेज ॥९/४|| 'शुचिनेत्यादि । शुचिनाऽऽत्मसंयमपरं सितशुभवस्त्रेण वचनसारेण । आशंसारहितेन च तथा तथा भाववृद्ध्योचैः ॥९/५॥ शुचिना = हस्त-पाद-मुखप्रक्षालन-शिर:स्जाजरूपदेश-सर्वभदभिन्नद्रव्यस्नाजेन शुद्धाध्यवसायरूपभावस्जानेन च पवित्रेण, आत्मनः = शरीरस्य संयमः = संवृताङ्गोपाङ्गेन्द्रियत्वं तत्परं = तत्प्रधानं यथा भवत्येवं पूजा कर्तव्या । सितं = उज्ज्वलं शुभं = शोभनं च वस्त्रं यस्य स तथा तेन | शुभमिह सितादन्यदपि पट्टयुग्मादि रक्त कल्याणकन्दली मूलग्रन्थे दण्डान्वयस्त्वेवम् -> प्रयुक्तसत्सिद्धियोगेन बुद्धिमता न्यायार्जितेन परिशोधितेन वित्तेन इयं निरवशेषा कर्तव्या ॥९/४॥ साधनविशुद्धिमाविष्करोति न्यायार्जितेनेति । 'यन्मात्रं यस्य सत्कं वित्तं स्वीकारायोग्यं इह मदीये वित्ते कथञ्चिदनुप्रविष्टं तत्स्वामिनः तद्वित्तोत्पन्नं इह जिनपूजायां पुण्यं भवतु' इत्येवं भावविशेषात् = अकृत्रिमाशयविशेषात् परिशोधितेनेति । स्ववित्तानुप्रविष्टेन परकीयवित्तेन पुण्यकरणानभिलाषात् न्यायार्जितस्य धनस्य सर्वांशेन परिशुद्धिरवसेया । इदश्च परैः शुक्लधनमुच्यते तत्फलञ्च देवगताववाप्यत इति परमतम् । तदुक्तं स्कन्दपुराणे -> शुक्लवित्तेन यो धर्मं प्रकुर्याच्छ्रद्धयाऽन्वितः । तीर्थं पात्रं समासाद्य देवत्वे तत्समश्नुते ।। - [माहेश्वर-खण्डे कौमारुकाखण्ड-४/६] इति । कर्तृविशुद्धिमाह -> प्रयुक्तः सत्साधनव्यापारो येन स तथेति । पूजा कर्तव्या, दुरितादिविदारकत्वात् सुखादिसम्पादकत्वाच्च । तदुक्तं श्रीहेमचन्द्रसूरिकृत-पुष्पमालायां श्रीजयशेखरसूरिकृतसम्बोधसप्ततौ च -> उवसमइ दुरियवग्गं हरइ दुहं जणइ सयलसुक्खाई । चिंताइअंपि फलं साहइ पूआ जिणिंदाणं ।। - प.४६८ सं.७२] इति । विधिविशुद्धिश्चानपदमेव मूलग्रन्थे वक्ष्यते ॥९/४॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> शुचिना सितशुभवस्त्रेण वचनसारेण आशंसारहितेन च आत्मसंयमपरं तथा तथा भाववृद्ध्या उच्चैः 'इयं कर्तव्या' इत्यनुषज्यते ॥९/५॥ एतत्कारिका श्राद्धविधिवृत्त्यादौ [श्रा.वि.वृ. पृ.१०८] अतिदिष्टा । शुचिनेति, कथारत्नकोशेऽपि -> सुइणा य दबतो मज्जिएण सुहवित्तिणा भावो <- [पृ.९१/३] इत्युक्तम् । -> मलोत्सर्ग-दन्तधावनजिह्वालेखन-गण्डूषकरण-सर्वदेश-स्नानादिना पवित्रः सन् ८-[ ] इति श्राद्धविधिवृत्तिकारः । पंचाशके > काले सुइभूएण विसिटुं पुप्फाइएहिं विहिणा उ । सार-थुइ-थोत्तगरुई-जिणपूया होइ कायव्वा ।। - [पूजापंचा. गा.३] इत्युक्तम् । स्तवपरिज्ञायामपि -> जिणपूआइविहाणं सुइभूओ तीइए चेव उवउत्तो । अण्णंगमच्छिवंतो करेइ जं पवरवत्थूहि --||३१|| इति जिनपूजाविधानमुक्तम् । सितं = उज्ज्वलं, यथोक्तं श्राद्धदिनकृत्ये -> 'सेयवत्थनिअंसणो' <- [२४] । शुभं इह = जिनपूजायां सितादन्यदपि पट्टयुग्मादि रक्त-पीतादिवर्णं गृह्यते । अनेन शुक्लवस्त्रेणैव जिनार्चा कार्येत्येकान्तः प्रतिक्षिप्तः । इदश्चात्रावधा ગાચાર્ય :- પૂિજાના સુંદર સાધન વાપરનાર બુદ્ધિશાળીએ ન્યાયપાર્જિત પરિશુદ્ધ ધનથી આ બધી પૂજા કરવી જોઈએ. [४/४] કે જિનપૂજાના અશ્ચિ8ારીને મોળકીએ રે, ટીકાર્ય :- પૂજાના સુંદર સાધનો વાપરનાર બુદ્ધિશાળીએ ન્યાયથી ઉપાર્જિત કરેલ અને ભાવવિશેષથી શુદ્ધ કરેલ ધન વડે माघ ५ १२वी जेणे. [४/४] વિશેષાર્થ :- શ્રીમદ્જીએ ભાવવિશેષથી ધનને પરિશુદ્ધ કરવાની વાત જણાવી છે. અહીં ભાવવિશેષ એમ સમજવો કે -> આ પૂજાના સાધનોમાં ભૂલથી બીજના ધનથી જે સાધન આવેલ હોય તેનું ફળ તે વ્યક્તિને પ્રાપ્ત થાવ - આ ભાવના દ્વારા આણહકના ધનથી પુણ્યોપાર્જનનો મલિન આશય નટ થવાથી ધન પરિશુદ્ધ થાય છે. – ન્યાયપાર્જિત ધન ઉપરની પણ મારી મૂર્છા મરી જાય તે માટે આટલું ધન પ્રભુભક્તિમાં વાપરું - આવા વિશેષ પ્રકારના ભાવથી પણ ન્યાયાર્જિત ધન પરિશોધિત अनेछ. [४/४] ગાથાર્થ - પવિત્ર થયેલ, શ્વેત શુભવધારી, આગમપ્રધાન અને આશંસાશૂન્ય એવા શ્રાવકે શરીરસંયમ પ્રધાન બને તે शता ते नी अत्यंत भाववृद्धिथी पूण १२वी. [४/५] दार्थ :- [स्नानना र छे. द्रव्यस्नान भने मास्नान. द्रव्यस्नानना मे ॥२ छ. देश-स्नान अने सर्वस्नान.] હાથ-પગ અને મોટું ધોવા સ્વરૂપ દેશસ્નાન અને માથેથી સ્નાન કરવા સ્વરૂપ સર્વજ્ઞાનાત્મક બે ભેદથી ભિન્ન = બે પ્રકારવાળા દ્રવ્યસ્નાનથી અને શુદ્ધ અધ્યવસાયસ્વરૂપ ભાવ સ્નાનથી પવિત્ર થયેલ શ્રાવકે પોતાના શરીરનું સંયમન મુખ્ય થાય તે રીતે અર્થાત્ Page #18 -------------------------------------------------------------------------- ________________ * हेतु-स्वरूप-फलमुखेन श्रद्धाप्ररूपणम् 8 २१३ पीतादिवणं गृह्यते । वचनसारेण = आगमप्रधाजेन आशंसया = इह-पर-लोकफलवाञ्छया रहितेन च तथा तथा = तेज तेन पुष्प-वस्त्रादिविरचनाप्रकारेण भाववृद्भया उच्चैः = अतिशयेन ॥७/| इयमधिकृता पूजा पुष्पाऽऽमिषस्तोत्रादिभेदेन बहुविधा | तत्र पुष्पादिपूजामभिधाय स्तोत्रपूजां कारिकाद्वयेनाऽऽह -> 'पिण्डेत्यादि । 'पापे'त्यादि। पिण्डक्रियागुणगतैर्गम्भीरैर्विविधवर्णसंयुक्तैः । आशयविशुद्धिजनकैः संवेगपरायणैः पुण्यैः ॥९/६॥ पापनिवेदनगर्भेः प्रणिधानपुरस्सरैर्विचित्रार्थैः । अस्खलितादिगुणयुतैः स्तोत्रैश्च महामतिग्रथितैः ॥९/७॥ कल्याणकन्दली तव्यम् - शुभपदमसन्धिताद्युपलक्षणं, सन्धितादिवस्त्रनिषेधात्, यथोक्तं -> न कुर्यात् सन्धितं वस्त्रं देवकर्मणि भूमिप । न दग्धं न तु वै च्छिन्नं, परस्य तु न धारयेत् ॥ किटस्पृष्टं तु यद्वस्त्रं पुरिषं येन कारितम् । मूत्रं मैथुनश्चापि, तद्वस्त्रं परिवर्जयेत् ॥ - [ ] इति । पूजाप्रकरणे वाचकमुख्येनापि -> खण्डिते सन्धिते छिन्ने रक्ते रौद्रे च वाससि । दानजाप-तपो-होमसन्ध्यादि निष्फलं भवेत् ।।१६।। - इत्युक्तम् । अन्यत्रापि -> खण्डितं सन्धितं छिन्नं रक्तं रौद्रैः कुवर्णकैः ।। दानं पूजा तपो होम-सन्ध्यादि निष्फलं भवेत् ।। - [ ] इत्युक्तम् । वचनसारेण = प्रवृत्तौ आगमप्रधानेनेति । अनेन मार्गपरिशुद्धिः प्रोक्ता । इहपरलोकफलवाञ्छया रहितेन इत्यनेन आशयपरिशुद्धिः प्रदर्शिता । भाववृद्धया इति । भावश्चेह श्रद्धारूपो बोध्यः, तत्स्वरूपञ्च ललितविस्तरायां -> श्रद्धा = निजोऽभिलाष: मिथ्यात्वमोहनीयकर्मक्षयोपशमादिजन्यश्चेतसः प्रसादः इत्यर्थः । अयञ्च जीवादितत्त्वार्थानुसारी समारोपविघातकृत् कर्मफलसम्बन्धास्तित्वादिसंप्रत्ययाकार: चित्तकालुष्यापनायी धर्मः । यथोदकप्रसादको मणिः सरसि प्रक्षिप्तः पङ्कादिकालुष्यमपनीयाऽच्छतामापादयति एवं श्रद्धामणिरपि चित्तसरस्युत्पन्नः सर्वं चित्तकालुष्यमपनीय भगवदर्हत्प्रणीतमार्गे सम्यग्भावयतीति - [पृ.८२] प्रोक्तम् । अनेन उपादानविशुद्धिरुपदर्शिता । इत्थमेव क्रियासाफल्योपपत्तेः । तदुक्तं ब्राह्मपुराणेऽपि -> भावशुद्धिः प्रयोक्तव्या नियमाचारसंयुता । भावशुद्धया क्रियते यत् तत्सर्वं सफलं भवेत् ॥ <- [२९/१७] देवपूजाविधिश्च योगबिन्दी -> पुष्पैश्च बलिना चैव, वस्त्रैः स्तोत्रैश्च शोभनैः । देवानां पूजनं ज्ञेयं, शौचश्रद्धासमन्वितम् ॥११६।। इत्येवमावेदितः । एतत्कारिकायुगलमुपयुज्य भक्तिद्वात्रिंशिकायां -> इयं न्यायोत्थवित्तेन कार्या भक्तिमता सता । विशद्धोज्ज्वलवस्त्रेण शुचिना संयतात्मना ।।२३।। - इत्युक्तम् । इह श्लोकद्वयोक्तविधिभङ्गे तन्निरपेक्षतायां वा त्रिकालपूजाऽपि निष्फला, यदुक्तं सम्बोधसप्ततौ -> आणाखंडणकारी जइवि तिकालं महाविभूइए । पूएइ वीयरागं सम्बंपि निरत्थयं तस्स ॥३३॥ - इति । न केवलं निष्फलत्वमपि त्वनादरेण विधिनिरपेक्षतायामनर्थकारित्वमपि, तदुक्तं मूलकारैरेव सम्बोधप्रकरणे -> विहिपूया साहेइ सग्गफलं सिवफलं परंपारं । अविहिकया कुगइफलं साहइ निस्सूगचित्ताणं ॥७८।। - इति ध्येयम् ॥९/५॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> पिण्डक्रियागुणगतैः गम्भीर: विविधवर्णसंयुक्तैः आशयविशुद्धिजनकैः संवेगपरायणैः पुण्यैः ॥९/६।। पापनिवेदनगर्भे: विचित्रार्थे : प्रणिधानपुरस्सरैः अस्खलितादिगुणयुतैः महामतिग्रथितैश्च स्तोत्रैः ‘इयं कर्तव्ये' त्यनुषज्यते પોતાના અંગોપાંગ અને ઈન્દ્રિય મર્યાદામાં રહે એવું જે રીતે મુખ્ય બને તે પ્રમાણે પૂજા કરવી. મિતલબ કે પોતાના હાથ, પગ, કમર, વાંસ વગેરે પૂજા દરમ્યાન મર્યાદામાં રહે તેનો શ્રાવક અને શ્રાવિકાએ ખ્યાલ રાખવો. વિજાતીય વ્યક્તિની વાસનાને વકરાવવાની વૃત્તિથી વિરમવાની વૃત્તિને વર્તન-વ્યવહારમાં વણી લેવા તરફ શ્રીમદ્જી અંગુલિનિર્દેશ કરે છે. પૂજા કરનારના વસ્ત્ર સફેદ અને સુંદર જોઈએ. સુંદર વસ્ત્ર પ્રસ્તુતમાં સફેદ સિવાયના લાલ-પીળા વગેરે વર્ગવાળા પટકુળ વગેરે જાણવા. જીવનમાં આગમને મુખ્ય કરનાર અને આ લોક-પરલોકની હાથી રહિત એવા પૂજકે સુિંદર રીતે] પુષ્પ, વસ્ત્ર વગેરેની ગોઠવણ થાય એ પદ્ધતિએ અત્યંત ભાવવૃદ્ધિથી જિનપૂજા કરવી. [/૫]. આ અધિકૃત = પ્રસ્તુત પૂબ પુષ્પ, નૈવેદ્ય, સ્તોત્ર વગેરે પ્રકારથી અનેકવિધ છે. તેમાં પુષ્પપૂજા વગેરેને પ્રથમ ગાથામાં]] કહીને સ્તોત્રપૂજને મૂલકારથી બે ગાથા દ્વારા જણાવે છે. માચાર્ય :- પ્રિભુના શરીર, આચાર અને ગુણોથી ગર્ભિત, ગંભીર, વિવિધ વર્ણથી સંયુકત, આશય વિશુદ્ધિને જન્માવનાર, સંગપરાયણ, પવિત્ર, પાપગહગર્ભિત, અનેક અર્થવાળા તથા મહાબુદ્ધિશાળીઓએ રચેલા એવા સ્તોત્રો પ્રણિધાનપૂર્વક |१, निर्माता । २. आनन्दय । ३. पुरुषान् । Jain Education Intemational Page #19 -------------------------------------------------------------------------- ________________ २१४ नवमं षोडशकम 988 देववन्दनस्वरूपादिविद्योतनम् 8 पिण्डः = शरीरं अष्टोत्तरलक्षणसहसलक्षितं, क्रिया सर्वातिशायिदुर्वारपरिषहजयाद्याचाररुपा, गुणाः जीवस्वभावाविजाभूता: सामान्येन ज्ञानादय: विशेषेण केवलज्ञानादयः तद्गतैः = तविषयैः, गम्भीरैः = सूक्ष्ममतिगम्याथै:, विविधा: = च्छन्दोऽलङ्कारभङ्ग्या विचित्रा ये वर्णाः तैः संयुक्तैः, आशयविशुद्धेः = जवमरसाभिव्यञ्जनया चित्तशुद्धेः जनकै:, संवेगः = भवभयं मोक्षाभिलाषो वा, (तस्य) परं अयनं = गमनं येषु ताजि तथा तै:, पुण्यहेतुत्वात् कल्याणकन्दली ॥९/७॥ शरीरं अष्टोत्तरसहस्रलक्षितमिति । यथा -> छत्त-चामर-पडाग-जुअ-जव-मंडिआ, झयवर-मगर-तुरय-सिरिवच्छसुलंछणा । दीव-समुद्द-मंदर-दिसागय-सोहिया, सत्थिअ-वसह-सीह-रह-चक्कवरंकिया ॥३२।। - इति अजितशान्तिस्तोत्रादिभिः । क्रिया सर्वातिशायिदुरपरिषहजयाद्याचाररूपा, यथा -> तन्वा सत्त्वसतत्त्व ! सत्त्वहितकृत्तत्त्वानि शैवं सुखं, सद्यो निर्जित-शत्रुजात ! 'सविता ! पद्माभिरामोदय !! रोहन्मोहतिमिस्रसंहतिहतौ विश्राणिताभिर्विशोऽ सद्योनिर्जित-शत्रुजात : सविताऽऽपद्माऽभिरामोदय ।।२।। - इति श्रीजिनसुन्दरसूरिप्रणीतयमकबद्ध-चतुर्विंशतिजिनस्तोत्रादिभिरभिव्यज्यमाना । गुणाः ज्ञानादय इति । यथा -> 'ज्ञानं यथा त्वयि विभाति कृतावकाशं, नैवं तथा हरिहरादिषु नायकेषु । तेजः स्फुरन्मणिषु याति यथा महत्त्वं नैवं तु काचशकले किरणाऽऽकुलेऽपि ।।२०।। <- इति भक्तामरस्तोत्रादिभिः । विशेषेण केवलज्ञानादय इति यथा -> सर्वज्ञः सर्वदेवेशः सर्वगः सर्वतोमुखः । सर्वात्मा सर्वदर्शी च सर्वव्यापी जगद्गुरुः ।।५।। - इति मन्त्राधिराज-|| स्तोत्रादिभिः । सूक्ष्ममतिगम्याथै रिति यथा -> येयोऽलोलो लुलायी यां लीलयाऽयी ललौ ययुः । ययुया ये ययायाये, यायऽऽयो यालयोऽप्यलम् ।।१३।। ८- इति पुण्यरत्नसूरिकृतद्विवर्णरत्नमालिकाप्रभृतिस्तोत्रैः । च्छन्दोऽलङ्कारभङ्ग्या इति यथा शार्दूलविक्रीडितच्छन्देन यमकबद्धं श्रीशोभनदेवविरचितं -> भव्याम्भोजविबोधनकतरणे ! विस्तारिकर्मावली-रम्भासामज ! नाभिनन्दन ! महानष्टापदाभासुरैः। भक्त्या वन्दितपादपद्म ! विदुषां सम्पादय प्रोज्झिता-रम्भासाम ! जनाभिनन्दन ! महानष्टापदा भासुरैः ॥१/१|| <- इत्यादि, एवं -> श्रीवर्धमान ! नतमानसशोध ! 'यन्ति, स्वैरं यशांसि भुवनं तव शोधयन्ति । बुद्ध्या चकोरनिकरा: शतशो धयन्ति, चन्द्रद्युतामपरदेवयशो धयन्ति ।।२४।। इत्यादि श्रीचारित्ररत्नगणिविरचितं चतुर्विंशतिस्तोत्रम् । नवमरसाभिव्यञ्जनया, 'शृङ्गारवीरौ बीभत्सं रौद्रं हास्यं भयानकम् । करुणा चाद्भूतं शान्तं, वात्सल्यं च रसा दश' ।। 1] इति श्लोकोक्तक्रममाश्रित्य शान्तरसोद्दीपनेन यथा -> यदि नियतमशान्तिं नेतुमिच्छोपशान्ति, समभिलषत शांति तद्विधाप्याप्तशान्तिम् । प्रहतजगदशान्तिं जन्मतोऽप्यात्तशान्तिं, नमत विनतशान्तिं हे जना ! देवशान्तिम् ।। - इति श्रीधर्मघोषसूरिवररचितचतुर्विंशतिजिनस्तोत्रादिना ।। संवेगः = भवभयं, मोक्षाभिलाषो वेति । उपलक्षणात् देव-गुरु-धर्मेषु निश्चलानुरागस्यापि ग्रहणं कार्यम्, यथोक्तं -> तथ्ये धर्मे ध्वस्तहिंसाप्रबन्धे, देवे राग-द्वेष-मोहादिमुक्ते । साधौ सर्वग्रन्थसन्दर्भहीने संवेगोऽसौ निश्चलो योऽनुरागः ।। <-[ ] इति । संवेगेन धर्मश्रद्धोत्पत्तिस्तु 'संवेगेण अणुत्तरं धम्मसद्धं जणयई' ।।२९/१०॥ इति उत्तराध्ययनसूत्रात्प्रसिद्धैव । प्रकृते संवेगपरायणता तु -> त्वं नाथ ! दुःखिजनवत्सल ! हे शरण्य ! कारुण्यपुण्यवसते ! वशिनां वरेण्य ! भक्त्या नते मयि महेश ! दयां विधाय, दु:खाङ्कुरोद्दलनतत्परतां विधेहि ॥३९।। - इति कल्याणमन्दिरस्तोत्रादिभिः यद्वा -> पच्चलकसायचारे सइसन्निहिआसि चक्कधणुरेहा । हंति तुह च्चिय चलणा सरणं भीआणं भवरन्ने ।।२८।। इति धनपालकृतऋषभपश्चाशिकादिभिः ज्ञेया ॥९/६।। | અમ્મલિતતા વગેરે ગુણોથી યુક્ત કરી તેવા સ્તોત્રો દ્વારા પ્રભુની સ્તોત્રપૂજા કરવી. [૯ /૬-૭]. તોત્રપૂજા વિશ્લેષણ . ટીકાર્ચ :- [૧] ૧૦૦૮ લક્ષણોથી યુક્ત એવું પ્રભુશરીર, સર્વોત્કૃષ્ટ દુર્વાર એવા પરિષહોને જીતવા વગેરે આચારસ્વરૂપ ક્રિયા તેમ જ જીવસ્વભાવ છોડીને ન રહેનારા સામાન્યથી જ્ઞાન આદિ ગુણ, વિશેષ રીતે કેવલજ્ઞાન વગેરે ગુણો આ ત્રણેયને પોતાનો વિષય બનાવે એવા સ્તોત્રો વડે જિનપૂજા કરવી. જિ સ્તોત્રો દ્વારા પ્રભુના ગુણગાન થાય તે સ્તોત્રોના ૧૧ વિશેષાણો શ્રીમદ્જીએ બતાવેલ છે. તેમાંથી પ્રથમ વિશેષણ કહેવાઈ ગયું. બાકીના ૧૦ વિશેષણો હવે બતાવાય છે.] [૨] સ્તોત્ર ગંભીર અર્થાત્ સૂક્ષ્મ બુદ્ધિથી જાણી શકાય તેવા અર્થોથી યુક્ત હોવાં જોઈએ. [૩] અનેક છંદ, અલંકારની રચનાથી વિવિધ એવા વર્ષોથી સંયુક્ત || એવા સ્તોત્ર હોવા જોઈએ. [૪] નવમો શાંત રસ અભિવ્યક્ત કરવાથી સ્તોત્ર ચિત્તશુદ્ધિના જનક હોવા જોઈએ. [૫] સંસારનો १. प्रसरन्ति । २. विमलयन्ति । ३. पिबन्ति । ४. अधः कुर्वन्ति । Jain Education Intemational Page #20 -------------------------------------------------------------------------- ________________ * तच्चित्तताद्यष्टविधविशेषणविमर्शः 88 २१५ पुण्यैः ||/६|| पापाजां राग-द्वेष-मोहकतानां स्वयंकृतत्वेन निवेदनं गर्भ: = अन्तर्गतभावः येषां तानि तथा तैः, प्रणिधानं = ऐकाम्यं तत्पुरस्सरैः = उपयोगप्रधानैः इति यावत्, विचित्रार्थः = बहुविधार्थयुक्तैः, अस्खलितादयो गुणा: अस्खलिताऽमिलिताऽव्यत्याडितादिलक्षणा: तैः युतै: अभिव्या-हारकाले; स्तोत्रैश्च महामतिभिः = विशिष्टबुद्धिभिः = कल्याणकन्दली । पापानां राग-द्वेष-मोहकतानां स्वयंकृतत्वेन निवेदनमिति, यथा -> प्राप्यापि तव सम्बोधिं मनोवाक्कायकर्मजैः । दश्चेष्टितैर्मया नाथ ! शिरसि ज्वालितोऽनलः ।। - वी.स्तो.१६/५] इति वीतरागस्तोत्रप्रभृतिभिः । उपयोगप्रधानैरिति । 'एगग्गहणे गहणं तज्जाइयाण सव्वेसिं' [४७०६] इति निशीथभाष्यवचनात् प्रकृते तद्गतचित्तत्वादीनामपि ग्रहणं कर्तव्यम् । तदुक्तं व्याख्याप्रज्ञप्तौ -> तच्चित्ते, तम्मणे, तल्लेसे, तदज्झवसिए, तत्तिव्यज्झवसाणे, तदट्ठोवउत्ते, तदप्पियकरणे, तब्भावणाभाविए... <- [१/७/६२] । तव्याख्या चैवम् -> [१] तत्र = अर्थादौ चित्तं सामान्योपयोगाख्यं यस्याऽसौ तच्चित्तः, [२] तत्रैव अर्थादौ मनो विशेषोपयोगरूपं यस्याऽसौ तन्मनाः, [३] लेझ्या = आत्मपरिणामविशेषः, [४] इहाध्यवसायः = अध्यवसितः, तत्र तच्चित्तादिभावयुक्तस्य सतः तस्मिन्नेवार्थादौ अध्यवसितं परिभोगक्रियासम्पादनविषयमस्येति तदध्यवसितः, [५] तस्मिन्नेवार्थादी तीव्र = आरम्भकालादारभ्य प्रकर्षयायि अध्यवसानं प्रयत्नविशेषलक्षणं यस्य स तथा, [६] तदर्थं = अर्थादिनिमित्तं उपयुक्तः = अवहितः = तदर्थोपयुक्तः, [७] तस्मिन्नेवार्थादौ अर्पितानि = आहितानि करणानि = इन्द्रियाणि कृत-कारितानुमतिरूपाणि वा येन स तथा, [८] असकृत् अनादौ संसारे तद्भावनयाऽर्थादिसंस्कारेण भावितो | यः स तथा <- । युक्तश्चैतद्विशेषणकदम्बकपरिकलितत्वम्, इत्थमेवाधिकृतभगवद्गुणादिभासनोपपत्तेः । तदुक्तं योगशतके -> तग्गयचित्तस्स तहोवओगओ तत्तभासणं होति । एयं एत्थ पहाणं अंगं खलु इट्ठसिद्धीए ॥६५॥ - इति । तदुक्तं चैत्यवन्दनमहाभाष्येऽपि -> चिंतेयब्बो सम्म तेसिं अत्थो जहापरित्राणं । सुन्नहिययत्तमिहरा उत्तमफलसाहगं न भवे ॥२३३॥ ८- इति । बहुविधार्थयुक्तैः यथा -> प्रीणन्तु जन्तुजातं नखसुभगा भावुका न नखसुभगाः । अभिजातस्यापि सदा पादाः श्रीनाभिजातस्य ।।१।। - इति श्रीजिनपतिविरचितैर्विरोधालङ्कारमण्डितै: ऋषभस्तोत्रादिभिः भक्ता.कल्या.स्तोत्रत्रय पृ.२५७ । अस्खलिताऽमिलिताऽव्यत्यानेडितादिलक्षणा इति । उपल-शकलाद्याकुलभूभागे लालमिव स्खलति यत्तत् स्खलितं, न तथा = अस्खलितम् । अनेकस्तोत्रादिसम्बन्धीनि पदान्येकत्र मीलयित्वा यत्र पठति तत् मिलितं, असदृशधान्यमेलकवत्, यद्वा पठतः यत्र पदादिविच्छेदो न प्रतीयते तन्मिलितं, न तथा = अमिलितम् । एकस्मिन्नेव स्तोत्रेऽन्यान्यस्थाननिबद्धानि एकार्थानि पदान्येकस्थाने समानीय पठतो व्यत्यानेडितं यद्वा स्तोत्रमध्ये स्वमतिचर्चितानि तत्सदृशानि पदानि कृत्वा प्रक्षिपतो व्यत्यानेडितं, अस्थानविरतिकं वा व्यत्यानेडितं, न तथा = अव्यत्यानेडितम् । आदिपदेन प्रतिपूर्णादिग्रहणम् । तदुक्तं अनुयोगद्वारसूत्रे -> पदं सिवितं ठितं जितं मितं परिजितं नामसमं घोससमं, अहीणक्खरं, अणचक्खरं, अब्वाइद्धक्खरं, उ.क्खलिअं, अमिलिअं, अवच्चामेलियं, पडिपुण्णं, पडिपुण्णघोसं कंठोट्ठविप्पमुकं...' - [सू. १३] इत्यादि । अभिव्याहारकाले = उच्चारणावसरे, उपलक्षणात् जिनबिम्बन्यस्तनयनमन:पूर्वकं गाम्भीर्यादिगुणोपेतमुच्चारणमवगन्तव्यम्, तदुक्तं चैत्यवंदनमहाभाष्ये -> जिणबिंबपायपंकयविणिवेसियनयणमाणसो धणियं । अक्खलियाइगुणजुयं पणिवायथयं तओ पढइ ।।२६९।। गंभीरमहरघोसं तह तह थोत्ताइयं भणेज्जाह । जह जायइ संवेगं सुणमाणाणं परेसिं पि ।।८४२।। - इति । श्राद्धदिनकृत्येऽपि -> विसिट्ठवन्ननासेणं भावितो य पयं पयं । जिणणाहस्स बिंबम्मि दिन्नदिट्ठी सुहासओ ॥३२॥ ८- इत्याद्युक्तं शक्रस्तवपठनाद्यवसरे । यथोक्तं ललितविस्तरायां मूलकारैरपि --> तदेतदसौ साधुः श्रावको वा यथोदितं पठन् पञ्चाङ्गप्रणिप्रातं करोति, भूयश्च पादपुञ्छनादिनिषण्णो यथाभव्यं यथाभावं] स्थान-वर्णाालम्बनगतचित्तः सर्वसाराणि यथाभूतानि अ भगवतां दुष्टालङ्कारविरहेण प्रकृष्टशब्दानि, भाववृद्धये परयोगव्याघातवर्जनेन परिशुद्धामापादयन् योगवृद्धिं अन्येषां सद्विधानतः सर्वज्ञप्रणीतवचनोन्नतिकराणि भावसारं परिशुद्धगम्भीरेण ध्वनिना सुनिभृताङ्गः सम्यगनभिभवन् गुरुध्वनि तत्प्रवेशात्, अगणयन् दंशमशकादीन् देहे, योगमुद्रया रागादिविषपरममन्त्ररूपाणि महास्तोत्राणि पठति <- [पृ.७७/७८] । साधुभिरपि जिनभक्तिः न त्याज्या, किन्तु परमादरेण चैत्यवन्दन-स्तोत्रादिषु यतितव्यमेव, तदुक्तं आराधनापताकायां वीरभद्रसूरिभिः -> तेसिं ભય અથવા મોક્ષાભિલાષવરૂપ સંવેગ એ જ જેમાં શ્રેષ્ઠ ગમન = ગન્તવ્ય = પ્રાપ્ય હોય એવા અર્થાત સંવેગપરાયણ એવા સ્તોત્ર હોવા જોઈએ. ૬િ] પુણ્યજનક હોવાથી પવિત્ર-પાવન એવા સ્તોત્ર જોઈએ. [૭] “રાગ-દ્વેષ-મોહથી થયેલ પાપો મેં કર્યા છે.” એવા એકરારથી ગર્ભિત સ્તોત્રોને [૮] એકાગ્રતાપૂર્વક - ઉપયોગપ્રધાન કરીને બોલવા જોઈએ. [૯] અનેક પ્રકારના અર્થથી યુક્ત એવા સ્તોત્રોથી પ્રભુના ગુણગાન કરવા. [૧૦] બોલતી વખતે સ્તોત્રના અક્ષરો ખુલના ન પામે, પદો પરસ્પર ભેગા Page #21 -------------------------------------------------------------------------- ________________ २१६ नवमं षोडशकम् * स्तोत्रपूजातः प्रकृष्टभावः ॐ ग्रथितैः इयं पूजा कर्तव्येति पश्चात् साम्बन्धनीयम् ॥९/७॥ 'कथं पुनः स्तोत्रेभ्यः पूजा स्यात् ?' इत्याह -> 'शुभेत्यादि । शुभभावार्थ पूजा स्तोत्रेभ्यः स च पर शुभो भवति । सद्भूतगुणोत्कीर्तनसंवेगात् समरसापत्त्या ॥९/८॥ शुभभावार्थ पूजा सर्वापि पुष्पादिभिः इष्यते । स च भावः स्तोत्रेभ्यः परः = प्रकृष्टः शुभो भवतिः सद्भूतानां = विद्यमानानां गुणानां ज्ञानादीनां यत्कीर्तनं तेन संवेगः = मोक्षाभिलाषः ततः, समे भावे रसः = अभिलाषो यस्यां तादृश्या आपत्त्या = प्राप्त्या हेतुभूतया परमात्मगुणोपयोगेज परमार्थतः तदजन्यवृत्तिलक्षणया । ततश्च पुष्पादितः शुभ = कल्याणकन्दली, आराहणनायगाण न करिज्ज जो नरो भत्तिं । धंतं पि संजमं तो सालिं सो ऊसरे ववइ ।।४६५।। - इति । इत्थं विधिवज्जायमानाज्जिन-नमन-पूजन-स्तवनादेः सकाशात् तीर्थकृदादिपदप्राप्तिरनाविला, यथोक्तं -> यो नमस्कुरुते भक्त्या त्रिसन्ध्यं पूजयत्यपि । उपास्ते ध्यायति स्तौति, सद्भूतगुणकीर्तनैः ।। स्नानं विलेपनं पूजामष्टधा दिव्यवस्तुभिः । कुर्यात्तेषां महाालङ्कारैर्वस्त्रैश्च पूजनम् ।। आगमोक्तेन विधिना निर्मिमीते नमस्क्रियाम् । तत्कचैत्यानि नव्यानि, नव्या मूर्तीश्च कारयेत् ॥ इक्षोः खण्डं रसं पाकं, गुडं खण्डां सितोपलाम् । यथा स्वादयतः पुंसः सुखं स्यादधिकाधिकम् ।। तथा श्रद्धादिरूपेण स्वान्तानन्देन भावितः । नमस्करोति यो जैनमूर्तिं शक्रस्तवादिभिः ।। देवपाल इवाऽऽसाद्य सुराज्यं स्व:सुखान्वितम् । तीर्थकृत्पदवी प्राप्तो मोदते मुक्तिसम्पदा ।। - गा.८८/९३] मूलग्रन्थोक्तकारिकायुगलानुसारेण भक्तिद्वात्रिंशिकायां -> पिण्डक्रिया-गुणोदारैरेषा स्तोत्रैश्च सङ्गता । पापगर्हापरैः सम्यक्प्रणिधानपुरस्सरैः ॥२४।। <- इत्युक्तम् । एवमेव देववन्दनादावपि श्रद्धा-संवेगजनकत्वादिप्रकारोऽवसेयः । तदुक्तं योगबिन्दौ -> स्थान-कालक्रमोपेतं शब्दार्थानुगतं तथा । अन्यासंमोहजनकं श्रद्धा-संवेगसूचकम् ॥३९८।। प्रोल्लसद्भावरोमाञ्चं वर्धमानशुभाशयम् । अवनामादिसंशुद्धमिष्टं देवादिवन्दनम् ।।३९९।। <- इति ।।९/७॥ ___मूलग्रन्थे दण्डान्वयस्त्वेवम् -> शुभभावार्थं पूजा, स च स्तोत्रेभ्यः समरसापत्त्या सद्भूतगुणोत्कीर्तनसंवेगात् परः शुभो भवति ॥९/८॥ __भावः स्तोत्रेभ्यः प्रकृष्टः शुभो भवतीति । अत एव स्तवपाठादितः सम्यग्ज्ञानदर्शनादिलाभ उत्तराध्ययनसूत्रे -> थयथुइमंगलेणं भंते ! जीवे किं जणयइ ? थय-थइमंगलेणं जीवे नाण-दसण-चरित्त-बोहिलाभं जणयइ । नाण-दंसण-चरित्तबोहिलाभसंपन्ने य णं जीवे अंतकिरियं कप्पविमाणोववत्तिगं आराहणं आराहेइ <- [उत्त.२९] इत्यादिना प्रोक्तः । श्रावकप्रज्ञप्ती अपि -> मिच्छादसणमहणं सम्मइंसणविसुद्धिहेउं च । चिइवंदणाइ विहिणा पन्नत्तं वीयरागेहिं ॥३४१।। - इत्युक्तम् । ન મળી જાય, અયોગ્ય રીતે પદચ્છેદ ન થાય તે રીતે બોલવું જોઈએ. [૧૧] વિશિષ્ટ બુદ્ધિશાળી વ્યકિતઓએ રચેલા સ્તોત્રોથી सा स्तोत्र १२वी - भाम ५७ ५ कोवो. [४/8-७] ' વિશેષાર્થ :- આગળની ગાથામાં કહેવામાં આવશે તે મુજબ વિશિષ્ટ શુભ ભાવનો ઉછાળો લાવવો એ સ્તોત્રપૂજાનું પ્રયોજન છે. તે પ્રયોજન સિદ્ધ થાય તે માટે ઉપરોક્ત ૧૧ વિશેષાથી સમૃદ્ધ એવા સ્તોત્રનું પઠન જરૂરી બને છે. જે સ્તોત્રથી ભગવાનના સદાચાર, સગુણોનું ઉત્કીર્તન ન થાય, જે સ્તોત્ર તુચ્છ ભાવોને વ્યક્ત કરે, આશયવિશુદ્ધિને પેદા ન કરે, સંવેગ ન જન્માવે, પુને ન પ્રગટાવે કે પોતાના પાપ પ્રત્યે ધિકકારભાવ પેદા ન કરે એવા સ્તોત્ર બોલવાથી કોઈ વિશેષ ફાયદો ન થાય. તેમ જ વિશિષ્ટ સ્તોત્ર પણ ઉપયોગ વિના બોલાય કે યોગ્ય પદચ્છેદ વિના બોલાય તો પણ નોંધપાત્ર લાભ ન થાય. માટે ઉપરોક્ત ૧૧ વિશેષાગોનો વૈભવ સ્તોત્રમાં હોવો જરૂરી છે. પ્રત્યેક વિશેષણ વિશે હજુ વધુ વિચારવિમર્શ થઈ શકે છે તેનો વાચકવર્ગે भ्याल शो . [४/१-७] અહીં એવી શંકા થાય કે -> સ્તોત્રોને આશ્રયીને પૂજા કેવી રીતે થઈ શકે ? કારણ કે તેમાં તો પુષ્પ, ફળ, નૈવેદ્ય વગેરે દ્રવ્યને સમર્પિત કરવાનું નથી.) <– તો તેના નિરાકરણ માટે મૂલકારશ્રી જણાવે છે કે – ગાથાર્થ :- શુભ ભાવ માટે પૂજા છે. સ્તોત્રોથી સદ્દભુત ગુણોના ઉત્કીર્તનથી જન્ય સંવેગથી સમરસપ્રાપ્તિ થવા દ્વારા ते ना ५३४ शुम भने छे. [४/८] तोत्रमाथी प्रष्ट शुललावनी वृद्धि ટીકાર્ચ :- પુષ્પ વગેરે દ્વારા થતી બધી ય પૂજા શુભ ભાવ લાવવા માટે ઈચ્છાય છે. તે ભાવ સ્તોત્રોથી પ્રકૃe સુંદર બને છે. તે સંવેગથી સમભાવ = શાંતરસ વિષયક અભિલાષવાળી પ્રાપ્તિ -પરિણતિ = સમરસાપત્તિ. તેના લીધે પ્રભુના વાસ્તવિક જ્ઞાનાદિ ગુણોના ઉત્કીર્તનથી મોક્ષાભિલાષ ઉત્પન્ન થાય છે. તેનાથી પરમાત્માના વીતરાગતાદિ ગુણોનો ઉપયોગ પ્રગટે છે. તેથી Jain Education Intemational For Private & Personal use only Page #22 -------------------------------------------------------------------------- ________________ ॐ श्रीकलापूर्णसूरिमतप्रकाशनम् | तरपरिणाम निबन्धनत्वेन स्तोत्राणां विशिष्टपूजाहेतुत्वं सिद्धं भवति ॥९/८|| कल्याणकन्दली सद्भूतानां गुणानां ज्ञानादीनां बाह्यातिशय-प्रातिहार्यादीनां वा यत्कीर्त्तनं तेन मोक्षाभिलाप:, तत इति । तदुक्तं पञ्चाशके -> सारा पुण थुइथोत्ता गंभीरपयत्थविरइया जे उ । सन्भूयगुणक्तित्तणरूवा, खलु ते जिणाणं तु ॥ तेसिं अत्थाहि-गमे णियमेणं होइ कुसलपरिणामो । सुंदरभावा तेसिं, इयरम्मि वि रयणणाए । [४ / २४-२५] थुइथोत्ता पुण उचिया गंभीरपयत्थविरइया जे उ । संवेगवुडिजणगा समा य पाएण सव्वेसिं ॥ - • [ पंचा. ९/१०] इति । असद्भूतगुणकीर्त्तनरूपाणि स्तोत्राणि पुनः त्याज्यानि यथा -> क्षेमाय मर्त्यजगतस्तल एव शङ्के शाकम्भरीनृप ! गतं न भवद्यशोभिः । गायन्ति तानि | यदि तत्र भुजङ्गमयोषा : शेष: शिरांसि धुनुयान्न मही स्थिरा स्यात् ॥ [ ] - इत्यादीनि । यद्यपि नोआगमतो भेदेन स्थितौ स्तुत्य-स्तोतारी नाभेदभावं भजेते तथाप्यागमतः तदर्थोपयोगभावेन तावेकत्वमाश्रयत | इत्येवं परमात्मगुणोपयोगेन परमार्थतः = आगमतः भावनिक्षेपेन तदनन्यवृत्तिलक्षणया = परमात्मनिष्ठकेवलज्ञानादिगुणमात्रवृत्तिरूपया समरसापत्त्या जनितात् सद्भूतगुणोत्कीर्तननिमित्तकात् संवेगात् भावः प्रकृष्टः शुभो भवतीत्यत्रान्वीयते । अयमाशयः | सकलकर्मविलयजन्याखण्डाद्वितीयचिदानन्दमयस्य मोक्षस्य परोक्षत्वात् प्रायशः प्रथमं तदभिलाषो जीवानां नोपजायते किन्तु | प्रत्यक्षत्वात् सङ्क्लेशशून्यस्य समरसस्यैवाभिलाषः आदावुपजायते । स च परमात्मगुणोपयोगनिबन्धनः । पठ्यमानस्तोत्रप्रदर्शित| परमात्मगतसद्भूतातिशयितगुणोपयोगजन्याऽसङ्क्लिष्टसमभावाभिलाषोत्कर्षप्राप्तिरूपेणाऽन्तरङ्गकारणेन वीतरागगतबाह्यातिशयाभ्यन्तरगुणग्रथितस्तोत्रोत्कीर्त्तनरूपेण च बहिरङ्गकारणेन मोक्षाभिलाषलक्षणः संवेग उत्पद्यते । तथाविधसंवेगाच्च भावः प्रकृष्टफलप्रदायकतया प्रकृष्टः शुभो भवतीत्युच्यते । ततश्च पुष्पादितः सकाशात् शुभतरपरिणामनिबन्धनत्वेन स्तोत्राणां पठ्यमानानां विशिष्टपूजाहेतुत्वं सिद्धं भवति, कथारत्नकोशे देवभद्रसूरिणाऽपि -> गंभीरपयत्थमहत्थसंथवुदंडदंडउद्दामं । कित्तेज्ज गुणग्गामं परमा एसा खु जिणपूया ॥ - [पृ.९१ / गा.१०] इत्युक्तम् । अन्यत्राप्युक्तं -> पूजाकोटिसमं स्तोत्रं स्तोत्रकोटिसमो जप: । | जपकोटिसमं ध्यानं ध्यानकोटिसमो लयः ॥ - [ ] इति । अध्यात्मयोगनिरताः श्रीकलापूर्णसूरयस्तु कोटपूजाऽनन्तरं | स्तोत्रसाध्यफललाभयोग्यता सञ्जायते स्तोत्रकोटिपठनोत्तरकालं तात्त्विकजपकरणसामर्थ्यमापद्यते कोटिशः जपकरणे सद्ध्यान| योगप्रवणता प्रजायते कोटिशः ध्यानप्रवृत्तौ च लययोगशक्तिरभिव्यज्यत इत्येतत्कारिकारहस्यार्थः - इति प्रचक्षते । हंसोपनिषदि -> जपकोट्या नादमनुभवति [१६] इत्येवमुक्तेः जपकोटिकरणे नादयोग्यतोपजायते इत्यपि वदन्ति केचन । प्रकृतं प्रस्तुमः ललितविस्तरादावपि अन्यमतेन ->> • पुष्पाऽऽमिष-स्तोत्र- प्रतिपत्तिपूजानां यथोत्तरं प्राधान्यम् <- [पृ.१२] | પરમાર્થથી તેવી પરિણતિ = સમરસાપત્તિ એ વીતરાગમાત્રવૃત્તિ = વીતરાગગુણમાત્રમાં વિશ્રાન્ત થયેલી હોય છે, તેનાથી અન્યત્ર વિષયતા સંબંધથી રહેતી નથી. તેથી સિદ્ધ થાય છે કે પુષ્પ વગેરે કરતાં વધુ શુભ પરિણામમાં કારણ હોવાથી સ્તોત્રો વિશિષ્ટ पूजना हेतु छे. [८/८ ] -> < વિશેષાર્થ :- પ્રભુની દ્રવ્યપૂજા = ફૂલ-ફળ પૂજા સુંદર ભાવોને પ્રગટાવવામાં નિમિત્ત હોવાથી શ્રાવકો દ્રવ્યપૂજા કરે એવું શાસ્રકારોને અભિપ્રેત છે. મતલબ કે પુષ્પપૂજા વગેરે સાધન છે અને શુભ અધ્યવસાય એ સાધ્ય છે. પુષ્પપૂજા વગેરેથી જે શુભ ભાવો જાગે છે તેના કરતાં વધુ સુંદર ભાવો સ્તોત્રપૂજાથી થાય છે. માટે સ્તોત્રપૂજા પણ કર્તવ્ય છે. ધંધો કોઈ પણ હોય, લક્ષ નફાનું હોય. તેમ પૂજા કોઈ પણ હોય, લક્ષ પ્રશસ્ત પરિણતિની પ્રાપ્તિનું હોય. પુષ્પપૂજા વગેરે દ્રવ્યપૂજા કરતાં સ્તોત્રપૂજાથી વધુ સારી પરિણતિ પ્રગટવાનું કારણ એ છે કે સમરસ = શાંત રસની પરિણતિના કારણે પૂર્વોક્ત ૧૧ વિશેષણોથી વિશિષ્ટ એવા સ્તોત્રો દ્વારા પરમાત્માના ગુણગાન કરવાથી પરમાત્મા પ્રત્યે પ્રબળ આકર્ષણ પેદા થાય છે. પરમાત્મસ્વરૂપ બનવાની મહેચ્છા મહેકે છે. તેના કારણે સતત પરમાત્મા અને પરમાત્માના ગુણોના જ વિચારમાં મન ખોવાઈ જાય છે. પરમાત્મા સિવાય મનને બીજે ક્યાંય ગોઠતું નથી. મનમાં કોઈ પણ ભૌતિક-દુન્યવી સુખસાધનો પ્રત્યેનું આકર્ષણ મરી પરવારે છે. આવા પ્રકારની ચિત્તવૃત્તિ હોય ત્યારે પ્રભુના સદ્ભૂત ગુણોના ઉત્કીર્તન દ્વારા ઉત્પન્ન થયેલ વાસ્તવિક સંવેગને લીધે ભાવ પ્રકૃષ્ટ શુભકક્ષાનો બને છે. આય એ છે કે પ્રભુગુણોમાં ચિત્ત એકાગ્ર બનવાથી સમભાવ = શાંતરસ વિશેનો અભિલાષ પ્રગટ થયો હોય તો પ્રભુના ગુણોના ઉત્કીર્તનથી વાસ્તવિક સંવેગ પ્રગટે છે. માટે જ તે સ્તોત્રો દ્વારા પ્રભુના સદ્ભૂત ગુણો, પછી ભલે ને તે પ્રભુની બાહ્ય સમૃદ્ધિ સ્વરૂપ હોય તો પણ, તેને બોલવાના સમયે રહેલો ભાવ પ્રકૃષ્ટ શુભ કક્ષાનો હોય છે. સ્તોત્રનું કીર્તન એ બાહ્ય કારણ છે, સમરસાપત્તિ એ પ્રાથમિક આંતરિક કારણ છે. આંતરિક કારણથી બાહ્ય કારણ પ્રબળ બને છે. સંવેગ તેનું કાર્ય છે. તે સંવેગથી પ્રકૃષ્ટ શુભભાવરૂપ કાર્ય પ્રગટે છે. એથી ફલિત થાય છે કે સ્તોત્રપૂજા પ્રકૃષ્ટ શુભ ભાવનું કારણ છે. પુષ્પપૂજા વગેરે કરતાં સ્તોત્રપૂજા धागी यहियाती छे. [ ७/८ ] Jain Education Intemational २१७ Page #23 -------------------------------------------------------------------------- ________________ २१८ नवमं षोडशकम् 888 निरतिचारपूजाप्रतिपादनम् 888 अथाल्यथा पूजाभेदत्रयमाह -> 'कायेत्यादि । कायादियोगसारा त्रिविधा तच्छुद्धयुपात्तवित्तेन । या तदतिचाररहिता सा परमाऽन्ये तु समयविदः ॥९/९॥ कायादयो ये योगाः तत् सारा = तत्प्रधाना त्रिविधा = त्रिप्रकारा काययोगसारा, वाग्योगसारा, मनोयोगसारा च, तेषां 'कायादियोगानां शुद्धिः = कायादिदोषपरिहारपूर्वेकाग्रप्रवृत्तिः तया उपात्तं यद् वित्तं तेन कारणभूतेन या तदतिचारैः = शुद्धयतिचारै रहिता सा परमा = प्रधाजा पूजा अन्ये तु समयविदः = आगमज्ञाः, तदन्तीति शेषः ॥९/|| तिसृणामप्येतासामन्वर्थनामभेदमाह -> 'विघ्नेत्यादि । विघ्नोपशमन्याद्या गीताऽभ्युदयप्रसाधनी चान्या । निर्वाणसाधनीति च फलदा तु यथार्थसंज्ञाभिः ॥९/१०॥ विघ्जानुपशमयतीति विघ्नोपशमनी आद्या = काययोगसारा गीता = कथिता । अभ्युदयं प्रसाधयतीति - कल्याणकन्दली इत्युक्तम् । पुष्पादिपूजानन्तरमेव स्तोत्रपूजा प्रवर्तते, द्रव्यपूजाया भावपूजोचिताध्यवसायसम्पादकत्वात् । अत एव द्रव्यपूजोत्तरं भावपूजोपन्यासः श्रीवर्धमानसूरिभिः धर्मरत्नकरण्डके -> विधिना शुचिभूतेन काले सत्कुसुमादिभिः । स्तुतिस्तोत्रैश्च गम्भीरैः कर्तव्यं जिनपूजनम् ॥४८॥ -- इत्येवं कृतः ॥९/८॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> अन्ये तु समयविदः कायादियोगसारा त्रिविधा । तच्छुद्धयुपात्तवित्तेन या तदतिचाररहिता सा परमा ।।९/९।। इयं कारिका भक्तिद्वात्रिंशिकावृत्त्यादौ द्वा.दा.५/२५] समुद्भता । योगदीपिका स्पष्टेति न प्रतन्यते ॥९/९॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> आद्या विघ्नोपशमनी, अन्या च अभ्युदयप्रसाधनी, [अन्त्या] निर्वाणसाधनीति च गीता । यथार्थसंज्ञाभिः फलदा तु ॥९/१०॥ इयञ्च कारिका प्राकृतभाषया परावर्त्य चैत्यवन्दनमहाभाष्ये -> विग्योवसामिगेगे, अब्भुदयपसाहणी भवे बीया । नेव्वाणसाहणी तह फलया उ जहत्थनामेहिं ।।२१३।। <- इत्येवं श्रीशान्तिसूरिभिरुद्भुता, टीकाकृताऽपि भक्तिद्वात्रिंशिकावृत्ती द्वा.द्वा.५/२५] समुद्भूता । मूलकारैरपि सम्बोधप्रकरणे -> विग्धोवसामिगेगा, अब्भुदयपसाहिणी भवे बीया । निब्बुइकरणी तइया फलयाओ जहत्थनामेहिं ॥१९४॥ - इत्युक्तम् । હવે બીજી રીતે પૂરના ત્રણ ભેદને = પ્રકારને મૂલકારથી જણાવે છે. म पूताना अन्य zel 812 EH ગાથાર્થ :- અન્ય આગમવેત્તાઓ એમ કહે છે કે કાયા વગેરે યોગો જેમાં પ્રધાન છે એવી પૂજા ત્રિવિધ છે. કાયા વગેરેની શુદ્ધિથી પ્રાપ્ત થયેલ ધન દ્વારા જે અતિચારરહિત પૂજા થાય તે શ્રેષ્ઠ છે. ૯િ/૯] टोडार्थ :- पूना त्रास २ छ [१] योगदान, [२] क्यनयोगप्रधान, [3] मनोयोगप्रधान. या, यन भने मनઆ ત્રણ યોગના દોષોને છોડવાપૂર્વક એકાગ્ર પ્રવૃત્તિ કરવા દ્વારા જે ધન પ્રાપ્ત થાય તે ધન દ્વારા ઉપરોક્ત પ્રવૃત્તિ સંબંધી અતિચારોથી = દોષોથી રહિત એવી પૂજા પ્રધાન = મુખ્ય જાગવી - એમ અન્ય મહર્ષિઓ કહે છે, “કહે છે' આટલો અધ્યાહાર यो. [४/५] વિશેષાર્થ :- મન-વચન-કાયાના જે દોષ છે તેને છોડીને એકાગ્ર પ્રવૃત્તિ કરવી તે કાયાદિ યોગોની શુદ્ધિ કહેવાય છે. તેવી શુદ્ધિથી જે ધન પ્રાપ્ત થાય તે જે પૂજાનું કરણ = અસાધારણ કારણ બને તે પૂબ અતિચારશૂન્ય હોય તો તે મુખ્ય પૂજા કહેવાય. પ્રસ્તુતમાં શુદ્ધિના અતિચાર જાણવા અર્થાત્ યોગદોષપરિહારપૂર્વક થનારી એકાગ્ર પ્રવૃત્તિના અતિચાર જાણવા. પ્રધાનપૂન તે અતિચારોથી રહિત હોય છે. તેથી પૂજમાં કાયા જ્યારે પ્રધાન બને ત્યારે કાયયોગપ્રધાન પૂજા કહેવાય, વચન પ્રધાન હોય તો વચનયોગપ્રધાન પૂજા કહેવાય અને મન પ્રધાન બને તો મનોયોગપ્રધાન પૂજા કહેવાય. ૯િ (૯] ઉપરોક્ત ત્રણેય પૂજાના અર્થાનુસારી વિશેષ નામોને મૂલકારથી જણાવે છે. માથાર્થ :- પ્રથમ પૂજા વિનોપશમની, બીજી પૂજા અભ્યદયપ્રસાધની અને ત્રીજી પૂજા નિર્વાણ સાધની કહેવાયેલ છે. | यथार्थायी प्रत्ये: पूण सहाय छे. [४/१०] ટીકાર્ય :- કાયયોગપ્રધાન પ્રથમ પૂજા વિઘ્નોને ઉપશમાવે છે - શાંત કરે છે. અન્ય = વચનયોગપ્રધાન પૂજા અભ્યદયને १. ह.प्रतौ 'कायानां' इति पाठः । २. मुद्रितप्रती 'करणभूतेन' इति पाठः । Page #24 -------------------------------------------------------------------------- ________________ 8 समन्तभद्रादिपूजाविचारः 88 २१९ अभ्युदयप्रसाधनी च अन्या = अपरा = वाग्योगप्रधाजा । निर्वाणं साधयतीति (निर्वाणसाधनी) च मनोयोगसारा । फलदा तु = 'फलदैव एकैका यथार्थसंज्ञाभिः = अन्वर्थाभिधानैः, एतासां -> समन्तभद्रा, सर्वमङ्गला, सर्वसिद्धिफला <- इत्येतान्यप्यन्वर्थजामानि गीयन्ते । तथेह प्रथमा प्रथमाऽवश्वकयोगात् सम्यग्दृष्टेर्भवति, द्वितीया तु द्वितीयावञ्चकयोगादुत्तरगुणधारिणः. तृतीया च तृतीयावञ्चकयोगात् परमश्रावकस्यैव । प्रथमकरणभेदेन ग्रन्थ्यासन्नस्य च धर्म = कल्याणकन्दली । एतासां तिसृणां जिनपूजानां यथाक्रमं [१] समन्तभद्रा, [२] सर्वमङ्गला [३] सर्वसिद्धिफला इत्येतानि अपि अन्वर्थनामानि = गुणनिष्पन्नानि नामानि गीयन्ते, यथोक्तं मूलकारैरेव पूजाविंशिकायां -> पूआ देवस्स दहा विनेया दव्वभावभेएणं । इयरेयरजुत्ता वि ह तत्तेण पहाण-गुणभावा || पढमा गिहिणो सा वि ह तहा तहा भावभेयओ तिविहा । काय-वय-मणविसुद्भिसंभूओगरणपरिभेया ।। सव्वगुणाहिगविसया नियमुत्तमवत्थुदाणपरिओसा । कायकिरियप्पहाणा समंतभद्दा पढमपूया ।। बीया उ सव्वमंगलनामा वायकिरियापहाणेसा । पुबुत्तविसयवत्थुसु ओचित्ताणयणभेएण ।। तइया परतत्तगया सवुत्तमवत्थुमाणसनिओगा । सुद्धमणजोगसारा विन्नेया सव्वसिद्धिफला ॥ - [८/१-५] इति । प्रथमा = विघ्नोपशमनी समन्तभद्राभिधाना काययोगसारा जिनपूजा प्रथमावञ्चकयोगात् = प्राग्व्यावर्णितात् [८/ १३ पृ.२००] सद्योगावञ्चकाभिधानयोगात् सम्यग्दृष्टेः भवति । न च पूजाविधावभगुरार्हद्भक्तिलक्षणं वैयावृत्त्याभिधानं तपः सम्यग्दशः कथं सङ्गच्छेत ? इति शङ्कनीयम, 'सस्सूस-धम्मराओ गुरुदेवाणं जहासमाहीए । वेयावच्चे णियमो वयपडिवत्ति अ भयणाओ || - [१/४] इति पश्चाशकवचनादिना प्रसिद्धस्य सम्यक्त्वलक्षणीभूतस्य वैयावृत्त्यस्य चारित्रमोहनीयभेदानन्तानुबन्धिव्यये जायमानस्याऽविरतसम्यग्दृशोऽपि सम्भवे बाधकाभावात् । न चैवं चारित्रलेशसम्भवेऽविरतत्वानुपपत्तिबोधिकेति शङ्कनीयम्, यतो दर्शनश्रावकाणां तपसो गौणतया भगवद्भक्तिः सम्यक्त्वाङ्गतया सम्यक्त्वफलेनैव फलवती, फलवत्सन्निधावफलं तदङ्गमिति न्यायात् । तथा च तावता नाविरतत्वहानिः । न हि कार्षापणमात्रधनेन धनवान्, एकगोमात्रेण गोमानिति पञ्चाशकवृत्तिकारः । अधिकमत्रत्यं तत्त्वं प्रतिमाशतकवृत्त्यादितोऽवसेयम् [प्र.श.गा.५१] । ___द्वितीया अभ्युदयप्रसाधनी सर्वमङ्गलाभिधाना वचनयोगसारा पूजा तु द्वितीयाऽवञ्चकयोगात् = पूर्वं [८/१३ पृ.२००] निरुक्तात् क्रियाऽवञ्चकयोगात् उत्तरगुणधारिणः श्रावकस्य विज्ञेया । यथोक्तं पूजाविशिकायां -> पढमाऽवंचकजोगा सम्मदिट्ठिस्स होइ पढमत्ति । इयरेयरजोगेणं उत्तरगुणधारिणो नेया ।। -[८/६] इति । तृतीया च निर्वाणसाधनी सर्वसिद्धिफलाभिधाना मनोयोगसारा पूजा तृतीयावञ्चकयोगात् = प्राग्व्याख्यात-फलावञ्चकयोगप्रभावात् परमश्रावकस्यैव विज्ञेया । सा च साधुपदलाभद्वारा निर्वाणसाधनीति ध्येयम् । यथोक्तं मूलकारैरेव पूजाविंशिकायां -> तइया तइयावंचकजोगेणं परमसावगस्सेव । जोगा य समाहीहिं साहुजुगकिरियफलकरणा ।। ८-[८/७] इति । न चैवं सत्यपुनर्बन्धकस्य पूजायामनधिकार: स्यात् करणेऽपि वा પ્રકૃઢ રીતે સાધે છે. તથા મનોયોગપ્રધાન પૂ મોક્ષને સાધે છે - નિર્વાણને સાધે છે. આ દરેક પૂજા પોતાની અર્થાનુસારી સંજ્ઞાથી ફળ આપે છે. પ્રસ્તુત ત્રણેય પૂજાઓનું ક્રમશઃ સમન્તભદ્રા, સર્વમંગલા, સર્વસિદ્ધિફલા - આમ પણ સાર્થક નામ કહેવાય છે છે. તે આ રીતે-પ્રસ્તૃતમાં સોગાવંચક નામના યોગથી કાયયોગપ્રધાન વિનોપશમની પૂજા સમ્યગ્દષ્ટિને હોય છે. કિયાઅવંચક નામના બીજા યોગથી ઉત્તરગુણધારી શ્રાવકને વચનયોગપ્રધાન અભ્યદયપ્રસાધની પૂજા હોય છે. ફલાવંચક નામના તૃતીય યોગથી પરમ થાવકને જ મનોયોગપ્રધાન નિર્વાણસાધની પૂજા હોય છે. પ્રથમ કરણવિશેષ અર્થાત્ ચરમ યથાપ્રવૃત્તકરણ દ્વારા ગ્રન્વિદેશસમીપવર્તી એવા જીવને આ પૂજ ધર્મમાત્રફલક જ હોય છે; કારણ કે તેને સત્ યોગ વગેરેનો સદ્ભાવ છે અને અનુબંધપ્રાપ્તિનો અભાવ छ - माम मा विशेषता पूनविशिswiru छ. [४/१०] ॐ योग-पूला-प्रधान-अधि808 विशेषार्थ :યોગ પ્રધાન ફળ અધિકારી સોગાવંચક કાયયોગપ્રધાન વિનોપશમન અવિરત સમકિતી કિયાઅવંચક વચનયોગપ્રધાન અભ્યદય ઉત્તરગુણધારી શ્રાવક ફલાવંચક મનોયોગપ્રધાન નિર્વાણ પરમ શ્રાવક યથાપ્રવૃત્તકરણ દ્વારા ગ્રંથિદેશની નજીક આવેલ ચરમાવર્તી જીવ જે પ્રભુપૂજા કરે છે તેનું ફળ માત્ર ધર્મપ્રાપ્તિ છે. સત્યોગ १. 'सैवैकैका' इति मुद्रितप्रती । अन्यत्र च 'फलदैवैका' इति पाठः । पाठद्वितयमिदमशुद्धमिति ध्येयम् । Jain Education Intemational Page #25 -------------------------------------------------------------------------- ________________ २२० नवमं षोडशकम् ॐ ग्रन्थ्यासन्नकृतपूजाया धर्ममात्रफलकत्वमीमांसा | मात्रफलैवेयं सद्योगादिभावादनुबन्धासिद्धेश्चेत्ययं पूजाविंशिकायां विशेषः ||९/१०॥ तिसृषु अपि यद्भवति तदाह प्रवरमित्यादि । प्रवरं पुष्पादि सदा चाद्यायां सेवते तु तद्दाता । आनयति चान्यतोऽपि हि नियमादेव द्वितीयायाम् ॥९/११ ॥ प्रवरं = प्रधानं पुष्पादि = पुष्प - गन्धमाल्यादि सदा च सर्वदैव आद्यायां = प्रथमपूजायां सेवते तु = | सेवत एव स्वहस्तेन ददात्येवेत्यर्थः, तद्दाता = तत्पूजाकर्ता । आनयति च वचनेन अन्यतोऽपि हि क्षेत्रान्तरात् = कल्याणकन्दली | निष्फलैव सा स्यादिति शङ्कनीयम्, प्रथमकरणभेदेन = योगदृष्टिसम्मतचरमत्वविशिष्ट-यथाप्रवृत्तकरणेन ग्रन्थ्यासन्नस्य अपुनर्बन्धक| मार्गाभिमुख मार्गपतित-मार्गानुसार्यादेः च = हि धर्ममात्रफला प्राधान्येन परत्र सद्गति सद्धर्म-सद्गुर्वादिप्रापकपुण्यलक्षणधर्ममात्रफला एव इयं काययोगादिसारा पूजा । कुत: ? उच्यते सद्योगावञ्चक-क्रियाऽवञ्चक-फलावञ्चकयोगवैकल्येऽपि सद्योगादि| भावात् = परमेश्वरप्रतिकृति - देवालय - साधुजनसमागमादिसद्भावात् अनुबन्धाऽसिद्धेश्च = अमोघफलाऽऽक्षेपकमोहनीयक्षयोपशम| विशेषानुविद्धदृढसंस्कारलक्षणाऽनुबन्धानुपधानाच्च । ग्रन्ध्यासन्नत्वेन विशिष्टसद्योगादिसद्भावः अकृतग्रन्थिभेदत्वेन च विशिष्टानुबन्धाऽ| सिद्धिरिति भावः । सदनुबन्धसिद्धौ त्ववञ्चकत्वलाभेन प्रकृष्ट चित्तशुद्धि - पुष्टिफलेयं स्यात् । सद्योगादिविरहे तु धर्ममात्रफलाऽपि | न स्यादियम् । एतावता च प्रज्ञापनादिगुणोपेतानामपुनर्बन्धकादीनां चैत्यवन्दन-पूजनादिक्रियाधिकारित्वमावेदितम्, तथैव शास्त्रव्यवस्थासद्भावात् । यथोक्तं पञ्चाशके पढमकरणोवरि तहा अणहिणिविद्वाण संगया एसा - [ ३ / २८] इति । गृहीतश्रामण्यलिङ्गानामभव्यादीनान्तु विशिष्टसद्योगादिसद्भावोऽपि तत्त्वतो नाभ्युपेयते, सदनुबन्धसाधकशक्तिवैकल्यात् । चरमयथाप्रवृत्तकरणकाले ग्रन्थ्यासन्नस्य तु सद्योगादिशक्तिसद्भावेऽपि तदभिव्यक्तिविरहः, यद्वा सद्योगादिसद्भावेऽपि सदनुबन्धशक्तिविरहः, | यद्वा चरमयथाप्रवृत्तकरणवर्तितया सदनुबन्धशक्तिसत्त्वेऽपि तदभिव्यक्तिवैकल्यं, सदनुबन्धशक्त्यभिव्यक्तावेव सद्धर्मबीजादिसद्भाव | उपयुज्यत इति तावद्वयमुत्पश्यामः । दर्शितश्व पूजाविंशिकायां अयं विशेष: पढमकरणभेएणं गंधासन्नस्स धम्ममित्तफला । | साहुज्जुगाइभावो जायइ तह नाणुबंधुत्ति ॥८॥ इत्यादिना । सम्प्राप्तबीजानां भगवदर्चाया भावमार्गप्रापकत्वस्य महापथविशोधकत्वस्य च तत्रैव भवठिइभंगो एसो तह य महापहविसोहणो परमो । नियविरियसमुल्लासो जायइ संपत्तबीयस्स ||९|| | संलग्गमाणसमओ धम्मट्ठापि बिंति समयण्णू । अवगारिणोऽवि इत्थसाहणाओ य सम्मति ॥ १० ॥ - इत्यादिनोक्तत्वात् । ग्रन्ध्यासन्नस्य शिवजनन्यपि सर्वेयं पूजा भवाभिनन्दिनां भवजननीति ध्येयम् । तदुक्तं सम्बोधप्रकरणे मूलकारैरेव -> पदमा | समंतभद्दा संपइभद्दाऽऽगमेसिभद्दा य । बीया पुण सव्वमंगलनामा किरियापहाणा सा ॥ ५२ ॥ पढमा पुण सुहजोगाऽवंचकवत्ता य परिभवावत्ता । चरिमा अज्झप्पधम्मफलमित्ता सन्वमित्तीणं [? सव्वसिद्धी] ||५३ || सम्मद्दिट्ठीणमिणमा चरिमावत्ताण मिच्छदिट्ठीणं । अडगुणत्रीयमुहाणं सिवजणणी परेसिं भवजणणी ॥ ५४ ॥ - ॥९/१०॥ -> मूलग्रन्थे दण्डान्वयस्त्वेवम् • आद्यायां तु तद्दाता सदा च प्रवरं पुष्पादि सेवते तु । द्वितीयायां चान्यतोऽपि हि नियमादेव आनयति ॥९ / ११ ॥ भक्तिद्वात्रिंशिकाया [गा. २६]मियं कारिका समुद्धृता तथा इयमेव कारिका प्राकृतभाषया परावर्त्य चैत्यवन्दनमहाभाष्ये -> पवरं पुप्फाईयं पढमाए ढोयए उ तक्कारी । आणेइ अन्नओ वि निओगओ बीयपूजाए || २१४ || < इत्येवमुद्धृता वर्तते । प्रवरमिति । तत एव प्रायः 'मदीयोत्तमद्रव्यसमर्पणेन तदीयमुत्तममात्मगुणवैभवमहमाप्नुयामि' त्येवं प्रवरभावोदयसम्भवः । तदुक्तं सम्बोधप्रकरणे • पवरेहिं साहणेहिं पायं भावो वि जायए पवरो <- [१६७] । पुष्पगन्धमाल्या I --> = પ્રભુપ્રતિમા, દેવાલય, સાધુ વગેરેનો સમાગમ હોવાના કારણે તેને ધર્મની પ્રાપ્તિ થાય છે. પરંતુ અમોઘ ફળ લાવે તેવા મોહનીય કર્મના ક્ષયોપશમથી ગૂંથાયેલ દૃઢ સંસ્કાર સ્વરૂપ ગુણનો અનુબંધ સિદ્ધ ન થયેલ હોવાથી સાનુબંધ ધર્મસિદ્ધિ નથી થતી. તેમ જ તે મંદિર-પ્રભુપ્રતિમા-સાધુસમાગમ તેને માટે સત્યોગાવંચક નામનો યોગ પણ બની શકતો નથી. આનાથી સૂચિત થાય છે કે સમ્યગ્દર્શનની ગેરહાજરીમાં વિશિષ્ટ ગુણાનુબંધ સિદ્ધ થઈ ન શકે. પ્રસ્તુત પ્રભુપૂજા સાધુસમાગમથી ગ્રંથિઆસન્ન જીવને ધર્મમાત્રની સિદ્ધિ થાય છે. એનો અર્થ એ છે કે સદ્ગતિ, સદ્ગુરુ, સદ્ધર્મ વગેરેના પ્રાપક પુણ્યની નિષ્પત્તિ થાય છે. धर्मय पुण्यो छे [ ८/१० ] ત્રણેય પૂજામાં જે થાય છે તેને જણાવતાં મૂલકારથી કહે છે કે ગાથાર્થ :- પ્રથમ પૂજામાં પૂજક હંમેશા શ્રેષ્ઠ પુષ્પોનું સેવન [= અર્પણ] કરે છે જ. બીજી પૂજામાં અન્ય ક્ષેત્રમાંથી પણ નિયમા શ્રેષ્ઠ પુષ્પો મંગાવે છે. [૯/૧૧] સર્વ ગુણોમાં અધિક અને સત્યોગના સારભૂત એવા સત્ બ્રહ્મતત્ત્વની પૂજામાં તત્પર Page #26 -------------------------------------------------------------------------- ________________ सात्त्विकादिपूजाप्रतिपादनम् प्रस्तुतं पुष्पादि नियमादेव निश्चयादेव' द्वितीयायां पूजायाम् ||१ / ११|| त्रैलोक्येत्यादि । त्रैलोक्यसुन्दरं यन्मनसाऽऽपादयति तत्तु चरमायां । अखिलगुणाधिकसद्योगसारसद्ब्रह्मयागपरः ||९ / १२|| त्रैलोक्ये = त्रिषु लोकेषु 'सुन्दरं = प्रधानं यत् पारिजातकुसुमादि जन्दनवनगतं तत्तु = तदेव मनसा | अन्तःकरणेज आपादयति = उपनयति चरमायां = निर्वाणसाधन्यां 'तद्दाते' त्यत्राप्यभिसम्बध्यते । अयमेव विशिष्यते -> अखिलैः गुणैरधिकं सद्योगानां सद्धर्मव्यापाराणां सारं = फलकल्पं अजरामरत्वेन हेतुना यत् सद्द्ब्रह्म = परमात्मस्वरूपं तस्य यागः = यजनं = पूजनं तत्परः = तदेकदत्तबुद्धिः | अखिलगुणाधिकस्य हि पूजाऽखिलगुणा कल्याणकन्दली = -> 11 दीति पुष्पपूजाफलं तु -> समोदैर्भूजलोद्भूतैः पुष्पैर्यो जिनमर्चति । विमानपुष्पकं प्राप्य स क्रीडति यथेप्सितम् || १५९ || <- इति रविषेणकृत-पद्मचरित्रे | पुष्पगन्धमाल्यादि = प्रधानसुसुगन्धि-पुष्प- गन्ध-माल्यादिकम् । शिष्टमतिरोहितम् ॥९/११॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> अखिलगुणाधिकसद्योगसारसद्ब्रह्मपरः चरमायां यत् त्रैलोक्यसुन्दरं तत्तु मनसा आपादयति ||९ / १२ ॥ इयमपि कारिका भक्तिद्वात्रिंशिकायां [गा. २६ ] समुद्धृता तथा प्राकृतभाषया परावर्त्य किञ्चिच्छब्दभेदेन चैत्य-' वन्दनमहाभाष्ये भुवणे वि सुंदरं जं, वत्थाऽऽहरणाइ वत्थु संभवइ । तं मणसा संपाडइ, जिणम्मि एगग्गथिरचित्तो | ॥ २१५ ॥ - इत्थमुद्धृता । प्रकृतकारिकाद्वितयमुपयुज्य भक्तिद्वात्रिंशिकायां अन्त्यायां मनसा सर्वं सम्पादयति सुन्दरम् ||२६|| <- इत्युक्तम् । आद्ययोश्चारुपुष्पाद्यानयनैतन्नियोजने । प्रधानं पारिजातकुसुमादि नन्दनवनगतं तदेव मनसा उपनयति । अनुमोदनादिनाऽपीयं सम्भवति । तदुक्तं सम्बोधप्रकरणे मूलकारैरपि -> सयमाणयेण पढमा बीया आणावणेण अन्नेहिं । तईया मणसा संपाडणेणणुमोयणाईहिं ॥ १८९ ॥ - इति । यद्वाऽ| हिंसादिभावपुष्पैर्यज्जिनार्चनं तदत्र तृतीयप्रकारेऽवगन्तव्यम्, यथोक्तं मूलकारैरेव अष्टकप्रकरणे -> अहिंसा सत्यमस्तैन्यं ब्रह्मचर्यमसङ्गता । गुरुभक्तिस्तपो ज्ञानं सत्पुष्पाणि प्रचक्षते || एभिर्देवाधिदेवाय बहुमानपुरस्सरा । दीयते पालनाद्या तु सा वै शुद्धेत्युदाहृता ॥ |<- [ ३ / ६-७ ] इति । इत्थमेव निश्चयतः सब्रह्मपूजनं सम्यक् सम्भवति किन्त्वियमनगाराणामेव सम्भवतीति ध्येयम् । अतिशयितपरितोषाय = कृतज्ञता बहुमानादिगर्भप्रकृष्टप्रसन्नताप्राप्तये । इत्थञ्च पूजया मनः शान्त्युपलम्भात् ध्यानादिकमपि निराबाधं सम्पद्यते । तदुक्तं सम्बोधप्रकरणे पूयाए मणसंती मणसंतीएहिं उत्तमं झाणं । सुहझाणेण य मोक्खो मुक्खे सुक्खं अणाबाहं ॥ १९९ ॥ - इति । ततश्च सर्वसिद्धिफलाभिधाना मनोयोगसारा चित्तोपस्थापितप्रकृष्टपुष्पादिकरणिका तृतीया | भगवदर्चा चारुतमचेत: प्रसादद्वारा निर्वाणसाधनीति भावः । न्यायविजयेन तु मनोविशुद्धिप्रधाना मानसपूजा प्रदर्शिता, तदर्थमेव च बाह्यकर्मविधिः । तदुक्तं अध्यात्मतत्त्वालोके -→ प्रभोर्गुणानां स्मरणात् स्वचेतः शोधप्रवीणीभवनं हि पूजा । अपास्य दोषांश्चरितं विशुद्धीकर्तुं मतः कर्मविधिः समग्रः ॥ < [२/१५] सात्त्विकत्वादिना रूपेणाऽपि त्रिधा पूजा सम्भवति । तदुक्तं विचारामृतसङ्ग्रहे सात्त्विकी राजसी भक्तिस्तामसीति त्रिधाऽथवा । जन्तोः तत्तदभिप्रायविशेषादर्हतो भवेत् ।। अर्हत्सम्यग्गुणश्रेणिपरिज्ञानैकपूर्वकम् । अमुञ्चता मनोरङ्गमुपसर्गेऽपि એવો જીવ ચરમ પૂજામાં ત્રણ લોકમાં સુંદર એવા જે ફૂલ વગેરે હોય તેને મનથી લાવે છે. [૯/૧૨] २२१ -> या युकानुं स्व३प ટીકાર્થ :- પૂજા કરનારા સમકિતી કાયયોગપ્રધાન વિઘ્નોપશમની એવી પ્રથમ પૂજામાં હંમેશા શ્રેષ્ઠ એવા પુષ્પ, વાસક્ષેપ, માળા વગેરેનું પોતાના હાથથી અર્પણ કરે જ છે. વચનયોગપ્રધાન અભ્યુદયસાધક બીજી પૂજામાં પૂજા કરનારા શ્રાવક વચન દ્વારા બીજા ક્ષેત્રમાંથી શ્રેષ્ઠ પુષ્પ વગેરે નિયમા મંગાવે છે. નન્દનવનમાં રહેલા ત્રિલોક સુંદર એવા જે પારિજાતના ફૂલ વગેરે હોય તેને | मन द्वारा निर्वासाधनी पूर्णमां पू लावे छे. ११ मा लोडना पूर्वार्धना छेडे रखेल 'तदाता' पहनो अडी पग ये संबंध भेडवो. ['तद्दाता' = પૂજા કરનાર = પૂજક. આનો અન્વય હમણાં બતાવેલ જ છે.] પૂજા કરનારને જ શ્રીમદ્જી એક વિશેષણથી જણાવે છે. (= પૂજક જ એક વિશેષણથી વિશિષ્ટ કરાય છે.) બધા ગુણોથી ચઢિયાતું અને સુંદર એવી ધર્મપ્રવૃત્તિના ફળ સમાન તેમ જ અજરામરપણાના કારણે શ્રેષ્ઠ એવું જે પરમાત્મસ્વરૂપ બ્રહ્મતત્ત્વ છે તેની પૂજામાં જ એકદત્ત ચિત્તવાળો = સ્થિરબુદ્ધિવાળો પરમ શ્રાવક તૃતીય મનોયોગપ્રધાન નિર્વાણસાધની પરમાત્મપૂજાનો કરનારો (= અધિકારી) હોય. કહેવાનો મતલબ १, मुद्रितप्रतौ निश्चयादेव' इति नास्ति । २. प्रतौ मुद्रितप्रतौ च 'प्रधानं सुन्दरं ' इति व्यत्ययेन पाठः । मूलानुसारेण सगमार्थकल्पनावृत्त्यनुसारेण च यथा सङ्गच्छते तथा दर्शितमस्माभिः । Page #27 -------------------------------------------------------------------------- ________________ २२२ नवमं षोडशकम् 8 हिंसाया निषेध्यताविचारः धिकं पूजोपकरणं मनसि निधायाऽतिशयितपरितोषाय बुद्धिमता विधेयेत्यर्थः ||९ / १२ ॥ अत्र पूजायां स्नानादिगतं पूर्वपक्षमुद्भावयति -> 'स्नानादावित्यादि । स्नानादौ कायवधो न चोपकारो जिनस्य कश्चिदपि । कृतकृत्यश्च स भगवान् व्यर्था पूजेति मुग्धमतिः ||९ / १३॥ स्नानादौ = स्नान - विलेपन-सुगन्धिपुष्पादौ पूर्वोक्ते कायवधः = जल-वनस्पत्यादिवधः स्पष्ट एव भवति । | स च प्रतिषिद्धः । न चोपकारः सुखानुभवरूपो जिनस्य = वीतरागस्य मुक्तिव्यवस्थितस्य ततः = स्जानाद्यविना| भाविकायवधात् कश्चिदपि भवति । कृतकृत्यश्च = निष्ठितार्थश्च स भगवान् न किञ्चित्तस्य करणीयमस्मदादिभिरस्ति । तस्मात् व्यर्था = निष्प्रयोजना पूजा इति एवं (मुग्धमतिः = ) मूढमतिः अव्युत्पन्नबुद्धिः पर्यजुयुङ्क्ते ॥९ / १३ ॥ एतद्दोषपरिहाराय कारिकाद्वयमाह 'कूपे' त्यादि, "कृतेत्यादि । कल्याणकन्दली भूयसि ।। अर्हत्सम्बन्धिकार्यार्थं सर्वस्वमपि दित्सुना । भव्याङ्गिना महोत्साहात् क्रियते या निरन्तरम् || भक्तिः शक्त्यनुसारेण | | निःस्पृहाशयवृत्तिना । सा सात्त्विकी भवेद्भक्तिर्लोकद्वयफलावहा ।। यदैहिकफलप्राप्तिहेतवे कृतनिश्चया । लोकरञ्जनवृत्त्यर्थं राजसी | भक्तिरुच्यते ॥ द्विषतां यत्प्रतिकारभिदे या कृतमत्सरम् । दृढाशयं विधीयेत सा भक्तिस्तामसी भवेत् ।। उत्तमा सात्त्विकी भक्तिर्मध्यमा राजसी पुनः । जघन्या तामसी ज्ञेया नादृता तत्त्ववेदिभिः ॥ - [ ] इति ॥९/१२॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> स्नानादौ कायवधः, न च जिनस्य कश्चिदपि उपकारः । स च भगवान् कृतकृत्य: इति पूजा व्यर्था इति मुग्धमतिः ||९ / १३॥ इयं कारिका पूर्वपक्षरूपेण भक्तिद्वात्रिंशिकाऽधिकारविंशिकावृत्त्यादौ [गा. २७ गा.१२] समुद्धृता । स च = जीववधश्च > अत्तानं उपमं कत्वा न हनेय्य न घातये <- [ १० / २] इत्यादिना धम्मपदाभिधाने बौद्धग्रन्थे, ' मा हिंसीतः पुरुषं जगत्' [१६ / ३] इत्यादिना यजुर्वेदे, 'दया धर्मस्य जन्मभूमि:' [२३६] इत्यादिना चाणक्यसूत्रे, ' मा कीरउ पाणिवहो' इत्यादिना, 'न पाणिहिंसा परमं अकज्जं ... ' [ ] इति गौतमकुलकादिना, 'सव्वेसिं जीवियं पियं नाइवएज्ज कंचणं [ १ / २ / ३] इति आचाराङ्गसूत्रादिना च स्वतन्त्रे प्रतिषिद्धः । जीवदयामयस्यैव धर्मस्य कर्तव्यत्वेनोपदेशात्, यथोक्तं -> • मुक्खत्थीहिं करेयव्वो धम्मो जीवदयामओ । जाइ जीवो अहिं| संतो जओ अमरणं पयं ॥ - [ ] इति । न च उपकारः सुखानुभवरूपः वीतरागस्य स्नानाद्यविनाभाविकायवधात् = | कायवधाविनाभावि स्नानादेः सकाशात् कश्चिदपि भवति । न च पूज्यानुपकारे पूज्यस्य पूजकोपरि प्रसादः सम्भवति । न च तमन्तरेण पूजकस्य लाभ: सम्भवति । न च जिनस्य कुतो न तत उपकारो भवतीति शङ्कनीयम्, यतः निष्ठितार्थश्च स भगवान् | | पूजयाऽकृतकृत्यत्वाऽऽपादनेन जिनस्याऽऽशातना महती जायते, यथोक्तं पञ्चवस्तुके -> सिअ ' पूआउवगारो ण होइ इह कोइ | पूइणिज्जाणं । कयकिच्चत्तणओ तह जायइ आसायणा चेवं <- || १२७१ || तस्मात् = जिनस्य कृतकृत्यत्वात् निष्प्रयोजना तस्य पूजा इति अव्युत्पन्नमति: पर्यनुयुङ्क्ते । प्रयोगस्त्वेवं - जिनपूजा निष्प्रयोजना कृतकृत्यप्रतियोगिकत्वादिति ।।९/१३।। એ છે કે સર્વ ગુણોથી ચઢિયાતા એવા પરમાત્મસ્વરૂપ શ્રેષ્ઠ બ્રહ્મતત્ત્વની પૂજા ખરેખર સર્વ ગુણોથી ચઢિયાતા એવા પૂજાના ઉપકરણોને મનમાં લાવીને વિશિષ્ટ પ્રકારના આનંદને લાવવા માટે બુદ્ધિમાને કરવી જોઈએ. [૯/૧૧-૧૨] મૂલકારશ્રી પ્રસ્તુતમાં પૂજાને વિશે સ્નાન વગેરે સંબંધી પૂર્વપક્ષનું ઉદ્દ્ભાવન કરે છે કે – ગાથાર્થ :- ‘સ્નાન આદિમાં કાયવધ થાય છે અને જિનેશ્વરને કોઈ પણ ઉપકાર થતો નથી. તેમ જ તે ભગવાન કૃતકૃત્ય छे. माटे पुत्र व्यर्थ छे' - आम मुग्धमतिवाणी पुरुष (आक्षेप रे छे ) [९ / १३ ] = ૐ જિનપૂજાને વિશે પૂર્વપક્ષ टीडार्थ :'यूर्वोक्त [७/१] स्नान, विलेयन, सुगंधी पुण्य वगेरेमां पाएगी, वनस्पतिमाय वगेरेनो वर्ष स्पष्ट रीतेन याय છે અને ષડ્જવનિકાયના વધનો [તો શાસ્ત્રકારો દ્વારા] નિષેધ કરાયેલ છે. વળી, સ્નાન વગેરેની સાથે નિયમા સંકળાયેલ એવી જીવવિરાધનાથી મોક્ષમાં રહેલા વીતરાગને સુખાનુભૂતિ કરવા સ્વરૂપ કોઈ પણ ઉપકાર થતો નથી. તેમ જ તે ભગવાનના સર્વ પ્રયોજનો પૂર્ણ થયેલા છે. આપણા દ્વારા તેમનું કોઈ પણ કાર્ય કરવા યોગ્ય નથી. માટે પૂજા નિષ્પ્રયોજન છે.' – આ પ્રમાણે અવ્યુત્પન્ન બુદ્ધિવાળી કોઈ વ્યક્તિ આક્ષેપ કરે છે. [૯/૧૩] विशेषार्थ :- પૂર્વ પક્ષનું અહીં એવું વક્તવ્ય છે કે [૧] જિનપૂજામાં ષડ્થવનિકાયનો વધુ સ્પષ્ટ છે. [૨] કદાચ એ વિરાધના પણ ક્ષન્તવ્ય ગણી શકાય જો તેવી પૂજાથી ભગવાનને આનંદ થતો હોય. પણ ભગવાનના તો કોઈ કાર્ય બાકી નથી રહ્યા, १. मुद्रितप्रतौ -> 'कुते' त्यादि इति पाठः त्रुटितः । < Page #28 -------------------------------------------------------------------------- ________________ 8 कूपदृष्टान्तविशदीकरणम् 8 २२३ कूपोदाहरणादिह कायवधोऽपि गुणवान् मतो गृहिणः । मन्त्रादेरिव च ततस्तदनुपकारेऽपि फलभावः ॥९/१४॥ कृतकृत्यत्वादेव च तत्पूजा फलवती गुणोत्कर्षात् । तस्मादव्यर्थैषाऽऽरम्भवतोऽन्यत्र विमलधियः ॥९/१५॥ कूपोदाहरणात् समयप्रसिद्धात् इह = पूजाप्रस्तावे कायवधोऽपि = जलवनस्पत्याधुपघातोऽपि, गुणवान् = - कल्याणकन्दली - मूलग्रन्थे दण्डान्वयस्त्वेवम् --> इह कायवधोऽपि कूपोदाहरणात् गृहिण: गुणवान् मतः । ततश्च तदनुपकारेऽपि मन्त्रादेरिव फलभावः ॥९/१४।। कृतकृत्यत्वादेव च तत्पूजा गुणोत्कर्षात् फलवती । यस्मात् अन्यत्र आरम्भवत एषा अन विमलधियः ॥९/१५॥ एतत्कारिकायुगलं अधिकारविंशिकावृत्ति - भक्तिद्वात्रिंशिकावृत्त्यादौ समुद्धृतम् । कूपोदाहरणात् समयप्रसिद्धात्, तदुक्तं आवश्यकनियुक्तिभाष्ये -> अकसिणपबत्तगाणं विरयाविरयाण एस खलु जुत्तो |संसारपयणुकरणो दवथए कूवदितॄतो ।।१९४॥ - [स्त.परि.११५ -पंचा. ६/४२-पुष्पमाला गा.पं.व.१२२४ सम्बोधप्रक.. ११८] इति । हारिभद्रव्याख्या चात्रैवं -> "अकृत्स्नं प्रवर्त्तयंतीति 'संयममि'ति सामर्थ्यागम्यते अकृत्स्नप्रवर्तकास्तेषां, विरता| विरतानां इति श्रावकाणां 'एष खलु युक्तः' एषः = द्रव्यस्तवः खलुशब्दस्यावधारणार्थत्वात् युक्त एव । किम्भूतोऽयमित्याहसंसारप्रतनुकरणः = संसारक्षयकारक इत्यर्थः द्रव्यस्तवः । आह -> य: प्रकृत्यैवाऽसुन्दरः स कथं श्रावकाणामपि युक्तः इति ? - अत्र कूपदृष्टान्त इति । जहा णवणयराइसन्निवेसे केइ पभूयजलाभावओ तण्हाइपरिगया तदपनोदार्थं कूवं खणंति. तेसिं च जइवि तण्हादिया ववति मट्टिका-कद्दमाईहि य मलिणिज्जन्ति तहावि तदुभवेणं चेव पाणिएणं तेसिं ते तण्हाइया सो य मलो पुवओ य फिट्टइ, सेसकालं च ते तदण्णे य लोगा सुहभागिणो हवंति । एवं दव्वथए जइवि असंजमो तहावि तओ चेव सा परिणामसुद्धी हवइ जाए असंजमावज्जियं अण्णं च णिरवसेसं खवेइ त्ति । तम्हा विरयाविरएहिं एस दव्यथओ कायब्वो सुभाणुबंधी पभूयतरणिज्जराफलो यत्ति काउणं" <- इति । तत्प्रयोगश्चैवं - 'सदोषमपि स्वरूपेण गुरुकगुणान्तरकारणं तदाश्रयणीयं यथा कूपखननं, तथा च द्रव्यस्तव' इति पञ्चाशकवृत्तिकारः[६/४२] । “गणकर अधिकारिणः किञ्चित्सदोषमपि पूजादि, विशिष्टशुभभावहेतुत्वात्, यद्यद् विशिष्टशुभभावहेतुभूतं तत्तद् गुणकरं दृष्टं यथा कूपखननं, विशिष्टशुभभावहेतुश्च यतनया पूजादि ततो गुणकरमिति" [८१] ललितविस्तरापञ्जिकाकारः । तदुक्तं पञ्चाशकेऽपि -> भण्णइ जिणपूयाए कायवहो जति वि होइ उ कह वि । तहवि तई परिसुद्धा गिहीण कूबाहरणजोगा ।। - [४/४२] इति । एतेन जिनपूजार्थं कृतस्य यतनोपेतस्य स्नानादेरपि यतनोपेतत्वेन सगुणत्वमावेदितम्, तदुक्तं पञ्चाशके -> ण्हाणाइ वि जयणाए आरंभवओ गुणाय णियमेणं । सुहभावहेउओ खलु विण्णेयं कूवणाएणं ।। - [४/१०] इति । पञ्चाशकवृत्तौ श्रीअभयदेवसूरिभिः कूपदृष्टान्तनिरूपणं -> "इह चैवं साधनप्रयोगः, गुणकरमधिकारिण: किञ्चित्सदोषमपि स्नानादि, विशिष्टशुभभावहेतुत्वात् । विशिष्टशुभभावहेतुभूतं यत् तद् गुणकरं दृष्टं यथा कूपखननम् । विशिष्टभावहेतुश्च यतनया स्नानादि ततो गुणकरमिति । कूपखननपक्षे शुभभावः तृष्णादिव्युदासेनाऽऽनन्दाद्यवाप्तिरिति । इदमुक्तं भवति - यथा कूपखननं श्रम-तृष्णा-कर्दमोपले-पादिदोषदुष्टमपि जलोत्पत्तावनन्तरोक्तदोषानपोह्य स्वोपकाराय परोपकाराय च किल भवतीत्येवं स्नानादिकमप्यारम्भदोषमपोह्य शुभाध्यवसायस्योत्पादनेन विशिष्टाऽशुभकर्मनिर्जरणपुण्यबन्धकारणं भवतीति । इह केचिन्मन्यन्ते -> 'पूजार्थं स्नानादिकरणकालेऽपि निर्मलजलकल्पशुभाध्यवसायस्य विद्यमानत्वेन कर्दमलेपादिकल्पपापाभावाद्विषममिदमित्थमुदाहरणं, तत्किलेदमित्थं योजनीयं - यथा कूपखननं स्व-परोपकाराय भवत्येवं स्नानपूजादिकं करणानुमोदनद्वारेण स्व-परयोः पुण्यकारणं स्यादिति' - । न चैतदागमानुपाति, यतो धर्मार्थप्रवृत्तावप्यारम्भजनितस्याल्पस्य पापस्येष्टत्वात्, कथमन्यथा भगवत्यामुक्तं - "तहारूवं समणं वा माहणं वा पडियજે કરવાથી ભગવાન ખુશ થાય. જેનાથી ભગવાન ખુશ ન થાય તેનાથી શું સારું ફળ મળે ? માટે નિષ્કારણ જીવવિરાધનાગર્ભિત जिनपूजयी सयु. [4/13] આ દોષના પરિહાર માટે બે ગાથાને મૂલકારશ્રી જણાવે છે. ગાચાર્ય :- અહીં જીવવિરાધના પણ કૂવાના ઉદાહરણથી ગૃહસ્થને માટે ગુણવાન મનાયેલ છે. પૂજાથી ભગવાન ઉપર || કોઈ ઉપકાર ન થવા છતાં તે પૂજા મંત્રાદિની જેમ ફલોત્પાદક છે. કૃતકૃત્ય હોવાથી જ જિનેશ્વરની પૂજા ગુણોત્કર્ષથી સફળ છે. માટે અન્યત્ર આરંભવાળા જીવને માટે પૂજા નિપ્રયોજન નથી. – એમ નિર્મળબુદ્ધિવાળા કહે છે. [૯/૧૪-૧૫ ७ दिनपूा गृहस्थ भाटे 8र्तव्य छे - Gत्तरपक्ष ટીકાર્ય :- આગમપ્રસિદ્ધ કૂવાના ઉદાહરણથી પૂજાના પ્રસ્તાવને વિશે પાણી, વનસ્પતિ વગેરે જીવોની વિરાધના પણ ગૃહસ્થને Jain Education Intemational Page #29 -------------------------------------------------------------------------- ________________ २२४ नवमं षोडशकम् 28 नवानिवृत्तिकृद्वचनविचारविमर्शः 88 सगुणो मतः = अभिप्रेतः गृहिणः = गृहस्थस्य, अल्पव्ययेज बह्वायभावात् । अनेन कायवधदोषः परिहतः । ततः तस्याः पूजायाः सकाशात् तदनुपकारेऽपि = 'पूज्यानुपकारेऽपि मन्त्रादेरिव च = मन्त्राग्निविद्यादेरिख च फलभाव: = फलोत्पादः । यथा स्मर्यमाणमन्त्र-सेव्यमानज्वलनाऽभ्यस्यमानविद्यादेस्नुपकारेऽपि मन्त्रादीनां तत्स्वाभाव्यात् विष कल्याणकन्दली पच्चक्खायपावकम्मं अफासुएणं अणेसणिजं असण-पाण-खाइम-साइमेण पडिलाभेमाणे भंते किं कज्जइ ? गोयमा ! अप्पे पावे कम्मे, बहुतरिया से निज्जरा किज्जई" [भ.सू.८/६/३३१] <- इत्यादिरूपेण कृतम् । अत्र च कूपदृष्टान्तविशदीकरणवृत्ती टीकाकृता ‘अल्पपापबहुनिर्जराकारणत्वे यद् एतस्य कूपदृष्टान्तस्य नवाङ्गीवृत्तिकारेण श्रीअभयदेवसूरिणा पञ्चाशकाष्टकवृत्त्यादौ संयोजनं कृतं तद्विधिविरहे = यतनादिवैकल्ये भक्तिमात्रमधिकृत्य । विधि-भक्त्यादिसाकल्ये तु स्वल्पमपि पापं वक्तुमशक्यमेव ८- गा.३७.] इत्यादिना स्पष्टीकरणं कृतम् । दर्शितं केषाश्चिन्मतं प्रतिमाशतकवृत्तौ अपि टीकाकृता -> यतनाभावशुद्धस्याधिकारिणः क इवात्रोपलोप: ? इति केषाश्चिन्मतं नाऽनागमिकमाभाति । पूजेतिकर्तव्यतासम्पत्तिरेव च तन्मते कूपोत्पत्तिः, तत्याकालीन एव चारम्भः प्रतिपन्न-गृहस्थधर्मप्राणप्रदद्रव्यस्तवस्य कूपखननस्थानीयस्तत्कालोपार्जितद्रव्येणैव द्रव्यस्तवसम्भवात्, त्रिवर्गाविरोधिनः ततः प्रथमवर्गेऽस्यापि सिद्धिः तदारम्भार्जितकर्मनिर्जरणमेव च द्रव्यस्तवसम्भविना भावेनेति न किञ्चिदनुपपन्नं --गा.६० पृ.३२०] इति समर्थितम । तदक्तं पञ्चवस्तुकेऽपि -> एवं निवित्तिपहाणा विण्णेआ तत्तओ अहिंसेअं । जयणावओ उ विहिणा पूआइगयाबि एमेव -॥१२७०।। स्नानयतना च पश्चाशके इत्थमावेदिता -> भूमीपेहणजलछाणणाइ जयणा उ होइ बहाणाओ । एत्तो विसुद्धभावो अणुहवसिद्धो चिय बुहाणं || -[४/११] इति । यतनोपेतस्नानमधिकृत्य अष्टकप्रकरणेऽपि -> भावशुद्धिनिमित्तत्वात् तधानुभवसिद्धितः । कथश्चिद्दोषभावेऽपि तदन्यगुणभावतः ।। -[२/४] इत्युक्तम् । श्राद्धदिनकृत्येऽपि -> तसाइजीवरहिए भूमीभागे विसुद्धए । फासुएणं तु नीरेणं इअरेणं गलिएण उ । काउणं विहिणा ण्हाणंति' <-[२३/२४] इत्यादि प्रोक्तम् । जिनपूजार्थं स्नानविधिस्त्वयं -> अधःस्थापित-भाजनप्रतिनालिकपादपीठोपरि पूर्वाभिमुख उत्तराभिमुखो वा स्थित्वा पनक-कुन्थु-कीटिका-मर्कोटकादिरहिते सम्यक् शुषिराद्यदषिते भूभागे साऽऽतपक्षेत्रे वा न तु शब्दायमानशिलाप्रदेशे तदधोवासिजीवरक्षार्थ प्रथमं पुञ्जनिकया [प्रमार्जन्या] प्रमृज्याऽभितश्चक्षुर्त्या निरीक्ष्य तत्र तिष्ठति <- इत्यादि व्यक्तं उपदेशप्रासादे [स्तं.१३ व्या.१८४ पृ.७] । अल्पव्ययेन बह्वायभावात् = अधिकलाभार्जनात्, जिनविरहे जिनायतनादेरेव नियमेन संसारसागरमग्नानां सत्त्वानामालम्बनत्वात्, यथोक्तं स्तवपरिज्ञायां -> सइ सव्वत्थाभावे जिणाण भावावईइ जीवाणं । तेसिं नित्थरणगुणं णियमेण इहं तदायतणं ॥१३९।। तबिंबस्स पइट्ठा साहुणिवासो अ देसणाइ अ । इक्किक भावावइनित्थरणगुणं तु भवाणं ।।१४०।। पीडागरीवि एवं एत्थं पुढवाईहिंसाजुत्ताओ । अण्णेसिं गुणसाहणजोगाओ दीसइ इहं तु ॥१४१।। आरंभवओवि इमा आरंभंतरनिवित्तिदा पायं । एवंपि ह अणियाणा इट्ठा एसा वि ह मुक्खफल ।।१४२।। ता एयंमि अहम्मो णो इह जुत्तंपि वेज्जनायमिणं । हंदि गुणंतरभावा, इहरा वेज्जस्स वि अहम्मो ॥१४३|| & - इति । तदुक्तं श्रीउमास्वातिवाचकैरपि श्रावकप्रज्ञप्तौ -> पूयाए कायवहो, पडिकुट्ठो सो अ नेव पुज्झाणं । उवगारिणि त्ति तो सा नो कायब्वत्ति चोएइ ॥३४५।। आह गुरु-पूयाए कायवहो होइ जइवि हु जिणाणं । तह वि तई कायव्वा परिणामविसुद्धिहेऊओ ।।३४६।। भणियं च कूवनायं दबत्थवगोयरं इहं सुत्ते । निययारंभपवत्ता जं च गिही तेण कायव्या ॥३४७|| <- इत्यादि । अन्यत्रापि -> पूआए कायवहो पडिकुट्ठो सो उ किंतु जिणपूआ । सम्मत्तसुद्भिहेउत्ति भावणीआ उ निरवज्जा || <-[ ] इत्युक्तम् । भक्तिद्वात्रिंशिकायामपि -> न च स्नानादिना कायवधादत्रास्ति दुष्टता । दोषादधिकभावस्य तत्राऽऽनुभविकत्वतः ||२७|| - इत्युक्तम् । जिनपूजाद्यनादरे तु देशविरतिपरिणामोऽपि कुतः ? तदुक्तं ललितविस्तरायां -> जिनपूजासत्कारयोः करणलालस: खल्वाद्यो देशविरतिपरिणामः, औचित्यप्रवृत्तिसारत्वेन उचितौ चारम्भिण एतौ सदारम्भरूपत्वात्, आज्ञामृतयोगात् असदारम्भनिवृत्तेः अन्यथा तदयोगादतिप्रसङ्गात् - [पृ.८०] इति प्राक (पृष्ठ १५८) निरूपितमेव । मन्त्रादेरिव, यथोक्तं मूलकारैरेव पञ्चाशके -> उवगाराभावंमि वि पुज्जाणं, पूयगस्स उवगारो। मंतादिसरणजलणाइसेवणे માટે ગુણવાન = લાભકારી છે, કારણ કે જિનપૂજમાં જીવવિરાધના સ્વરૂપ અલ્પ નુકશાનથી ઘણો બધો લાભ થાય છે. આથી જીવવિરાધના દોષનો પરિહાર થાય છે. નુકશાન કરતાં લાભ વધુ થવાથી તે નુકશાન દોષ ન કહેવાય. પૂજાથી જિનેશ્વર ભગવંતને કોઈ લાભ ન થવા છતાં પાગ મત્ર, અગ્નિ, વિદ્યા વગેરેની જેમ ફલોદય થાય છે. જેમ કોઈને સર્પ ડંખે ત્યારે ગાડિક દ્વારા થતા] મંત્રના સ્મરણથી મંત્રને કોઈ લાભ થતો નથી. છતાં પણ મંત્રના સ્વભાવથી ઝેર ઉતરવા રૂપી ફળ મળે છે. અગ્નિના ||१, मुद्रितप्रती ---> 'पूज्यानुपकारेऽपि <--- इति नास्ति । Jain Education Intemational Page #30 -------------------------------------------------------------------------- ________________ सेव्यादेरनुपकारेऽपि फलप्रदत्वम् 88 शीतापहार-विद्यासिद्धयादिरूपफलभावस्तथा जिनपूजनतो जिनानामनुपकारेऽपि पूजकस्य तत्स्वाभाव्याद्विशिष्ट| पुण्यलाभ रूपफलभावः । एतेन न चोपकारो जिनस्य' (९/१३ ) - इति दोषः परिहतः || १ / १४ || कृतकृत्य| त्वादेव च = सिद्धार्थत्वादेव च तत्पूजा = देवपूजा फलवती = सफला, गुणोत्कर्षात् = उत्कृष्टगुणविषयत्वात् । अनेन चरमदोषो निरस्तः । निगमयति तस्मात् अव्यर्था = सप्रयोजना एषा = पूजा अन्यत्र = स्वजन - कल्याणकन्दली जह तहंपि ।। [४ / ४४] इति । स्तवपरिज्ञायामपि -> उवगाराभावे विहु चिंतामणि जलण चंदणाईणं । विहिसेवगस्स | जायइ तेहिंतो सो पसिद्धमिणं ॥ १६४ ॥ - इत्युक्तम् । एतेन देवतानुग्रहोऽपि व्याख्यातः, तदुक्तं भक्तिद्वात्रिंशिकायां > पूजया परमानन्दमुपकारं विना कथं ददाति पूज्य इति चेत् ? चिन्तामण्यादयो यथा ॥ - [ ५/३२ ] इति । योगसारेऽपि -> चिन्तामण्यादिकल्पस्य स्वयं तस्य प्रभावतः । कृतो द्रव्यस्तवोऽपि स्यात् कल्याणाय तदर्थिनाम् ॥ <- [१/३०] इत्युक्तम् । योगशतकेपि -> जह चेव मंत- रयणाइएहिं विहिसेवगस्स भव्वस्स । उवगाराभावम्मि वि तेसिं होइ त्ति तह एसो ||६३ || | आवश्यकनिर्युक्तौ अपि -> चिन्तामणिरयणादिहिं जहा उ भव्वा समीहियं वत्युं । पार्वति तह जिणेहिं तेसिं रागादभावेऽपि ।। [ ] इति प्रोक्तम् । षट्खण्डागमे -> रागवज्जियो वि सेवयजणकप्परुक्खो <- - [५/४/२६ वृ. ] इत्युक्तम् । अन्यत्रापि स्तुत्या अपि भगवन्तः परमगुणोत्कर्षतो ह्येते । दृष्टा ह्यचेतनादपि मन्त्रादिजपादितः सिद्धिः || १|| <- इत्युक्तम् । धर्मरत्नकरण्डकेऽपि शीतोष्णकालयोर्यद्वज्जनो यत्नेन सेवते । जलानलौ तयोर्नैव गुणः कोऽपि प्रजायते ||६८ ।। तथापी - होपकारोऽस्ति तत्सेवाकारिणामलम् । एवमेव स विज्ञेयो जिनपूजाविधायिनाम् ||६९ || - इत्युक्तम् । शत्रुञ्जयमाहात्म्येऽपि -> जिनः स्मृतोऽपि दृष्टोऽपि कीर्त्तितो महितोऽथवा । स्वभावात्सेवितो दत्ते स्वर्गादिगतिमुत्तमाम् ॥ <- [२ / १२३] इत्युक्तम् । श्रावकप्रज्ञप्तौ पूजापञ्चाशके चउवगाराभावम्मि वि पूज्जाणं उवयारो - [ ३४८/ पू. पं. ४/४४] इत्युक्तम् । एतेन -> जिनपूजायाः पूजकोपकारित्वेन -> न चोपकारो जिनस्य - [ ९/१३] इति दोषः परिहृतः । न हि जिनोपकारकृते | पूजा क्रियते किन्तु स्वस्य प्रशस्तभावलक्षणोपकारसम्पादनाय, तदुक्तं चैत्यवन्दनमहाभाष्ये -> जिणभवण-बिंबपूआ कीरंति | जिणाण नो कए किंतु । सुहभावणाणिमित्तं बुहाण इयराण बोहत्थं <- ||१२|| सम्बोधप्रकरणेऽपि -> जिणभवणबिंबपूया कीरंति जिणाण नो कए किंतु । सुहभावणानिमित्तं बुहाण, अबुहाण बोहत्थं ॥ १७३ ॥ - इत्युक्तम् । अन्यत्रापि -> क्षीणक्लेशा एते न हि प्रसीदन्ति न च स्तवोऽपि वृथा । तत्स्तवभावविशुद्धेः प्रयोजनं कर्मविगम इति ॥ ← इति प्रोक्तम् ॥९ / १४॥ [ ] = उत्कृष्टगुणविषयत्वात्, प्रतिमायां जिनगुणारोपेण तत्पूजया भावजिनपूजाफललाभात्, यथोक्तं मूलकारैः सम्बोधप्रकरणे સેવનથી અગ્નિને કોઈ લાભ થતો નથી છતાં પણ અગ્નિના સ્વભાવથી ઠંડી દૂર થાય છે. વિદ્યાનું પારાયણ-રટણ કરવાથી વિદ્યાને કોઈ ફાયદો થતો નથી. છતાં પણ વિદ્યાના સ્વભાવથી વિદ્યાસિદ્ધિ-ગગનગમનાદિ સ્વરૂપ ફળ મળે છે. તેમ જિનપૂજાથી જિનેશ્વર ભગવંતોને કોઈ લાભ ન થવા છતાં પણ ભગવાનના સ્વભાવથી-પ્રભાવથી પૂજકને વિશિષ્ટ પુણ્યપ્રાપ્તિસ્વરૂપ ફળ મળે છે. માટે —> પૂજાથી ભગવાનને કોઈ લાભ થતો નથી. – આ દોષનો પરિહાર થઈ જાય છે. [અર્થાત્ પૂજાથી પ્રભુજી પ્રસન્ન ન થવાથી પૂજકને કોઈ લાભ નહિ થાય आवी आपत्ति पलायन अर्ध भय छे.][८/१४] પ્રભુજીના પ્રયોજનો પરિપૂર્ણ થયેલ હોવાથી જ પરમાત્મપૂજા સફળ છે, કારણ કે પૂજાના વિષયભૂત વીતરાગના ગુણો ઉત્કૃષ્ટ -સર્વોત્કૃષ્ટ છે. માટે —> કૃતકૃત્ય હોવાથી પરમાત્માની પૂજા વ્યર્થ છે – આ અંતિમ દોષનું નિરાકરણ થઈ જાય છે. પ્રસ્તુત વિષયનો ઉપસંહાર કરતાં શ્રીમદ્ભુ કહે છે કે —> માટે શરીર, સ્વજન, ઘર વગેરેને વિશે આરંભ કરનારા ગૃહસ્થને માટે પરમાત્મપૂજા સફળ-સપ્રયોજન છે <← આમ નિર્મલબુદ્ધિવાળા પ્રાજ્ઞ પુરુષો કહે છે. - २२५ [કૂવાના ઉદાહરણની ઉપર જે વાત કરી તેનું સ્પષ્ટીકરણ આ રીતે જાણવું કે - જેમ તૃષાશમન, શરીરની સ્વચ્છતા, સ્વસ્થતા વગેરેને ઉદ્દેશીને કૂવો ખોદવામાં આવે છે ત્યારે શરૂઆમાં તો કૂવો ખોદવાથી તરસ વધે છે, શરીર પરસેવે રેબઝેબ થાય છે, શરીર ઉપર કાદવ વગેરેના છાંટા ઉડે છે, થાક લાગે છે. છતાં જમીનમાંથી પાણી નીકળતાં જેમ તરસ છીપાઈ જાય છે, શરીર સ્વચ્છ થાય છે, થાક દૂર થાય છે. અર્થાત્ પખનન સ્વજન્ય તૃષા-પરિશ્રમ વગેરે દોષોને દૂર કરીને જલપ્રાપ્તિ વગેરે લાભનું કારણ છે. કૂવો ખોદવામાં નુકશાન અલ્પ છે. અને લાભ ઘણો છે. માટે પખનન સદોષ ન કહેવાય. લોકો કૂપખનનને કર્તવ્ય જ માને છે. તેમ જિનપૂજામાં પાણી, પુષ્પ વગેરેની સ્વરૂપહિંસા થવા છતાં પણ પરમાત્મપૂજાથી સમ્યક્ દર્શનની નિર્મળતા, પરમાત્મા પ્રત્યેની કૃતજ્ઞતા, ચારિત્ર મોહનીયનો ક્ષયોપશમ, અનેક ભવ્યાત્માને બોધિબીજલાભ, કુટુંબમાં ધર્મભાવનામાં અભિવૃદ્ધિ, મનપ્રસન્નતા, વિઘ્ન Page #31 -------------------------------------------------------------------------- ________________ २२६ नवमं षोडशकम् ॐ कृतकृत्यस्यैव परमार्थतःपूज्यत्वम् % |निकेतनादौ आरम्भवत इति विमलधियः = निर्मलबुद्धयो बुवते । ननु -> अन्यत्रारम्भवतोऽत्राधिकार: <- इति कोऽयं नियमः ? जिनपूजनस्य कूपोदाहरणेन स्वजनितारम्भदोषविशोधनपूर्वकगुणान्तराऽऽसादकत्वे यतेरप्यधिकारप्रसङ्गात्, सावद्यत्वे चान्यताऽऽरम्भवतोऽप्यनधिकारप्रसङ्गात् । न हि कुटुम्बाद्यर्थ गृही सावधे प्रवर्तते इति धर्मार्थमपि तेन तत्र प्रवर्तितव्यम्, यतो नैकं पाप कल्याणकन्दली → तम्हा जिणसारिच्छा जिणपडिमा सुद्धजोगकारणया । तब्भत्तिए लब्भइ जिणंदपूयाफलं भन्यो ।।१८।। जम्हा जिणाण पडिमा अप्पपरिणामदंसणनिमित्तं । आयंसमंडलाभा सुहासुहज्झाणदिट्ठीए॥४०॥ सम्मत्तसुद्धकरणी, जणणी सुहजोगसच्चपहवाणं । निद्दलणी दुरियाणं भववणदवदड्डभवियाणं ।। - इति । पश्चाशकेऽपि -> एकंपि उदगबिंदु जह पक्खित्तं महासमुद्दम्मि । जायइ अक्खयमेवं पूया जिणगुणसमुद्देसु ॥ उत्तमगुणबहुमाणो पयमुत्तमसत्तमज्झयारम्मि । उत्तमधम्मपसिद्धी पूयाए जिणवरिंदाणं ।। - [४/४७-४८] इत्युक्तम् । एतेन आशातनादोषोऽपि परिहृतः । तदक्तं पञ्चवस्तुके -> इय कयकिच्चेहिंतो तब्भावे णत्थि कोइवि विरोहो । एत्तोच्चिय| ते पुज्जा का खलु आसायणा तीए ? - ॥१२७४।। अनेन भगवतः कृतकृत्यत्वाक्षेप्यः पूजाव्यर्थत्वलक्षणः चरमदोषः निरस्तः । ननु -> अन्यत्र कुटुम्बपरिपालनादौ आरम्भवतोऽत्र = जिनार्चायां अधिकारः <- इति कोऽयं नियमः ? गृहस्थस्येव यतेरपि प्रकृतेऽधिकारित्वं समानमेव; यतः कर्मलक्षणस्य व्याधेः यतिगृहस्थयोः द्वयोरपि सत्त्वेन जिनपूजालक्षणचिकित्साया उभयत्र न्याय्यत्वात् । न च ‘स्नानमुद्वर्तनाभ्यङ्गं नखकेशादिसंस्क्रियां । गन्धमाल्यं च धूपं च त्यजन्ति ब्रह्मचारिणः ॥' [ ] इति वचनात् यतेः स्नाने तत्पूर्वकत्वेन देवार्चने च नाधिकार इति वक्तव्यम्, भूषार्थस्यैव तस्य निषेधात् । न च कूपोदाहरणात् पूजादिजनितमारम्भदोषं विशोध्य गृही गुणान्तरमासादयतीति युक्तं गृहिणो जलस्नानादिपूर्वकजिनपूजादौ अधिकारित्वमिति शङ्कनीयम्, पूजार्थस्नानादेःनिषेद्धुमशक्यत्वात्, जिनपूजनस्य स्वजनितारम्भदोषविशोधनपूर्वकगुणान्तराऽऽसादकत्वे यतेरपि जिनपूजायां अधिकारप्रसङ्गात् । न च सर्वसावद्यनिवृत्तत्वेन स्नानपूर्वकजिनार्चने यते धिकार इति शङ्कनीयम्, एवं तस्य सावद्यत्वे च = हि अन्यत्र = गृहापणादौ आरम्भवतोऽपि गृहिण: जिनपूजने अनधिकारप्रसङ्गात् । एतेन -> गृहस्थस्य कुटुम्बाद्यर्थेऽपि सावद्ये प्रवृत्तत्वेन जिनार्चाधिकारिता यतेस्तु तत्राऽप्रवृत्तत्वान्न स्नानादिपूर्वकजिनार्चनेऽधिकार इति प्रत्याख्यातम्, न हि कुटुम्बाद्यर्थं गृही सावये प्रवर्तते इति धर्मार्थमपि तेन = गृहस्थेन तत्र = सावद्ये कर्मणि प्रवर्तितन्यम्, यतः नैकं पापं मोहादिवशत आचरितमिति अन्यदपि सावद्यं कर्म तेन स्वरसत आचरितव्यमिति न्यायो वर्तते । અંતરાય-ઉપસર્ગોથી છૂટકારે, દ્રવ્ય-ભાવ આરોગ્યની પ્રાપ્તિ, સમાધિમરણ, ધનમૂચ્છમાં ઘટાડો, પાવન પરમપદપ્રાપ્તિ વગેરે અનેક લાભો સમાયેલ હોવાથી અલ્પ દોષ અને ઘણો લાભ છે. અર્થાત જિનપૂજાથી જનિત આરંભ દોષની શુદ્ધિ કરવા પૂર્વક અનેક ગુણપ્રાપક હોવાથી પરમાત્મપૂજ એ નિર્દોષ છે - કર્તવ્ય છે - આમ સિદ્ધ થાય છે. જેમ પૈસા કમાવા માટે દુકાન-માલ વગેરેની ખરીદીમાં પૈસા ખર્ચાય છે એ ધનનાશ કે દોષ કે ખોટ ન કહેવાય, પણ મૂડીરોકાણ (ઈનવેસ્ટમેન્ટ) કહેવાય છે. તેમ સમ્યગ્દર્શનનિર્મળતા વગેરેના ઉદ્દેશથી પ્રભુ પૂજન કરવામાં થતી જીવવિરાધના એ પાગ મૂડીરોકાણના સ્થાને ગણી શકાય. અથવા નોકર વગેરેને ચૂકવાતા પગારના સ્થાનમાં ગણી શકાય. માટે તેને વાસ્તવમાં સદોષ ન કહેવાય. આગળના ટીકાગ્રંથની સ્પષ્ટ સમજુતી માટે કુપદટાન્નનું વિવેચન જરૂરી હોવાથી વિશેષાર્થના બદલે પ્રસ્તુત ટીકાર્યમાં જ તેનું વિવરણ કરવામાં આવેલ છે. ચાલો, હવે આગળ વધીએ.] साधु शा भाट पूा न 82 ? N81-समाधान પૂર્વપક્ષ :- હમણાં ઉપર જે વાત કરી કે “શરીર, કુટુંબ, દુકાન વગેરે માટે આરંભ-સમારંભ [જીવવિરાધના કરનારને પૂબ કરવાનો અધિકાર છે' આ તે વળી કેવો નિયમ છે ? કૂવાના દટાંતથી જિનપૂજા એ જે પોતાનાથી ઉત્પન્ન થયેલ જીવવિરાધના સ્વરૂપ દોષની વિશુદ્ધિ કરવા પૂર્વક અન્ય સિમ્યગ્દર્શનનિર્મલતા, ચારિત્રમોહનીય ક્ષયોપશમ વગેરે પૂર્વોત્ત] ગુણોની પ્રાપ્તિ કરાવી આપે તો શ્રાવકની જેમ સાધુ પણ જિનપૂજાનો અધિકારી થવાની આપત્તિ આવશે. [અર્થાત્ સાધુ જિનપૂજા કરશે તો જિનપૂજા પૂજન્ય | વિરાધના વગેરે દોષને દૂર કરી અન્ય ગુણોને લાવી આપશે. માટે શ્રાવકની જેમ સાધુ પણ જિનપૂજાનો અધિકારી બની જશે. અહીં એવી દલીલ કરવામાં આવે કે -> જિનપૂજા વિશેષ ગુણોને લાવનાર હોવા છતાં સાવધ હોવાના કારણે સાધુને પૂજા કરવાનો અધિકાર નથી – તો તે બરાબર નથી. આનું કારણ એ છે કે] જિનપૂબ સાવદ્ય હોય તો શરીર, કુટુંબ, ઘર વગેરે માટે આરંભ = જીવવિરાધના કરનાર ગૃહસ્થ પણ જિનપૂજાનો અધિકારી નહિ બનવાની આપત્તિ આવશે. આનું કારણ એ છે કે કુટુંબ વગેરે માટે ગૃહસ્થ સાવધ પ્રવૃત્તિ કરે છે એટલે ધર્મ માટે પણ તેણે સાવધ પ્રવૃત્તિ કરવી જ જોઈએ - એમ ન કહી શકાય, કેમ કે એક પાપ કર્યું એટલે બીજું પાપ પણ કરવું વ્યાજબી નથી. Page #32 -------------------------------------------------------------------------- ________________ 8 असदारम्भनिवृत्तिकामनावत्त्वेन पूजाधिकारिता 888 |माचरितमित्यन्यदप्याचरितव्यमिति । अत्रोच्यते -> अन्यत्रारम्भवतः = असदारम्भस्य सतो नाशाय सदारम्भे जिनपूजादावधिकारित्वं, अनुबन्धाऽहिंसारूपात्ततस्तस्य तन्नाशसम्भवात् । यतेस्तु सदा सर्वारम्भनिवृत्तत्वान्न तत्राधिकारः, 'प्रक्षालनाद्धि' इत्यादिन्यायात् । तस्मात् 'असदारम्भनिवृत्तिकामनावान् इह अधिकारी'ति न कश्चिदोषः । कूपोदाहरणे कल्याणकन्दली अत्रोच्यते -> अन्यत्र गृहापणादौ आरम्भवतः = असदारम्भवतः सतः असदारम्भस्य नाशाय सदारम्भे जिनपूजादौ अधिकारित्वम्, अनुबन्धाहिंसारूपात् ततः = द्रव्यस्तवात् तस्य = अन्यत्रासदारम्भवतः तन्नाशसम्भवात् = असदारम्भनाशयोगात् । यथोक्तं व्याख्याप्रज्ञप्तौ -> सुहं जोगं पडुच अणारंभो -[ ] इति । तदुक्तं सम्बोधप्रकरणेऽपि -> सच्चप्पभावओ च्चिय अग्गी णो डहइ तं हियं कुणइ । तह कायवहो वि तया सुहजोगनिमित्तसंजणया ।। परिणामविसेसो वि ह सुहबज्झगओ सुहफलो होति <- [५/५६-५७] । > पूयम्मि वीयराये भावो विप्फुरइ विसयविच्चाया । आया अहिंसभावे वट्टइ इह तेण नो हिंसा ॥ [१/२००] जत्थ य अहिंसभावो तत्थ य सुहजोयकारणं भणियं । अणुबंधहेउरहिओ वट्टइ इह तेण नो हिंसा ।। -[१/२०१] इति । भवजलतरणालम्बनं गृहस्थानां जिनपूजनमेव । तदुक्तं सम्बोधप्रकरणे-> आरंभपसत्ताणं गिहीण छज्जीववहअविरयाणं । भवअडवीनिवडियाणं दव्वत्थओ चेव आलंबो -॥२१३।। इति । अत एव तस्य जिनपूजायामप्रवर्तनं महामोहो, तदुक्तं पञ्चाशके -> देहादिणिमित्तं पि हु जे कायवहम्मि तह पयट्टंति । जिणपूयाकायवहम्मि, तेसिमपवत्तणं मोहो ॥ [४/ ४५] अन्नत्थारंभवओ धम्मेऽणारंभओ अणाभोगो । लोए पवयणखिंसा अबोहिबीयं ति दोसा य ।। -[४/१२] इति ।। तदुक्तं कथारत्नकोशे > देहगिहाइयकज्जे आरंभं नो निरंभसि अणज्ज !। कायवहो त्ति निसेहसि जिणपूर्य अहह ! तुह मोहो ।। <- [पृ.१००/८] इति । इदमेवाभिप्रेत्य भक्तिद्वात्रिंशिकायां -> अन्यत्राऽऽरम्भवान् यस्तु तस्यात्राऽऽरम्भशङ्किनः । अबोधिरेव परमा विवेकौदार्यनाशतः ||३०|| - इत्युक्तम् । यतेस्तु सदा सर्वारम्भनिवृत्तत्वान्न तत्र = जिनपूजायां अधिकारः, प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरं [म.भा.वनपर्व अ.२-परा.२३३ पद्मपुराण-५/१९/२५२-अष्टक ४/६] इति महाभारत-पराशरस्मृतिपद्मपुराणाष्टकप्रकरणादिदर्शितन्यायात् । यथोक्तं आवश्यकनियुक्तिभाष्ये -> छज्जीवकायसंजमु दव्वथए, सो विरुज्जई कसिणा । तो कसिण-संजमविऊ पुप्फाइअं न इच्छंति ।।१९३।। - इति । महानिशीथेऽपि -> अकसिणपब्वत्तगाणं विरयाविरयाण एस खलु जुत्तो । ते कसिणसंजमविऊ पुप्फाइयं न कप्पइ ।। <- [अ.३ गा.३८] इत्युक्तम् । अन्यत्रापि -> गृहस्थानां यद्भूषणं तत् साधूनां दुषणम् --[ ] इत्युक्तम् । साधोः तत्र = यतनोपेतस्नान-पूजादौ 'हा ! विराधकोऽहं' इत्यादि-रूपेण अवयं = पापं एव चित्ते स्फुरति, उत्कृष्टगुणारूढत्वात् = ध्यानादिस्वरूपभावस्तवाधिरूढत्वात् । तदुक्तं अष्टकप्रकरणवृत्तौ सम्बोधसप्ततिवृत्तौ च -> यतयो हि सर्वथा सावद्यव्यापारान्निवृत्ताः, ततश्च कूपोदाहरणेनाऽपि तत्र प्रवर्तमानानां तेषामवद्यमेव चित्ते स्फुरति न धर्मः, तत्र सदैव शुभध्यानादिभिः प्रवृत्तत्वात् । गृहस्थास्तु सावद्ये स्वभावत: सततमेव प्रवृत्ताः, न पुनर्जिनार्चनादिद्वारेण स्वपरोपकारात्मके धर्मे । तेन तेषां तत्र प्रवर्तमानानां स एव चित्ते लगति न पुनरवद्यमिति कर्तृपरिणामवशादधिकारेतरौ मन्तव्याविति। स्नानादौ गृहस्थ एवाधिकारी न यतिरिति <- [अ.प्र.२/५ सं.गा.३६ वृ.पृ.२७] । न चैवं यते: द्रव्यस्तवविरहात् शुद्धिहानिरिति ઉત્તરપલ :- સંસારના કાર્યમાં આરંભ કરવાવાળા ગૃહસ્થ શરીર, કુટુંબ વગેરે માટેનો આરંભ કરે છે તે અશુભ-મલિન આરંભ છે. તે અશુભ-મલિન આરંભનો નાશ કરવા માટે ગૃહસ્થને શુભારંભ સ્વરૂપ જિનપૂજા વગેરેમાં અધિકાર છે. [અહીં એવી શંકા થાય કે – જિનપૂબસ્વરૂપ આરંભ દ્વારા મલિન આરંભનો નાશ કેવી રીતે થઈ શકે ? – તો તેનું સમાધાન એ છે કે સ્વરૂપથી આરંભસ્વરૂપ = વિરાધનાસ્વરૂપ હોવા છતાં સમ્યગ્દર્શન-ચારિત્ર વગેરેનું કારણ હોવાથી જિનપૂજ એ અનુબંધથી અહિંસાસ્વરૂપ છે. તેથી તેવી જિનપૂજાથી મલિનારંભનો નાશ સંભવી શકે છે. [આનો ફલિતાર્થ એ થાય છે કે મલિનારંભના નાશ માટે ગૃહસ્થને જિનપૂજાનો અધિકાર છે, કારણ કે જિનપૂજનું પ્રયોજન = સાક્ષાત્ ફળ સંસારના અશુભ આરંભનો અટકાવ = પ્રતિરોધ છે.] સાધુ તો સર્વદા સર્વ પ્રકારના આરંભથી નિવૃત્ત છે. માટે સાધુના જિનપૂજામાં અધિકાર નથી. આ વાતનું સમર્થન કરતો એક જાય છે કે કાદવથી પગ ખરડીને કાયાને પાણીથી ધોવી એ કરતાં કાદવથી દૂર રહેવું જ વધુ સારું. [આ ન્યાય પ્રસ્તુતમાં એ રીતે લાગુ પડે છે કે સાધુ નિયમપૂર્વક સર્વ પાપથી નિવૃત્ત હોવાથી સ્વચ્છ છે. હવે એ સ્નાન-જિનપૂજાસ્વરૂપ સ્વરૂપવિરાધનામાં સાધુ પ્રવૃત્તિ કરે તો સાધુને સ્વરૂપવિરાધનાથી પાપબંધ થતો હોવાથી તેનો આત્મા પાપરૂપી કાદવથી ખરડાય. પછી તેને દૂર કરવા આલોચનારૂપી પાણીનો આશ્રય કરવો. અથવા તો જિનપૂજાજનિત વિશિષ્ટ વિશુદ્ધ ગુણવિશેષ પ્રાપ્તિ દ્વારા તે વિરાધનાજન્ય પાપરૂપી કાદવને સાધુ દૂર કરે તેના કરતાં તો સાધુ સ્વરૂપથી સાવદ્ય એવી જિનપૂજમાં પ્રવૃત્તિ ન કરે તે જ વધુ સારું છે.] માટે અશુભ આરંભની નિવૃત્તિની ઈચ્છાવાળો જિનપૂજાનો અધિકારી છે. - એમ માનવું નિર્દોષ છે. કૂવાના ઉદાહરણથી પૂજામાં Jain Education Intemational Page #33 -------------------------------------------------------------------------- ________________ २२८ नवमं षोडशकम् 88 पूजानिषेधे तीर्थकृदाशातना 88 जापि प्रवर्तमानस्य साधोस्तत्राऽवद्यमेव चित्ते स्फुरति, उत्कृष्टगुणारूढत्वात्। न तु गृहिणः, अतथात्वादिति कर्तृपरिणामवशादधिकारानधिकारौ । अत एव सामायिकस्थस्य गृहिणोऽपि तत्राजधिकारः । कल्याणकन्दली वाच्यम्, ज्ञानादिगुणवृद्धेः सद्भावात् शुद्धिप्रर्कषात् । तदुक्तं पञ्चवस्तुके -> आरंभ-चाएणं णाणाइगुणेसु बड्ढमाणेसु । दचट्ठयहाणीवि हु न होइ दोसाय परिसुद्धा - ॥१३०६।। युक्तश्चैतत् । न हि यदाद्यभूमिकावस्थस्य गुणकरं तदुत्तरभूमिकावस्थस्यापि तथा, रोगचिकित्सावद्धर्मस्य शास्त्रे व्यवस्थितत्वात् । तदुक्तं मूलकारैरपि अष्टकप्रकरणे -> अधिकारिवशात् शास्त्रे धर्मसाधनसंस्थितिः । व्याधिप्रतिक्रियातुल्या विज्ञेया गुणदोषयोः <- | जीवानुशासने देवसूरिभिरपि -> किं चहिगारवसाउ धम्माणुट्ठाणवित्ति सत्थेसु । वाहिपडिक्कियतुल्ला दोसगुणेहि य समणुनेया ।।२८०॥ ८- इत्युक्तम् । तदुक्तं श्रावकधर्मविधिप्रकरणेऽपि -> अहिगारिणा खु धम्मो, कायञ्चो अणहिगारिणो दोसो । आणाभंगाओ च्चिय, धम्मो आणाए पडिबद्धो ॥३॥ ८- इति । > अनधिकारिणो हि विराधनानिबन्धनोऽनर्थ एव । अत एवोक्तं 'अविधिकृताद् वरमकृतमेव' <- [गा.३ वृ. ] इति व्यक्तमुक्तं मानदेवसूरिभिः श्रावकधर्मविधिवृत्तौ [२/५]। तथा पूजायाः द्रव्यस्तवरूपत्वात्तस्य च भावस्तवहेतुत्वात् भावस्तवाऽऽरूढस्य यते: न द्रव्यस्तवेऽधिकारः, निष्प्रयोजनत्वात् । न हि यानारूढो ग्रामप्राप्ती यानं न मुञ्चति, न वा तन्मोचने तत्र द्वेषप्रसङ्गः, तथाऽननुभवात् । दृश्यते हि प्रयोजनाधिकारव्याप्ता शिष्टानां प्रवृत्तिः । इदमेवाभिप्रेत्य महानिशीथेऽपि -> भावच्चणमुग्गविहारया य दव्यच्चणं तु जिणपूआ । पढमा जईण, दुण्ह वि गिहीण ।। - [अध्य.३] इत्युक्तम् । टीकाकृताऽपि ज्ञानसारे -> द्रव्यपूजोचिता भेदोपासना गृहमेधिनाम् | भावपूजा तु साधूनामभेदोपासनात्मिका ।। - [२९/८] इत्युक्तम् । भक्तिद्वात्रिंशिकायामपि -> यतिरप्यधिकारी स्यान्न चैवं तस्य सर्वथा । भावस्तवाधिरूढत्वादा-भावादमूदशा ॥२८|| - इत्युक्तम् । परेषामपि द्रव्यस्तवाद्भावस्तवस्याभ्यर्हितताऽभिमता, तदुक्तं भगवद्गीतायां -> श्रेयान् द्रव्यमयाद्यज्ञात् ज्ञानयज्ञः परंतप ! - [४/३३]] तथापि द्रव्यस्तवकरणे तु स्वच्छन्दचारित्वादिकं यतेः स्यात्, यथोक्तं महानिशीथसूत्रे -> जे णं केइ साहू वा साहुणी वा रे दव्वत्थयं कुज्जा से णं अजएइ वा असंजए वा देवभोइए वा देवगचेइ वा जाव णं उम्मग्गपइट्ठिएइ वा दुरुज्झियसीले वा कुसीलेइ वा सच्छंदयारिएइ वा आलवेज्जा <- [८] । ___ अत एव = कर्तृपरिणामवशादधिकारानधिकारयोर्व्यवस्थितत्वादेव सामायिकस्थस्य गृहिणोऽपि मुनेरिव तत्र = जिनपूजायां अनधिकारः, तस्यापि तदानीं सावधनिवृत्ततया भावस्तवाऽऽरूढत्वेन च श्रमणकल्पत्वात्, तदवाप्तिपूर्तिकालं यावत्सचित्तादिस्पर्शरहितस्यैव व्रतपालकत्वात् । जिनपूजां चिकीर्षुस्तु सचित्तपुष्पादिवस्तूनि समुपादायैव तां करोति, तद्विना पूजाया एवाऽसम्भवात्, प्रतिकार्यं कारणस्य भिन्नत्वादिति व्यक्तं प्रतिमाशतकवृत्तौ गा.३६] । तदुक्तं कथारत्नकोशेऽपि -> जइ पुण पोसहनिरया सच्चित्तविवजया जइसरिच्छा । उत्तरपडिमासु ठिया पुप्फाई ता विवजंतु ।। - [पृ.१००/गा.१०] | इति । किञ्च पूजाया विहितत्वे तदङ्गस्य पुष्पग्रहणादेरप्यनुमतत्वमनाविलमेव । इदमेवाभिप्रेत्य पञ्चाशके -> कज्जं इच्छंतेण अणंतरं कारणंपि इ8 तु । जहआहारज-तित्तिं, इच्छंतेणेह आहारो || - [६/३४] इति मूलकारैरुक्तम् । यस्तु सर्वथैव पुष्पपूजादिकमपलपति स तीर्थकृदाशातनाकारी, तदुक्तं जीतकल्पभाष्ये -> अण्णं वा एवमादी अवि पडिमासु वि तिलोगमहियाणं । जति भणति कीस कीरति मल्लालंकारमादीयं ॥ जो वि पडिरूवविणयो तं सव्वं अवितहं अक्कूव्वंता । वंदण-थइमादीयं तित्थगरासायणा एसा ॥ - [२४६५-२४६६] પ્રવૃત્તિ કરે તો પાગ સર્વસાવઘનિવૃત્ત એવા સાધુ ઉત્કૃષ્ટ ગુણોમાં આરૂઢ હોવાથી સ્નાનાદિ સમયે તેમના મનમાં પાપ = જીવવિરાધના જ ફુરે છે. જ્યારે ગૃહસ્થ જિનપૂજા કરે ત્યારે તેના મનમાં વિરાધનાનો ભાવ નથી આવતો પણ ભક્તિનો જ ભાવ જાગે છે. આથી પૂજકના પરિણામના આધારે જિનપૂજાનો અધિકાર અને અધિકાર છે. [સાધુ કાચા પાણી કે વનસ્પતિને અડતા ન હોવાથી પૂજા માટે સ્નાન કરે કે ફૂલપૂજા કરે ત્યારે તેના મનમાં ભક્તિના બદલે જીવવિરાધનાનો પરિણામ જાગતો હોવાથી સાધુને જિનપૂજાનો અધિકાર નથી. ગૃહસ્થ તો રોજ સ્નાનાદિ કરતા જ હોય છે. ગૃહસ્થ જીવવિરાધનામાં સ્વતઃ પ્રવૃત્ત હોવાથી જિનપૂજમાં તેને વિરાધનાનો નહિ પણ ભક્તિનો ભાવ જાગે છે. માટે ગૃહસ્થને જિનપૂજાનો અધિકાર છે.] કર્તાના પરિણામના આધારે જિનપૂરના અધિકાર અને અનધિકારની વ્યવસ્થા હોવાથી જ સામાયિકમાં રહેલા ગૃહસ્થને પણ જિનપૂજા કરવાના વિશે અધિકાર નથી. સામાયિકમાં ન રહેલો હોય એવા પણ જે શ્રાવક પૃથ્વી વગેરે જીવોની વિરાધનાના ડરવાળો હોય, યતનાવળ હોય, સાવદ્ય ક્રિયાઓને ઘટાડવાની રુચિવાળો હોય તથા સાધુધર્મનો અનુરાગી હોય [સાધુ થવાની ભાવનાવાળો હોય તેવા શ્રાવકને પણ ધર્મ માટે સાવદ્યપ્રવૃત્તિ Jain Education Intemational Page #34 -------------------------------------------------------------------------- ________________ द्रव्यपूजायामवद्यस्फुरणमीमांसा * २२९ अन्यस्यापि पृथिव्याधुपमर्दभीरोर्यतजावत: सावद्यसक्षेपरुचे: यतिक्रियानुरागिणो न धर्मार्थं सावधप्रवृत्तिर्युक्तेत्यप्याहुरिति कृतं विस्तरेण ॥९/१७|| कल्याणकन्दली अन्यस्यापि सामायिकानुपारूढस्य प्रकृत्या पृथिव्याद्युपमर्दभीरोः प्रायो यतनावतः सावद्यसङ्केपरुचेः यतिक्रियानुरागिणो गृहस्थस्य न धर्मार्थ = जिनपूजाद्यर्थं सावद्यप्रवृत्तिः युक्ता । यथोक्तं पश्चाशके -> असदारम्भपवत्ता जं च गिही तेण तेसि विन्नेया । तन्निवित्तिफलच्चिय एसा परिभावणीयमिणम् ।। - [४/४३] । न चायमनन्तरोदितोऽसदारम्भप्रवृत्तः, तत्कथं तस्य तन्निवृत्तिफलत्वेन स्नानादौ सावद्यारम्भे प्रवृत्तिर्युक्ता इत्यप्याहुः श्रीजिनेश्वरसूरिप्रभृतयः [अष्टक-२/५ वृ.] । तदुक्तं भक्तिद्वात्रिंशिकायामपि -> प्रकृत्यारम्भभीरुर्वा यो वा सामायिकादिमान् । मृही तस्यापि नात्रार्थेऽधिकारित्वमत:स्मृतम् - ||२९|| अत्र द्रव्यस्तवे प्रवृत्तिकालेऽवद्यस्फुरणं साधो: किं अवद्यसद्भावात् [१] ? अग्रिमकालेऽवद्यस्य स्वाशोध्यत्वज्ञानात् [२] ? स्वप्रतिज्ञोचितधर्मविरुद्धत्वज्ञानात् [३] ? आहार्यारोपाद्वा [४] ? नाद्य-द्वितीयौ गृहितुल्ययोगक्षेमत्वात् उभयासिद्धेः । न तृतीयः गृहिणाऽपि यागादिनिषेधाय धर्मार्थं हिंसा न कर्तव्येति प्रतिज्ञाकरणात्तद्विरुद्धत्वज्ञाने स्फुरितावद्येन द्रव्यस्तवाऽकरणप्रसङ्गात् । अध्यात्माऽऽनयनेन द्रव्यस्तवीयहिंसाया अहिंसाकरणेनाऽविरोधस्याप्युभयोः तौल्यात् । नापि तुर्यः, अवद्याहायोरोपस्य इतरेण कर्तुं शक्यत्वात् । तेन द्रव्यस्तवत्यागस्यापि प्रसङ्गादिति मलिनारम्भस्याधिकारिविशेषणस्याभावादेव न साधोर्देवपूजायां प्रवृत्तिः । मलिनारम्भी हि तन्निवृत्तिफलायां तत्राधिक्रियते दुरितवानिव तन्निवृत्तिफले प्रायश्चित्ते । अत एव स्नानेऽपि साधो धिकार: तस्य देवपूजाङ्गत्वात्, प्रधानाधिकारिण एव चाङ्गेऽधिकारो न स्वतन्त्रः, अङ्गत्वभङ्गप्रसङ्गादिति व्यक्तं प्रतिमाशतकवृत्तौ [गा.३० पृ.१८४/१८५] आत्मप्रबोधेऽपि -> जिनधर्मस्याऽनेकान्तरूपत्वात्सम्यक्त्विनामेकान्तपक्षग्रहो न भवति । अत एव ज्ञानत्रयवताऽपि मल्लिनाथजिनेन स्वषण्मित्राणां प्रतिबोधनाय स्वर्णपुत्तलिकायां प्रत्यहं कवलप्रक्षेपः कृतः; तथा सुबुद्धिमन्त्रिणा स्वस्वामिनृपप्रतिबोधाय परिखाजलपरावर्त्त कारितः । पुनरप्यागमेषु बहुहस्त्यश्वरथपदातिप्रभृतिपरिकरोपेतकूणिकादिनृपसमाचरितजिनवन्दनादिमहोत्सवः प्रतिपदं श्रूयते । एतेषु कार्येषु च वही हिंसा जाता । परं तस्या लाभकारणत्वाद् गणना न कृता । ततश्च जिनाइ सम्यग् यतनया भक्त्या च सत्क्रियाकरणे हि न कोऽपि हिंसादोषः । 'यत्र हिंसा तत्र न जिनाज्ञा' इत्येवमुच्यते चेत् ? तर्हि साधूनां प्रतिक्रमण-विहारादावपि जिनाज्ञा न स्यात्, तत्रापि हिंसायाः सम्भवात् । तस्मादयं श्रुतव्यवहारोऽस्ति यल्लाभनिमित्तं या च प्रवर्तनं तत्र न तादकर्मबन्ध इति । अयश्चार्थः श्रीमद्भगवत्यङ्गेऽष्टादशशतस्याऽष्टमोद्देशके विस्तरतो बोध्यः । तत्र हि भावितात्मनोऽनगारस्य युगमात्रदृष्टया प्रेक्ष्य प्रेक्ष्य गमनं कुर्वतश्चरणतले कुर्कुट-कुलिङ्गादिबालश्चेम्रियेत तर्हि तस्य हिंसापरिणामाऽभावादीर्यापथिक्येव क्रिया भवेन तु सांपरायिकीत्याद्यधिकारोऽस्तीति । यश्च पूजायां पुष्पाद्यारम्भो दृश्यते तस्य त्वौपचरिकत्वात् सद्भावेन परिहारो भवति । किञ्च यथा मुनीनां जलोत्तारणसमये जलोपरि करुणारङ्गो भवति तथा श्रावकाणामपि जिनपूजायां पुष्पाद्युपरि करुणापरिणामो भवतीति हिंसानुबद्धक्लिष्टपरिणामाभावात् साधूनामिव तेषामपि न જિનપૂજા વગેરે કરવી યોગ્ય નથી. - એમ પણ કેટલાક જૈનાચાર્યો કહે છે. માટે અતિવિસ્તારથી સર્યું. [૧૫] વિશેષાર્ચ - ટીકાર્થ વિસ્તારથી જણાવેલ જ છે. છતાં સંક્ષેપમાં અન્ય ઉદાહરણ એ રીતે આપી શકાય છે. [૧] કબજીયાતના દર્દીને દિવેલ આપવામાં આવે તો તે દિવેલ કબજીયાતને દૂર કરે છે અને તે દિવેલને કાઢવા માટે બીજા કોઈ સાધનની આવશ્યકતા રહેતી નથી. દિવેલ દર્દીને હેરાન કરવાનું નથી. અહીં દિવેલ = જિનપૂજા, કબજિયાત = અશુભ આરંભ. અશુભારંભસ્વરૂપ કબજિયાતને હટાવવા પ્રભુપૂજાસ્વરૂપ દિવેલનું સેવન કરવામાં આવે તો મલિન આરંભ સ્વરૂપ કબજિયાત દૂર થાય છે. ત્યાર બાદ સ્વરૂપવિરાધનાઆત્મક જિનપૂજા તો આપોઆપ ખસી જ જાય છે. તેના માટે કોઈ પ્રાયશ્ચિત્ત લેવું પડતું નથી. જિનપૂજા ચારિત્રમોહનીયનો ક્ષયોપશમ કરવા દ્વારા ચારિત્રને અપાવે છે. તેથી પણ જિનપૂજા સ્વયં નિવૃત્ત થઈ જ જવાની છે. [૨] જેને કબજિયાતનો રોગ નથી તેને દિવેલ લેવાની આવશ્યકતા નથી. તેમ આરંભ-સમારંભથી રહિત એવા સાધુ ભગવંતને જિનપૂજનું કોઈ પ્રયોજન નથી. રોગી દવા લેવાનો અધિકારી હોય, આવશ્યકતાવાળો હોય, નીરોગી નહિ. દર્દીને દવા લેવાનું કહેનાર નીરોગી ડોક્ટર-વૈદ્ય સ્વયં દવા ન વાપરે એટલા માત્રથી દવા દર્દી માટે અનાવશ્યક-અસેવ્ય ન કહેવાય. માટે > સાધુ પૂજા નથી કરતા અને શ્રાવકને પૂજનો ઉપદેશ આપે છે. આ કેવો ન્યાય ? ઝેર તે ન ખાવું અને બીજાને ઝેર ખાવાની સલાહ આપવી -આવું સજજનને કેમ શોભે ? – આવી સ્થાનકવાસીની દલીલ બરાબર નથી. નીરોગી ડોક્ટર સ્વયં દવા ન લેવા છતાં કબજિયાતને દર્દીને દિવેલ વગેરે દવા આપે તે વ્યાજબી જ છે. તેમ સર્વસાવઘત્યાગી સાધુને જિનપૂજાનું પ્રયોજન ન હોવાથી તેઓ પૂજા ન કરે છતાં પાપમાં ગળાડૂબ એવા ગૃહસ્થને જિનપૂજાનો ઉપદેશ આપે તે પણ ઉચિત જ છે. સીડી દ્વારા ઉપર ચડેલ માણસ નીચે રહેલા માણસને ઉપર આવવા માટે સીડી ચડવાનો ઉપદેશ આપે એ સમયે નીચે ઉભેલો માણસ ઉપર રહેલા માણસને પ્રશ્ન કરતો નથી કે – “તમે Jain Education Intemational Page #35 -------------------------------------------------------------------------- ________________ २३० नवमं षोडशकम् 88 उचितपूजायाः कर्तव्यत्वम् * एवं सचोद्यपरिहारां पूजामभिधाय फलद्वारेण निगमयन्नाह -> 'इती त्यादि । इति जिनपूजां धन्यः श्रुण्वन् कुर्वस्तदोचितां नियमात् । भवविरहकारणं खलु सदनुष्ठानं द्रुतं लभते ॥९/१६॥ इति = एवं जिनपूजां धन्यः = धर्मधनः श्रुण्वन् अर्थतः, कुर्वन् क्रियया, तदा = तस्मिन् काले उचितां| વો નિયમીત = નિશ્ચયેને મgવિરહાર કMાનં = શોમનનિષ્ઠાનું દ્રd wતુ = પ્રમેવ તમને |IIS/ 6ો. ઇ ડુતિ નવમં પૂનાકોડાજીમ્ | | ન્યાણની तदा दुष्कर्मबन्धः । पुनर्यथा व्रणच्छेदनसमये प्राणिनां वेदनासम्भवेऽपि प्रान्ते महासुखं समुत्पद्यते तथा पूजायामपि स्वल्पमात्रारम्भे सत्यपि परिणामविशुद्धया क्रमेण परमानन्दप्राप्तिर्जायते <- [पृ.३२२/प्रकाश-८] इत्येवं प्रकृतोपयोगिनिरूपणमकारि श्रीजिनलाभसूरिभिरित्यवधेयम् ॥९/१५।। ___मूलग्रन्थे दण्डान्वयस्त्वेवम् -> इति जिनपूजां श्रुण्वन् तदा उचितां कुर्वन् धन्यः नियमात् भवविरहकारणं सदनुष्ठानं વ્રત વસ્તુ મતે ૨/દ્દા उचितामिति । अत एव तस्याः फलसाधकता, यथोक्तं पञ्चाशके -> उचियं खलु कायव्वं सब्वत्थ सया णरेण बुद्धिमता । इइ फलसिद्धी णियमा, एस चिय होइ आणंति ॥ ६/८] इति । सदनष्ठानभिन्नं तादशपूजाफलं त -> जिनेन्द्रपूजा सुगतिं तनोति ददाति राज्यञ्च सुरेन्द्रलक्ष्मीम् । छिनत्ति दःखानि च देहभाजां नीरोगतां राति सुसुस्थताञ्च ।। <- [ ] ફત્યાત્રિના પ્રસિદ્ધમેવ ૨/દ્દા इति मुनियशोविजयविरचितायां कल्याणकन्दल्यां नवमषोडशक-योगदीपिकाविवरणम् । કેમ સીડી ચડતા નથી ? તમે ઉપર કેમ સ્થિર ઊભા છો ?' – એ રીતે પરમાત્માની પૂજા કરવા દ્વારા ચારિત્રમોહનીય કર્મના ક્ષયોપશમથી ચારિત્ર પામેલા સાધુ સ્વયં પૂજા ન કરવા છતાં સંસારમાં રહેલ ગૃહસ્થને પૂજા કરવાનો ઉપદેશ આપે ત્યારે – ‘તમે કેમ પૂજા નથી કરતાં ?' – આવો પ્રશ્ન સાધુને ગૃહસ્થ કરે તે તદ્દન ગેરવ્યાજબી જ છે. ઉપર ચડી ગયા પછી સીડીને પકડવાનો કે તેના ઉપર ચઢવાનો કોઈ મતલબ નથી. તેમ સાધુ થયા બાદ જિનપૂજાનું સાધુને કોઈ પ્રયોજન નથી. ગૃહસ્થને માટે પ્રભુપૂજા સપ્રયોજન છે. ચારિત્રપ્રાપ્તિનું સાધન પૂજા છે. આ એક દિશાસૂચન માત્ર છે. [૯/૧૫]. આ રીતે પ્રશ્ન-ઉત્તર સહિત જિનપૂજાનું નિરૂપણ કરીને ફલ બતાવવા દ્વારા જિનપૂજનો ઉપસંહાર કરતાં મૂલકારથી જણાવે ગાથાર્થ :- આ રીતે જિનપૂજાને સાંભળતા અને ત્યારે ઉચિત જિનપૂજન કરતા ધન્ય જીવો નિયમા મોક્ષકારણભૂત સદનુકાનને તરત જ પામે છે. [/૧૬]. E; જિનપૂજા સદg8(નકારણ E1 ટીકાર્ય :- આ રીતે ધર્મસ્વરૂપ ધનવાળા જીવ જિનપૂજને અર્થથી સાંભળતા અને જિનપૂજના સમયે ઉચિત એવી જિનપૂજને કરતા નિશ્ચયથી મોક્ષકારણીભૂત એવા સુંદર અનુકાનને ઝડપથી જ પામે છે. [૯/૧૬] વિશેષાર્થ :- આ શ્લોકમાં પાંચ મહત્ત્વની વાત જણાવેલ છે. [૧] જિનપૂજને માત્ર સૂત્રથી જ સાંભળવી નહિ પણ ભાવાર્થ-પરમાર્થસહિત સાંભળવી; કેમ કે સૂત્ર કરતાં અર્થ બળવાન છે. [૨] આચાર દ્વારા જ્ઞાન સાર્થક-સફળ બને છે અને શ્રદ્ધા મજબૂત બને છે. માટે અર્થથી જિનપૂજાને સાંભળીને પૂજાના સમયે પૂજા કરવી જોઈએ. જ્ઞાનથી આચાર જણાય છે અને આચારથી શાસન ટકે છે. આ આનાથી સૂચિત થાય છે. [૩] જિનપૂજાથી નિયમા સદનુષ્ઠાનની પ્રાપ્તિ થાય. અર્થાત્ જિનપૂજા એ સદનુકાનનું અમોઘ = અનંતર કે અવ્યભિચારી કારણ છે. [૪] જે મોક્ષનું કારણ બને તે જ વાસ્તવમાં સદનુષ્ઠાન કહેવાય. જે માત્ર પુષસ્વર્ગનું જ કારણ બને તે આચાર વ્યવહારથી સદનુકાન = લૌકિક ધર્મક્રિયા કહેવાય. પૃ.૮૨ અને પૃક ૧૭૫ ઉપર નજર કરવાથી આ વાત સ્પષ્ટ થશે. [૫] “ભવવિરહ' શબ્દ દ્વારા આ રચના = મૂળ ગ્રંથ શ્રીહરિભદ્રસૂરીશ્વરજી મહારાજે બનાવેલ છે. એમ ધ્વનિત થાય છે. [૯/૧૬] Jain Education Intemational Page #36 -------------------------------------------------------------------------- ________________ ૨૨ કલ્કિ ગ્રંથને વાગોળીએ વીટ નવમાં પોડશકનો સ્વાધ્યાય (અ) નીચેના કોઈ પણ સાત પ્રશ્નના સવિસ્તર જવાબ લખો. ૧. જિનપૂજાનું સ્વરૂપ જણાવો. ત્રણ ભેદથી જિનપૂજા સમજાવો. કોણે પૂજા કરવાની ? કેવી રીતે ? ૪. સ્તોત્રપૂજા કેવી રીતે થાય ? વિનોપશમની વગેરે ત્રાગ પૂજા સમજાવો. જિનપૂજા નિદૉષ કઈ રીતે ? કૂપદષ્ટાંત સમજાવો. સાધુ શા માટે જિનપૂજાના અધિકારી ન બને ? ૯, ત્રણ અવંચકયોગનું નિરૂપણ કરો. ૧૦. જિનપૂજા સદનુકાનનું કારણ કઈ રીતે બને ? (બ) યોગ્ય જોડાણ કરો. (૧) જિનેશ્વર દેવ (A) પંચાગી પૂજા (૨) ધૂપપૂજા (B) પૂજાઉપકરણ (૩) જિનેશ્વર નમસ્કાર (c) ઉચ્ચારણ દોષ (૪) ભવભય (D) ગંભીર (૫) વ્યત્યાગ્રેડિત (E) દેવેન્દ્રપૂજિત (૬) સૂક્ષ્મબુદ્ધિગમ્ય અર્થ (F) અભ્યદયસાધક (૭) સર્વમંગલા (G) ઉત્કૃષ્ટ ગુણ આરૂઢ (૮) સાધુ (H) દ્રવ્યપૂજા (૯) શુભ વસ્ત્ર (1) સંવેગ (૧૦) વિનોપશમની પૂજા (4) સમકિતી (ક) ખાલી જગ્યા યોગ્ય રીતે પૂરો. ૧. ....... વિશેષણોથી વિશિષ્ટ એવા સ્તોત્રો વડે જિનેશ્વર ભગવંતોની સ્તવના કરવી. (૧૧, ૨૧, ૧૦૮, ૧0૮) ૨. મુખ પ્રક્ષાલન ...... સ્નાન છે. (દેશ, સર્વ, ગૌણ, પ્રધાન) મોક્ષની અભિલાષા એ ...... છે. (નિર્વેદ, સંવેગ, વૈરાગ્ય) મનોયોગપ્રધાન પૂજા એ ....... છે. (સમંતભદ્રા, સર્વમંગલા સર્વસિદ્ધિકલા). સ્તોત્રપૂજાના ....... વિશેષાગ છે. (૧૦, ૧૧, ૧૨) સોગાવંચકવાળા જીવને ....... પ્રધાન પૂજા હોય. (કાયયોગ, વચનયોગ, મનોયોગ) ધર્મપદ ....... નું બોધક છે. (પુણ્ય, નિર્જરા, શુભભાવ) જિનપૂજા એ ....... નું અમોધ કારણ છે. (સમ્યગ્દર્શન, સદનુકાન, સામાયિક) ૯. સર્વસિદ્ધિફલા પૂજા ....... ને હોય. (અપુનબંધક, પરમ શ્રાવક, સમકિતી, સાધુ) ૧૦. ક્રિયાઅવંચક યોગવાળા જીવની જિનપૂજા ....... હોય. (આગમપ્રધાન, વચનયોગપ્રધાન, ભાવપ્રધાન) નોંધ : આ પ્રશ્રપત્રમાં કોઈએ પેન-પેન્સીલ વગેરેથી કોઈ પણ નિશાની વગેરે ન કરવા ખ્યાલ રાખવો. Jain Education Intemational Page #37 -------------------------------------------------------------------------- ________________ २३२ नवमं षोडशकम् # પ્રતિભાશક્તિની પરીક્ષા કચ્છ • s { ૨ © : નં જે * = ૪ છે. (કચાણકંદલીની અનુપ્રેક્ષા) (અ) નીચેના પ્રશ્નોના વિસ્તારથી જવાબ આપો. ૧. કેવા પ્રકારના સ્તોત્રથી જિનપૂજા થાય ? તેના પાંચ ઉદાહરણ દર્શાવો. ખલિત, મિલિત, વ્યત્યાગ્રંડિત વગેરે દોષ ઓળખાવો. પૂજા કરતાં સ્તોત્રમાં લાભ શા માટે વધુ થાય ? વૈયાવચ્ચરૂપી તપ અવિરતસમકિતીને કેવી રીતે સંભવે ? અપુનબંધકની પૂજાનું ફળ શું હોય ? શા માટે ? જિનપૂજાના અધિકારીનું લક્ષણ સમજાવો. સાધુને જિનપૂજાનો અધિકાર કેમ નથી ? પૂજામાં ભાવવિશુદ્ધિ, માર્ગવિશુદ્ધિ અને વિધિવિશુદ્ધિ સમજાવો. શ્રાવક જિનપૂજા ન કરે તે શા માટે મૂઢતા કહેવાય ? જિનપૂજાકર્તવ્યતા વિશે શ્રીઅભયદેવસૂરિજી મ. નો અભિપ્રાય શું છે ? (બ). નીચેના પ્રશ્નોના સંક્ષેપમાં જવાબ આપો. ભગવાનને ન ચડાવાય તેવા ફળ-ફૂલોના કોઈ પણ બાર પ્રકાર જણાવો. ત્રિકાલપૂજાના વ્યકિતગત ફળ જણાવો. અષ્ટવિધ પૂજાના બે પ્રકાર ઓળખાવો. ૧૭ પ્રકારી પૂજાને ઓળખાવો. ૨૧ પ્રકારી પૂજા સમજાવો. અષ્ટપ્રકારી પૂજાના દ્રવ્ય-ભાવ ફળ બતાવો. ૭. કેવા પ્રકારની ભાવવૃદ્ધિથી જિનપૂજા કરવાની હોય ? ૮. કોની ત્રિકાલ જિનપૂજા નિષ્ફળ જાય ? ૯. કેવા વસ્ત્રથી પૂજા ન થાય ? તેની આઠ રીતે ઓળખાણ આપો. ૧૦. લલિતવિસ્તરા ગ્રંથ મુજબ શકસ્તવ બોલવાની વિધિ જણાવો. સ્તોત્રપૂજના લાભ જણાવો. ૧૨. અષ્ટક પ્રકરણ મુજબ શુદ્ધપૂજા કેવી રીતે થાય ? ૧૩. સ્નાનની જયણા બતાવો. ૧૪. જિનપ્રતિમાની પૂજા-સ્તવના વગેરે કેવો વિનય કહેવાય ? ૧૫. સાધુને દોષિત ગોચરી વહોરાવનારને તેના નિમિત્તે શું ફળ મળે ? ૧૬. અપુનર્બધકને શુભાનુબંધ કેમ નથી હોતા ? ૧૭. 'કોટિ દ્રવ્યપૂજા = ૧ સ્તોત્રપૂજા' કહેવાનો આશય શું છે ? ૮. સ્તોત્રપૂજા ઉપયોગપૂર્વક શા માટે કરવાની ? ૯. સ્તોત્રપૂજાનું ઉત્તરાધ્યયનસૂત્ર મુજબ શું ફળ મળે ? ૨૦. ‘સર્વસિદ્ધિફલા’ પૂજાનું સ્વરૂપ સમજાવો. ખાલી જગ્યા પૂરો. ભગવાનને એઠું-હલકું નૈવેધ-ફળ ધરવાથી ....... કર્મ બંધાય. (મોહનીય, અંતરાય, નીચગોત્ર) ગૃહસ્થોને અપવાદનું કારણ ....... છે. (આજીવિકાછેદ, માંદગી, કૌટુંબિક સમસ્યા) દરિદ્રતારૂપી પહાડને તોડવા માટે જિનપૂજા ...... સમાન છે. (વિજળી, વજ, તોફાન) દેરાસરનો કાજો લેવાથી .... ઉપવાસનું ફળ મળે. (૧, ૧૦૦, ૧૦૦). દ્રવ્યપૂજામાં દ્રવ્યશબ્દ ..... અર્થમાં વપરાયેલ છે. (ગૌણ, પ્રધાન, ઔપચારિક). શકસ્તવથી જિનપૂજા કરનાર ..... ની જેમ સુખી થાય છે. (રાવણ, દેવપાલ, નાગકેતુ) ૧. Jain Education Intemational Page #38 -------------------------------------------------------------------------- ________________ 88 पुण्यानुबन्धिपुण्यन्यास-प्रशान्तवाहिताविचारः २३३ दशमं सदनुष्ठानषोडशकम 'सदनुष्ठानं लभते (७/१६) इत्युक्तम् । तत्स्वरूपमेवाऽऽह -> 'सदनुष्ठानमित्यादि । सदनुष्ठानमतः खलु बीजन्यासात्प्रशान्तवाहितया । सञ्जायते नियोगात् पुसां पुण्योदयसहायम् ॥१०/१॥ सदनुष्ठानं अतः खलु = उचितक्रमजनितादेव बीजन्यासात् = पुण्यानुबन्धिपुण्यनिक्षेपात्, प्रशान्तं वोढुं शीलं यस्य तद्धावस्तत्ता तया चित्तसंस्काररूपया, सआयते = जिष्पद्यते, नियोगात् = अभ तया चित्तसंस्काररूपया, सायते = जिष्पद्यते, नियोगात् = अभ्यासात् पुंसां = मनुष्याणां पुण्योदयसहायं = 'पुण्याजुभावसहकृतम् ॥१०/१|| तदेव भेदत आह -> 'तदित्यादि । कल्याणकन्दली __मूलग्रन्थे दण्डान्वयस्त्वेवम् -> अतः खलु प्रशान्तवाहितया बीजन्यासात् नियोगात् पुंसां पुण्योदयसहायं सदनुष्ठानं सञ्जायते ॥१०/१॥ उचितक्रमजनितादेव = सद्धर्मक्रियाक्रमगतं यत् द्रव्य-क्षेत्र-काल-ध्वन्यवस्थाऽधिकार-स्थापनादिसम्बन्धि औचित्यं तज्जनितादेव पुण्यानुबन्धिपुण्यनिक्षेपात् । एतावता द्रव्याद्यौचित्यनिरपेक्षतायां तत्प्रतिक्षेपे वा पुण्यानुबन्धिपुण्यबन्धाऽसम्भव आवेदितः, कारणं विना कार्यानुदयात् । यद्वा उचितक्रमजनितादेव = चरमावर्तप्रवेशाऽपुनर्बन्धक-मार्गाभिमुख-मार्गपतित-सम्यग्दृष्ट्याधुचिताऽवस्थाक्रमेणैव निष्पन्नात् पुण्यानुबन्धिपुण्यनिक्षेपात् । एतेन पापानुबन्धिपाप-पापानुबन्धिपुण्य-निरनुबन्धपुण्य-मन्दशुभानुबन्धिपुण्यमध्यमपुण्यानुबन्धिपुण्य-प्रबलपुण्यानुबन्धिपुण्यबन्ध इत्येवं क्रमेण कर्मबन्धः यथाक्रमं भवाभिनन्दि-ग्रन्ध्या-सन्नाऽभव्याऽ-पुनर्बन्धक मार्गाभिमुख-मार्गपतित-सम्यग्दृष्ट्यादीनां प्रायशो भवतीति विद्योतितम् । एतावता कालाभिधानं कारणमावेदितम् । पुण्यानुबन्धिपुण्यन्यासः प्रशान्तवाहितया सआयते । प्रशान्तवाहितया = चित्तसंस्काररूपया = विशुद्धचित्त-संस्कारात्मिकया । अष्टकवृत्तिकृत्तु -> स्व-परोपकारकरणधर्मया प्रशान्तवाहितया <- [७/१] इत्याचष्टे व्यवहारनयेन । श्रीमुनिचन्द्रसूरयस्तु ललितविस्तरापञ्जिकायां -> प्रशान्तः = रागादिक्षयक्षयोपशमोपशमवान्, वहति = वर्तते, तच्छीलश्च यः स तथा तद्भावस्तत्ता - [पृ.११७] इत्याचक्षते । तत्त्ववैशारद्यां -> व्युत्थानसंस्कारमलरहितनिरोधसंस्कारपरम्परामात्रवाहिता = प्रशान्तवाहिता - [पा. यो. सू.३/१० त.वै.पृ.२८८] इत्याचष्टे । -> 'प्रशान्तवाहिता = निश्चल-निरोधधारया वहनं' - [यो.वा.पृ.२८८] इति योगवार्तिककारः विज्ञानभिक्षुः । भोजमते तु -> परिहृतविक्षेपतया सदृशपरिणामप्रवाहः = प्रशान्तवाहिता - [राजमार्तण्ड पृ.१२३] | भावागणेशवृत्तौ च -> प्रशान्तवाहिता = निश्चलप्रवाहः <- इति प्रोक्तम् । नागोजीभट्टवृत्तौ तु -> प्रशान्तवाहिता = व्युत्थानसंस्काररहितचिरकालवाहिता - [पा.यो.सू.३/१० ना.वृ.पृ.१२३] इत्युक्तम् । -> श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा शुभाशुभम् । न हृष्यति ग्लायति च स शान्त इति कथ्यते ।। [४/३२] इति महोपनिषद्वचनात् हर्षशोकादितरङ्गरहिता एकाग्रवृत्तिधारा = प्रशान्तवाहिता <- इत्यपि वदन्ति । तादृशप्रशान्तवाहितया अभ्यासात् = पुनः पुनः परिशीलनात् पुण्यानुभावसहकृतं = विधिवज्जिनपूजाद्युपार्जितविशुद्धपुण्यविपाकोदयलब्धबाह्यधर्मसामग्रीसाहाय्यकं सदनुष्ठानं सञ्जायते । इत्थञ्च प्रशान्तवाहिता = स्वभावाभिधानं कारणं, अभ्यासः = पुरुषार्थाख्यं कारणं, पुण्यानुभावः = कर्मनामकं ॐ २तिहायिनी 3 ૯ માં થોડશકમાં “જિનપૂજક સદનુકાન પામે છે' આ વાત જણાવી. ૧૦ મા થોડશકમાં સદનુકાનના સ્વરૂપને મૂલકારથી | पे छे. ગાથાર્થ :- આ રીતે જ પ્રશાંતવાહિતાથી બીજન્યાસ થવાના કારણે પુરુષોને પુણ્યોદય સહકૃત સદનુષ્ઠાન અભ્યાસ કરવાથી भणे छे. [१०/१] ઢીકાર્ચ - ચિત્તસંસ્કાર સ્વરૂપ પ્રશાંતવાહિતાથી ઉચિત ક્રમથી ઉત્પન્ન થયેલ એવા જ પુણ્યાનુબંધી પુણ્યને વાવવાથી અભ્યાસ ધ કરવાના લીધે પુરુષોને પુણ્યના પ્રભાવથી સહકૃત એવું સદનુષ્ઠાન પ્રાપ્ત થાય છે. [૧૦/૧] જ8 સાત પ્રકારનું અદ્ભુત એશિલ્ય વિશેષાર્થ :- આ શ્લોકમાં બે વાત વિશેષ ધ્યાન દેવા યોગ્ય છે. [૧] સદનુકાનપ્રયોજક પુણયાનુબંધી પુણ્યની વાવણી १. मुद्रितप्रतौ -> तद्भावस्त <- इति पाठः, ह.प्रतौ च 'तत्तया' इतिपाठः । २. ह.प्रतौ -> 'पुण्यानुभवसहकृतम्' <- इति पाठः सोऽपि शुद्धः । Jain Education Intemational Page #39 -------------------------------------------------------------------------- ________________ २३४ दशमं षोडशकम् ॐ सदनुष्ठानसामान्यस्य मोक्षकारणत्वम् तत्प्रीति-भक्ति-वचनाऽसङ्गोपपदं चतुर्विधं गीतम् । तत्त्वाभिज्ञैः परमपदसाधनं सर्वमेवैतत् ॥१०/२॥ तत् = सदनुष्ठानं प्रीति-भक्ति- वचजाऽसङ्गा एते शब्दा उपपदानि = पूर्वपदानि यस्य तत्तथा चतुर्विधं गीतं |= शब्दितं तत्त्वाभिज्ञैः = तत्त्वविद्भिः परमपदस्य मोक्षस्य साधनं सर्वमेव एतत् = चतुर्विधं प्रीत्यनुष्ठानं, भक्त्यनुष्ठानं वचनानुष्ठानमसङ्गानुष्ठालय || १० / २॥ तत्राऽऽद्यस्वरूपमाह - 'यत्रेत्यादि । यत्राssदरोऽस्ति परमः प्रीतिश्च हितोदया भवति कर्तुः । शेषत्यागेन करोति यच्च तत्प्रीत्यनुष्ठानम् ||१० / ३॥ कल्याणकन्दली તારાં, સમ્યકૃયાદ્યવસ્થા = कालाभिधानं कारणं, नियतिनामकं पञ्चमं कारणञ्च सामर्थ्यगम्यम् । एतत्पञ्चकारणसमवायं | विना दर्शितसदनुष्ठानं नैव जायत इत्यपि सूचितम् । प्रशान्तवृत्तिकं चित्तं परमानन्ददायकम् । असंप्रज्ञातनामाऽयं समाधिfશિનાં પ્રિયઃ || ← [૨/૪] કૃતિ મુક્ત્તિોપનિષદ્ધધનના સ્મર્તવ્યમત્ર ૫૦/શા मूलग्रन्थे दण्डान्वयस्त्वेवम् तत्त्वाभिज्ञैः तत् प्रीति-भक्ति-वचनाऽसङ्गोपपदं चतुर्विधं गीतम् । सर्वमेवैतत् परमपदसाधनम् ૫૦/૨૫ વં ારિાફીક્ષ દ્વાત્રિંશિાપુરારો [કા.કા.૨૮/૮] સમુદ્ભૂતા | एतदर्थानुपातिनी गाथा सम्बोधप्रकरणे [१ / २३२ ] चैत्यवन्दनमहाभाष्ये च > अन्नं च जिणमयम्मी चउब्विहं वन्नियं अणुट्ठाणं । पीइजुयं भत्तिजयं वयणपहाणं असंगं च ॥ ८८७॥ - इति । योगदीपिकाऽतिरोहितार्थैव नवरमुत्पत्तिक्रमेण प्रीत्यादि - | सदनुष्ठानक्रमोऽवगन्तव्यः । तदुक्तं शिक्षाविंशिकायां -> पढममहं पीईविऊ पच्छा भत्ती उ होइ एयस्स । आगममित्तं હે તો સંનત્તમાંતા | ← [o૨/૨૭] રૂતિ ચતુર્વિધત્વમનુષ્ઠાનસ્ય | યોગવિશિષ્ઠાયામપિ -> एयं च पीइभत्तागमाणुगं तह असंगताजुत्तं । नेयं चउब्विहं खलु एसो चरमो हवइ जोगो ॥ - [૭/૨૮] ફ્લેવમુક્તમ્ ॥૨૦/રા ઉચિત ક્રમથી = ક્રિયાક્રમગત ઔચિત્યથી થાય છે. ક્રિયાઓના ક્રમમાં રહેલ ઔચિત્ય એ દ્રવ્યસંબંધી, દેશસંબંધી, કાળસંબંધી, ધ્વનિસંબંધી, અવસ્થાસંબંધી, અધિકારસંબંધી, સ્થાપનાસંબંધી એમ અનેક પ્રકારનું હોય છે. ઔચિત્યયુક્ત ક્રિયાઓને ક્રમિક રીતે કરવાથી પુણ્યાનુબંધી પુણ્ય બંધાય છે. દા.ત. અષ્ટપ્રકારી પૂજાનો જે ક્રમ છે તે ક્રમથી પૂજા કરવામાં ઉચ્ચ ઉચ્ચતર એવા દ્રવ્યનો વાપરવા, નાના, મધ્યમ, મોટા એ રીતે પુષ્પ ગોઠવવા, નિર્માલ્ય કે હલકા દ્રવ્યનો ત્યાગ કરવો. તે દ્રવ્યસંબંધી ઔચિત્ય જાણવું, યોગ્ય સ્થાનમાં રહીને બીજાને દર્શનાદિમાં અંતરાય ન થાય તે રીતે ઊભા રહીને પૂજા કરવી તે દેશસંબંધી ઔચિત્ય કહેવાય. આગમોક્ત યોગ્ય કાળે પૂજા કરવી તે કાળસંબંધી ઔચિત્ય જાણવું. મધુર, મધ્યમ, મૃદુ, ગંભીર, લયબદ્ધ સ્વરે સ્તુતિ, સ્તવન બોલવા તે સ્તોત્રપૂજાગત ધ્વનિસંબંધી ઔચિત્ય જાણવું. પ્રભુજીની જન્માવસ્થા, રાજ્યાવસ્થા અને શ્રમણાવસ્થાવાળી પિંડસ્થ દશા, કેવલીઅવસ્થાસ્વરૂપ પદસ્થ દશા અને સિદ્ધાવસ્થાસ્વરૂપ રૂપાતીત દશાનું યોગ્ય રીતે ભાવન કરી પ્રભુભક્તિ કરવી તે અવસ્થાસંબંધી ઔચિત્ય જાણવું. સામાયિક-પૌષધ, ઉપધાન વગેરેમાં ન હોય તો પૂજકને પૂજાનો અધિકાર મળે છે. તેથી તે અધિકારને અનુસરીને [તેનું ઉલ્લંઘન કર્યા વિના] પૂજા થાય તો અધિકારસંબંધી ઔચિત્ય જળવાય. તે જ રીતે ધાતુ-આરસ વગેરેથી નિર્મિત પ્રતિમાની પક્ષાલ પૂજા થાય. જ્યારે ચંદન-માટી વગેરેમાંથી બનેલી પ્રતિમાની પક્ષાલ પૂજા નહિ પણ વાસક્ષેપ વગેરેથી પૂજા કરવી તે સ્થાપનાસંબંધી ઔચિત્ય જાણવું. આ રીતે ઉચિત ક્રમથી થતી પ્રભુપૂજા દ્વારા પુણ્યાનુબંધી પુણ્યની પ્રાપ્તિ થાય છે. અથવા ચરમાવર્તકાળમાં પ્રવેશ થયા પછીની અપુનર્બંધક, માર્ગાભિમુખ, માર્ગપતિત, સમ્યગ્દષ્ટિ વગે૨ે ઉચિત અવસ્થાના ક્રમથી પુણ્યાનુબંધી પુણ્ય ઉત્પન્ન થાય છે - એમ કહી શકાય. અપુનર્બંધક વગેરે દશામાં નિરનુબંધી કે મંદ શુભાનુબંધી પુણ્ય બંધાય. સમકિતીને વિશિષ્ટ પુણ્યાનુબંધી પુણ્ય બંધાય. [૨] પ્રશમ ભાવને વહન કરવાના સ્વભાવ સ્વરૂપ પ્રશાંતવાહિતાથી જિનપૂજા વગેરેનું અનુશીલન સેવન કરવાથી પુણ્યાનુબંધી પુણ્યનો બંધ થાય છે તેમ જ આરાધનાની સામગ્રી આપનાર પુણ્યનો ઉદય થાય છે. તેનાથી સદનુષ્ઠાન મળે. માટે શાંત ચિત્તે ભગવાનની ભક્તિ કરવી. એવું વિધાન ફલિત થાય છે. [૧૦/૧] ભેદ બતાવવા દ્વારા સદનુષ્ઠાનનું મૂલકારથી વર્ણન કરે છે. ગાથાર્થ :- સદનુષ્ઠાનના સ્વરૂપને જાણનારાઓએ પ્રીતિ, ભક્તિ, વચન અને અસંગ શબ્દ જેનું ઉપપદ છે એવું સદનુષ્ઠાન ચાર પ્રકારનું જણાવેલ છે. આ દરેક સદનુષ્ઠાન મોક્ષનું સાધન છે. [૧૦/૨] સદનુષ્ઠાનના ૪ કાર ટીકાર્ય :- પ્રીતિ, ભક્તિ, વચન અને અસંગ શબ્દ જેના પૂર્વપદમાં રહેલ છે તે સદનુષ્ઠાન ચાર પ્રકારનું છે. એમ તેના સ્વરૂપને જાણનારાઓએ કહેલ છે. તેથી તેના નામ થશે પ્રીતિઅનુષ્ઠાન, ભક્તિઅનુષ્ઠાન, વચનાનુષ્ઠાન અને અસંગઅનુષ્ઠાન. આ બધા જ મોક્ષના સાધન છે. [૧૦/૨] - તેમાંથી પ્રીતીઅનુષ્ઠાનના સ્વરૂપને મૂલકારશ્રી જણાવે છે. ગાથાર્થ :- જે અનુષ્ઠાનમાં કર્તાને પરમ આદર હોય અને હિતકારી ઉદયવાળી પ્રીતિ હોય અને બીજા પ્રયોજનોને છોડીને Jain Education Intemational Page #40 -------------------------------------------------------------------------- ________________ ॐ प्रीति-भक्त्यनुष्ठानविचारः ॐ २३५ यत्र अनुष्ठाने आदरः = यत्नातिशयः अस्ति, प्रीतिश्च अभिरुचिरूपा, हित उदयो यस्याः सा तथा भवति कर्तुः = अनुष्ठातुः शेषाणां प्रयोजनानां त्यागेज च तत्काले यच्च करोति तदेकमात्रनिष्ठतया तत्प्रीत्यनुष्ठानं ज्ञेयम् ॥१०/३|| द्वितीयमाह --> ‘गौरखे त्यादि । गौरवविशेषयोगाद् बुद्धिमतो यद्विशुद्धतरयोगम् । क्रिययेतरतुल्यमपि ज्ञेयं तद्भक्त्यनुष्ठानम् ॥१०/४॥ गौरवं = गुरुत्वं = पूज्यत्वं तस्य विशेषयोगः = अधिकसम्बन्धः ततः, बुद्धिमतः = विशेषग्राहिधीशालिनः यदनुष्ठानं 'विशुद्धतरयोगं = परिशुद्धतरव्यापार क्रियया = बाह्यकारणेन इतस्तुल्यमपि = प्रीत्यनुष्ठानतुल्य - कल्याणकन्दली मूलग्रन्थे दण्डान्वयस्त्वेवम् > यत्र कर्तुः परम आदरः अस्ति हितोदया च प्रीतिः भवति यच्च शेषत्यागेन [कर्ता] करोति तत् प्रीत्यनुष्ठानम् ॥१०/३।। इयश्च कारिका पञ्चाशकवृत्ति-दीक्षाद्वात्रिंशिकावृत्ति-योगविंशिकावृत्त्यादौ [पंचा.२/ ४० द्वा.द्वा.२८/८ यो.गा.१८ वृ.पृ.१६] समुद्धृता वर्तते । तदुक्तं सम्बोधप्रकरणे मूलकारैः -> जं कुणइ पीइरसो वड्डइ जीवस्स उज्जुसहावस्स । बालाईण व रयणे पीइअणुट्ठाणमाहंसु -- ॥२३३।। एतदनुसारिणी गाथा चैत्यवन्दनमहाभाष्ये -> जं कुणओ पीइरसो वड्ढइ जीवस्स उजुसहावस्स । बालाईण व रयणे पीइअणुट्ठाणमेयं तु - ||८८८।। इत्येवं वर्तते । यत्रानुष्ठाने परमो यत्नातिशयः = अतिशयितप्रयत्नः = विशिष्टप्रयत्नः = जन्यतासम्बन्धेनाऽनुराग-सन्मानादिविशिष्टः प्रयत्नोऽस्ति हितोदया च प्रीतिरुत्पद्यते शेषत्यागेन च यत्क्रियते तत्प्रीत्यनष्ठानमिति तात्पर्यम । पौद्र नादिमुख्योद्देश्यकत्वे मनसोऽन्यत्र गतत्वे वा न प्रीत्यनुष्ठानं सम्भवतीति ध्येयम् । श्राद्धविधिवृत्तौ च -> यत्कुर्वतः प्रीतिरसोऽतिरुचिरूपो वर्धते तत्प्रीत्यनुष्ठानम् - (श्रा.वि.प्र.१-गाथा-७-पृ.१४२) इत्येवमुक्तम् ॥१०/३|| मूलग्रन्थे दण्डान्वयस्त्वेवम् -> क्रियया इतरतुल्यमपि गौरव विशेषयोगात् बुद्धिमतो यत् विशुद्धतरयोगं तत् भक्त्यनष्ठान ज्ञेयम् ॥१०/४|| इयमपि कारिका पञ्चाशक-दीक्षाद्वात्रिंशिका-योगविंशिकावृत्त्यादौ पं.२/४० द्वा.द्वा.गा.१८/८ यो.गा.१८] |समुद्भुता वर्तते । एतदनुसारेण चैत्यवन्दनमहाभाष्ये -> बहुमाणविसेसाओ मंदविवेगस्स भव्वजीवस्स । पुब्बिलसमं करणं भत्तिअणुट्ठाणमाहंसु ।।८८९।। - इत्युक्तम् । तस्य = पूज्यत्वस्य अधिकसम्बन्धः = आधिक्यज्ञानं, ततः = अधिकपूज्यत्वज्ञानात्, बाह्यकारणेन = बाह्याकारण प्रीत्यनुष्ठानतुल्यमपि आलम्बनीयस्याऽधिकपूज्यत्वधिया परिशुद्धतरव्यापारं भक्त्यनुष्ठानमिति तल्लक्षणं फलितम् । प्रीत्यनुष्ठाने थाय ते प्रीतिअनु४ान . [40/3] प्रीति अनुष्ठान - ટીકાર્ય :- તે પ્રીતિઅનુષ્ઠાન જાણવું કે જે અનુકાનમાં અનુમાન કરનારને આદર = વિશિષ્ટ પ્રયત્ન હોય અને હિતકારી ઉદયવાળી અભિરુચિ હોય. તેમ જ અનુકાનના સમયે બીજા પ્રયજનોને છોડીને તે અનુકાનમાં જ મન મૂકીને કર્તા અનુમાન ३३ ते प्रीतिअनुष्ठान Punj. [१०/3] ' વિશેષાર્થ :- પ્રીતિઅનુમાનમાં ૩ બાબત ધ્યાન દેવા યોગ્ય છે. [૧] અનુષ્ઠાનનો લૂખો-શુષ્ક આદર ન જોઈએ. પણ સક્રિય આદર જોઈએ. આ વાતને જણાવવા માટે શ્રીમદ્જીએ કહ્યું આદર = યત્નાતિશય = અતિશયિત પ્રયત્ન = વિશિષ્ટ પ્રયત્ન અર્થાત્ અનુરાગ-સન્માનયુક્ત પ્રયત્ન. (જન્યતાસંબંધથી અનુરાગ-સન્માનવિશિષ્ટ પ્રયાસ.) [૨] પ્રસ્તુત સદનુકાન સંબંધી પ્રીતિ એ અનુકાનના કર્તાને હિતકારી ઉદયવાળી જોઈએ. પૌગલિક પ્રીતિ અહિતકારી છે. તેથી અનુમાનવિષયક પ્રીતિ કેવળ પૌલિકસ્વાર્થપ્રેરિત કે માત્ર યશકીર્તિકામનાપ્રયુક્ત કે મુખ્યતયા પારલૌકિક-સ્વર્ગાદિલાભઉદ્દેશ્યક ન હોવી જોઈએ. તો જ તે સદનુકાન પ્રીતિઅનુષ્ઠાન બની શકે. [૩] પ્રસ્તુત અનુષ્ઠાન કરતી વખતે મન માત્ર પ્રસ્તુત અનુકાનમાં જ રક્ત = મગ્ન હોવું જોઈએ. મનમાં બીજીत्री स्तुमो-प्रयोजनो-विशारी २मता होय तो मनु४ान प्रीतिभनु४ान नभनी शहे. [१०/3] ભક્તિ અનુકાનને મૂલકારશ્રી જણાવે છે. ગાગાર્જ :- ક્રિયાથી પ્રીતિઅનુષ્ઠાન જેવું પણ ગૌરવિતના સંબંધવિશેષથી બુદ્ધિમાનનું જે વિશિષ્ટ વિશુદ્ધપ્રવૃત્તિવાળું સદનુકાન खो तेने मस्तिमनुपान . [10/४] E] ભક્તિઅનુષ્ઠાન | ટીકાર્ચ :- પૂજ્યત્વના ચઢિયાતા સંબંધથી વિશિષ્ટ પ્રજ્ઞાવાળા જીવનું જે અતિવિશુદ્ધ પ્રવૃત્તિવાળું અનુષ્ઠાન બાહ્ય આકારથી ११. मुद्रितप्रती -> 'विशुद्धतरव्यापारं' <- इत्यशुद्धः पाठो मूलानुसारेण । Jain Education Intemational Page #41 -------------------------------------------------------------------------- ________________ २३६ दशमं षोडशकम् % प्रीति-भक्तिभेदकलिङ्गोपदर्शनम् 08 ||मपि शेयं तत् = एवम्विधं भक्त्यनुष्ठानम् ॥१०/४|| 'क: पुनः प्रीति-भवत्योर्विशेषः ?' उच्यते -> 'अत्यन्ते'त्यादि । अत्यन्तवल्लभा खलु पत्नी तद्वद्धिता च जननीति । तुल्यमपि कृत्यमनयोतिं स्यात् प्रीति-भक्तिगतम् ॥१०/५॥ अत्यन्तवल्लभा खलु = अत्यन्तप्रियैव पत्नी = भार्या, तदवत् = पत्नीवत् अत्यन्तेष्टैव 'हिता च = हितकारिणी इति कृत्वा जननी = माता, तुल्यमपि = सहशमपि कृत्यं भोजनाच्छादनादि अनयोः = जनजीपत्त्योः ज्ञातं = उदाहरणं स्यात् प्रीति-भक्तिगतं = प्रीति-भक्तिविषयम् । प्रीत्या पत्न्याः क्रियते भक्त्या मातुरितीयान विशेष इति भावः । प्रीतित्व-भक्तित्वे क्रियागुण-मानोरथिकहर्षगतौ जातिविशेषाविति तर्कानुसारिणः ॥१०/५|| कल्याणकन्दली पूज्यत्वसामान्यबुद्धिर्विद्यते वा न वा भक्त्यनुष्ठाने तु पूज्यत्वविशेषबुद्धिः नियमात् विद्यत इत्यनयोर्विशेष इति ध्येयम् । तदुक्तं दीक्षाद्वात्रिंशिकावृत्तौ -> सुन्दरतामात्राऽऽहितरुचिपूर्वकानुष्ठानमाद्यं, गौरवाऽऽहितरुचिपूर्वकानुष्ठानं द्वितीयम् - [द्वा.द्वा. २८/८] ॥१०/४॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> पत्नी अत्यन्तवल्लभा खलु, तद्वत् च जननी हितेति । अनयो: तुल्यमपि कृत्यं प्रीतिभक्तिगतं ज्ञातं स्यात् ।।१०/५।। इयमपि कारिका पञ्चाशक-दीक्षाद्वात्रिंशिका-योगविंशिकावृत्त्यादौ [पं.२/४० द्वा.द्वा. २८/८ यो.गा.१८] समुद्धृता वर्तते । एतदनुसारिणी गाथा सम्बोधप्रकरणे [२३४] चैत्यवन्दनमहाभाष्ये च -> तुल्लंपि पालणाई जाया-जणणीण पीइ-भत्तिगयं । पीईभत्तिजुयाणं भेओ नेओ तहेहंपि ।।८९०|| - इत्युक्ता । भोजनाऽऽच्छादनादीति । उपलक्षणात् आलिङ्गनादिकमपि बोध्यम्, परिणामभेदात् क्रियाभेदः । इदमेवाभिप्रेत्योक्तं -> 'सव्वाण वि सुद्धीणं मणसुद्धी चेव उत्तमा लोए । आलिंगइ भत्तारं भावेणण्णेण पुत्तं च ॥ - [ ] इति । तदुक्तं स्कन्दपुराणेऽपि -> भावशुद्धिः परं शौचं प्रमाणं सर्वकर्मसु । अन्यथाऽऽलिङ्ग्यते कान्ता भावेन दुहितान्यथा ।। - [मा.कौ.४२/६२] इति । । प्रीतित्व-भक्तित्वे क्रियागुणमानोरथिकहर्षगतौ = सन्तोष्य-पूज्यसम्बन्धि-क्रियाऽऽनुगुण्येन यो मनोगतो हर्षः तनिष्ठौ जातिविशेषाविति । सन्तोष्य-पूज्यसम्बन्धिकृत्यगोचरेतिकर्तव्यताबोधजन्यो यो मानसहर्षः तद्गतौ जातिविशेषाविति यावत्तात्पर्यम् ।। પ્રીતિઅનુષ્ઠાન જેવું હોવા છતાં પણ તેને ભક્તિઅનુષ્ઠાન જાગવું. [૧૦/૪] . ' વિશેષાર્થ :- પ્રીતિઅનુકાનમાં ભગવાન પ્રત્યે પ્રિયત્વની બુદ્ધિ હોય છે. જ્યારે ભક્તિઅનુકાનમાં ભગવાન પ્રત્યે પૂજ્યત્વની બુદ્ધિ હોય છે. પ્રિયત્વબુદ્ધિ કરતાં પૂજ્યત્વબુદ્ધિ ચઢિયાતી છે. પ્રાથમિક કક્ષાની બુદ્ધિથી ભગવાનમાં પ્રિયત્નનું ભાન થાય છે. વિશિષ્ટ પ્રજ્ઞા દ્વારા ભગવાનમાં પૂજ્યત્વનું ભાન થાય છે. તેથી જ પ્રીતિઅનુકાનમાં જેવા પ્રકારની શુદ્ધિવાળી પ્રવૃત્તિ હોય છે તેના કરતાં વધારે શુદ્ધિવાળી પ્રવૃત્તિ ભક્તિઅનુકાનમાં હોય છે. આ અનુષ્ઠાન બાહ્ય આકારથી પ્રીતિઅનુષ્ઠાન જેવું હોવા છતાં વસ્તુસ્થિતિથી ભકિતઅનુષ્ઠાન જાગવું. શ્રીહરિભદ્રસૂરિ મહારાજે યોગની ત્રીજી દષ્ટિમાં પ્રીતિઅનુકાન બતાવેલ છે. ચોથી દષ્ટિમાં ભક્તિઅનુષ્ઠાન બતાવેલ છે. ત્રીજી અને ચોથીદૃષ્ટિ પ્રથમ ગુણસ્થાનક હોવા છતાં મિથ્યાત્વ મંદ છે. પરંતુ આનો અર્થ એવો નહિ કરવાનો કે પ્રીતિ-ભક્તિઅનુષ્ઠાન કરનારા મિથ્યાત્વી હોય. પરંતુ પ્રીતિઅનુષ્ઠાનનો આરંભ ત્રીજી દૃષ્ટિથી થાય અને તેને ૬/૭ ગુણસ્થાનક સુધી ટકે છે. ભક્તિ અનુષ્ઠાનનો આરંભ ચોથી દષ્ટિથી થાય અને ૬/૭ ગુણસ્થાનક સુધી રહી શકે છે. ગૌતમસ્વામીજીના દૃષ્ટાંતથી || या पात योग्य माय छे. मे अभने बाण छ. [१०/४] પ્રીતિ અને ભક્તિમાં શું ભેદ છે ?' આ પ્રશ્નનો જવાબ આપતા ગ્રંથકારશ્રી કહે છે કે – ગાથાર્થ :- પત્ની અત્યંત વહાલી જ છે. હિતકારી હોવાથી માતા, પત્નીની જેમ, અત્યંત વહાલી જ છે. તે બન્ને સંબંધી કાર્ય સમાન હોવા છતાં પણ ભિદ રહેલો છે. આ પ્રીતિ-ભકિતવિષયક ઉદાહરણ છે. [૧૦/૫] પ્રીતિતત્વ-ભક્તિત્વ જાતિ છે , ઢીકાર્ય :- પુરુષને પત્ની અત્યંત પ્રિય જ છે. પત્નીની જેમ માતા અત્યંત પ્રિય છે, કારણ કે તે હિત કરનાર છે. ભોજન, વસ્ત્ર લાવવા વગેરે પત્ની સંબંધી અને માતા સંબંધી કાર્ય સરખા હોવા છતાં પણ તે બન્ને કાર્યોમાં ભેદ છે. તે પ્રસ્તુતતમાં પ્રીતિવિષયક અને ભક્તિવિષયક કમિક ઉદાહરણ સંભવે છે. કહેવાનો આશય એ છે કે પતિ પત્ની સંબંધી કાર્ય પ્રેમથી કરે છે અને માતાસંબંધી કાર્ય ભક્તિથી કરે છે. આ વિશેષતા છે. તાર્કિક લોકો એમ કહે છે કે – પ્રીતિત્વ અને ભક્તિ એ ક્રિયાઅનુકૂલ માનસિક पमा खेल विशेष छे. [१०/५] વિશેષાર્થ :- પત્ની પ્રેમનો વિષય હોવાથી પત્નીસંબંધી કાર્યને પતિ પ્રીતિથી કરે છે. માતા ભક્તિનો વિષય હોવાથી માતાસંબંધી ||१. मुद्रितप्रती 'हिता च' इति नास्ति । Jain Education Intemational Page #42 -------------------------------------------------------------------------- ________________ 8 प्रीतित्व- भक्तित्वविचारः तृतीयमाह -> 'वचनेत्यादि । वचनात्मिका प्रवृत्तिः सर्वत्रौचित्ययोगतो तु । वचनानुष्ठानमिदं चारित्रवतो नियोगेन || १० / ६ ॥ क्रियारूपा सर्वत्र वचनात्मिका = 'आगमार्थानुस्मरणाऽविनाभाविनी प्रवृत्तिः सर्वस्मिन् धर्मव्यापारे क्षान्ति-प्रत्युपेक्षादौ औचित्ययोगतः देश-काल- पुरुष - व्यवहाराद्यानुकूल्येन या तु भवति इदं = एवं प्रवृत्तिरूपं वचनानुष्ठानं चारित्रवतः = साधोः नियोगेन नियमेन भवति, तस्यैव भवदुर्गलङ्घनषष्ठगुणस्थानाऽ = कल्याणकन्दली = | इदमेवाभिप्रेत्य योगविंशिकावृत्तौ -> प्रीतित्व- भक्तित्वे सन्तोष्य-पूज्यकृत्य कर्तव्यताज्ञानजनितहर्षगतौ जातिविशेषौ <[गा. १८ वृ. पृ. १६] इत्युक्तम् । यद्वा क्रियागुणः = क्रियानुगुणः क्रियानुकूलः = क्रियाफलकः सन्तोष्य-पूज्यसम्बन्धिस्वकार्यजनको यो मानसिकहर्षः तद्गतौ जातिविशेषौ प्रीतित्व- भक्तित्वे इति न प्रीत्यनुष्ठानेन भक्त्यनुष्ठानस्योपक्षय इति भावनीयम् । धर्मसङ्ग्रह टिप्पणके तु प्रस्तुतटीकाकृतैव -> वस्तुतः प्रीतित्व-भक्तित्वे इच्छागतजातिविशेषौ तद्वज्जन्यत्वेन प्रीति - भक्त्य - नुष्ठानयोर्भेदः <- इत्युक्तमिति ध्येयम् ॥१०/५ ॥ = मूलग्रन्थे दण्डान्वयस्त्वेवम् (-> सर्वत्र औचित्ययोगत: या तु वचनात्मिका प्रवृत्तिः इदं वचनानुष्ठानं, चारित्रवतो नियमेन ||१० / ६ ॥ इयमपि कारिका दीक्षाद्वात्रिंशिका योगविंशिकावृत्त्यादौ [द्वा. द्वा. २८/८ यो गा. पृ. १७ ] समुद्धृता वर्तते । एतदर्थानुपातिनी गाथा सम्बोधप्रकरणे [१ / २३५] चैत्यवन्दनमहाभाष्ये च - जो पुण जिणगुणचेईसुत्तविहाणेण वंदणं कुणइ । वयणाणुट्ठाणमिणं चरित्तिणो होइ नियमेण ॥। ८९१ ।। - इत्येवं वर्तते । आगमार्थानुस्मरणाविनाभाविनी = शास्त्रार्थानुसन्धान| पूर्विका कार्ये कारणोपचारात् वचनात्मिका क्षान्ति-प्रत्युपेक्षादौ क्षमाद्यान्तरिकनैश्चयिकयतिधर्म-प्रत्युपेक्षण-प्रतिलेखन-पिण्ड| विशोध्यादिबाह्यव्यावहारिकयतिधर्मसम्बन्धिनी देश - काल - पुरुष - व्यवहाराद्यानुकूल्येन क्रियारूपा प्रवृत्तिः वचनानुष्ठानं साधोः नियमेन = उपचारपरिहारेण भवति । वचनानुष्ठानं सर्वत्राऽऽगमात्मकप्रवृत्तिरूपं चरित्रिणः साधोः नान्यस्य पार्श्वस्थादेः <- (श्रा.वि.प्र.१ गा. ७ पृ. १४३ ) इति श्राद्धविधिवृत्तिकारः । एतावता -> शास्त्रार्थ प्रतिसन्धानपूर्वा भावसाधोः सर्वत्रोचितप्रवृत्तिः वचनानुष्ठानमिति पर्यवसितम् । तदुक्तं धर्मसङ्ग्रहटिप्पणके -> वचनानुष्ठानत्वं वचनस्मरणनियतप्रवृत्तिकत्वम् <- [ध.सं.गा. ३- पृ.६] इति । देश - काल - पुरुष - व्यवहारावस्था परिणामाद्यतिक्रमेण तु कर्तव्यस्याऽप्यकर्तव्यत्वात् । इत्थमेव जिनाज्ञाया व्यवस्थितत्वादिति प्रागुक्तमेव [ २ / १२ पृ. ५३ ] | अस्य साधुस्वामिकत्वं समर्थयति -> तस्यैव = साधोरेव भवदुर्गलङ्घनषष्ठगुणस्थानावाप्तेः, तत्र च = षष्ठगुणस्थानके Jain Education Intemational २३७ = = કાર્ય ભક્તિથી થાય છે. માટે બાહ્ય દૃષ્ટિએ પત્ની અને માતાસંબંધી ભરણ-પોષણ વગેરે કાર્ય સરખા દેખાવા છતાં વસ્તુતઃ ભિન્ન છે. તેમ પ્રીતિઅનુષ્ઠાન અને ભક્તિઅનુષ્ટાન બહારથી સમાન જણાતા હોવા છતાં વાસ્તવમાં તે બન્ને વિલક્ષણ જ છે. કારણના ભેદથી કાર્યમાં ભેદ માનવો ઉચિત જ છે. પ્રીતિ અને ભક્તિ અલગ-અલગ જ છે. - તાર્કિક વિદ્વાનોનો આશય એ છે કે - પ્રીતિ અને ભક્તિ એ બન્ને ક્રિયાઅનુકૂલ માનોરથિક હર્ષસ્વરૂપ હોવા છતાં તેમાં રહેલ પ્રીતિત્વ જાતિ અને ભક્તિત્વ જાતિ પરસ્પર ભિન્ન છે. પ્રીતિઅનુષ્ઠાનકારણતાવચ્છેદક તરીકે પ્રીતિત્વ જાતિ અને ભક્તિઅનુષ્ઠાનના કારણતાઅવચ્છેદકધર્મ તરીકે ભક્તિત્વ જાતિ સિદ્ધ થાય છે. કારણતાઅવચ્છેદક ધર્મ ભિન્ન હોવાના કારણે પ્રીતિઅનુષ્ઠાન અને ભક્તિઅનુષ્ઠાન સ્વરૂપ કાર્ય પણ ભિન્ન = સ્વતંત્ર સિદ્ધ થાય છે. માટે પુનરુક્તિ દોષ નથી. તથા પ્રીતિઅનુષ્ઠાનથી ભક્તિ અનુષ્ઠાન यरितार्थ = गतार्थ सिद्ध धतुं नथी. [१० / ५ ] મૂલકારશ્રી સદનુષ્ઠાનના ત્રીજા ભેદ સ્વરૂપ વચનાનુષ્ઠાનને જણાવે છે. ગાથાર્થ :- સર્વત્ર ઔચિત્યયોગથી જે વચનાત્મક પ્રવૃત્તિ થાય તે વચનાનુષ્ઠાન જાણવું. આ વચનાનુષ્ઠાન નિયમા સાધુને डोय छे. [१०/६ ] * साधुने वयनानुष्ठान ) ટીકાર્ય :- ક્ષમા, પડિલેહણ વગેરે સર્વ ધર્મવ્યવહારને વિશે દેશ, કાળ, પુરુષ, વ્યવહાર વગેરેને અનુકૂળ રીતે આગમોક્ત અર્થવિષયક સ્મરણથી વ્યાપ્ત એવી જે ક્રિયા થાય તે પ્રવૃત્તિસ્વરૂપ વચનાનુષ્ઠાન જાણવું. આ અનુષ્ઠાન નિયમા મુનિને હોય, १. मुद्रितप्रती ' आगमार्थस्य' इति पाठ: । २ मुद्रितप्रतौ इदमेवं प्रवृ... <- इत्यशुद्धः पदच्छेदः । ३ मुद्रितप्रतौ 'भवदुर्गलङ्गगं ष... ' इत्यशुद्धः पाठः । Page #43 -------------------------------------------------------------------------- ________________ २३८ दशमं षोडशकम् age मार्गानुसारिणि वचनानुष्ठानमंशतः सत् वाप्तेस्तत्र च लोकसंज्ञाऽभावात्, नान्यस्य, विपर्ययात् । निश्चयनयमतमेतत् । व्यवहारतस्त्वन्यस्यापि मागानुसारिणो वचने प्रवर्तमानस्य देशत इदं भवत्येवेति द्रष्टव्यम् ||१०|६|| तुर्यस्वरूपमाह => ‘સ્વિાતિ | | हि लोकसंज्ञाऽभावात् = भगवद्वचनप्रतिकूलायाः प्रभूतसंसाराभिनन्दिसत्त्वक्रियाप्रीतिरूपाया लोकसंज्ञाया विच्छेदात् । इदमेवाभिप्रेत्य पञ्चसूत्रे प्रवज्यापरिपालनसूत्रे -> पायं छिण्णकम्माणुबंधे खबर लोगसण्णं, पडिसोअगामी अणुसोअनिवित्ते सया सुहजोगे < [૮/૬] ત્યાઘુક્તમ્ | જ્ઞાનસરેપિ -> प्राप्तः षष्ठं गुणस्थानं भवदुर्गादिलङ्घनम् । लोकसंज्ञारतो न स्यात् | मुनिर्लोकोत्तरस्थितिः ॥ <- ( २२ / १) इत्युक्तम् । अयमेवाऽऽत्मानमनुभवति पूर्णानन्दस्वरूपेण । तदुक्तं अध्यात्मगीतायां -> लोकैषणादिसंज्ञातो मुह्यामि न स्वबोधतः । इत्येवं वर्तनादात्मा पूर्णानन्दोऽनुभूयते ||४७८ || - इति । व्यवच्छेदमाह -> नान्यस्य = न संसारिणो गृहस्थस्य, विपर्ययात् लोकसंज्ञासमन्वितत्वात् । निश्चयनयमतमेतत् । व्यवहारतः = कारणे कार्यत्वोपचारात् तु अन्यस्यापि मार्गानुसारिणः उपलक्षणत्वात् सम्यग्दृष्टेश्च वचने प्रवर्त्तमानस्य देशतः अंशतः इदं वचनानुष्ठानं भवत्येव, प्राक्तनदशायां सर्वथाऽसतः पश्चादप्ययोगात् । यथोक्तं योगविंशिकावृत्ती -> अपुनर्बन्धका अपि च व्यवहारादिहाधिकारिणो गृह्यन्ते <- [गा.१३ पृ.१२] । अत एव योगशतकेऽपि प्रदर्शितः गृहिणो योगसम्भवः सङ्गच्छते [यो.श.गा. ३१] । युक्तःञ्चैतत् मार्गानुसारिणोंऽशतोऽपि वचनानुष्ठानानभ्युपगमेऽग्रेतनावस्थालाभासम्भवात् । प्रागुक्तरीत्या प्रीति - | भक्त्यनुष्ठानेऽपि षष्ठगुणस्थानके स्वीकर्तव्ये इति ध्येयम् ||१० / ६ || = कल्याणकन्दली = કારણ કે સાધુ જ સંસારરૂપી કિલ્લાને ઓળંગી ગયા છે. આનું કારણ એ છે કે સાધુને હું ગુણસ્થાનક પ્રાપ્ત થયેલ છે. ૬ઠ્ઠા ગુણસ્થાનકે લોકસંજ્ઞા નથી હોતી. [માટે સાધુ સર્વત્ર ‘લોકો આ પ્રવૃત્તિથી ખુશ થશે કે નહિ ?' તે વિચારવાના બદલે ‘શાસ્ત્ર આમ કહે છે માટે મારે આમ કરવાનુ છે.’ આમ વિચારીને પ્રવૃત્તિ કરે છે. માટે વચનાનુષ્ઠાન સાધુને જ હોય.] સાધુથી ભિન્ન કોઈ જીવને વચનાનુષ્ઠાન ન હોય, કારણ કે સંસારી ગૃહસ્થોને હું ગુણસ્થાનક પ્રાપ્ત ન થયેલ હોવાથી તેઓ લોકસંજ્ઞાથી મુક્ત નથી હોતા. આ નિશ્ચય નયનો મત છે. વ્યવહાર નયથી તો સાધુ સિવાયના માર્ગાનુસારી ગૃહસ્થ પણ જિનવચનને વિચારીને પ્રવૃત્તિ કરે તો તેને આંશિક રીતે આ વચનાનુષ્ઠાન હોય જ છે. એમ જાણવું. [૧૦/૬] વિશેષાર્થ :- જિનવચનને અવશ્ય યાદ કરીને સર્વ ધર્મક્રિયામાં દેશ-કાલ-પુરુષ-વ્યવહારાદિ ઔચિત્ય જાળવીને જે પ્રવૃત્તિ સાધુ કરે તે વચનાનુષ્ઠાન જાણવું. અર્થાત્ જે ધર્મક્રિયા ‘ભગવાને આમ કરવા જણાવેલ છે', ‘મારા માટે આ ક્ષમા વગેરે કર્તવ્યરૂપે જિનેશ્વર ભગવંતે બતાવેલ છે' આવા સ્મરણપૂર્વક થાય નહિ તે ધર્મક્રિયા વચનાનુષ્ઠાન ન બની શકે. તેમ જ જે દેશમાં રાજારાજ્યતંત્ર-પ્રજા જૈનધર્મની કટ્ટર દ્વેષી હોય તે દેશમાં જાહેરમાં પ્રભુજીના વરઘોડા કાઢવા, જાહેરપ્રવચનો કરવા વગેરે ક્રિયામાં દેશઔચિત્યનો ભંગ થતો હોવાથી તેને વચનાનુષ્ઠાન ન કહેવાય. અસજ્જાયના કાળમાં સ્વાધ્યાય કરવો, ગ્લાનવૈયાવચ્ચના અવસરે ભણવું તેમાં કાલ ઔચિત્યનો ભંગ થવાથી તે વચનાનુષ્ઠાન ન ગણાય. માંડ માંડ એકાસણાનો તપ કરનાર પોતાના સ્વાધ્યાય વગેરે યોગોને છોડી અઠ્ઠાઈ કરે તો તેમાં પુરુષઔચિત્યનો ભંગ થવાથી તેને વચનાનુષ્ઠાન ન કહેવાય. બીજાની ભક્તિમાં વ્યાઘાત થાય તે રીતે બૂમ-બરાડા પાડીને દેરાસરમાં સ્તવનો ગાવા, જાહેર રસ્તામાં લે-માત્ર કરવા બેસી જવું.- આમાં વ્યવહાર ઔચિત્યનો ભંગ થવાથી તે વચનાનુષ્ઠાન ન કહેવાય. વચનાનુષ્ઠાનના અધિકારી નિશ્ચય નયથી માત્ર સંયમી જીવો જ છે. કેમ કે તેઓ દરે ગુણઠાણે આરૂઢ હોવાથી લોકસંજ્ઞાવિનિર્મુક્ત હોય છે. જન-મનરંજન કરવાની વૃત્તિથી-પ્રવૃત્તિથી સાધુઓ વેગળા હોવાથી તેઓ જિનાજ્ઞા મુજબ જ સર્વ ધર્મક્રિયાઓ કરે છે. લોકોને ખુશ કરવાના આશયથી જે ધર્મક્રિયા થાય તેમાં વચનાનુષ્ઠાનના પ્રાણસ્વરૂપ જિનાજ્ઞાસાપેક્ષતા, વિધિ-જયણા-બહુમાન-વિશુદ્ધિયુક્તતા ચાલી જવાથી તે ધર્મક્રિયા વચનાનુષ્ઠાન ન બની શકે. વ્યવહાર નયનો અભિપ્રાય એ છે કે જે જીવ માર્ગાનુસારી હોય તે જિનાજ્ઞા અનુસારે ધર્મપ્રવૃત્તિ કરતો હોય ત્યારે તે ધર્મક્રિયા આંશિક વચનાનુષ્ઠાન કહી જ શકાય. જેમ જેમ તે જીવ માર્ગાનુસારી કક્ષામાં આગળ વધતો જાય, જેમ જેમ આજ્ઞાસાપેક્ષતા વધુને વધુ સૂક્ષ્મ-સઘન-નકકર બનતી જાય તેમ તેમ વચનાનુષ્ઠાનનો અંશ બળવત્તર બનતો જાય છે. તામલી તાપસની જીવનચર્યાની સમગ્રતાને નજર સમક્ષ લાવતાં આ વાત સ્પષ્ટ થશે. માર્ગાનુસારી અવસ્થામાં થતી ધર્મચર્ચાને વચનાનુષ્ઠાનની અભિમુખ માનવામાં ન આવે, આંશિક વચનાનુષ્ઠાનસ્વરૂપ માનવામાં ન આવે તો તે જીવ માર્ગાનુસારી કક્ષાથી આગળ વધી જ નહિ શકે. પૂર્વ અવસ્થામાં આંશિક વસ્તુનો સ્વીકાર કરવામાં આવે તો જ ઉત્તર અવસ્થામાં પૂર્ણ વસ્તુ પ્રાપ્ત થઈ શકે. એમ વ્યવહાર નયનું મંતવ્ય છે. પૂર્વોક્ત પ્રીતિ, ભક્તિ અનુષ્ઠાન પણ સાધુને હોય છે. આ વાત ખાસ ધ્યાનમાં રાખવી. [૧૦/૬] Page #44 -------------------------------------------------------------------------- ________________ 888 उपधेयसाङ्कर्येऽप्युपाध्यसाकर्यम् 8 यत्त्वभ्यासातिशयात् सात्मीभूतमिव चेष्ट्यते सद्भिः । तदसङ्गानुष्ठानं भवति त्वेतत्तदावेधात् ॥१०/७॥ यत्तु = यत्पुजः अभ्यासातिशयात् = भूयो भूयःतदासेवनेन संस्कारविशेषात्, सात्मीभूतमिव = चन्दनगन्धज्यायेजाऽऽत्मसाद्भुतमिव चेष्ट्यते - क्रियते सद्धिः सत्पुरुषैः जिनकल्पिकादिभिः तत् = एवंविध असङ्गानुष्ठानम् । भवति तु एतत् = जायते पुजरेतत् तदावेधात् = प्राथमिकवचनसंस्कारात् ॥१०/७|| कल्याणकन्दली मूलग्रन्थे दण्डान्वयस्त्वेवम् -> यत्तु अभ्यासातिशयात् सात्मीभूतमिव सद्भिः चेष्ट्यते तत् असङ्गानुष्ठानं, एतत्तु तदावेधात् भवति ॥१०/७॥ इयमपि कारिका दीक्षाद्वात्रिंशिका-योगविंशिकावृत्त्यादौ [द्वा.द्वा.२८/८ यो.गा.१८ पृ.१७] समुद्धृता वर्तते । एतत्कारिकानुसारिणी गाथा सम्बोधप्रकरणे [१/२३६] चैत्यवन्दनमहाभाष्येऽपि -> जं पुण अब्भासरसा सुयं विणा कुणइ फलनिरासंसो । तमसंगणुट्ठाणं विनेयं निउणदंसीहिं ।।८९२।। <- इत्येवं वर्तते । भूयो भूयः तदासेवनेन = शास्त्रार्थप्रतिसन्धानपूर्वकानुष्ठानाऽऽसेवनेन सआतात् संस्कारविशेषात् = दृढतरसंस्कारात् । इदमुक्तं भवति व्यवहारकाले जिनवचनप्रतिसन्धानाऽनपेक्षं दृढतरतत्संस्कारात् चन्दनगन्धन्यायेनाऽऽत्मसाद्भूतं जिनकल्पिकादीनां क्रियासेवनं असङ्गानुष्ठानम् । एतत्तु स्वरूपमुखेन तन्निरूपणम् । जिनकल्पिकादिभिरिति आदिपदेन निष्पन्नयोगादिग्रहणम् । इदश्च शुद्धनिश्चयनमतमनुरुध्यावगन्तव्यम् । स्वभ्यस्तसूत्रोच्चारकौशल्यापेक्षया सुपरिशीलित-सत्क्रियानैपुण्यापेक्षया वा व्यवहारानुगृहीतनिश्चयनयेन स्थवीरकल्पिकादीनां व्यवहारनयमतेन च मार्गानुसार्यादीनामप्यंशतोऽसङ्गानुष्ठानमवगन्तव्यम् । नानानयाभिप्राये विरोधो नोद्भावनीयः, अन्यथा 'योगदृष्टिसमुच्चये [का.८] क्षपकश्रेण्यां प्रातिभज्ञानमुपदर्शितं योगबिन्दौ [गा.५२-५५] त्वचरमशरीरिणामपि तदावेदितमिति कथं न विरोध ?' इत्यादिशङ्काजालपतितः शब्दमात्रग्राही नानानयतात्पर्याग्राही कांदिशिकः कां दिशमाश्रयेत् ? इत्यलं प्रसङ्गेन । प्रस्तुतं प्रस्तुमः ।। योगदीपिकाकारोऽसङ्गानुष्ठानस्य कारणमाह - जायते पुनः एतत् = असङ्गनुष्ठानं प्राथमिकवचनसंस्कारात् = पूर्वकालीनवचनानुष्ठानाऽऽहितसत्संस्कारवशात् । प्रीत्यादित्रितयभिन्नानुष्ठानत्वमसङ्गानुष्ठानत्वमिति ज्ञेयम् । तदुक्तं धर्मसङ्ग्रहटिप्पणके -> एतत्त्रितयभिन्नानुष्ठानत्वं = असङ्गानुष्ठानत्वं, निर्विकल्पस्वरसवाहिप्रवृत्तिकत्वं वा <- [पृ.६] इति । यथासम्भवं प्रीति-भक्त्यनुष्ठानयोरिच्छायोगस्य वचनानुष्ठाने शास्त्रयोगस्याऽसङ्गानुष्ठाने च सामर्थ्ययोगस्य समावेश: कर्तव्यः । इदश्चाऽसङ्गानुष्ठानं सत्प्रवृत्तिपदादिभिरभिधीयते, यथोक्तं योगदृष्टिसमुच्चये -> सत्प्रवृत्तिपदं चेहाऽसङ्गानुष्ठानसंज्ञितम् । महापंथप्रयाणं यदनागामिपदाऽऽवहम् ।।१७५।। प्रशान्तवाहितासंज्ञं विसभागपरिक्षयः । शिववर्त्म ध्रुवाध्वेति, योगिभिर्गीयते ह्यदः ।।१७६।। प्रभायां दृष्टौ सत् असङ्गानुष्ठानं परायां दृष्टौ प्रकृष्यते । एतेन -> समाधिनिष्ठा तु परा तदाऽऽसङ्गविवर्जिता । सात्मीकृतप्रवृत्तिश्च तदुत्तीर्णाशयेति च ॥१७८।। इति योगदृष्टिसमुच्चयवचनमपि ब्याख्यातम् । न चैवं तयोरभेदः शङ्कनीयः, उपधेयसाङ्कर्येऽप्युपाध्यसाकादिति दिक् ॥१०/७॥ ચોથા અસંગ અનુમાનનું સ્વરૂપ ગ્રંથકારથી જણાવે છે. ગાશાસ્ત્ર :- વળી જે અતિશય અભ્યાસથી આત્મસાન થયેલ હોય તેમ પુરુ વડે કરાય તે અસંગ અનુષ્ઠાન જાણવું. आसारामसंसारथी उत्पन्न थाय छ. [१०/७] * असंगमनुष्ठान * ટીકાર્ય :- વળી, વારંવાર અનુષ્ઠાનનું સેવન કરવાથી જે વિશિષ્ટ સંસ્કાર ઉત્પન્ન થાય તેના લીધે, જાણે કે ચંદન-ગંધ દાંતથી, આત્મસાન થયેલ હોય તેમ, જિનકલ્પી વગેરે દ્વારા જે [અનુકાન] કરાય તે અસંગ અનુષ્ઠાન જાણવું. આ અસંગ અનુષ્ઠાન પ્રાથમિક = પૂર્વકાલીન આગમસ્મરણના સંસ્કારથી ઉત્પન્ન થાય છે. વિશેષાર્થ :- જેમ ચંદન ગંધને આત્મસાત કરે છે. તેમ જિનવચનસ્મરણપૂર્વક વારંવાર અનુષ્ઠાન કરવાથી એવા પ્રકારના આત્મસાન થયેલ સંસ્કાર દ્વારા જિનકલ્પીઓની ધર્મક્રિયાઓ સ્વાભાવિક થાય છે. આ અસંગ અનુષ્ઠાન જાણવું. અસંગ અનુષ્ઠાન જિનાજ્ઞાસ્મરણપૂર્વક નથી થતું પરંતુ પૂર્વકાલીન = અભ્યાસકાલિક જિનાજ્ઞાસ્મરણ દ્વારા ઉત્પન્ન થયેલ સદનુષ્ઠાનવિષયક આત્મસંસ્કારથી ઉત્પન્ન થાય છે. વીર કલ્પ અવસ્થામાં પરમાત્માપ્રકાશિત પ્રવચનગર્ભિત પ્રણિધાનપૂર્વક પડિલેહણ, પ્રમાર્જન, પ્રતિક્રમણ, પ્રભુભક્તિ, પ્રવચન વગેરે કરવાના લીધે જિનાજ્ઞાવિષયક દૃઢ સંસ્કાર ઉત્પન્ન થાય છે. જેમ ચંદનમાં ગંધ એક-મેક થાય છે તેમ જિનવચનવિષયક સુસંસ્કારે આત્મસાન થાય છે. ત્યાર બાદ જિનકલ્પને સ્વીકારવાથી જિનકલ્પીઓની પ્રવૃત્તિ પૂર્વકાલીન સંસ્કાર દ્વારા જ થાય છે; નહિ કે પ્રત્યેક પ્રવૃત્તિમાં જિનાજ્ઞાસ્મરણપૂર્વક. માટે જિનકલ્પીની ધર્મક્રિયા અસંગ અનુષ્ઠાન કહેવાય છે. [૧૦/૭]. Jain Education Intemational Page #45 -------------------------------------------------------------------------- ________________ २४० दशमं षोडशकम् 88 बचनाऽसङ्गानुष्ठानभेदविचारः 88 वचनाऽसमानुष्ठानयोर्विशेषमाह -> 'चक्रे 'त्यादि । चक्रभ्रमणं दण्डात्तदभावे चैव यत्परं भवति । वचनासङ्गानुष्ठानयोस्तु तज्ज्ञापकं ज्ञेयम् ॥१०/८॥ चक्रधमणं = कुम्भकारचक्रपरावर्त्तनं दण्डात् = दण्डसंयोगात् तदभावे चैव यत् परं = अन्यत् भवति, वचनासङ्गानुष्ठानयोः प्रस्तुतयोः तु तदेव ज्ञापकं = उदाहरणं ज्ञेयम् । यथा चक्रभ्रमणमेकं दण्डसंयोगात्प्रयत्नपूर्वकाद्भवति एवं वचनानुष्ठानमप्यागमसंयोगात् प्रवर्तते । यथा चान्यच्चक्रभ्रमणं दण्डसंयोगाभावे केवलादेव संस्काराऽपरिक्षयात् सम्भवति एवमागमसंस्कारमात्रेण वस्तुतो वचननिरपेक्षमेव स्वाभाविकत्वेन यत्प्रवर्तते तदसङ्गानुष्ठानमितीयान् भेद इति भावः ॥१०/८|| एषामेव चतुर्णामनुष्ठानानां फलविभागमाह -> 'अभ्युदयेत्यादि । अभ्युदयफले चाऽऽद्ये निःश्रेयससाधने तथा चरमे । एतदनुष्ठानानां विज्ञेये इह गतापाये ॥१०/९॥ ___ कल्याणकन्दली मूलग्रन्थे दण्डान्वयस्त्वेवम् -> दण्डात् चक्रभ्रमणं, तदभावे चैव यत् परं भवति । वचनाऽसङ्गनुष्ठानयोस्तु तत् ज्ञापकं ज्ञेयम् ॥१०/८॥ इयं कारिका दीक्षाद्वात्रिंशिका-योगविंशिकावृत्त्यादौ [द्वा.द्वा.२८/८ यो.गा.१८] समुद्भुता वर्तते । एतदनुसारिणी गाथा सम्बोधप्रकरणे [१/२३७] चैत्यवन्दनमहाभाष्येऽपि -> कुंभारचक्कभमणं पढमं दंडा तओ वि तयभावे । वयणाऽसंगाणुट्टाणभेयकहणे इमं नायं ।।८९३।। - इत्येवं वर्तते । यथा चक्रभ्रमणं एकं = आद्यं दण्डसंयोगात् = दृढदण्डव्यापारात् प्रयत्नपूर्वकात् = प्रयत्नविशेषजनितात् भवति एवं भिक्षाटनादिविषयं वचनानुष्ठानमपि आगमसंयोगात् = सदागमव्यापारात् प्रयत्नविशेषपूर्वकात् प्रवर्तते । यथा च अन्यत् = दण्डसंयोगोत्तरकालीनं चक्रभ्रमणं दण्डसंयोगाभावे सत्यपि केवलादेव संस्काराऽपरिक्षयात् = दृढसंस्कारवशात् सम्भवति एवं आगमसंस्कारमात्रेण = केवलेन वचनाऽऽहितदृढतरसंस्कारेण वस्तुतः तदानीं वचननिरपेक्षमेव = जिनागमोक्तिस्मरणानपेक्षमेव स्वाभाविकत्वेन यत् भिक्षाटनादि प्रवर्तते तत् असङ्गानुष्ठानमिति इयान् भेदः तयोः ।। । एतेन प्रीति-भक्ति-वचनान्यतमविरहे भिक्षाटनाद्यनुष्ठानानुपपत्तिरपि प्रत्याख्याता, आज्ञासंस्कारमात्रादपि तदपा न चैवं सामायिकभङ्ग इति शङ्कनीयम्, तथाविधक्लिष्टकर्मविगमात् अभिष्वङ्गरहिततया विशुद्धभावयोगेन भिक्षाटनाऽनटनयो: समवृत्तिरेवाऽऽज्ञायोगादटतीति स्वीकारात्, तदुक्तं योगशतके -> किरिया उ दंडजोगेण चक्कभमणं व होइ एयस्स । आणाजोगा पुवाणुवेहओ चेव णवरं ति ||१९|| <- इति । इदमेवाभिप्रेत्य भगवद्गीतायां -> वासीचन्दनकल्पत्वं या कल्याणैकशीलता । चन्दनच्छेददृष्टान्तात् सद्धर्मातिशयात् मुनेः ।। - [भ.गी. ५६] इत्युक्तम् ॥१०/८॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> इह एतदनुष्ठानानां गतापाये आद्ये अभ्युदयफले तथा चरमे च निःश्रेयससाधने विज्ञेये| ॥१०/९॥ इयं कारिका कूपदृष्टान्तविशदीकरणादौ [कू.द.गा.६] अतिदिष्टा । વચન અનુષ્ઠાન અને અસંગ અનુષ્ઠાનના ભેદને ગ્રંથકારશ્રી જણાવે છે કે – ગાથાર્થ :- પ્રથમ ચક્રમમાણ દંડથી થાય છે અને અન્ય ચક્રશ્વમાગ દંડ વિના જ થાય છે. આ વચનાનુકાન અને અસંગાનુકાનનું | Eid . [१०/८] ટીકાર્ચ :- પહેલી વાર કુંભારના ચક્રનું ભ્રમણ દંડના સંયોગથી થાય છે અને [અપેક્ષિત દૃઢ દંડસંયોગ ખસી ગયા પછી] અન્ય ચકભ્રમણ થાય છે તે દંડસંયોગનો અભાવ હોતે છતે જ થાય છે. તે જ પ્રસ્તુત વચનાનુકાન અને અસંગાનુકાનનું દટાંત જાણવું. જેમાં પ્રથમ વાર ચક્રભ્રમણ પ્રયત્નપૂર્વક દંડસંયોગથી થાય છે. એ રીતે વચનાનુકાન પણ આગમસંયોગથી પ્રવર્તે છે. જેમ અન્ય = ઉત્તરકાલીન ચક્રભ્રમણ દંડસંયોગ વિના કેવળ સંસ્કારનો = વેગનો નાશ ન થવાથી જ સંભવે છે તેમ આગમવિષયક માત્ર સંસ્કારથી જ, વાસ્તવમાં આગમનિરપેક્ષ જ, સ્વાભાવિક રૂપે જે પ્રવર્તે છે તે અસંગાનુકાન છે - આમ આટલો ભેદ १यनानुन अने असंगानु४ान पथ्ये खेलो छ - सा आशय छे. [१०/८] આ ચારેય અનુકાનોના ફળસંબંધી વિભાગને સંથકારશ્રી જણાવે છે, ગાથાર્થ :- પ્રસ્તુતમાં આ અનુકાનોની અંદર અપાયરહિત એવા પ્રથમ બે અનુષ્ઠાન સ્વર્ગાત્મક ફળને આપનાર તથા છેલ્લા मे अनुहान भोक्षनां सायन . [१0/-] Jain Education Intemational Page #46 -------------------------------------------------------------------------- ________________ संयमस्य मोक्षकारणतामीमांसा २४१ अभ्युदयः = स्वर्ग:, तत्फले एव आद्ये प्रीति - भवत्यनुष्ठाने । निःश्रेयसं = मोक्षः तत्साधने तथा चरमे = | वचनाऽसङ्गानुष्ठाने । एतेषां अनुष्ठानानां मध्ये विज्ञेये इह = प्रक्रमे गतापाये = विघ्नरहिते । अत एव पूर्वसंयमः स्वर्गहितुः अपूर्वसंयमश्च मोक्षहेतुरिति सिद्धान्तनयः ॥१०/९|| कल्याणकन्दली प्रीति - भक्त्यनुष्ठाने विघ्नरहिते विघ्नरहिते -> नरकाद्यायुर्बन्धादिशून्ये अभ्युदयफले = स्वर्गफलके विज्ञेये तथा वचनासङ्गानुष्ठाने आयुर्बन्ध-निदानाऽऽसङ्गाऽतिचारादिशून्ये निःश्रेयससाध = मोक्षफले विज्ञेये, तथाविधसामर्थ्ययुक्तत्वात् । अत एव = तथाविधसामर्थ्येन विघ्नरहितयोः प्रीति-भक्त्यनुष्ठानयोरभ्युदयफलकत्वात् वचनासङ्गानुष्ठानयोश्चापवर्गजनकत्वादेव पूर्वसंयमः = सरागसंयमः स्वर्गहेतुः अपूर्वसंयमश्च = वीतरागसंयमो हि मोक्षहेतुः इति सिद्धान्तनयः । तदुक्तं व्याख्याप्रज्ञप्ती • पुब्वतवेणं पुव्यसंजमेणं कम्मियाए संगियाए अज्जो ! देवा देवलोएसु उववज्जंति - [ २/५/११०] । अत्र अभयदेवसूरि| वरकृतव्याख्या -> पूर्वतप: सरागावस्थाभावितपस्या, वीतरागापेक्षया सरागावस्थायाः पूर्वकालभावित्वात् । एवं संयमोऽपि | अयथाख्यातचारित्रमित्यर्थः । ततश्च सरागकृतेन संयमेन तपसा च देवत्वावाप्तिः, रागांशस्य कर्मबन्धहेतुत्वात् । 'कम्मियाए' त्ति कर्म विद्यते यस्यासौ कर्मी, तद्भावस्तत्ता तया । अन्ये त्वाहुः कर्मणां विकार: कार्मिका तयाऽक्षीणेन कर्मशेषेण देवत्वावाप्तिरि| त्यर्थ: । 'संगियाए 'त्ति सङ्गो यस्यास्ति स सङ्गी, तद्भावस्तत्ता तया । ससङ्गो हि द्रव्यादिषु संयमादियुक्तोऽपि कर्म बध्नाति, ततः सङ्गितया देवत्वावाप्तिरिति <- । तदुक्तं निशीथभाष्येऽपि -> पुव्वतवसंजमा होंति रागिणो, पच्छिमा अरागस्स । | रागो संगो वृत्तो संगा कम्मं भवो तेणं ||३३३२ || - इति । समरादित्यकथायां मूलकारैरपि -> सरागसंजमेण संजमासंजमेण | बालतवोकम्मेणं अकामनिज्जराए देवाउयं कम्मं बंधइ <- [भव. ९ पृ. ९४६ ] इत्युक्तम् । -> = इयञ्च साक्षात्सम्भविफलापेक्षया व्यवस्था बोध्या । परम्परया तु चतुर्णामपि निःश्रेयसफलकत्वमेव, अन्यथा सदनुष्ठानत्वव्याहते:, तदुक्तं श्रीहरिभद्रसूरिभिरेव पञ्चसूत्रवृत्तौ 'सदनुष्ठानं हि मोक्षफलमेव - [४/२ पृ. १२] इति । तदुक्तं सम्बोधप्रकरणे |[१/२३९] चैत्यवन्दनमहाभाष्येऽपि तम्हा चउव्विहंपि हु नेयमिणं पढमरूवगसमाणं | जम्हा मुणीहिं सव्वं परमपयनिबंधणं भणियं <- ||८९५ ।। प्रथमरूपकसमानं शुद्धरूप-समाहताक्षरोपेतरूपकसमम् । प्रकृतमूलग्रन्थेऽपि -> परमपदसाधनं सर्वमेवैतत् <- [१० / २] इति प्रागुक्तम् । एतेन -> ध्यायतोऽर्हत्सिद्धरूपेण चरमाङ्गस्य मुक्तये । तद्ध्यानोपात्तपुण्यस्य स एवान्यस्य भुक्तये ।। [६ / १६ ] ध्यानाभ्यासप्रकर्षेण त्रुट्यन्मोहस्य योगिनः । चरमाङ्गस्य मुक्तिः स्यात् तदन्यस्य च क्रमात् ॥ |<- [ ६ / ४२] इति तत्त्वानुशासनस्य कारिके व्याख्याते । वस्तुतस्तु घृतं दहती 'तिवदुपचारेणैव पूर्वतप: संयमयोः स्वर्गहेतुता, तदुक्तं अध्यात्मसारे तपः संयमयोः संयमहेतुत्वं यच्च पूर्वयोः । उपचारेण तदुक्तं स्याद् घृतं दहतीतिवत् ॥ <- [१८ / | १४७] इति ध्येयम् । सदुज्जु - सुयाणं निव्वाणं संजमो चेव <- [ ७८९ ] इति आवश्यकनिर्युक्तिवचनादपि संयमस्य | मोक्षकारणत्वं लक्ष्यते । परे तु तपस्त्वचारित्रत्वाभ्यामेव मोक्षहेतुता, सङ्कोचे मानाभावात्, सरागताकालीनप्रशस्तसङ्गादेव स्वर्गोत्पत्तेः । वस्तुतः सरागतपसः स्वर्गहेतुत्वं 'सविशेषणौ हि विधिनिषेधौ विशेषणमुपसङ्क्रामतः सति विशेष्यबाधे' इति न्यायेन रागमात्र एव पर्यवस्यति - इत्याहुः । -> अपरे तु मोक्षोद्देशेन क्रियमाणयोस्तप: संयमयोर्मोक्षहेतुत्वमेव, स्वर्गस्य चानुद्देश्यत्वान्न तत्फलत्वम् । कर्मांशप्रतिबन्धाच्च = = = = ચારેય અનુષ્ઠાનોના કુળની વિચારણા ટીડાર્થ :- પ્રસ્તુતમાં ચારેય અનુષ્ઠાનોની અંદર નરકાયુષ્યબંધ વગેરે વિઘ્ન(થી)રહિત એવા પ્રથમ બે = પ્રીતિઅનુષ્ઠાન અને ભક્તિઅનુષ્ઠાન સ્વર્ગસ્વરૂપ ફળને આપનારા છે. તથા આયુષ્યબંધ, નિયાણું, આસંગદોષ, અતિચાર વગેરે વિઘ્નથી રહિત એવા છેલ્લા બે = વચનાનુષ્ઠાન અને અસંગાનુષ્ઠાન મોક્ષના સાધન છે-એમ જાણવું. આથી જ પૂર્વ સંયમ સ્વર્ગનો હેતુ છે અને અપૂર્વ संयम मोक्षनो हेतु छे आ प्रभागे सिद्धान्तनीति छे. [10 / ७] વિશેષાર્થ :- ભગવતીસૂત્રમાં જણાવેલ છે કે પૂર્વ સંયમ = સરાગ સંયમ અને સરાગ તપ સ્વર્ગને આપનારા છે. તેમ જ અપૂર્વ સંયમ = વીતરાગ સંયમ અને વીતરાગ તપ મોક્ષને આપનારા છે. પ્રીતિઅનુષ્ઠાન અને ભક્તિઅનુષ્ઠાન રાગ = પૂર્વઅનુષ્ઠાનસ્વરૂપ હોવાથી સ્વર્ગદાયી છે. વચનઅનુષ્ઠાન અને અસંગઅનુષ્ઠાન એ અપૂર્વઅનુષ્ઠાન -વીતરાગઅનુષ્ઠાનસ્વરૂપ હોવાથી મોક્ષદાયક છે - આ વાત બરાબર જ છે. અહીં સ્વર્ગદાયક તરીકે તેનો ઉલ્લેખ સાક્ષાત્ ફળની અપેક્ષાએ કરવામાં આવેલ છે. આથી પૂર્વે १. 'सिद्धान्तनयेन' इत्यन्यत्र पाठः । Page #47 -------------------------------------------------------------------------- ________________ २४२ दशमं षोडशकम् * धर्मोत्पत्ति-स्थिति-वृद्धि-विनाशकारणाऽऽवेदनम् 88 एतेष्वेव चतुर्खनुष्ठानेषु पञ्चविधक्षान्तियोजनामाह -> 'उपेत्यादि । 'उपकार्यपकारि-विपाक-'वचन- धर्मोत्तरा मता क्षान्तिः । आद्यद्वये त्रिभेदा चरमद्वितये द्विभेदेति ॥१०/१०॥ उपकारी = उपकारकृत्अपकारी = दुःखदः, विपाक: = अदृष्टकर्मफलानुभवो दृष्टानर्थपरम्परा वा, वचनं = आगमः, धर्मः प्रशमादिरूपः, तदुत्तरा = तत्पदोत्तरपदाभिधेया क्षान्तिः = क्षमा पञ्चविधा मता = अभिप्रेता । तत्र आद्यद्धये = प्रथमानुष्ठानयुग्मे त्रिभेदा = त्रिप्रकारा, चरमद्वितये तु = वचनाऽसङ्गरूपे द्विभेदेति = द्विधा । 'तत्र । कल्याणकन्दली न तदा मोक्षोत्पादः । ततो गत्यन्तरजनकादृष्टाभावादर्थत एव स्वर्गोत्पत्तिः इत्याहः । सर्व एवैते सदादेशाः, भगवदनमतविचित्रनयाश्रितमहर्षिवचनानुयायित्वादिति व्यक्तं स्याद्वादकल्पलतायाम् [स्त.१/२२ पृ.८९] ॥१०/९॥ ___ पञ्चविधक्षान्तियोजनामाहेति । न चास्या एव कथमत्रोपन्यासो न तु तदितरगुणस्येति शङ्कनीयम्, तस्याः सुखमूलत्वेन तं पुष्पमालायां -> खंती सहाण मलं. मलं धम्मस्स उत्तमा खंती । हरइ महाविज्जा इव, खंती दरियाई सयलाई ॥२९४|| - इति । क्षान्ते: धर्मस्थापकत्वेन च प्राधान्यं, तदुक्तं महाभारते -> सत्येनोत्पद्यते धर्मो दया-दानाद् विवर्धते । क्षमया स्थाप्यते धर्मः क्रोध-लोभात् विनश्यति ॥ - [म.भा.शांतिपर्व १७/१०१] इति । यथोक्तं वाल्मीकीरामायणेऽपि -> क्षमा यशः, क्षमा धर्मः क्षमायां विष्ठितं जगत् - [३३/९] । क्षमालक्षणं तु -> वाचा मनसि काये च दुःखेनोत्पादितेन च । न कुप्यति न चाप्रीतिः सा क्षमा परिकीर्त्तिता || - [१/२/१५९] इत्येवं भविष्यपुराणे प्रोक्तम् । ब्रह्माण्डपुराणेऽपि -> आकृष्टो निहतो वाऽपि नाक्रोशेद्यो न हन्ति च । वाङ्मनःकर्मभिर्वेत्ति तितिक्षषा क्षमा स्मृता ।। - [पू.अ.३२/४९] इत्युक्तम् । शाण्डिल्योपनिषदि -> क्षमा नाम प्रियाऽप्रियेषु सर्वेष ताडन-पूजनेष सहनम् & - [१/१] इत्युक्तम् । जाबालदर्शनोपनिषदि च -> कायेन मनसा वाचा शत्रभिः परिपीडिते । बुद्भिक्षोभनिवृत्तिर्या क्षमा सा मुनिपुङ्गव ! ।। - [१/१७] इति प्रोक्तम् । कार्तिकेयानुप्रेक्षायां तु -> कोहेण जो ण तप्पदि सुर-णर-तिरिएहि कीरमाणे वि । उवसग्गे वि रउद्दे तस्स खमा णिम्मला होदि ।।३९४।। - इत्युक्तम् ।। मूलग्रन्थे दण्डान्वयस्त्वेवम् -> क्षान्ति: उपकार्यपकारि-विपाक-वचन-धर्मोत्तरा मता । आद्यद्वये त्रिभेदा, चरमद्वितये द्विभेदेति ॥१०/१०॥ एतत्कारिका दीक्षाद्वात्रिंशिकायां खण्डश उद्भूता द्वा.द्वा.२८/७-८] । एतदर्थानुपातिनी गाथा यतिधर्मविंशिकायां -> उवगार-बगारि-विवाग-वयण-धम्मुत्तरा भवे खंती । साविक्खं आइतिगं लोगिगमियरे दुगं जइणो ।। <- [११/३] इत्येवं वर्तते । प्रथमानुष्ठानयुग्मे = प्रीति-भक्त्यनुष्ठानयोः त्रिप्रकारा = उपकार्यपकारिविपाकाभिधाना क्षमा वचनाऽसङ्गरूपे च द्विधा [૧૦/૨ પૃષ્ઠ-૨૩૪] ચારેય સદનકાનને મોક્ષના સાધન તરીકે જાણાવેલ છે તેની સાથે પાસ કોઈ વિરોધ નહીં આવે. એક જ વસ્તુ માટે જુદી જુદી વિવેક્ષાથી શાસ્ત્રકાર પરમર્ષિઓ જુદા જુદા સ્થળે અલગ-અલગ રીતે વ્યાખ્યા કરતા હોય છે. માટે યોગ્ય તાત્પર્યને પકડી યથાર્થ અર્થઘટન કરવામાં વિરોધ-વ્યાઘાત-વ્યભિચાર વગેરે દોષનો વિલય થઈ જાય. આ વાત દરેક શાસ્ત્રના अध्ययनमा विश पायपणे ध्यानमा खेवी. [१०/-] આ ચારેય અનુકાનોમાં પાંચ પ્રકારની ક્ષમાની સંગતિને મૂલકારથી જણાવે છે. ગાથાર્થ :- ઉપકારી ક્ષમા, અપકારી ક્ષમા, વિપાકક્ષમા, વચનક્ષમા અને ધર્મોત્તર ક્ષમા- આમ પાંચ પ્રકારની ક્ષમા છે. પ્રથમ બે અનુકાનમાં પ્રથમ ત્રણ પ્રકારની ક્ષમા તથા છેલ્લા બે અનુષ્ઠાનમાં છેલ્લા બે પ્રકારની ક્ષમા સમાય છે - આમ અભિપ્રેત छ. [10/10] Bin 4812नी क्षभानी वियाRelE7 दार्थ :- [१] 3५६१२ ४२॥२॥ संबंधी क्षमा, [२] ६५ हेना२ संबंधी क्षमा, [3] = ना नो अनुमय अया દટ એવી અનર્થપરંપરાસ્વરૂપ વિપાક સંબંધી ક્ષમા, [૪] વચનક્ષમ, [૫] પ્રમાદિસ્વરૂપ ધર્મસૂચક ધર્મપદ પછી ઉત્તરપદ દ્વારા વાઅ = ધર્મોત્તર ક્ષમા - આમ પાંચ પ્રકારની ક્ષમા અભિપ્રેત છે. પ્રથમ બે અનુકાનમાં અર્થાત પ્રીતિઅનુમાન અને ભકિતઅનુકાનમાં ઉપકારી ક્ષમા, અપકારી ક્ષમા, વિપાક ક્ષમા-આમ ત્રણ પ્રકારની ક્ષમાનો સમાવેશ થાય છે. તથા છેલ્લા બે = વચનાનુષ્ઠાન અને અસંગાનુકાનમાં વચનક્ષમ અને ધર્મોત્તર ક્ષમાનો સમાવેશ થાય છે. Jain Education Intemational Page #48 -------------------------------------------------------------------------- ________________ ॐ क्षमायामतिचारविचारः ॐ २४३ उपकार्युक्तं दुर्वचनाद्यपि सहमानस्योपकारिक्षान्तिः, 'मम प्रतिवचनेन मा भूदुपकारसम्बन्धक्षयः' इति कृत्वा । "मम दुर्वचनाद्यसहमाजस्याऽयमपकारी भविष्यति' इति धिया क्षमां कुर्वतोऽपकारिक्षमा । 'विपाकं जरकादिगतकर्मफलाजुभवलक्षणमनुपश्यतः, दुःखभीरुतया मनुष्यभव एव वाऽनर्थपरम्परामालोचयतो विपाकदर्शनपुरस्सरा या क्षमा सा विपाकक्षमा । 'आसुरतं ण गच्छेज्जा सुच्चा णं जिणसासणं' ( ) इत्याद्यागममेवाऽवलम्बजीकृत्य या प्रवर्तते सा वचनक्षमा, उपकारित्वादिहेतुत्रयनिरपेक्षत्वेन वचनमात्रपूर्वकत्वात् ।' धर्मक्षान्तिस्तु सा या चन्दनस्येव शरीरस्य च्छेद-दाहादिषु सौरभादिस्वधर्मकल्पा परोपकारिणी न विक्रियते किन्तु सहजभावमनुविधत्ते ॥१०/१०॥ एतास्वतिचारस्वरूपमाह -> 'चरमे'त्यादि । चरमाऽऽद्यायां सूक्ष्मा अतिचाराः प्रायशोऽतिविरलाश्च । आद्यत्रये त्वमी स्युः स्थूलाश्च तथा घनाश्चैव ॥१०/११॥ चरमाया आद्या : वचनक्षान्तिः, तस्यां अतिचाराः = अपराधाः सूक्ष्माः = लघवः प्रायशः 'कादाचित्कत्वेन अतिविरला: = अतिव्यवहितसन्तानभावाः च | आद्यत्रये तु = प्रथमक्षान्तित्रिके तु अमी = अतिचाराः स्थूला: - कल्याणकन्दली = यथाक्रमं वचन-धर्मोत्तराभिधाना क्षमा समाविशति । पूर्वं यते: बचनक्षान्तिः पश्चाच्च धर्मक्षान्तिरिति व्यवस्था । यथोक्तं यतिधर्मविंशिकायां -> तम्हा नियमेणं चिय जइणो सव्वासवा नियत्तस्स । पढममिह वयणखंती पच्छा पुण धम्मखंतित्ति ।। <- [११/७] इति । शिष्टं स्पष्टम् ॥१०/१०॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> चरमाद्यायां अतिचारा: सूक्ष्माः प्रायशोऽतिविरलाश्च । आद्यत्रये तु अमी स्थूलाश्च तथा घनाश्चैव स्युः ॥१०/११॥ इयं कारिका दीक्षाद्वात्रिंशिकायामुद्भूता [द्वा.द्वा.२८/९] । चरमायाः = चरमयुगलस्य आद्या = वचनक्षान्तिः तस्यां अपराधाः सूक्ष्माः अतिचाराक्षेपकशक्तिह्रासात् कादाचिकत्वेन अतिव्यवहितसन्तानभावाः = कालिकातिविप्रकृष्टसन्ततिसम्भविनः । चरमचरमायां धर्मोत्तरक्षमायां शुक्लक्षमाऽपराभिधानायां त्वतिचारा न सन्त्येव । अत एव योग अष्टमदृष्टौ -> निरतिचारपदो ह्यस्यामतिचारविवर्जितः । आरूढाssरोहणाभावगतिवत्त्वस्य चेष्टितम् ॥१७९।। ८- इत्युक्तम् । प्रथमक्षमात्रिके = उपकार्यपकारिविपाकक्षमात्रितये अतिचाराः तत्रो. । पांय क्षमानी सं.२ [१] 6५४ारी हेतुं हुयन वगेरे पास सडन ४२नारनी क्षमा = 343री क्षमा. 'मा। सामा જવાબથી ઉપકારસંબંધ નાશ ન થાવ' આવો સહન કરનારનો ભાવ હોવાથી આ ઉપકારી ક્ષમા જાણવી. ૨] ‘કડવા વચન વગેરે સહન નહિ કરતા એવા મને આ કડવું બોલનાર] નુકશાન કરશે' આવી બુદ્ધિથી ક્ષમા કરનારની અપકારીક્ષમાં જાણવી. [3] નરક વગેરેમાં રહેલા જીવો કર્મના કટુ ફળને ભોગવે છે - એવા વિપાકને જોતો અથવા દુઃખભીરુ હોવાથી માનવ ભવમાં જ અનર્થની પરંપરાને વિચારતો જીવ કર્મવિપાકદર્શનપૂર્વક જે ક્ષમાં રાખે તે વિપાકક્ષમાં જાણવી. [૪] ‘જિનવચનને સાંભળી આસુરીવૃત્તિનો - કયાયપરિણતિનો ભોગ ન બનાય.' આવા જિનાગમને અવલંબીને જે ક્ષમા પ્રવર્તે તે વચનક્ષમાં જાગવી, કારણ કે આ ક્ષમા ઉપકારીપણું, અપકારીપણું અને વિપાક - આ ત્રણ હેતુથી નિરપેક્ષ હોવાથી વચનમાત્રપૂર્વક હોય છે. [૫] ચંદનને કાપવામાં આવે કે બાળવામાં આવે તો પણ પરોપકાર કરનાર સુગંધ વગેરે પોતાના ધર્મને ચંદન વિકૃત કરતું નથી પણ સ્વભાવગત જ બનાવે છે. તેમ શરીરને કાપવામાં આવે કે બાળવામાં આવે તો પણ પોતાના ધર્મસ્વરૂપ પરોપકારી ક્ષમા વિકૃત ન થાય પરંતુ સ્વભાવગત થાય તે ધર્મક્ષમા વણવી. [૧૦/૧૦]. વિશેષાર્થ :- [૧] ઉપકારી હોવાથી એનું દુર્વચનાદિ સહન કરી લે = ઉપકારક્ષમાં. [૨] અપકારના ભયથી સામાને દુર્વચન नता पामोश रहे = 1५10 क्षमा. [3] नाहिमg:५६ विया अथवा नही अनर्थपरं५२॥ोने जमे = विपक्षमा. 0િ આગમવચન-આજ્ઞાને જ મુખ્ય કરીને ખમે = વચન ક્ષમા. [૫] છેદ-ભેદ-દાહાદિમાં ચંદન જેમ સુવાસ, શીતળતા આપે છે તેમ ઘોર ઉપસર્ગમાં પણ સહજ સ્વધર્મસ્વરૂપ કરુણા = ધર્મક્ષમાં. [૧૦/૧૦]. આ પાંચેય ક્ષમામાં અતિચારનું સ્વરૂપ ગ્રંથકારથી બનાવે છે. ગાથાર્થ :- છેલેથી = છેલ્લા યુગલમાં પ્રથમ ક્ષમામાં = વચનક્ષમામાં સૂક્ષ્મ અતિચારો હોય છે અને પ્રાયઃ અતિવિરલ હોય છે. પ્રથમ ત્રણ ક્ષમામાં તે અતિચારો સ્થૂલ તથા નિરંતર હોય છે. [૧૦/૧૧]. ઢીકાર્ય :- છિલ્લી ધર્મક્ષમા નિરતિચાર હોય છે.] છેલ્લેથી = છેલ્લા યુગલમાં પ્રથમ = વચનક્ષમામાં અતિચારો નાના હોય છે અને ક્યારેક જ થવાના લીધે અતિવ્યવધાન = લાંબા ગાળે = ઘણા સમય પછી જન્મે છે. [અતિચારોનો સમૂહ ભેગો કરવામાં १. ह. प्रती -> 'कायाचित्कत्वेन' इति पाठः, स चाशुद्धः । Jain Education Intemational Page #49 -------------------------------------------------------------------------- ________________ २४४ दशमं षोडशकम् 8 मुनीनां पञ्चविधाऽपि क्षान्तिः 8 बादराः च तथा घनाश्चैव = निरन्तराश्चैव स्युः ॥१०/११|| 'वचनानुष्ठानं चारित्रवतो नियोगेन' (१०/६) इत्युक्तम् । तत्र ज्ञानयोजनामाह -> 'श्रुते'त्यादि । श्रुतमयमात्राऽपोहाचिन्तामय-भावनामये भवतः । ज्ञाने परे यथार्ह गुरुभक्तिविधानसल्लिङ्गे ॥१०/१२॥ श्रुतेन निर्वृत्तं = श्रुतमयं, तन्मात्रापोहात् = तदेकसत्तानिरासात् चिन्तामय-भावनामये झाने वक्ष्यमाणस्वरूपे इह परे = प्रकृष्टे यथार्ह = औचित्येन गुरुभक्तिविधानं सत् = शोभनं लिङ्ग ययोस्ते तथा भवत: चारित्रिणः | नय-प्रमाण-सूक्ष्मयुक्तिचिन्तानिवृत्तं = चिन्तामयं, हेतु-स्वरूप-फलभेदेन कालत्रयविषयं भावनामयय ज्ञान प्राधाज्येन कल्याणकन्दली बादराः प्राथमिकयोगाभ्यासरूपतया शुद्धिमान्द्यात्, तथा अक्षुण्णस्वरूपयोग्यतया निरन्तराश्चैव स्युः । वचनक्षमायामतिचारा: सज्वलनोदयप्रयुक्ताः सम्भवन्ति आद्यक्षमात्रिके तु प्रत्याख्यानावरणाद्युदयात् । यद्वा वचनक्षान्तौ मन्दतमसञ्ज्वलनोदयादतिचारसम्भवः प्रथमक्षमात्रिके तीव्रसञ्चलनोदयात् । अत एव -> सव्वे वि य अइयारा संजलणाणं तु उदयओ होति - [११२] इति आवश्यकनियुक्तिवचनमपि न विरुध्यते । वस्तुतस्तु यते: वचनक्षमायां मन्दसञ्ज्लनोदयादतिचारसम्भव : गृहिणस्तु बचनक्षमायां मन्दप्रत्याख्यानावरणाद्युदयादतिचारसम्भवः । एवं यतेः प्रथमक्षमात्रिके तीव्रसज्वलनोदयादतिचारसम्भव: गृहिणस्तु तीव्रप्रत्याख्यानावरणाद्युदयादतिचारसम्भवः । न च यते: वचनानुष्ठानस्यैव प्रागुक्तत्वात् [षो.१०/६] कथमाद्यक्षान्तित्रिकसम्भव इति शङ्कनीयम्, 'वचनानुष्ठानमिदं चारित्रवतो नियोगेन' [षो.१०/६ पृ.२३६] इत्यस्य ‘चारित्रवत एव वचनानुष्ठानमिदं' इत्येवमवधारणमवगन्तव्यम्; न तु 'चारित्रवतो वचनानुष्ठानमेवेदं' इत्येवम्, असङ्गानुष्ठानस्याऽपि चारित्रिणि स्वीकारात् । गृहिणोऽप्यंशतो वचनानुष्ठानसद्भावस्य प्रागुक्तत्वात् षो.१०/६ पृ.२३७] वचनक्षान्तिरनाविलैव । वस्तुतस्तु यतेः पञ्चविधाऽपि क्षान्तिः सम्भवति, प्रीत्याद्यनुष्ठानचतुष्कसद्भावादिति । यद्यपि योगदृष्टिसमुच्चये तृतीय-चतुर्थदृष्ट्योर्यथाक्रमं प्रीति-भक्त्यनुष्ठाने दर्शिते तथापि तत्प्रारम्भापेक्षया बोद्धव्यम्, तत्पर्यवसानन्तु सप्तमगणस्थानकेऽवसेयं गौतमस्वाम्याद्यदाहरणेनेत्यरमाकमाभाति । तदक्तं शिक्षाविंशिकायां -> जइणो चउब्विहं चिय अन्नेहि वि वन्नियं अणट्टाणं । पीइ-भत्तिगयं खल, तहाऽगमाऽसंगभेयं च ।। -[१२/११] इति । चिकीर्षिततट्टीकायामधिकं वक्ष्यामः ॥१०/११॥ ___ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> श्रुतमयमात्राऽपोहात् यथार्ह गुरुभक्तिविधानसल्लिङ्गे चिन्तामय-भावनामये ज्ञाने परे भवतः ॥१०/१२॥ श्रुतेन = शास्त्रश्रवणेन निर्वृत्तं = सञ्जातं = श्रुतमयं एकादशषोडशके वक्ष्यमाणस्वरूपं [११/७] तदेकसत्तानिरासात् चिन्तामय-भावनामये ज्ञाने एकादशषोडशके वक्ष्यमाणस्वरूपे [११/८-९] प्रकृष्टे भवतः । गुरुभक्तिविधानमिति । भक्तिश्चोपलक्षणं बहुमानादेः । तद्भेदस्तु -> भत्तीओ होति सेवा, बहुमाणो भावपडिबंधो <- (१३) इत्येवं निशीथभाष्ये दर्शितः । सक्षेपत: द्विविधज्ञानस्वरूपमाह ->नय-प्रमाण-सूक्ष्मयुक्तिचिन्तानिवृत्तं = नानानय-निक्षेप-प्रमाणगोचरसूक्ष्मयुक्तिनिकुरम्ब આવે તો તે સમૂહના ઘટકીભૂત પ્રત્યેક અતિચારો વચ્ચે કાલિક અંતર ઘણું હોય છે. પ્રથમ ત્રણ ક્ષમામાં = ઉપકારી ક્ષમા, અપકારી ક્ષમા, વિપાકક્ષમામાં અતિચારો બાદર = મોટા હોય છે તથા નિરંતર થતા હોય છે. [૧૦/૧૧] વિશેષાર્થ :- અસંગઅનુષ્ઠાનસ્વરૂપ ધર્મ ક્ષમા નિરતિચાર = નિર્દોષ હોય છે. વચનાનકાનસ્વરૂપ વચન ક્ષમા તો લોકોત્તર ક્ષમા હોવાથી તેમાં કદાચિન્ક અને નાના અતિચારો સંભવે છે. વ્યવહારભંગના કે દુઃખના ભયથી જન્મ પામતી પ્રથમ ત્રણ ક્ષમા લૌકિક ક્ષમા બનવાના લીધે મોટા અને સતત થનારા અતિચારોથી ચરસ્ત હોય છે. [૧૦/૧૧] વચનાનુષ્ઠાન નિયમા સાધુને હોય છે' [૧૦/૬-પૃષ્ઠ ૨૩૮] આમ પૂર્વે જણાવ્યું. ત્યાં = સાધુને વિશે જ્ઞાનની યોજનાને મૂલકારશ્રી જણાવે છે. ગાથાર્થ :- કેવલ શ્રુતમય જ્ઞાનને દૂર કરી ચિન્તામય અને ભાવનામય શ્રેષ્ઠ જ્ઞાન સાધુને હોય છે. ઔચિત્યથી ગુરુભક્તિ કરવી તે ઉપરોક્ત બન્ને જ્ઞાનનું સુંદર લિંગ છે. [૧૦/૧૨]. * साधुभां बानयोना * ટીકાર્ય :- શ્રતથી ઉત્પન્ન થયેલ જ્ઞાન થતમય કહેવાય. ચિંતામય જ્ઞાનાદિથી રહિત એવા કેવલ ધૃતમય જ્ઞાનને દૂર કરવાથી પ્રકુટ એવા ચિંતામય જ્ઞાન અને ભાવનામય જ્ઞાન સાધુને ઉત્પન્ન થાય છે. વિશેષરૂપે ચિંતામય અને ભાવનામય જ્ઞાનનું સ્વરૂપ Jain Education Intemational Page #50 -------------------------------------------------------------------------- ________________ * श्रुतज्ञानापेक्षयाऽनादिवासनाया बलवत्त्वम् | भवति । श्रुतमपि तत्प्रथमभावेन भवत्येव, न तु तद्वयनिरपेक्षमिति भावः || १० | १२ || ज्ञानत्रयस्य रसभेदं दृष्टान्तद्वारोपदर्शयति -> 'उदकेत्यादि । उदक- पयोऽमृतकल्पं पुंसां सज्ज्ञानमेवमाख्यातम् । विधियत्नवत्तु गुरुभिर्विषयतृपहारि नियमेन ॥१०/१३॥ पुंसां = विद्वत्पुरुषाणां सज्ज्ञानं एवं उक्तत्रिविधस्वरूपं उदक-पयोऽमृतकल्पं आख्यातं गुरुभिः = आचार्यैः | विधियत्नवत्तु = विधियत्नवदेव नियमेन = अवश्यन्तया विषयतृषमपहर्तुं शीलं यस्य 'तत् तथा । श्रुतज्ञानं स्वच्छ| स्वादु-पथ्यसलिलास्वादतुल्यं, चिन्ताज्ञानं तु क्षीररसास्वादकल्पं, भावनाज्ञानं त्वमृतरसास्वादकल्पं, 'उत्तरोत्तर| गुणविशेषेऽपि विषयतृडपहारे सामान्यतः सर्व समर्थमिति ||१०/१३ ॥ - कल्याणकन्दली निष्पादितं चिन्तामयं हेतु स्वरूप - फलभेदेन कालत्रयविषयं = अतीतानागतवर्तमानकालगोचरं भावनामयञ्च ज्ञानं प्राधान्येन भवति = भवतः । न च श्रुतविरहे यतेः कथं चिन्तामयादिज्ञानसम्भव इति शङ्कनीयम्, यतः यतेः श्रुतमपि = श्रुतमयमपि | ज्ञानं तत्प्रथमभावेन = चिन्तामयादिप्राथम्येन भवत्येव; न तु तत् = चिन्तामयादिज्ञानप्राथम्याऽऽपनं श्रुतमयं ज्ञानं द्वयनिरपेक्षं | = चिन्तामय - भावनामयज्ञाननिरपेक्षम् । विशकलितवाच्यार्थमात्रावगमस्य तु मिथ्यावासनाऽविरोधित्वेन सदनुबन्धिप्रवृत्त्यनावहत्वात् यथोक्तं साङ्ख्यसूत्रेऽपि न श्रवणमात्रात् तत्सिद्धिरनादिवासनाया बलवत्त्वात् - [२ / ३] ॥१०/१२ ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् विषयतृडपहारि ॥ १० / १३॥ पुंसां सज्ज्ञानं एवं उदक- पयोऽमृतकल्पं गुरुभिः आख्यातम् । विधियत्नवत् तु नियमेन उक्तत्रिविधस्वरूपं श्रुतमय- चिन्तामय - भावनामयज्ञानत्रितयं उदक- पयोऽमृतकल्पं = जल-क्षीर- सुधोपमं मृदु-मध्याधिकमात्रावस्थं आख्यातम् । उत्तरोत्तरगुणविशेषेऽपि यथा जलं श्रमाऽपनोदन - तृषाशमनादिकारि, पयः पुष्टिकारकं अमृतञ्च रोगविनाश-विशिष्टशक्ति| कारि तथा श्रुतज्ञानं श्रुतसामायिकसम्पादकं चिन्ताज्ञानं ज्ञानावरणविनाशकं भावनाज्ञानञ्च मोहोच्छेदकमिति प्रतिस्वं गुणविशेषे सत्यपि एतत् त्रितयं विषयतृडपहारे विषयतृष्णाऽपनयने सामान्यतः स्वरूपतः सर्वं एवं समर्थम् । इत्थमेव = २४५ = આગળ [ધો.૧૧/૮-૯] જણાવવામાં આવશે. ઔચિત્યથી ગુરુભક્તિ કરવી તે ચિંતામય જ્ઞાનનું અને ભાવનામય જ્ઞાનનું સુંદર લિંગ છે. નય, પ્રમાણ અને સૂક્ષ્મ યુક્તિનું ચિંતન કરવાથી ચિન્તામય જ્ઞાન ઉત્પન્ન થાય છે. જ્ઞેય-હેય-ઉપાદેયના પૂર્વ હેતુ, વર્તમાનકાલીન સ્વરૂપ અને ભાવી ફળ એમ ત્રણેય કાળને અવગાહનારું ભાવનામય જ્ઞાન સાધુને મુખ્યતયા હોય છે. શ્રુતમય જ્ઞાન પણ ચિંતાદિ જ્ઞાનના કારણરૂપે હોય જ છે, પણ તે ચિંતાજ્ઞાન અને ભાવનાજ્ઞાનથી નિરપેક્ષ નથી હોતું- એ તાત્પર્ય છે.[૧૦/૧૨] વિશેષાર્થ :- ચિન્તા જ્ઞાન અને ભાવના જ્ઞાનનું કારણ શ્રુતમય જ્ઞાન છે. સાધુ પાસે ચિન્તા જ્ઞાન અને ભાવના જ્ઞાન હોય છે. તેથી તેના કારણરૂપે પૂર્વે શ્રુત જ્ઞાન પણ હોય જ. પરંતુ તે શ્રુતમય જ્ઞાનને ચિન્તામય જ્ઞાન અને ભાવનામય જ્ઞાનનું કારણ = ઘટક સમજવું. ચિંતામય જ્ઞાનાદિનું કારણ ન બને તેવું કેવળ શ્રુત જ્ઞાન સાધુ પાસે ન હોય. આથી જ પદાર્થ-વાક્યાર્થમહાવાક્યાર્થ-ઐદંપર્યાર્થ પ્રક્રિયા દ્વારા સર્વ શાસ્ત્રવચનની વ્યાખ્યા કરવાનું વિધાન ઉપદેશપદ વગેરેમાં મૂલકારશ્રીએ કરેલું છે તે ઘટી શકે છે. ચિંતામય જ્ઞાનની ભૂમિકાસ્વરૂપ શ્રુતજ્ઞાનનો સાધુમાં અભાવ માનવામાં આવે તો પદાર્થ-વાક્યાર્થ.... પદ્ધતિથી શાસ્ત્રવચનની વ્યાખ્યા સાધુ કરી જ ના શકે. ૧૬મા શ્લોકને વિચારતાં પણ સાધુમાં ચિંતાજ્ઞાનાદિના કારણ તરીકે શ્રુતજ્ઞાન | सिद्ध थाय छे. आ बात ज्यासमा राजवी. [१० / १२] મૂલકારશ્રી ત્રણ જ્ઞાનના રસભેદને ઉદાહરણ દ્વારા બતાવે છે. ગાથાર્થ :- વિદ્વાનોનું સમ્યજ્ઞાન પાણી, દૂધ અને અમૃત જેવું હોય છે એમ ગુરુઓ દ્વારા કહેવાયેલ છે. વિધિપૂર્વક યત્નવાળું જ નિયમા વિષયતૃષ્ણાને હરનારું છે. [૧૦/૧૩] छू સભ્યજ્ઞાનના આસ્વાદને ઓળખીએ છ ટીડાર્થ :- વિદ્વાન પુરુષોનું સમ્યક્ જ્ઞાન આચાર્યો દ્વારા પાણી, દૂધ અને અમૃત સમાન કહેવાયેલ છે. વિધિપૂર્વકના પ્રયત્નવાળું જ સમ્યક્ જ્ઞાન નિયમા વિષયતૃષ્ણાને હરવાના સ્વભાવવાળું છે. શ્રુતજ્ઞાન સ્વચ્છ મધુર પથ્ય એવા પાણીના આસ્વાદતુલ્ય છે. દુગ્ધરસના આસ્વાદ જેવું ચિંતાજ્ઞાન છે. ભાવનાત્મક જ્ઞાન તો અમૃતરસના આસ્વાદ જેવું છે. ત્રણેયના ઉત્તરોત્તર ચઢિયાતા ગુણો હોવા છતાં પણ વિષયવાસનાસ્વરૂપ તૃષાને હરવામાં સામાન્યથી સર્વે જ્ઞાન સમર્થ છે. એ ગ્રંથકાર શ્રીમદ્જીનું તાત્પર્ય છે. [૧૦/૧૩] १. ह. प्रतौ 'तत्' पदं नास्ति । २ मुद्रितप्रती -> उत्तरोत्तरगुण... इति पाठः । Page #51 -------------------------------------------------------------------------- ________________ २४६ दशमं षोडशकम् ॐः खलानां ज्ञानामृतमपि विषायते 'श्रुण्वन्नित्यादि । यस्य तु दुरुपशमो विषयाभिलाषः स फलाभावादज्ञान्येवेति तदयोग्यत्वप्रतिपादनायाह -> श्रुण्वन्नपि सिद्धान्तं विषयपिपासातिरेकतः पापः । प्राप्नोति न संवेगं तदापि यः सोऽचिकित्स्य इति ॥१०/१४॥ श्रुण्वन्नपि सिद्धान्तं अर्थतः तीर्थकरोक्तं सूत्रतो गणधरग्रथितं विषयपिपासायाः = रूप-रस-गन्ध-स्पर्शशब्दाभिलाषस्य अतिरेकतः = उद्रेकात् पापः सङ्क्लिष्टाध्यवसायः तदापि = सिद्धान्तश्रवणकालेऽपि आस्तामन्यदा, यः संवेगं मोक्षाभिलाषं न प्राप्नोति सोऽचिकित्स्य इति = चिकित्साजहः, निरुपक्रमदोषवत्त्वादिति भावः = = कल्याणकन्दली | भावनाज्ञानविकलोऽप्यभव्यः श्रुतादिसामथ्यात् पूर्वकोटिसंवत्सरकालीनं द्रव्यचारित्रं सुनिर्मलं परिपाल्य ग्रैवेयके उपजायत इत्यप्युपपद्यते, विधिवत्गृहीतस्य श्रुतस्याऽपि तदानीं विषयविलासविनायकत्वात् । वस्तुतस्तु प्रतिगुणमनन्तपापपरमाण्वपगमं | विना जायमानत्वेन तस्य श्रुताभासत्वमेव, बाह्याऽऽकृतिसाम्येऽपि भिन्नजातीयत्वात् फलभेदोपपत्तिः । तदुक्तं ललितविस्तरायां -> विषयतृडपहार्येव हि ज्ञानं विशिष्टकर्मक्षयोपशमजं, नान्यद्, अभक्ष्याऽस्पर्शनीयन्यायेनाऽज्ञानत्वात् < [पृ. ४७] । तदुक्तं | चाणक्यसूत्रेऽपि -> इन्द्रियाणां प्रशमः शास्त्रम् - [चा. सू. ३०० ] । यस्तु सुबहु श्रुतमधीयानोऽपि महामोहमोहितमतिः | भोगजम्बालनिमग्नः तस्मिन्न तत्त्वतः श्रुतपरिणतिरस्तीति व्यतिरेकमुखेनापि विभावनीयम् ॥१०/१३॥ सः = अनुपशान्तविषयाभिलाषः फलाभावात् सम्यग्ज्ञानफलविरहात् अज्ञानी = मिथ्याज्ञानी एव । निश्चयतो ज्ञानफलं सर्वपापविरतिः व्यवहारतश्च ज्ञानफलं विषयवैमुख्योपधायिका तत्त्वरुचिः । सम्यग्ज्ञानं निश्चयतः षष्ठादिगुणस्थानके | सद्भूतव्यवहारतः चतुर्थादिगुणस्थानके असद्भूतव्यवहारतश्चाऽपुनर्बन्धादौ । विषय-कषायादिविपाकप्रमुखतत्त्वज्ञानश्रवणेऽपि |विषयपिपासावशः सन् संवेगशून्यो नात्र कुत्राप्यवतरतीति तदयोग्यत्वप्रतिपादनाय आह - श्रुण्वन्निति । = मूलग्रन्थे दण्डान्वयस्त्वेवम् -> यः पापः सिद्धान्तं श्रुण्वन्नपि तदापि विषयपिपासातिरेकतः संवेगं न प्राप्नोति सः | अचिकित्स्य इति ॥ १० / १४ || इयं कारिका योगविंशिकावृत्त्यादौ [ यो. विं. १५] उद्धृता । = सः = विषयवासनाविडम्बितत्वेन सिद्धान्तश्रवणकालेऽपि मोक्षाभिलाषविकलः चिकित्साऽनर्हः, निरुपक्रमदोषवत्त्वात् सिद्धान्तश्रवणानुपक्रम्यदोषोपेतत्वात् । अत एव व्याख्यानविधौ संवेगद्वारं पार्थक्येनोपदर्शितम् । यथोक्तं उपदेशपदे -> मंडलि णिसिज्ज अक्खा किइकम्मुस्सग्ग बंदणं जेठ्ठे । उवओगो संवेगो पसिणुत्तरसंगयत्थ त्ति - ||८५७|| सिद्धान्तार्थश्रवणेऽप्यनापन्नसंवेगो हि श्रोता श्रुताऽश्रुतयोरविशेषात् भवहेतुपक्षपातित्वात् ज्ञानफलविरहाच्च मिथ्यादृष्टिरेवाऽवगन्तव्यः । यथोक्तं विशेषावश्यकमहाभाष्ये -> सदसदविसेसणाओ भवहेउजहिच्छिओवलंभाओ । णाणफलाभावाओ मिच्छद्दिट्टिस्स अन्नाणं || - [ वि. आ.भा. उप पद. ४४४ ] इति । अत एव स तत्त्वतः सिद्धान्तश्रवणसौख्यं जात्यन्ध इव रूपं नोपलभते । तदुक्तं मूलकारैरेव उपदेशपदे जह चेवोवहयणयणो सम्मं रूवं न पासई पुरिसो । तह चेव मिच्छदिट्ठी विउलं सोक्खं न | पावेइ - ||४४१ ॥ प्रत्युत सिद्धान्तश्रवणमपि तदपायकारि, मिथ्याहङ्कारजननात् । तदुक्तं निशीथभाष्ये -> मद्दवकरणं णाणं | तेणेव य जे मदं समुचियंति । ऊणगभायणसरिसा अगदो वि विसायते तेसिं← ||६२२२|| अत एव प्रकृतिकुटिलाद् विद्याभ्यासः खलत्वविवृद्धये ← [ वल्लभदेवकृत सुभाषितावली - ३६४] इति मुरारिकथनमपि संवदति । तदुक्तं साङ्ख्यसूत्रेऽपि -> न मलिनचेतस्युपदेशबीजप्ररोहोऽजवत् [ ४/२९] इति । प्रकृतेऽजाभिधानो भार्यामृत्युशोकमलिनचित्तो वशिष्ठेनोपदिश्यमानो | नृपो बोध्यः । याज्ञवल्क्यस्मृतौ अपि मलिनो हि यथाऽऽदर्शो रूपालोकस्य न क्षमः । तथाऽविपक्वकरण आत्मज्ञानस्य જેની વિષયતૃષ્ણા શાંત થતી નથી [અથવા મહા મુશ્કેલીથી અલ્પ કાળ માટે જ શાંત થાય છે.] તે જીવ પાસે જ્ઞાનનું ફળ ન હોવાથી અજ્ઞાની જ છે. માટે તે જ્ઞાન માટે અયોગ્ય છે- એમ બતાવવા માટે ગ્રંથકારથી જણાવે છે કે F ગાથાર્થ :- જે પાપી જીવ સિદ્ધાન્તને સાંભળવા છતાં પણ તે સમયે પણ વિષયતૃષ્ણાના અતિરેકથી સંવેગને પામતો नधी ते अभिहित्स्य छे. [१०/१४] સભ્યજ્ઞાન લેવાને અઑઅને ઑળખીએ ઢીકાર્થ :- અર્થથી તીર્થંકરે કહેલ અને સૂત્રથી ગણધરે રચેલ સિદ્ધાન્તને સાંભળવા છતાં રૂપ, રસ, ગંધ, સ્પર્શ, શબ્દસ્વરૂપ પાંચેય વિષયોની આસક્તિના ઉદ્રેકથી સંક્લિષ્ટ અધ્યવસાયવાળો જે પાપી જીવ સિદ્ધાન્ત સાંભળવાના સમયે પણ, બીજા સમયની વાત તો જવા દો, મોક્ષાભિલાષાસ્વરૂપ સંવેગને પ્રાપ્ત નથી કરતો તે નિરુપક્રમ = અસાધ્ય દોષવાળો હોવાથી [સિદ્ધાન્તશ્રવણાદિસ્વરૂપ ભાવરોગસંબંધી] ચિકિત્સા માટે અયોગ્ય છે. [૧૦/૧૪] Page #52 -------------------------------------------------------------------------- ________________ ॥१० / १४ ॥ नेत्यादि । = नैवंविधस्य शस्तं मण्डल्युपवेशनप्रदानमपि । कुर्वभेतद्गुरुरपि तदधिकदोषोऽवगन्तव्यः ॥१०/१५ ॥ = एवंविधस्य = उक्तरूपाऽयोग्यस्य मण्डल्यां अर्थमण्डल्यां यत् उपवेशनं श्रवणार्थं तत्प्रदानमपि न शस्तं नानुज्ञातं किंपुनः तद्दानादीत्यपिशब्दार्थः । एतत् = तस्य मण्डल्युपवेशनप्रदानं कुर्वन् गुरुरपि = अर्थाभिधाताऽपि तस्मात् अयोग्यपुरुषात् अधिकदोषः अवगन्तव्यः सिद्धान्ताऽवज्ञाऽऽपादकत्वात् ॥ १०/१५॥ कल्याणकन्दली पण्डकोदाहरणम् = २४७ न क्षमः ।। [ अ. १४१] <- इत्युक्तम् । अयोग्यमेवाऽधिकृत्य महाभारते व्यासेनाऽप्युक्तं -> शास्त्रं न शास्ति दुर्बुद्धिं श्रेयसे चेतराय च < [सभापर्व - ७५/७ ] । ततश्च संवेगपरतया भाव्यमित्युपदेशः || १० / १४॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् एवंविधस्य मण्डल्युपवेशनप्रदानमपि न शस्तम् । एतत् कुर्वन् गुरुरपि तदधिकदोषः अवगन्तव्यः ||१० / १५ ॥ इयमपि कारिका योगविंशिकावृत्त्यादौ [यो. विं. १५] उद्धृता । -> उक्तरूपायोग्यस्य तत्प्रदानमपि = अर्थमण्डल्युपवेशनप्रदानमपि नानुज्ञातमिति । न चोक्तरूपाऽयोग्यस्यापि कालान्तरे ज्ञानं चित्तदोषनिवृत्तिं करिष्यतीति करुणाबुद्ध्या तदनुज्ञा नौचित्यमतिक्रामतीति वक्तव्यम्, पण्डकोपाख्यानेन तदसम्भवात् । | यथा मुग्धया भार्ययाऽभिधीयते स्वस्वामी पण्डकः 'आर्यपुत्र ! अपत्यवती मे भगिनी, किमर्थं नाऽहमिति । स तामाह 'मृतोऽहं तेऽपत्यमुत्पादयिष्यामी'ति । तथेदं विद्यमानं ज्ञानं तत्त्वतः सम्यक् चेतोनिर्वृतिं न करोति, कालान्तरे विनष्टं करिष्यतीति का प्रत्याशा ? प्रत्युत तस्य श्रुतदानेऽनेकदोषाः । यथोक्तं निशीथभाष्ये उवहम्मति विष्णाणे न कहेयव्वं सुतं च अत्थं वा । न मणी सतसाहस्सो आवज्जति कोच्छुभासस्स ||६२२६ || मरेज्झ सह विज्जाए कालेणं आगते विदू । अप्पत्तं च ण वातेज्जा, पत्तं च ण विमाणए ← ||६२३० ॥ इदमेवाभिप्रेत्योक्तं अन्यत्र -> विद्यया सह मर्तव्यं न तु देया कुशिष्यके । विद्यया लालितो मूर्खः पश्चात्संपद्यते रिपुः ॥ [] तदुक्तं पुष्पमालायां -> समयभणिएण विहिणा सुत्तं अत्थो अ दिज्ज जुग्गस्स । विज्जासाहगनाएण हुंति इहरा बहुदोसा <- ||२६|| इति । - आमे घडे निहित्तं जहा जलं तं घडं विणासेइ । इय सिद्धंतरहस्सं अप्पाहारं विणासेइ ॥ <- - [ नि.मा. ६२४३] इति निशीथभाष्येऽपि प्रोक्तम् । यथोक्तं मूलकारैरपि सावधारणं उपदेशपदे -> - गुरुणाऽवि सुत्तदाणं विहिणा जोग्गाण चैव कायव्वं <- [२९] | धर्मरत्नप्रकरणेऽपि -> सुट्टुयरं च न देयं एयमपत्तंमि नायतत्ते हिं [ध. र. गा. ९८ ] इत्युक्तम् । एतत् = श्रुतोपदेशादिदानम् । पडिवज्जिऊण किरियं | ती विरुद्धं निसेवइ जो उ । अपवत्तगाउ अहियं सिग्घं संपावर विणासं ॥ <- [ ] इति । अयोग्यपुरुषात् = सिद्धान्तार्थश्रवणाऽयोग्य श्रोतुः अधिकदोषः = पापकर्तुरपेक्षया तत्कारयिता महादोषवान्, सिद्धान्ताऽवज्ञाऽऽपादकत्वाच्च । अविनीताध्यापने तु तओ अवायणिज्जा पन्नत्ता, तं जहा [१] अविणीए [२] विगइपडिबद्धे, [३] अविओसवियपाहुडे [३ / ] इति स्थानाङ्गसूत्रावज्ञाऽपि स्पष्टैव । किञ्च विषयपिपासाविष्टः श्रोता तु केवलं वेद - चारित्रमोहनीयोदये वर्तते, गुरुस्तु तमाभोगतो गूढार्थान् श्रावयन् मिथ्यात्वोदये वर्तत इति ततोऽधिकदोष एवं गुरु । तस्मात् विधिना श्रवणरसिकं संविग्नं श्रोतारमुद्दिश्य < વિશેષાર્થ :- ધર્મશ્રવણ સમયે પણ વિષયવાસનાના અતિરેકથી સંવેગ-વૈરાગ્ય ન પામે તેવા જીવના રાગાદિ દોષ અસાધ્ય હોવાથી તેની તોફાની વાસના સ્વરૂપ ભાવ રોગને દૂર કરવા દેશનાશ્રવણાદિરૂપ ભાવ ઔષધ આપવા છતાં તે જીવને કોઈ લાભ થતો નથી. તેથી તેવા જીવ તેને માટે અયોગ્ય છે. [૧૦/૧૪] ગાથાર્થ :- આવા જીવને વાચનાની માંડલીમાં પ્રવેશ આપવો પણ સારો [= અનુજ્ઞાત] નથી. તેને માંડલીમાં પ્રવેશ આપતા ગુરુ પણ તેના કરતાં અધિક દોષવાળા જાણવા. [૧૦/૧૫] ૪ અોગ્યને માંડલીમાં પ્રવેશ આપનાર ગુરૂ વધુ ગુનેગાર જૂ ઢીકાર્ય :- ઉપર ગાથા ૧૪ માં બતાવેલ અયોગ્ય જીવને અર્થમાંડલીમાં સાંભળવા માટે બેસવાની પણ [છૂટ આપવાની] અનુજ્ઞા [= રજા = ફૂટ = અનુમિત] નથી. તો પછી તેને સિદ્ધાન્તના અર્થને આપવા વગેરેની તો શું વાત કરવી ? આ પ્રસ્તુત ગાથામાં | रडेल 'अपि' शब्दनो अर्थ छे. आ अयोग्य छपने अर्थभांडसीमां मेसवानी छूट आपता सिद्धान्तार्थवस्ता = વાચનાદાતા એવા ગુરુ પણ તે અયોગ્ય પુરુષ કરતાં અધિક દોષવાળા જાણવા, કારણ કે તે પ્રવચનકાર જિનપ્રવચનની અવજ્ઞા કરે છે. [૧૦/૧૫] વિશેષાર્થ :- વાચનાની માંડલી બે પ્રકારની હોય છે. [૧] સૂત્ર માંડલી, [૨] અર્થમાંડલી. સૂત્રમાંડલી કરતાં અર્થમાંડલી १. मुद्रितप्रती 'दानादिति पाठः । Page #53 -------------------------------------------------------------------------- ________________ २४८ दशमं षोडशकम् 8 सिद्धान्तश्रवणयोग्यनिरूपणम् 88 उक्तव्यतिरेकस्येष्टतामाह -> 'य' इत्यादि । यः श्रुण्वन् संवेगं गच्छति तस्याऽऽद्यमिह मतं ज्ञानम् । गुरुभक्त्यादिविधानात्कारणमेतद् द्वयस्येष्टम् ॥१०/१६॥ यः कश्चित् योग्यः शृण्वन् सिद्धान्तमिति पूर्वश्लोकादनुकृष्यते, संवेगं = मोक्षाभिलाषं गच्छति तस्य योग्यस्य कल्याणकन्दली विधिप्रापणेनैव गुरुः तीर्थव्यवस्थापको भवतीत्यधिकं योगविंशिकावृत्तौ यो.चिं.गा.१५] । भेषजविधिविपर्यासवदत्र विधिभङ्गो दारुणविपाकतयोप-दर्शितः । तदुक्तं शिक्षाविंशिकायामपि -> भेदोऽवित्थमजोगो नियमेण विवागदारुणो होइ । पागकिरियागओ जह नायमिणं सुप्पसिद्धं तु ।। - [वि.वि.१२-१४] इति । पश्चवस्तुकेऽपि -> एत्थं च वितहकरणं नेअं आउट्टिआउ सञ्बंपि । पावं विसाइतुल्लं आणाजोगो य मंतसमो - ॥९९९।। इति प्रोक्तम् । सूत्रदानमाश्रित्यापि पञ्चवस्तुके -> जह चेव उ विहिरहिआ मंताई हंदि नेव सिज्झंति । होति अ अवयारपरा तहेव एयंपि विनेयं ।।५९४।। - इत्युक्तम् । अन्यत्रापि -> धर्मानुष्ठानवैतथ्यात् प्रत्यपायो महान् भवेत् । रौद्रदुःखौघजनको दुष्प्रयुक्तादिवौषधात् ।। - इति प्रोक्तम् । न चैवं गुरोः तदुपरि द्वेषात्कर्मबन्ध इति शङ्कनीयम्; आमघटनिक्षिप्तजलन्यायेन तदनुग्रहधिया विशिष्टसूत्रार्थाऽदानस्य करुणास्वरूपत्वात् तस्याश्च जिनबहुमानद्वारा निःश्रेयससाधकत्वात् । तदुक्तं पञ्चसूत्रे -> एअप्पिअत्तं खलु इत्थ लिंगं ओचित्तपवित्तिविन्नेअं संवेगसाहगं निअमा । न एसा अन्नेसिं देआ । लिंगविवज्जयाओ तप्परिण्णा । तयणुगाहट्ठयाए आमकुंभोदगनासणएणं । एसा करुणत्ति वुच्चइ, एगंतपरिसुद्धा अविराहणाफला तिलोगनाहबहुमाणेणं निस्सेअससाहिगत्ति <- [५/७] । एतत्प्रियत्वं = आज्ञाप्रियत्वं, एषा = भागवती सदाज्ञा, शिष्टमतिरोहितार्थम् ॥१०/१५॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> यः श्रुण्वन् संवेगं गच्छति तस्य इह आद्यं ज्ञानं मतम् । गुरुभक्त्यादिविधानात् एतत् द्वयस्य कारणं इष्टम् ॥१०/१६॥ श्रृण्वन सिद्धान्तं संवेगं गच्छतीति । अत एव पुष्पमालायां -> 'अभिकखंतेहिं सुहासिआई वयणाई अत्थसाराई । विम्हियमुहेहिं हरिसागएहिं हरिसं जणंतेहिं ।।२४।। <- इत्याद्युक्तम् । योग्यस्य प्रथमं श्रुतसंज्ञं श्रद्धोपेतं ज्ञानं मतं, सम्यग्दर्शनमहिम्ना उपदिष्टप्रवचनस्य सम्यक्परिणतत्वात् । इदमेवाऽभिप्रेत्य उत्तराध्ययननिर्युक्तौ -> सम्मदिट्टिजीवो उवइट्ठपवयणं तु सद्दहइ । सद्दहइ असब्भावं अणाभोगा गुरुनिओगा वा ॥१६३॥ -- इत्युक्तम् । कर्मप्रकृतौ अपि -> सम्मदिट्ठी नियमा उवइहें पवयणं तु सद्दहइ । सद्दहइ असञ्भावं अजाणमाणो गुरुनियोगा ।। - [क.प्र.उप.करण.गा.२४] इति प्रोक्तम् । असद्भूतश्रद्धानन्त्वनाभोगादितोऽपि ज्ञेयविषयमेव, न तु हेयादिगोचरमपि, सम्यग्दर्शनमहिम्ना हेयोपादेयविपर्यासासम्भवादिति ध्येयम् । -> तीव्रसंवेगानामासन्नः समाधिः मृदुमध्याधिमात्रत्वात् <- [ल.वि.पृ.११४] इति पतञ्जलिप्रभृतयः ।। अत एव तस्मै दातव्यम्, अन्वय-व्यतिरेकत इदमेव निशीथभाष्ये -> अप्पत्तं च ण वातेजा पत्तं च ण विमाणए <- [६२३०] इत्येवमुक्तम् । सिद्धान्तश्रवणयोग्यास्तु -> मज्झत्था बुद्धिजुआ धम्मत्थी ओघओ इमे जोगा । तह चेव વધુ મહત્ત્વની હોવાથી તેમાં વિશેષ પ્રકારની યોગ્યતા અપેક્ષિત રહે છે. જિનપ્રવચનના અર્થને સાંભળતાં પાણી જેની વિષયવાસનાના ઉછાળા શાંત થતા નથી તેવા જીવને અર્થમાંડલીમાં બેસવાની પણ તીર્થંકરોએ-શાસ્ત્રકારોએ રજા આપી નથી. તેથી તેને જૈન સિદ્ધાન્તના અર્થની દેશના આપવાની છૂટ તો બહુ દૂર રહી. છતાં તેવા અયોગ્ય જીવને ગુરુ = વાચનદાતા અર્થમાંડલીમાં બેસાડે, અર્થ સંભળાવે તો તે અયોગ્ય શ્રોતા કરતાં વાચનાદાતા ગુરુને વધારે દોષ લાગે, કારણ કે જિનાજ્ઞા જાણવા છતાં ગુરુ જિનાજ્ઞાની અવહીલના - અનાદર કરે છે. વિષયાસક્ત શ્રોતા વેદમોહનીય-ચારિત્રમોહનીયના ઉદયમાં વર્તે છે. જ્યારે તેને જાણી જોઈને અર્થવાચના આપનાર ગુરુ મિથ્યાત્વ મોહનીયના ઉદયમાં વર્તે છે. વેદમોહનીય કે ચારિત્રમોહનીયના ઉદય કરતાં મિથ્યાત્વ મોહનીયન ઉદય ભયંકર છે. માટે તેવાને અર્થવાચન આપનાર ગુરુને અયોગ્ય શ્રોતા કરતાં મોટો દોષ લાગે. તેમ શ્રીમદ્જીએ કહ્યું છે. [१०/१५] ઉપરોક્ત સ્થિતિ કરતાં ઊલટું હોય તો તે સારું છે - આમ જણાવતા ગ્રંથકારશ્રી કહે છે કે – ગાચાર્ય :- જે સિદ્ધાન્તને સાંભળતાં સંવેગ પામે છે તેનું જ્ઞાન અહીં પ્રથમ જ્ઞાન છે - એવું અભિમત છે. ગુરુભક્તિ વગેરે કરવાથી આ જ્ઞાન બે જ્ઞાનના કારણ તરીકે ઇટ છે. [૧૦/૧૬]. ઢીકાર્ય :- પૂર્વ ગાથામાંથી ‘સિદ્ધાન્ત' એવા પદની અનુવૃત્તિ કરવાની છે. તેથી અર્થ એવો થશે કે જે કોઈ યોગ્ય જીવ સિદ્ધાન્તને = જિનપ્રવચનને સાંભળતાં મોક્ષની અભિલાષાને પામે તે યોગ્ય જીવ પાસે અહીં પ્રથમ જ્ઞાન = શ્રુતજ્ઞાન મનાયેલ Page #54 -------------------------------------------------------------------------- ________________ 8 उपायस्योपेयाऽव्यभिचारित्वम् & इह आद्यं = प्रथमं ज्ञानं श्रुतसंज्ञं मतम् । एतद् = अस्य श्रुतज्ञानं 'गुरौ भक्त्यादेः = भक्तिविजय-बहुमानादेः |विधानात् द्वयस्य = चिन्तामय-भावजामयज्ञानयुगलस्य कारणं इष्टम् । तस्माज्जाजत्रयेऽपि रत्नत्रयकल्पे परमादरो विधेयः ॥१०/१६|| ॥ इति दशमं सदनुष्ठानषोडशकम् ॥ कल्याणकन्दली य पत्ताई सुत्तविसेसं समासज्ज ||९७३।। छेअसुआईएसु अ ससमयभावेऽपि भावजुत्तो जो । पिअधम्मऽवजभीरू, सो पुण परिणामगो णेओ ।।९७८।। - इत्येवं पञ्चवस्तुकादवसेयाः । सिद्धान्तश्रवणविधिरपि पश्चवस्तुके -> निद्दा-विगहा-परिवज्जिएहिं गुत्तेहिं पंजलिउडेहिं । भत्तिबहुमाणपुव्वं उवउत्तेहिं सुणेअव्वं ॥१००६।। अहिकंखंतेहिं सुभासिआइं वयणाई अत्थमहुराई ।। विम्हिअमुहेहिं हरिसागएहिं हरिसं जणंतेहिं ।।१००७।। - इत्यादिना प्रदर्शितः । तदुक्तं ललितविस्तरायां -> तथा विधिपरता = मण्डलि-निषद्याऽक्षादी प्रयत्नः, ज्येष्ठानुक्रमपालनम्, उचितासनक्रिया, सर्वथा विक्षेपसंत्यागः, उपयोगप्रधानतेति श्रवणविधिः । हेतुरयं कल्याणपरम्परायाः । अतो हि नियमतः सम्यग्ज्ञानम् । न ह्युपाय उपेयव्यभिचारी, तद्भावानुपपत्तेः <- [पृ.१०] || गुरौ = सूत्रार्थदातृगुरुवर्गे तद्भक्ति-विनय-बहुमानादेः विधानात् = करणात् । इत्थमेव तत्त्वावाप्तिसम्भवात् । तदक्तं अध्यात्मगीतायां > ज्ञानिनां भक्तिसेवात आत्मशुद्धिः प्रकाशते । आत्मशुद्धया भवेत् ज्ञानं ततो मोक्षसखोदधिः ।।२२३|| गरुगमं विना ज्ञानं कदापि नैव जायते । गुरुकृपां विना सत्यं ज्ञायते नैव पण्डितैः ।।१४।। - इति । तदुक्तं मत्स्यपुराणेऽपि -> गुरुशुश्रूषया चैव ब्रह्मलोकं समश्नुते <- [२१०/११] । गुरुगीतायामपि -> गुशब्दस्त्वन्धकारः स्यात् रुकारस्तेज उच्यते । अज्ञाननाशकं ब्रह्म गुरुरेव न संशय ॥ [ ] <- इत्येवं गुरुनिरुक्तिरावेदिता । द्वयतारकोपनिषदि अपि -> गुशब्दस्त्वन्धकार: स्यात् रुशब्दस्तन्निरोधकः । अन्धकारनिरोधित्वात् गुरुरित्यभिधीयते ।। गुरुरेव परं ब्रह्म गुरुरेव परा गतिः । गरुरेव परा विद्या गुरुरेव परायणम् ।। गुरुरेव पराकाष्ठा गुरुरेव परं धनम् । यस्मात्तदुपदेष्टाऽसौ तस्मात् गुरुतरो|| गुरुः ।। <- [१६/१७/१८] इत्येवमज्ञाननाशकत्वादिना गुरोः परमोपास्यताऽऽवेदिता । ->गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुदेवो महेश्वरः ।। गुरुदेवः पर ब्रह्म गुरुः पूज्यः परात् परः ।। - (२/८/२१-२२) इति नारदपश्चरात्रोक्तिरप्यत्रानुसन्धेया । तस्मात् = श्रुतमयज्ञानस्य गुरुभक्तिविनयादिसहायस्य चिन्तामयादिज्ञानकारणत्वात. त्रयाणामपि विषयतुष्णोच्छेदकत्वाच्च ज्ञानत्रयेऽपि रत्नत्रयकल्पे परमादरो विधेयः । इत्थमेव योगविशुद्धयुत्पत्तेरिति विभावनीयम् । सम्यग्ज्ञानस्य दुर्लभत्वं तु -> नरत्वं दुर्लभं लोके विद्या तत्र सुदुर्लभा <- [३३७/३] इत्येवं अग्निपुराणेऽपि पठ्यते ॥१०/१६।। इति मुनियशोविजयविरचितायां कल्याणकन्दल्यां दशमपोडशक-योगदीपिकाविवरणम् । છે. ગુરુદેવની ભક્તિ, વિનય, બહુમાન વગેરે કરવાથી આ યોગ્ય જીવનું શ્રુત જ્ઞાન એ ચિંતામય જ્ઞાન અને ભાવનામય જ્ઞાનનું કારણ બને છે. તેથી તે ઈટ છે. માટે ત્રણ રત્ન જેવા ત્રણેય જ્ઞાનમાં પરમ આદર કરવો જોઈએ. [૧૦/૧૬] વિશેષાર્થ :- જિનપ્રવચનને સાંભળતાં સંવેગ-વૈરાગ્ય થાય તો તે જીવનું જ્ઞાન એ શ્રુતજ્ઞાન કહેવાય. એ જીવ જે ગુરુદેવની ભક્તિ, વિનય, બહુમાન, આશાતનાત્યાગ, ગુણાનુવાદ વગેરે કરે તો તે શ્રુતજ્ઞાન ચિંતાજ્ઞાનાદિનું જનક બને. જિનવાણી સાંભળતી વખતે શ્રોતાએ વૈરાગ્યવાસિત થઈને શ્રુત જ્ઞાનના અધિકારી બની વ્યુતમય જ્ઞાન મેળવવું. ત્યાર બાદ ગુરુભકિન વગેરેમાં ઉલ્લાસથી પ્રવૃત્ત થવું. જેથી તે શ્રુત જ્ઞાન દ્વારા ચિંતામય જ્ઞાન અને ભાવનામય જ્ઞાન પ્રાપ્ત થાય. ચિંતા જ્ઞાન અને ભાવના જ્ઞાન તો પરમ આદરણીય છે જ, પરંતુ ગુરુભકિત વગેરે દ્વારા ચિંતાજ્ઞાનાદિનું કારણ હોવાથી શ્રુત જ્ઞાન પણ પરમ આદરણીય છે. આથી ફલિત થાય છે કે સાધુને પણ ચિંતાજ્ઞાનાદિપૂર્વે તેના કારણભૂત કૃતજ્ઞાન હોય જ છે. કારણ વિના કાર્ય કેવી રીતે સંભવે ? | માટે પૂર્વે ૧૨મા શ્લોકમાં સાધુમાં શ્રુતજ્ઞાનાભાવની વાત કરી તેનો અર્થ એવો સમજવો કે જે શ્રુતજ્ઞાન ચિંતાજ્ઞાનાદિનું કારણ ન બને તેવું કેવળ શ્રુતજ્ઞાન સાધુમાં ન હોય. [૧૦/૧૬]. १. मुद्रितप्रतौ 'गुरोः' इति पाठः, नार्थतो भेदः कश्चित् । Jain Education Intemational Page #55 -------------------------------------------------------------------------- ________________ २५० दशमं षोडशकम् (અ) નીચેના કોઈ પણ ૭ પ્રશ્નના સવિસ્તર જવાબ લખો. પ્રીતિ અને ભક્તિ અનુષ્ઠાનનું સ્વરૂપ અને તે બન્ને વચ્ચે તફાવત જણાવો. વચન અને અસંગ અનુષ્ઠાનનું સ્વરૂપ અને તે બન્ને વચ્ચે તફાવત સમજાવો. પાંચ પ્રકારની ક્ષમા સમજાવો. ૧. ૨. 3. ૪. ૫. ૬. સાધુના જ્ઞાનને ઓળખાવો. ધર્મશ્રવણને યોગ્ય કોણ બને ? અયોગ્યને ધર્મ સંભળાવવામાં શું દોષ ? સાતિચાર-નિરતિચાર અનુષ્ઠાન-ક્ષમાનો ભેદ જણાવો. માઇન્નોસ્કોપ દશમા ષોડશકનો સ્વાઘ્યાય ૭. ૮. ૯. સર્વ અનુષ્ઠાનનો ફળવિભાગ બતાવો. પ્રીતિત્વ-ભક્તિત્વ જાતિને ઓળખાવો. ૧૦. ક્ષમનો વિભાગ ઓળખાવો. (બ) યોગ્ય જોડાણ કરો. (૧) પ્રીતિઅનુષ્ઠાન (૨) ભક્તિ અનુષ્ઠાન (૩) વચનાનુષ્ઠાન (૪) અસંગ અનુષ્ઠાન (૫) ચિંતાજ્ઞાન (૬) શ્રુતજ્ઞાનલિંગ (૭) જ્ઞાન (૮) ધર્મક્ષમા (૯) શ્રવણ અયોગ્ય (૧૦) અપૂર્વ સંયમ (ક) ખાલી જગ્યા યોગ્ય રીતે પૂર્ણ કરો. મોક્ષદાયી અતિચારરહિત અમૃતતુલ્ય જિનવચન સાંભળવા છતાં (A) સાધુઅધિકૃત (B) દંડરહિત ચક્રભ્રમણ (C) સંવેગશૂન્ય (D) અસંગ અનુષ્ઠાન (E) માતા પ્રત્યેનો ભાવ. (F) સ્વર્ગદાયી (G) ક્ષીરતુલ્ય. (H) ગુરુભક્તિ. (।) તૃષ્ણાનાશક (૭) મોક્ષદાયી ૧. ... 3. ૪. ૫. ઉપકારી-અપકારી ક્ષમાનો ૩. 4. ૬. ‘જિનશાસનને પામી ગુસ્સે ન થવું'- આ ભાવના વચનક્ષમામાં અતિચાર....... હોય. (ઘણા, થોડા, ન) હોય. (ન, અવશ્ય, ચિંતાજ્ઞાનઘટક) તુલ્ય છે. (રત્નત્રય, તત્ત્વત્રય, ભાવનાત્રય) ૧૦. માતાનું કાર્ય....... થી થતું હોય છે. (પ્રીતિ, ભક્તિ, સ્વાર્થ) સાધુને શ્રુતજ્ઞાન -. ત્રણ જ્ઞાન નોંધ : આ પ્રશ્નપત્રમાં કોઈએ પેન-પેન્સીલ વગેરેથી કોઈ પણ નિશાની વગેરે ન કરવા ખ્યાલ રાખવો. અનુષ્ઠાન છે. (પ્રીતિ, ભક્તિ, વચન) ક્ષમા છે. (ઉપકારી, અપકારી, ધર્મ) જ્ઞાન છે. (શ્રુત, ચિંતા, ભાવના) ના લીધે સંવેગ થતો નથી. (અનુપયોગ, વિષયતૃષ્ણા, મૌન) બે અનુષ્ઠાનમાં સમાવેશ થાય. (પ્રથમ, છેલ્લા) ક્ષમામાં ઉપયોગી છે.(ધર્મ, વચન, વિપાક) Page #56 -------------------------------------------------------------------------- ________________ 8 ચાલો, મગજની તંદુરસ્તી કેળવીએ કુછ (કયાણકંદલીની અનુપ્રેક્ષા) (અ) નીચેના પ્રશ્નોના વિસ્તારથી જવાબ આપો. પ્રશાંતવાહિતાને ઓળખાવો. નિશ્રય, વ્યવહારનયથી વચનાનુષ્ઠાનના અધિકારી કોણ ? શા માટે ? ૩. સંયમ મોક્ષનો અને સ્વર્ગનો હેતુ કઈ રીતે ? અલગ-અલગ નથી સમજાવો. ક્ષમાનું મહત્ત્વ જણાવો. ગૃહસ્થ અને સાધુની વચનક્ષમામાં ભેદ શું છે ? ભાવનાજ્ઞાનરહિત અભવ્ય જીવ નવરૈવેયકમાં કેવી રીતે જઈ શકે ? આગમશ્રવાણ વખતે સંગશૂન્ય જીવ મિથ્યાત્વી શા માટે ? ૮. અયોગ્યને ન ભણાવનાર ગુરુને તેના ઉપર ષ છે - એવું કહેવાય ? શા માટે ? ચિંતાદિજ્ઞાનનું કારણ કેવું શ્રુતજ્ઞાન બને ? ૧૦. જિનાગમથવાને યોગ્ય કોણ ? નીચેના પ્રશ્નોના સંક્ષેપથી જવાબ જણાવો. ૬ઠ્ઠી, ૭મી યોગદષ્ટિમાં અસંગઅનુષ્ઠાન હોવા છતાં તે બન્ને વચ્ચે ભેદ શું ? ૨. ભિક્ષાટનમાં સાધુને સમભાવ કેવી રીતે ? અન્યમતે સાધુને કેટલા પ્રકારની ક્ષમા હોય ? સાધુને શ્રુતજ્ઞાન કેવી રીતે સંભવે ? ૫. કેવળ શ્રુતજ્ઞાનથી સદનુકાનની સિદ્ધિ કેમ ન આવે ? અચરમાવર્તી જીવ પાસે વાસ્તવિક શ્રુતજ્ઞાન હોય ? શા માટે ? સંવેગશૂન્ય જીવને પણ શાસ્ત્રજ્ઞાન કાલાંતરે શું લાભદાયી ન બને ? આગમશ્રવાણવિધિ જણાવો. ૯. આત્મજ્ઞાન માટે કોણ અસમર્થ છે ? ૧૦. મિથ્યાત્વીનું જ્ઞાન શા માટે અજ્ઞાન કહેવાય ? ૧૧. ભવાભિનંદીનું જ્ઞાન કયા ન્યાયથી અજ્ઞાનસ્વરૂપ છે ? ૧૨. સમકિતી મિથ્યાશ્રુતની શ્રદ્ધા કરે ? કેવી રીતે ? ૧૩. સમ્યક ઉપાય કોને કહેવાય ? ઉદાહરણ સાથે સમજાવો. ૧૪. ધર્મક્રિયાભંગથી કેવી રીતે નુકશાન થાય ? ૧૫. શ્રુતાદિ જ્ઞાનની ઉપમા જણાવો. ૧૬. ચિંતાજ્ઞાનનું લક્ષણ જગાવો. ૧૭. પ્રથમ ત્રણ ક્ષમામાં સાધુ અને શ્રાવકના અતિચારમાં શું ભેદ હોય ? ૧૮. આઠમી યોગદષ્ટિમાં અતિચારસંબંધી વક્તવ્ય જણાવો. ૧૯. સાધુને કેટલા પ્રકારની ક્ષમા હોય ? મહાભારત મુજબ ધર્મની ઉત્પત્તિ, સ્થિતિ, વૃદ્ધિ, વિનાશના કારણ ઓળખાવો. (ક) ખાલી જગ્યા પૂરો. પ્રીતિ, ભક્તિ વગેરે અનુષ્ઠાનનો કેમ ..... ની અપેક્ષાએ છે. (ઉત્પત્તિ, સ્થિતિ, જ્ઞપ્તિ) અસંગાનુકાનને ...... લોકો વિભાગક્ષય કહે છે. (બૌદ્ધ, વેદાંતી, સાંખ્ય) પાપરૂપી ઝેર ઉતારવા માટે ..... મંત્રસમાન છે(આજ્ઞાયોગ, ગુરુવિનય, તપશ્ચર્યા) શ્રુતાદિ જ્ઞાનમાંથી વિષયતૃબગાના ઉછેદક ..... જ્ઞાન છે. (૧,૨,૩). ધર્મશ્રવાણ વખતે સંવેગશૂન્ય જીવો ..... દોષવાળા હોય છે. (સોપકમ, નિરુપકમ, અજ્ઞાન) ૬. ચિંતા-ભાવના જ્ઞાનથી વિમુખ શ્રુતજ્ઞાન સાધુને ...... (હોય, ન હોય, સંભવી શકે). Jain Education Intemational Page #57 -------------------------------------------------------------------------- ________________ २५२ एकादशमं षोडशकम् शुश्रूषाविचारः एकादशं ज्ञानषोडशकम् 'किं पुनः श्रुतज्ञानस्य प्राक्सम्भवि लिङ्गम् ?' इत्याह शुश्रूषा चेत्यादि । शुश्रूषा चेहाद्यं लिङ्गं खलु वर्णयन्ति विद्वांसः । तदभावेऽपि श्रावणमसिरावनिकूपखननसमम् ॥ ११ / १॥ शुश्रूषा च = श्रोतुमिच्छा च इह = श्रुतज्ञाले आद्यं = प्रथमं लिङ्गं = लक्षणं, खलुशब्दो वाक्यालङ्कारे, वर्णयन्ति = कथयन्ति विद्वांसः = विचक्षणाः । तदभावेऽपि = शुश्रूषाऽभावेऽपि श्रावणं = श्रवणप्रयोजककर्तृत्वं गुरोः शिष्य|विषयमिति गम्यते, असिरायां अवनौ कूपखननसमम् ।' बोधप्रवाहो हि श्रावणस्य फलं उदकप्रवाह इव कूपखजनस्य । स च शुश्रूषासिराऽभावे न सम्भवतीति तत्समत्वेन भ्रममूलश्रममात्रफलत्वमुक्तं भवति ॥ ११/१२|| कल्याणकन्दली मूलग्रन्थे दण्डान्वयस्त्वेवम् -> विद्वांस इह चाद्यं लिङ्गं शुश्रूषा खलु [ = इति] वर्णयन्ति । तदभावेऽपि श्रावणं असिरावनिकूपखननसमम् ॥ ११ / १ || इयं कारिका श्रावकधर्मविधिवृत्त्यादी [गा. ६९ वृ. ] समुद्धृता । श्रवणप्रयोजककर्तृत्वं गुरोः शिष्यविषयमिति । शिष्यः शृणोति, गुरुः तं श्रावयतीति शिष्यस्य श्रवणं प्रति प्रयोज्यकर्तृत्वं गुरोश्च प्रयोजककर्तृत्वम् । तदुक्तं कथारत्नकोशेऽपि सुस्सूसा पढमं चिय लिंगं जंपंति धम्मवंछाए । तदभावे च सत्थत्थसावणं कंठसोसकरं || - [पृ. १०९ / गा. २ ] इति । प्रकृते जिज्ञासापूर्विका शुश्रूषा हि बोधोदकप्रवाहस्याऽक्षयाऽवन्ध्यबीजत्वात् सिरातुल्या । ततः स च = बोधप्रवाहश्च शुश्रूषासिराऽभावे न = नैव सम्भवति । इदञ्च व्यतिरेकत उक्तम् । अन्वये च शुश्रूषोपेतशिष्यं प्रति गुरोः श्रावणं बोधोदकप्रवाहफलकमेवेति दृष्टव्यम् । प्रकृते श्रवणस्य कूपखननतुल्यत्वे शुश्रूषायाश्च सिराकल्पत्वेऽप्यस्ति विशेषो यत् कूपखननविरहे सिरामहिम्ना न स्वच्छस्वादुपथ्यपयः प्रवाहो लभ्यते परं श्रवणविरहेऽपि शुश्रूषामहिम्ना | प्रधानप्रेक्षाप्रवाह प्रापकः प्रगुणः पापप्रक्षयस्तु प्राप्यत एव । इदमेवाभिसन्धाय योगदृष्टिसमुच्चये -> बोधाम्भः स्रोतसश्चैषा, सिरातुल्या सतां मता । अभावेऽस्याः श्रुतं व्यर्थमसिरावनिकूपवत् । श्रुताभावेऽपि भावेऽस्याः शुभभावप्रवृत्तितः । फलं कर्मक्षयाख्यं | स्यात् परबोधनिबन्धनम् ॥ [५३/५४] इत्युक्तम् । दानविंशिकायामपि -> सुस्सूसासंजुत्तो विनेओ गाहगोऽवि एयस्स । न सिराऽभावे खणणाउ चैव कूवे जलं होई ॥१७ / ३ || <- इत्युक्तम् । न्यायविजयेनाऽपि अध्यात्मतत्त्वालोके -> असत्यमुष्मिन् | श्रुतमप्यपार्थमिवोषरायां भुवि बीज वापः । सति त्वमुष्मिन् परसाधनानि कर्मक्षयायाऽसुलभानि न स्युः ॥ - [३ / १०१] | इत्युक्तम् । अमुष्मिन् = तत्त्वावबोधश्रवणाभिलाषे । इयञ्च शुश्रूषा सम्यग्दर्शनस्याप्याद्यं लिङ्गम् । यथोक्तं मूलकारैरेव योगबिन्दौ -> शुश्रूषा धर्मरागश्च गुरुदेवादिपूजनम् । यथाशक्ति विनिर्दिष्टं लिङ्गमस्य महात्मभिः <- ।। २५३ || पञ्चाशके च सुस्सूस धम्मराओ गुरुदेवाणं जहासमाहीए । वेयावच्चे नियमो सम्मद्दिट्ठिस्स लिंगाई ॥ <- [३ / ५] इत्युक्तम् । सम्बोधप्रकरणेऽपि -> परमागम-सुस्सूसा अणुराओ धम्मसाहणे परमो । जिण - गुरुवेयावच्चे नियमो, सम्मत्तलिंगाई || <- [३/६२] इति प्रोक्तम् । | दर्शनप्रतिमायामपि शुश्रूषानिवेशः सम्मतः, यदुक्तं श्रावकप्रतिमाविंशिकायां सुस्सूस धम्मराओ गुरुदेवाणं जहासमाहीए । | वेयावच्चे नियमो दंसणपडिमा भवे एसा ॥ <- [विं.विं.१०/४], श्रावकधर्मविधौ सुस्सूस धम्मराओ गुरुदेवाणं जहा રતિદાયિની ધર્મશ્રવણની પહેલાં સંભવે એવું શ્રુતજ્ઞાનસંબંધી લિંગ શું છે ? એવી શંકાનું સમાધાન કરતાં મૂલકારથી જણાવે છે કે, ગાથાર્થ :- વિદ્વાનો અહીં શુશ્રૂષાને = સાંભળવાની ઈચ્છાને પ્રથમ લિંગ તરીકે વર્ણવે છે. શુશ્રૂષા ન હોવા છતાં સંભળાવવું તે પાણીની સેર વગરની જમીનમાં કૂવો ખોદવા જેવું છે. [૧૧/૧] श्रुतज्ञानना लक्षाने अशीखे ટીકાર્થ :- સાંભળવાની ઈચ્છા એ શ્રુતજ્ઞાનનું પ્રથમ લક્ષણ છે-એવું વિચક્ષણ પુરુષો કહે છે. સાંભળવાની ઈચ્છા ન હોવા છતાં શિષ્યને ગુરુ સંભળાવે (અર્થાત્ શ્રવણના પ્રયોજક કર્તા ગુરુ બને) તે સેર જલપ્રવાહ વગરની જમીનમાં કૂવો ખોદવા જેવું છે. જેમ જલપ્રવાહ કૂવો ખોદવાનું ફળ છે. તેમ જ્ઞાનનો પ્રવાહ વગેરે ધર્મ સંભળાવવાનું ફળ છે. શુશ્રૂષા = ધર્મેશ્રવણની ઈચ્છા એ સિરાસ્થાનીય છે. (જેમ જે જમીનમાં પાણીની સેર = જલધારા ન હોય અને તે જમીનમાં કૂવો ખોદવામાં આવે તો જલપ્રવાહ નીકળતો નથી. તેમ) ધર્મશ્રવણવિષયક ઈચ્છાસ્વરૂપ સેર ન હોય તો બોધપ્રવાહ વગેરે સંભવી ન શકે. માટે સાંભળવાની १. मुद्रितप्रती 'बोधप्रवाहादिश्रावणस्य' इत्यशुद्धः पाठः । = Page #58 -------------------------------------------------------------------------- ________________ 208 विविदिषामन्तरेण तत्त्वज्ञानाऽसम्भवः 88 शुश्रूषामेव भेदत आह -> 'शुश्रूषाऽपी'त्यादि । शुश्रूषाऽपि द्विविधा परमेतरभेदतो बुधैरुक्ता । परमा क्षयोपशमतः परमाच्छ्रवणादिसिद्धिफला ॥११/२॥ शुश्रूषाऽपि प्रागुक्ता द्विविधा = द्विप्रकारा परमेतरभेदतः - प्रकृष्टेतरभेदाभ्यां बुधैः = विद्धद्धिः उक्ता। तत्र परमात् = उत्कृष्टात् 'क्षयोपशमतः शुश्रूषावरणस्य परमा शुश्रूषा भवति । सा च श्रवणादेः = श्रवण-ग्रहण-धारणादेः सिद्धिः फलं यस्याः सा तथा ॥११/२॥ अस्यां सम्पन्नायां यत्सम्पद्यते तदाह -> 'यून' इत्यादि । यूनो वैदग्ध्यवतः कान्तायुक्तस्य कामिनोऽपि दृढम् । किन्नरगेयश्रवणादधिको धर्मश्रुतौ रागः ॥११/३॥ = कल्याणकन्दली समाहीए । वेयावच्चे नियमो, वयपडिवत्ती भयणा उ --॥६९।।, श्रावकविंशिकायां च -> भावेण सुद्धचित्तो निच्चं जिणवयणसवणरई - [९/१] । इत्थञ्च निर्मलबोधं प्रति प्रधानकारणत्वात् तत्त्वशुश्रूषापरतया भाव्यमित्युपदेशः ॥११/१॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> बुधैः शुश्रूषाऽपि परमेतरभेदतः द्विविधा उक्ता । परमात् क्षयोपशमतः परमा श्रवणादिसिद्भिफला|| ॥११/२।। इयं कारिका श्रावकधर्मविधिवृत्त्यादी [गा.६९ वृ. ] समुद्धृता । उत्कृष्टात् शुश्रूषावरणस्य क्षयोपशमतः परमा शुश्रूषा यतनावरणस्य क्षयोपशमतो व्याख्याप्रज्ञप्तिदर्शितरीत्या यतना इव भवति सा च = परमा शुश्रूषा हि श्रवण-ग्रहण-धारणादेः सिद्धिः फलं यस्याः सा तथेति । परमशुश्रूषामन्तरेण सम्भवन्तोऽपि श्रवण-ग्रहणादयो न भावसाराः । परमा शुश्रूषाऽपि तत्त्वतः जिज्ञासापराभिधान-तत्त्वविविदिषोत्तरकालभाविनी बोध्या, तस्यां सत्यामेव तदुत्पत्तेः । यथोक्तं ललितविस्तरायां -> सत्यां चास्यां = विविदिषायां] तत्त्वगोचराः शुश्रूषाश्रवण-ग्रहण-धारणा-विज्ञानोहापोह-तत्त्वाभिनिवेशाः प्रज्ञागुणाः । प्रतिगुणमनन्तपापपरमाण्वपगमेनैते इति समयवृद्धाः । तदन्येभ्यस्तत्त्वज्ञानाऽयोगात् । तदाभासतयैतेषां भिन्नजातीयत्वात्, बाह्याकारसाम्येऽपि फलभेदोपपत्तेः । सम्भवन्ति तु वस्त्वन्तरोपायतया तद्विविदिषामन्तरेण, न पुनः स्वार्थसाधकत्वेन भावसाराः अन्येषां प्रबोधविप्रकर्षेण प्रबलमोहनिद्रोपेतत्वात् <- [पृ.४७] इति ॥११/२॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् --> वैदग्ध्यवतः कान्तायुक्तस्य दृढं कामिनोऽपि यूनः किन्नरगेयश्रवणात् अधिको रागः धर्मश्रुतौ ॥११/३॥ इयं कारिका श्रावकधर्मविधि- धर्मसङ्ग्रह-पञ्चाशकोपदेशरहस्यवृत्त्यादौ [श्रा.६९ ध.सं.गा.२२ पं.१/४ उप.२३] ઈચ્છાથી રહિત જીવને ધર્મ સંભળાવવો તે સેર વગરની જમીનમાં કૂવો ખોદવા સમાન હોવાથી ભ્રમમૂલક કેવળ પરિશ્રમસ્વરૂપ सेशने आपनार छ - म . [११/१] પ્રકારને = ભેદને આશ્રયીને શુભૂષાને મૂલકારથી જણાવે છે. ગાથાર્થ :- પંડિતોએ શુભૂષા પણ પરમ અને ઇતર (= અપરમ) એવા ભેદથી બે પ્રકારની જણાવેલી છે. પરમ ક્ષયોપશમથી જન્ય પરમ શુભૂષા થવાગાદિસિદ્ધિસ્વરૂપ ફળને આપનારી છે. [૧૧/૨] * शुश्रूषाना बे ने * ટીકાર્ચ :- પંડિતોએ પ્રકૃષ્ટ અને અપકૃષ્ટ- આમ બે ભેદથી પૂર્વોકત શુષ પણ બે પ્રકારની કહેલી છે. શુભૂષાઆવરણના ઉત્કૃષ્ટ ક્ષયોપશમથી પરમશુભૂષા ઉત્પન્ન થાય છે. પરમ શુભૂષાનું ફળ ધર્મશ્રવણ, ગ્રહણ, ધારણા વગેરેની સિદ્ધિ છે.[૧૧/૨ ' વિશેષાર્થ :- જેમ ભગવતીસૂત્રમાં જણાવેલ છે કે તનાવરણ કર્મના ક્ષયોપશમથી યતના પ્રગટે છે. તેમ શુભૂષાવરણ કર્મના ક્ષયોપશમથી શુભૂષા પ્રગટે છે. તેનો પ્રકૃટ ક્ષયોપશમ હોય તો પ્રકૃટ શુભૂષા પ્રગટે છે. મતલબ કે સમકિતીનું મતિજ્ઞાન જેમ ક્ષાયોપથમિક છે. તેમ પ્રસ્તુત પરમ શુભૂષા ક્ષાયોપથમિક છે. તેથી જ પરમ શુશ્રુષાથી ૧૬મા ષોડશકમાં (પૃષ્ઠ-૩૭૧) જેનું વર્ણન થશે તે થવાણ, ગ્રહણ, ધારણા વગેરેની સિદ્ધિ થવી યુક્તિસંગત છે. પાંચમા શ્લોકમાં જેનું વર્ણન થશે તે અપર શુશ્રુષા દયિક જાણવી. તે ઔદયિક હોવાથી જ મોક્ષમાર્ગમાં તેનું કોઈ મહત્વ નથી. [૧૧/૨] પરમ શુશ્રુષા સંપન્ન થયે છતે જે થાય છે તેને મૂલકારશ્રી જણાવે છે. ગાચાર્ય :- ચતુર, પત્નીયુકત અને અત્યંત કામી એવા પા યુવાનને કિન્નરોના ગીતને સાંભળવા (માં જે રાગ હોય તે २१) थी १५ राग धर्मश्रारामा खोय छे. [११/3] १. मुद्रितप्रती 'क्षयोपशमात्' इति पाठः, स चार्थतः शुद्धोऽपि मूलानुसारेण न युक्तः । Jain Education Intemational Page #59 -------------------------------------------------------------------------- ________________ २५४ एकादशमं षोडशकम् 8 श्रमणस्याऽद्वितीयस्वाध्यायरतिः 8 यूनः = 'तारुण्यपुण्यस्य वैदग्ध्यवतः = चातुरीशालिनः कान्तया = कमनीयकामिन्या युक्तस्य कामिनोऽपि = अनुरक्तस्याऽपि दृढं इत्यर्थः, किन्नराणां गेयस्य = सर्वातिशयितामृतकल्पगानस्य श्रवणात् अधिकः = विशेषवान् धर्मश्रुतौ = धर्मश्रवणे रागः = अभिलाष: परमशुश्रूषायां भवति । शुश्रूषेच्छात्मिका रागस्तु प्रशस्तवासनात्मक इति न हेतुफलाऽभेदः ॥११/३|| कल्याणकन्दली समृद्धृता । अधिकः धर्मश्रवणे अभिलाषः परमशुश्रूषायां भवति, हेतु-स्वरूप-फलापेक्षया किन्नरगेयादिजिनोक्त्योः तुच्छत्वमहत्त्वाभ्यामतिभेदोपलम्भात् । योगदृष्टिसमुच्चयेऽपि -> कान्तकान्तासमेतस्य दिव्यगेयश्रुतौ यथा । यूनो भवति शुश्रूषा, तथाऽस्यां तत्त्वगोचरा ॥५२।। इति तृतीयदृष्टौ शुश्रूषास्वरूपमावेदितम् । तदनुसारेण तारादित्रयद्वात्रिंशिकायामपि -> कान्ताजुषो विदग्धस्य दिव्यगेयश्रुतौ यथा । यूनो भवति शुश्रूषा तथाऽस्यां तत्त्वगोचरा !! <- [२२/१३] इत्युक्तं टीकाकृता । अध्यात्मतत्त्वालोकेऽपि -> यूनः सकान्तस्य विदग्धबुद्धेर्यथा सुगेयश्रवणेऽभिलाषः । इमां दृशं प्राप्तवतस्तथा स्यात्, तत्त्वावबोध श्रवणाभिलाषः ।। - [३/१००] इत्युक्तम् । इमां दृशं = तृतीयां बलाभिधानां दृष्टिम् । योगबिन्दी अपि ->न किन्नरादिगेयादौ शुश्रूषा भोगिनस्तथा । यथा जिनोक्तावस्येति, हेतुसामर्थ्य भेदतः ॥२५४।। - इत्येवं सम्यग्दृष्टेः धर्मशुश्रूषा वर्णिता । | इयञ्च मिथ्यात्वक्षयोपशमादिजन्या भवति, यथोक्तं मूलकारैरेव पञ्चाशके श्रावकधर्मविधौ च -> मिच्छत्तखओवसमा सुस्सूसाई | उ होति दढं - [पं.१/३ श्रा.६८] । तत एव च सम्यग्दर्शनशुद्धिरपि, यथोक्तं धर्मरत्नप्रकरणे -> सवणकरणेस इच्छा. होइ रुई सद्दहाणसंजुत्ता । एईइ विणा कत्तो सुद्धी सम्मत्तरयणस्स ।।४६।। - इति । यतेस्तु सुतरां ग्रहणाऽऽसेवनशिक्षागोचरा महती प्रीतिः । यथोक्तं शिक्षाविंशिकायां -> सि दगंमि पीई जइ जायइ हंदि समणसीहस्स । तह चक्कवट्टिणोऽवि हु नियमेण न जाउ नियकिच्चे ।। - [विं.वि.१२/५] इति । इयञ्च शुश्रूषा महानिर्जराकारणम् । तदुक्तं स्थानाङ्गसूत्रे -> तीहिं ठाणेहिं समणे निग्गंथे महाणिज्जरे महापज्जवसाणे भवइ । [१] कया णं अहं अप्पं वा बहं वा सुअं अहिज्जिस्सामि ? [२] कया णं अहं एकल्लविहारपडिमं उपसंपज्जित्ताणं विहरिस्सामि ? [३] कया णं अहं अपच्छिममारणंतियसंलेहणाजूसणाजूसिए भत्त-पाणपडिआइक्खिए पाओवगए कालमणवखेमाणे विहरिस्सामि ? एवं समणसा सकायसा पडिजागरमाणे निग्गंथे महाणिज्जरे महापज्जवसाणे भवइ <- [स्था.३/४/२१०] । ननु परमशुश्रूषायां सत्यां धर्मश्रवणगोचरो विशिष्टरागो भवतीत्यङ्गीकारे तूत्पत्तौ स्वाश्रयदोषो दुर्वारः, जन्य-जनकयोरभेदात् । न हि तत्त्वशुश्रूषा-तत्त्वश्रवणरागयोः कश्चिद्भेदं वयमुपलभामह इति चेत् ? नैवम्, शुश्रूषा इच्छात्मिका, रागस्तु = धर्मश्रवणरागस्तु प्रशस्तवासनात्मकः = सत्संस्काररूप इति तयोर्भेदोपलम्भात् न हेतु-फलाभेदः, न वा तत्प्रयुक्त उत्पत्ती स्वाश्रयप्रसङ्गः । न हि स्थाणोरयमपराधो यदेनमन्धो न पश्यति ॥११/३।। ५२भ शुश्रूषानो परियय ટીકાર્ચ :- ચાતુર્યવાળા અને સુંદર એવી પત્નીથી યુક્ત અને (પત્નીમાં) અત્યંત અનુરક્ત એવા તરુણને કિન્નરોના સર્વોત્કૃષ્ટ અમૃતતુલ્ય ગાયનને સાંભળવામાં જે રાગ હોય તેનાથી ચઢિયાતો ધર્મશ્રવણને વિશે રાગ = અભિલાષ પરમ શુભૂષા ઉપસ્થિત હોય ત્યારે હોય છે. શુશ્રુષા એ ઈચ્છા સ્વરૂપ છે, જ્યારે રાગ તો પ્રશસ્ત સંસ્કારસ્વરૂપ છે. માટે હેતુ બનેલી શુભૂષા અને ફલસ્વરૂપ समां मे २७तो छ. [११/3] વિશેષાર્થ :- યુવાનને સ્વાભાવિક રીતે ગીતનો શોખ હોય. તેમાં પણ રાગ-રાગિણી જાણવામાં જે કુશળ હોય તેને તો ગીત સાંભળવાનો ભારે શોખ હોય. વળી સાથે સોહામારી પત્ની હોય ત્યારે ગીત સાંભળવામાં વધુ આનંદ આવે. તેમાં પણ જો પોતે પત્નીમાં આસકત હોય તો ગીતશ્રવણમાં ઉત્કટ અભિલાષા હોય. તથા જે સંગીતપ્રિય કિન્નર વગેરેના અમૃતાસ્વાદ કરાવે તેવા મધુર ગીતો ગવાતા હોય તો તો તે યુવાનને તે ગીત સાંભળવાનો રાગ અતિઉત્કટ બની જાય. પ્રસ્તુતમાં શ્રીમદ્જી કહે છે કે પ્રસ્તુત યુવાનને કિન્નરોના ગીત સાંભળવામાં જે રાગ છે તેના કરતાં પણ ધર્મથવાણને વિશે વધારે રાગ પરમશુભૂષાવાળા જીવને હોય છે. ચિંતાજ્ઞાનાદિના કારણભૂત શ્રુતજ્ઞાનનું લક્ષણ બનેલ પરમ શુભૂષાનું આવું બેનમુન સ્વરૂપ જાણ્યા પછી દરેક આરાધક શ્રોતાએ ધર્મથવાની અભિલાષા કેવી કરવી જોઈએ ? તેના વિશે વધુ કહેવાની જરૂર નથી. [૧૧/૩] દ શ્રષા અને પગના ભેદને નિહાળીએ દ |१. मुद्रितप्रती 'तरुणस्य' इति पाठान्तरम् । २. मुद्रितप्रती -> इति हेतु-फलयो दः <- इति पाठान्तरम् । एतद्द्वपमपि शुद्धम् । Jain Education Intemational Page #60 -------------------------------------------------------------------------- ________________ महामुनिसेवाया अमोघफलत्वम् 'गुरुभक्तिरित्यादि । गुरुभक्तिः परमाऽस्यां विधौ प्रयत्नस्तथाऽऽदृतिः करणे । सद्ग्रन्याप्तिः श्रवणं तत्त्वाभिनिवेशपरमफलम् ॥११/४॥ B गुरौ भक्तिः परमा प्रधाना अस्यां परमशुश्रूषायां सत्यां भवति । तथा विधौ क्षेत्रशुद्धि-मण्डलि निषद्यादिविधिविषये प्रयत्नः अप्रमादः । तथा आहतिः = आदरः करणे = आगमार्थक्रियायाम् । सती = शोभना ग्रन्थाप्तिः कल्याणकन्दली मूलग्रन्थे दण्डान्वयस्त्वेवम् -> अस्यां परमा गुरुभक्तिः तथा विधौ प्रयत्नः करणे आदृतिः, सद्ग्रन्थावाप्तिः, श्रवणं तत्त्वाभिनिवेशपरमफलम् ॥१०/४॥ गुरुभक्तिः सम्यक्त्वलक्षणं यथोक्तं योगशतके सुस्सूस धम्मराओ गुरुदेवाणं जहासमाहीए । बेयावच्चे नियमो सम्मद्दिट्ठिस्स लिंगाई || १४ || - इति । सा च प्रधाना = वर्धमाना परमशुश्रूषायां सत्यां भवति, तस्याः तत्कार्यत्वात् 'कल्याणसम्पदः परमो हेतुः गुरुः' इति धिया गुरुभक्तिर्विवर्धते । यथोक्तं पञ्चाशके कल्लाणसंपया इमीइ हेउ जओ गुरु परमो । इय बोहभावओ चिय जायइ गुरुभत्तिवुडीवि ॥ <- [ २/४१] इति । इत्थमेव तस्य तात्त्विकबोधोपपत्तेः, यथोक्तं श्वेताश्वतरोपनिषदि अपि यस्य देवे परा भक्तिः यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ - [६/२३] इति । गुरुगीतायामपि -> गुरुवक्त्रे स्थिता विद्या, गुरुभक्त्या तु लभ्यते <- [ ] इत्युक्तम् । वाल्मीकी रामायणेऽपि - गुरुभक्तिरतानां च वक्तव्यं मोक्षसाधनम् < <- [५/४३] इत्युक्तम् । स्कन्दपुराणेऽपि -> गुरुप्रसादात् सर्वं तु प्राप्नोत्येव न संशयः - [वै.ख. कार्त्ति. मा. २ / ७-८ ] इत्युक्तम् । अन्यत्राऽपि -> गुरुभक्तेः श्रुतज्ञानं भवेत् कल्पतरूपमम् । लोकद्वितयभाविन्यस्ततः स्युः सर्वसंपदः ॥ <- [ ] इत्युक्तम् । अत एव साऽमोघा भवति, तदुक्तं कादम्बर्यां बाणभट्टेनापि -> अमोघफला हि महामुनिसेवा भवति - [ ] । ततश्च सर्वयत्नेन गुरुविनयपरतया भाव्यमात्महितमिच्छता, तदुक्तं उत्तराध्ययनसूत्रे -> विणए ठविज्ज अप्पाणं इच्छंतो हियमप्पणो - [ १ / ६ ] | -> २५५ -> क्षेत्रशुद्धि- मण्डलिनिषद्यादिविधिविषये अप्रमादः, अयमवन्ध्यहेतुः सज्ज्ञानस्य, तदुक्तं मुनिसुन्दरसूरिभिः उपदेशपदवृत्तौ -> मण्डलिप्रमार्जनादिना विधिना नियोगतः = नियमेन ज्ञानं आगमश्रवणप्रवृत्तस्य श्रोतुः सम्पद्यते <- [गा. ८८६] इति । तथा आगमार्थक्रियायां उपधिप्रेक्षादिलक्षणायां आदरः, तत्त्वविविदिषोत्तरशुश्रूषाजन्यस्य क्षेत्रविशुद्धि-मण्डलिनिषद्या-कृतिकर्मकायोत्सर्गादिविधिना गृहीतस्य गुरुभक्तिसमुपात्तस्य तत्त्वज्ञानस्य आगमार्थक्रियाप्रतिबन्धककर्मापनोदकत्वात् । इत्थमेव श्रुतसाफल्योपपत्तेः । यथोक्तं शिक्षाविंशिकायां आसेवइ य जहुत्तं तहा तहा सम्ममेस सुत्तत्थं । उचियं सिक्खापुव्वं नीसेसं उवहिपेहाई ।। डिवत्तिविरहियाणं न हु सुयमित्तमुवगारगं होइ । नो आउरस्स रोगो नासइ तह ओसहसुईओ || न य विवरीएणेसो किरियाजोतेण अवि य वट्टेइ । इय परिणामाओ खलु सव्वं खु जहुत्तमायर | [विं.विं.१२/११-१२-१३] इति । इत्थमेव धीरत्वोपपत्तेः, यथोक्तं उत्तराध्ययने किरिअं च रोयए धीरो - [ १८ / ३३] इति । विनयद्वात्रिंशिकायामपि ->> शुश्रूषति विनीतः અહીં એવી શંકા થાય કે —> ‘પરમ શુશ્રૂષા હોય ત્યારે ઉપરોકત રીતે ધર્મશ્રવણવિષયક ઉત્કૃષ્ટ રાગ ઉત્પન્ન થાય છે' - આવું કહેવાનો અર્થ એ થયો કે પરમ શુશ્રૂષા એ કારણ છે અને ધર્મશ્રવણગોચર ઉત્કૃષ્ટ રાગ એ કાર્ય છે. પરંતુ ધર્મશ્રવણગોચર ઉત્કૃષ્ટ રાગના કારણ તરીકે સંમત પરમ શુશ્રૂષા પણ ધર્મશ્રવણગોચર ઉત્કટ ઈચ્છાસ્વરૂપ જ છે. ઈચ્છા કહો કે રાગ કહો. બન્ને પદનો અર્થ એક જ છે. માટે કારણ અને કાર્ય એક થવાની આપત્તિ આવશે. આ દોષસ્વરૂપ એટલા માટે બનશે કે ઉત્પત્તિમાં આત્માશ્રય દોષ પ્રાપ્ત થાય છે. કાર્યને ઉત્પન્ન કરવા માટે જે કારણની અપેક્ષા છે તે કારણ પોતે જ કાર્યસ્વરૂપ હોવાથી કાર્યને પોતાની ઉત્પત્તિમાં પોતાની અપેક્ષા રહી. આવું થવાથી ક્યારેય પણ કાર્યજન્મ સંભવી જ ના શકે. <← તો તેનું સમાધાન એ છે કે ધર્મષા એ ઈચ્છાસ્વરૂપ છે- એ વાત બરાબર છે. પરંતુ રાગ એ ઈચ્છાસ્વરૂપ નથી પણ પ્રશસ્ત સંસ્કારસ્વરૂપ છે. કાર્ય અને કારણ ભિન્ન હોવાના કારણે ઉત્પત્તિમાં આત્માશ્રય દોષને અવકાશ નહિ રહે. [૧૧/૩] ગાથાર્થ :- પરમશુશ્રૂષા હોતે છતે ગુરુભક્તિ પ્રધાન બને છે. વિધિવિષયક પ્રયાસ થાય છે. ધર્મક્રિયા કરવામાં આદર પ્રગટે છે. સુંદર ગ્રંથપ્રાપ્તિ થાય છે. તથા એવું સૂત્રાર્થવિષયક શ્રવણ મળે છે જેનું પ્રકૃષ્ટ ફળ તત્ત્વનો અભિનિવેશ હોય છે. [૧૧/૪] પરમ શુશ્રુષાના પ્રભાવને પિછાણીએ Jain Education Intemational ટીકાર્થ :- પરમ શુશ્રૂષા હોતે છતે ગુરુવિષયક પ્રકૃષ્ટ ભક્તિ પ્રગટે છે. તેમ જ ક્ષેત્રશુદ્ધિ, માંડલી બનાવવી, વાચનાચાર્યનું આસન પાથરવું વગેરે વિધિને વિશે અપ્રમત્તતા આવે છે. આગમમાં જણાવેલી ક્રિયાને કરવામાં આદર આવે છે. સુંદર ગ્રંથપ્રાપ્તિ Page #61 -------------------------------------------------------------------------- ________________ २५६ एकादशमं षोडशकम् विहितानुष्ठानात् ज्ञानलाभः परिस्फुटसूत्रार्थाऽधिगतिः, सद्ग्रन्थानां = रहस्यशास्त्राणां आप्तिः वा, श्रवणं अर्थस्य तत्त्वाभिनिवेशः = निश्चित| प्रामाण्यकं तत्त्वज्ञानं परमं प्रकृष्टं फलं यस्य तत्तथा ॥ ११ / ४ || अपरमशुश्रूषामुपदर्शयति -> 'विपरीते' त्यादि । विपरीता त्वितरा स्यात् प्रायोऽनर्थाय देहिनां सा तु । या सुप्तनृपकथानकशुश्रूषावत् स्थिता लोके ॥११/५॥ विपरीता तु उक्तविपरीतैव इतरा = अपरमशुश्रूषा स्यात् प्रायः = बाहुल्येन अनर्थाय = अनुपकाराय देहिनां सा तु सा पुनः इतरशुश्रूषा 'या सुप्तः शय्यावस्थितो लीलया स्वापाय किचिच्छ्रवणरतो नृपः = नरपतिः, तस्य कथानके ववचिदाख्यायिकायां या शुश्रूषा = * श्रवणव्यापृतिः तद्वत् स्थिता = प्रसिद्धा लोके = = = कल्याणकन्दली | सन् सम्यगेवावबुध्यते । यथावत् कुरुते चार्थं मदेन च न माद्यति ॥ <- [ द्वाद्वा.२९/२२] इत्युक्तम् । कदाचिदनाभोगादिनाऽकरणेऽपि परेण स्मारितस्तु नियमेन सूत्रोक्तं संपादयत्येव शक्त्यनुसारेण, अन्यथा धर्माधिकारहाने:, तदुक्तं पञ्चवस्तुके | चोइओ जो अण्णं उद्दिसिअ तं ण पडिवज्जे । सो तत्तवायवज्झो न होइ धम्मम्मि अहिगारी - ॥१७०९ ॥ आगमार्थक्रियाकरणाद्धि ज्ञानवृद्धिर्निरपाया, तदुक्तं पञ्चाशके -> विहियाद्वाणाओ पाएणं सव्वकम्मखओवसमा । णाणावरणावगमा नियमेणं बोहबुड्ढि त्ति ॥ - [२/४०] इति । तत्फलमेवाह-परिस्फुटसूत्रार्थाधिगतिरिति । इदमेवाभिप्रेत्य पञ्चवस्तुके पुष्पमालायां च -> गुरुपरितोसगएणं, गुरुभत्तीए तहेव विणणं । इच्छियसुत्तत्थाणं खिष्पं पारं समुवयंति ॥ <- [पं.व.१००८ पु.मा.२५] | इत्युक्तम् | बृहत्कल्पभाष्येऽपिविणयाहीया विज्जा देंति फलं इह परे य लोगम्मि <- [ ५२०३ ] इति प्रोक्तम् । निशीथचूर्णौ अपि -> विणओववेयस्स इह परलोगे वि विज्जाओं फलं पयच्छंति <- [१३] इत्युक्तम् । हर्षप्रबन्धेऽपि -> सर्वविद्याऽधिगमे निमित्तं निरस्तविघ्ना गुरुभक्तिरेव <- इत्युक्तम् । • सुत्तेण मूलग्रन्धे दण्डान्वयस्त्वेवम् -> विपरीता तु इतरा स्यात् । सा तु देहिनां प्रायः अनर्थाय स्यात् या सुप्तनृपकथानकशुश्रूषावत् | लोके स्थिता || ११ / ५ ॥ इयं कारिका श्रावकधर्मविधिवृत्तौ [गा. २ पृ. ३] समुद्धृता वर्तते । < થાય છે. અર્થાત્ સૂત્ર અને અર્થનું સ્પષ્ટ જ્ઞાન થાય છે. અથવા સુંદર એવા રહસ્યભૂત શાસ્ત્રોની પ્રાપ્તિ થાય છે. તથા જેના પ્રામાણ્યનો નિશ્ચય થયો છે એવા તત્ત્વજ્ઞાનસ્વરૂપ પ્રકૃષ્ટ ફળને આપનાર એવું અર્થશ્રવણ મળે છે. [૧૧/૪] વિશેષાર્થ :- ધર્મશ્રવણની પ્રકૃષ્ટ ઈચ્છા ક્ષાયોપશમિક હોવાથી ધર્મશ્રવણના ઉપાયોમાં સચોટ પ્રવૃત્તિ થાય છે. ગુરુની પ્રસન્નતા હોય તો જ ગુરુદેવ પાસેથી તાત્ત્વિક ધર્મ સાંભળવા મળે. માટે તે જીવ ગુરુદેવની- વાચનાચાર્યની પૂજ્યબુદ્ધિથી જોરદાર ભક્તિ કરે છે. તેવા પ્રકારની ઉદાત્ત ભક્તિ દ્વારા તે જીવની ધર્મેશ્રવણયોગ્યતાનો ગુરુને નિશ્ચય થવાથી ગુરુદેવ તેને આગમની વાચના આપવા તૈયાર થાય એટલે તે જીવ મકાન અને તેની આજુબાજુ ૧૦૦ ડગલાં [મતાંતરે ૬૦ ડગલાં] જેટલી ભૂમિ માંસ-ઈંડાપંચેન્દ્રિયહત્યા વગેરેથી અશુદ્ધ નથી તેની તપાસ કરી તેની ગુરુને જાણ કરી આગમવાચના લેવા માંડલીરૂપે - ગોળાકારે - વર્તુળાકારે પર્યાયના ક્રમથી સમૂહમાં ગોઠવાય અને વાચનાચાર્યને બેસવા માટે આગમોક્ત વિધિથી પોતાની કામળી વગેરે દ્વારા પ્રત્યેક આગમશ્રોતા વાચનાચાર્યનું આસન (ગાદી જેવું પોચું) બનાવે જેથી વાચનાચાર્ય તેવા આસન ઉપર બેસીને લાંબા સમય સુધી પ્રસન્નતાપૂર્વક વાચના આપી શકે. આદર-અહોભાવથી આગમવાચના સાંભળવા દ્વારા જણાયેલ જે જે આચાર-અર્થ પ્રવૃત્તિમાં લાવવાની પોતાનામાં શક્તિ હોય તેને પ્રમાદ કર્યા વિના જીવનમાં આચરે. તેવું થવાથી અંતરાયાદિ કર્મોનો એવો ક્ષયોપશમ થાય કે દુર્લભ એવા રહસ્યમય ગ્રન્થરત્નો પોતાને પ્રાપ્ત થાય. તેમ જ જ્ઞાનાવરણાદિનો એવો ક્ષયોપશમ થાય કે સૂત્ર અને અર્થનો બોધ સ્પષ્ટરૂપે થવા માંડે. તેથી તેવો શ્રોતા જે અર્થશ્રવણ કરે તેનાથી એવો તત્ત્વનિશ્ચય થાય કે પછી તેને તે બાબતમાં કોઈ ભ્રમ-શંકા જેવું ન રહે. જે તત્ત્વજ્ઞાનમાં પ્રામાણ્યનો નિશ્ચય થયો હોય તે સંબંધી ભ્રમાદિને અવકાશ જ નથી. આ બધાના મૂળમાં રહેલી છે ક્ષાયોપમિક એવી પ્રકૃષ્ટ ધર્મયા. ઘણા બધા સાનુબંધ મહત્ત્વના લાભોનું કારણ હોવાથી પરમ ધર્મમા પ્રગટાવવા દરેક શ્રોતાએ પ્રયત્ન वो रह्यो [19 / ४] ગ્રન્થકારશ્રી અપરમ શુષાને બતાવે છે. ગાથાર્થ :- ઉપર કરતાં વિપરીત જ શુષા અપરમ બને છે. સુતેલા રાજાને વાર્તા સાંભળવાની ઈચ્છા હોય તેની જેમ જે શુષા લોકમાં પ્રસિદ્ધ હોય તે અપરમ શુશ્રૂષા તો પ્રાયઃ જીવોને અનર્થ માટે થાય છે. [૧૧/૫] અપરમ શુશ્રુષા અનર્થકારી ટીકાર્થ :- ઉપર જણાવી તે પરમ શુશ્રૂષાથી વિપરીત હોય તે જ શુષા અપરમ શુશ્રૂષા થાય. ઊંઘવા માટે પથારીમાં આડા પડેલા રાજાને વાર્તા સાંભળવાની ઈચ્છા હોય તેની જેમ જે અપરમ શુશ્રૂષા લોકમાં બધે જ પ્રસિદ્ધ છે તે અપરમ શુશ્રૂષા १. ** चिह्नद्वयमध्यवर्ती पाठः मुद्रितप्रती नास्ति, सम्पादकप्रमादेन स च भ्रष्ट इत्यवसीयते । Page #62 -------------------------------------------------------------------------- ________________ * श्रुतज्ञानस्य विशिष्टगुण-दोषशून्यत्वम् 88 सर्वत्रैव । यथा नृपस्य कथानकश्रवणे ज महाज् आदरः अथ च किञ्चिच्छृणोति अनुषङ्गश्रवणमात्ररसिकत्वात् तथाऽपरमशुश्रूषावाजपि लीलया किचिच्छृणोति, न तु परमाऽऽदरेणेत्यर्थः ||११ / ५ || शुश्रूषाजन्यानां श्रुतादिज्ञानानां | विभागमुपदर्शयति -> 'ऊहेत्यादि । हादिरहितमाद्यं तद्युक्तं मध्यमं भवेज्ज्ञानम् । चरमं हितकरणफलं विपर्ययो मोहतोऽन्य इति ॥ ११/६॥ ऊहादिना रहितं आद्यं ज्ञानं श्रुतज्ञानसंज्ञं भवेत् । ऊहः = वितर्कः 'आदिनाऽपोहादि, तद्युक्तं कल्याणकन्दली = = यथा शय्यासुप्तस्य नृपस्य कथानक श्रवणे न महान् = महत्त्वाऽवधारणप्रयुक्तप्रणिधानलक्षण आदरः अथ च किञ्चित् लेशतः श्रुणोति संमुग्धकथार्थश्रवणाभिप्रायात्, अनुषङ्गश्रवणमात्ररसिकत्वात् = निद्राऽऽनयनलक्षणोद्देश्यसिद्धौ चोपसर्जनभावेनैव श्रवणाभिलाषात् । तथा अपरमशुश्रूषावानपि लीलया = क्रीडया किञ्चिच्छृणोति, न तु परमादरेण = विस्मिताssननाद्यभिव्यङ्ग्य वक्तव्यविविदिषानुविद्धप्रणिधानेन । न चैवमियमनर्थाय कथं स्यादिति शङ्कनीयम्, असम्बद्धतत्तज्ज्ञानलवफलायाः | तस्या दौर्वैदग्ध्यबीजत्वात्, औदयिकभावरूपत्वात्, आगमानादरादिगर्भितत्वाच्च । अपरमशुश्रूषा च न श्रुतमय चिन्तामय - भावनामयज्ञानहेतु:, तत्त्वपरिणतेरभावात् । यदाह अवधूताचार्यः नाप्रत्ययानुग्रहमन्तरेण तत्त्वशुश्रूषादयः, उदक- पयोऽमृतकल्पज्ञानाऽजनकत्वात् । लोकसिद्धास्तु सृप्तनृपाऽऽख्यानकगोचरा इवाऽन्यार्था एव <- । न चेयं सम्यग्दृष्टेः सम्भवति, तदुक्तं सम्यग्दृष्टिद्वात्रिंशिकायां -> भोगिकिन्नरगेयादिविषयाऽऽधिक्यमीयुषी । शुश्रूषाऽस्य न सुप्तेशकथार्थविषयोपमा ॥ <- [द्वाद्वा. | १५ / २] ॥११ / ५ ॥ -> आद्यं ज्ञानं ऊहादिरहितं भवेत् । तद्युक्तं मध्यमं, चरमं हितकरणफलम् । अन्यो विपर्ययो २५७ ऊहादि मूलग्रन्थे दण्डान्वयस्त्वेवम् मोहत इति ॥ ११ / ६॥ ऊहादिरहितमिति उपलक्षणात् मदेर्ष्यादिदोषापेतमित्यपि बोध्यम् । ऊहादिगुणसमेतत्वे यथा श्रुतज्ञानं चिन्तामयादिज्ञाने प्रविशति तथा मदेर्ष्यादिदोषकलितत्वे तत् अज्ञाने निपतति, यदाह तज्ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागादिगणः । | પ્રાયઃ જીવોને અનર્થ માટે થાય છે. જેમ ઊંઘવા માટે પથારીમાં પડેલા રાજાને વાર્તા સાંભળવામાં વિશેષ આદર નથી છતાં તે કંઈક સાંભળે છે, કારણ કે આનુષંગિક રીતે જ સાંભળવામાં કેવળ તેને રસ છે. તેમ અપરમ શુશ્રૂષાવાળો જીવ પણ લીલાથી सांगणे छे, नहि परम आहरथी. [११ / ५ ] વિશેષાર્થ :- ધર્મશ્રવણની ઈચ્છા હોવા છતાં જે વ્યક્તિ ગુરુની ભક્તિ ન કરે, વસતિશુદ્ધિમાં ગોટાળા વાળે, વાચના માંડલીમાં પર્યાયક્રમથી ન બેસે, ગુરુનું આસન ન પાથરે, જે સાંભળે તેનો અમલ કરવાની શક્તિ હોવા છતાં ન આચરે, અથવા અનાદરથી કરે, એવી વ્યક્તિની ધર્મશ્રવણવિષયક ઈચ્છા એ અપરમ શુશ્રૂષા છે. એ પ્રાયઃ અનર્થ કરનારી છે, કારણ કે તે ઔદિયક ભાવની छे. धर्ममनाहरथी गर्भित छे. विनय, विवेड, वैराग्य, शिस्त, मर्यादा, भूल्य, सभ्यता वगेरे साथै तेने अशा सेवा हेवा नथी. પથારીમાં પડેલો રાજા ઊંઘવા માટે વાર્તા સાંભળે તેમાં કથાશ્રવણ ગૌણ છે અને નિદ્રા એ મુખ્ય છે. તેમ સમય પસાર કરવા કે મનોરંજન માટે ધર્મ સાંભળવાને ઈચ્છે તેમાં ધર્મશ્રવણ ગૌણ છે અને મનોરંજન, કુતૂહલ વગેરે મુખ્ય છે. માટે પ્રાયઃ તે ધર્મશુશ્રૂષા અનર્થકારી બને છે. આથી ભીંતનો ટેકો લઈને કે સૂતાં સૂતાં કે હસતાં હસતાં, આડું અવળું જોતાં જોતાં, મશ્કરી કરતાં કરતાં, ઝોકા ખાતાં ખાતાં કે, બીજું કાંઈ ખાતાં-પીતાં કે બીજું કામકાજ કરતાં કરતાં ધર્મ સાંભળે તેની ધર્મશુશ્રૂષા પ્રાયઃ અનર્થકારી જ સંભવે; કેમ કે તેમાં આત્મકલ્યાણની ભાવનાથી પ્રગટતો આદર-બહુમાન-શ્રદ્ધા વગેરે નથી. ઊલટું તેમાં ધર્મનો અનાદર ભળેલ છે. જે ધર્મશ્રવણને પ્રધાન-મુખ્ય કરવું જોઈએ તેને ગૌણ કરીને સાંભળવું- તે ધર્મનો અનાદર જ કહેવાય ને ! સૂતાં સૂતાં ધર્મગ્રંથ વાંચવા કે નવકારવાળી ગણવી તે હિતકારી નથી. ઊંઘ ન આવે ત્યાં સુધી આડા-અવળા સંકલ્પ-વિકલ્પોમાં પડવાથી પાપકર્મ બંધાય. તેવું ન બને તેવા આશયથી માંદગી વગેરે અવસ્થામાં સૂતાં સૂતાં નવકારવાળી ગણવી તે એક અલગ વાત છે. બાકી અવાર-નવાર કેવળ ઊંઘ લાવવા માટે સૂતાં સૂતાં નવકારવાળી ગણવામાં આવે તેનાથી ઉચિત ફળ મળે નહિ. એવી આરાધનાથી ભવિષ્યમાં તે-તે આરાધનાને માટે પોતે અયોગ્ય બને. તે-તે આરાધનાના સંયોગો ન મળે તેવા પાપકર્મ બંધાય. आपातने पास ध्यानमा राजवी. [११ /4] શુશ્રૂષાથી ઉત્પન્ન થનાર શ્રુત આદિ જ્ઞાનોના વિભાગને મૂલકારથી બતાવે છે. ગાથાર્થ :- પ્રથમ જ્ઞાન ઉહાપોહાદિથી રહિત હોય, તેનાથી યુક્ત મધ્યમ = બીજું જ્ઞાન થાય. હિત કરવા સ્વરૂપ ફલને દેનાર ચરમ જ્ઞાન છે. આનાથી ભિન્ન જ્ઞાન મોહના લીધે વિપર્યાસ છે. [૧૧/૬] १. मुद्रितप्रती - आदिनाऽपोहा < इति त्रुटितः पाठः । Page #63 -------------------------------------------------------------------------- ________________ २५८ एकादशमं षोडशकम् * एकवाक्यताविचारः 8 युक्तं मध्यमं = चिन्तामयं भवेत् ज्ञानं द्वितीयम् । चरम = भावनामयं तृतीयं, हितकरणं फलं यस्य तत्तथा । अन्यः = एतज्ज्ञानत्रयाद् भिन्नो बोध: विपर्ययः = विपर्यासः = मिथ्याज्ञाजमिति यावत् मोहतः = मिथ्यात्वमोहनीयोदयात् ॥११/६|| तत्र श्रुतज्ञानस्य लक्षणमाह -> 'वाक्यार्थे'त्यादि । वाक्यार्थमात्रविषयं कोष्ठकगतबीजसन्निभं ज्ञानम् । श्रुतमयमिह विज्ञेयं मिथ्याभिनिवेशरहितमलम् ॥११/७॥ वावयार्थः = प्रकृतवात्यैकवाक्यताऽऽपन्नसकलशास्त्रवचनार्थाऽविरोधिवचनार्थः तन्मात्रं 'प्रमाण-जयाधिगमरहितं ___ कल्याणकन्दली तमसः कुतोऽस्ति शक्तिर्दिनकरकिरणाग्रतः स्थातुम् ।। - [ ] ततश्च यत् स्वामिगतोहादिगुणसंस्कृतं न भवति, न वा स्वामिगतदोषविकृतं भवति किन्तु यथावस्थितं नय-प्रमाणवर्जितं शास्त्रोपदर्शितं सर्वशास्त्राविरोधिनिर्णीतार्थं तदत्र श्रुतज्ञानसंज्ञं भवेदिति स्पष्टीभविष्यति । उहादियुक्तं चिन्तामयं ज्ञानं, हितकरणफलं तु भावनामयं ज्ञानम् । अनुपदमेवैतत्सर्वं स्पष्टीभविष्यति । इत्थञ्च एतज्ज्ञानत्रयाद भिन्न उत्कटमदमदनेारागादिदोषशताविलो मिथ्यैकान्तवादाविर्भूतश्च बोधः मिथ्याज्ञानं, मिथ्यात्वमोहनीयोदयात् इत्यपि सङ्गच्छते इति भावनीयम् ॥११/६॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> वाक्यार्थमात्रविषयं कोष्ठकगतबीजसन्निभं अलं मिथ्याभिनिवेशरहितं ज्ञानं इह श्रुतमयं विज्ञेयम् ॥११/७॥ इयं कारिका धर्मबिन्दपदेशपदोपदेशरहस्यवृत्त्यादी [ध.बि.६/३०, उप.प.८८८; उप.रह.१७२] समुद्भुता। तदनुसारेण देशनाद्वात्रिंशिकायां -> उत्पन्नमविनष्टं च बीजं कोष्ठगतं यथा । परस्परविभिन्नोक्तपदार्थविषयं तु न । <- [द्वा.द्वा.२/११] अध्यात्मोपनिषदि च -> त्रिविधं ज्ञानमाख्यातं श्रुतं चिन्ता च भावना । आद्यं कोष्ठगबीजाऽऽभं वाक्यार्थविषयं मतम् ॥ ८- [१/६५] इत्युक्तं टीकाकृता । प्रकृतवाक्यैकवाक्यतापन्नसकलशास्त्रवचनार्थाविरोधिवचनार्थः = विवक्षितवाक्येन सह एकवाक्यताऽऽपन्नं यत् सकलशास्त्रवचनं एतदर्थस्याऽविरोधी वचनार्थः । यथा 'सब्बे पाणा न हंतव्वा' इति वाक्येन सह एकवाक्यतामापन्नानि = एकार्थगोचराणि 'सच्चे जीवा वि इच्छंति जीविउं', 'पाणवहो न कायचो', 'मा हिंस्यात् सर्वभूतानि' इत्यादीनि सकलशास्त्रवचनानि तेषामर्थस्याऽविरोधी ‘जीवहिंसनं बलबदनिष्टानुबन्धि' इति वाक्यार्थः । स्वार्थबोधे समाप्तानां पदानां परस्पराकामयैकवाक्यता | जायते । अन्ये तु वाक्यानामुपकार्योपकारकाकाङ्क्षायामेकवाक्यतेत्याहुः । उपजीव्योपजीवकभावापन्नबोधजनकता = वाक्यैकवाक्यता इति वैशेषिकाः । अङ्गबोधकवाक्यस्याङ्गिबोधकवाक्येन सहैकवाक्यतेति मीमांसकाः । तन्मात्रं यथाश्रुतं प्रमाण-नयाधिगमरहितं Vानना 3 4812 ટીકાર્ય :- ઉહ = વિતર્ક = અન્વયમુખી વિચાર અને અપોહ = વ્યતિરેકમુખી વિચાર- આ બન્ને પ્રકારના વિચારથી રહિત એવું જ્ઞાન પ્રથમ = શ્રુતજ્ઞાન થાય છે. ઉહાપોથી યુક્ત એવું જ્ઞાન ચિન્તામય = બીજે જ્ઞાન થાય છે. ત્રીજે ભાવનામય જ્ઞાન છે જેનું ફળ હિતકરણ છે. આ ત્રણ જ્ઞાનથી ભિન્ન જ્ઞાન મિથ્યાત્વ મોહનીયના ઉદયથી વિપર્યાસ = મિથ્યા જ્ઞાન થાય છે. [૧૧/૬] ' વિશેષાર્થ :- ‘દૂર જે સફેદ પદાર્થ દેખાય છે તે ઠં-સૂકું ઝાડ હોવું જોઈએ' - આ વિધાનાત્મક અન્વયમુખી વિચારને ઉહ = વિતર્ક કહેવાય. “દૂર જે સફેદ વસ્તુ દેખાય છે તે માણસ તો ન જ હોય, કારણ કે તેની ઉપર કાગડા વગેરે પંખી બેઠેલા છે. આ પ્રતિષેધાત્મક વ્યતિરેકમુખી વિચારધારાને અપોહ કહેવાય. ભુત જ્ઞાનમાં ઉહાપોહ વગેરે નથી હોતા. ઉપરોક્ત ઉહાપોહાદિવાળું જ્ઞાન ચિન્તામય જ્ઞાન બને. ભાવનાજ્ઞાન તે બોધને કહેવાય જે બોધથી સ્વ-પરનું હિત થાય તેવી પ્રવૃત્તિ થાય - આ ત્રણેય જ્ઞાનનું સવિસ્તર નિરૂપણ આગળ કરવામાં આવશે. આ ત્રણેય સમ્યજ્ઞાન છે. પરંતુ આ ત્રણ જ્ઞાનમાં જે જ્ઞાનનો સમાવેશ ન થાય તે જ્ઞાન મિથ્યા જ્ઞાન કહેવાય છે, કારણ કે તે મિથ્યાત્વ મોહનીયના ઉદયથી વ્યાપ્ત હોય છે. [૧૧/૧] મૂલકારશ્રી શ્રુતમય જ્ઞાનના લક્ષાણને બતાવે છે. ___७ श्रुताननी zer विशेषता ७ ગાથાર્થ :- વાક્યર્થમાત્રવિષયક, કોઠારમાં રહેલ બીજ જેવું, અત્યંત મિથ્યા અભિનિવેશથી રહિત એવું જ્ઞાન અહીં શ્રુતમય सान मg. [११/७] ટીકાર્ચ :- પ્રસ્તુત વાક્યની સાથે એકવાક્યતાને પ્રાપ્ત થયેલ એવા સર્વ શાસ્ત્રવચનોના અર્થને અવિરોધી એવો જે વાક્યર્થ હોય તેને જ પોતાનો વિષય કરનાર એવો બોધ કે જે પ્રમાણ અને નયના જ્ઞાનથી શૂન્ય હોય તે શ્રુતજ્ઞાન જાગવું. પરસ્પર |१. मुद्रितप्रती 'प्रमाण-तया...' इत्यशुद्धः पाठः । Jain Education Intemational Page #64 -------------------------------------------------------------------------- ________________ 8 मिथ्याभिनिवेशे श्रुतमज्ञानम् ॐ २५० तद्विषयं = तद्रोचरं; ज तु परस्परविभिन्नविषयशास्त्रावयवभूतपदमात्रवाच्यार्थविषयं, तस्य संशयादिरूपत्वेनाऽज्ञानत्वात् । कोष्ठके - लोहकोष्ठकादौ गतं = स्थितं यद् बीजं = धान्यं तत्सन्निभं, अविनष्टत्वात्, श्रुतमयं इह = प्रक्रमे विज्ञेयं, मिथ्याभिनिवेशः = असद्ग्रहः तेन रहितं = विप्रमुक्तं अलं = अत्यर्थं, पदार्थज्ञाजोत्थापिताजुguતનિસિઘઘાને વI I? ૨/૭ની कल्याणकन्दली तद्विषयं दृष्टेष्टविरुद्धत्वज्ञानविरहेण अप्रामाण्यज्ञानानास्कन्दितश्रुतज्ञानं भवति । एतद्व्यवच्छेदमाह -> न तु परस्परविभिन्नविषयशास्त्रावयवभूतपदमात्रवाच्यार्थविषयं = मिथो विभिन्न विषयाणि यानि ग्रन्थैकदेशात्मकानि पदानि तन्मात्राभिधेयार्थगोचरम् । अत्र टीकाकारो हेतुमावेदयति-तस्य = मिथोविभिन्ननय-निक्षेप-प्रमाण-स्वदर्शन-परदर्शनोत्सर्गापवादादि-विशकलितार्थगोचरज्ञानस्य संशयादिरूपत्वेन अज्ञानत्वात् । आदिपदेन विपर्ययादिग्रहणम् । इत्थञ्च विशकलितवाच्यार्थमात्रविषयं श्रुतज्ञानमत्र व्यवच्छिद्यते, न तु दीर्धेकोपयोगानुस्यूतं पद-वाक्य-महावाक्यैदम्पर्यार्थमूर्तिकं, तस्य उपदेशपदप्रसिद्धत्वात् । तदुक्तं उपदेशपदे -> पय-वक्क-महावक्कत्यमेदंपजं च एत्थ चत्तारि । सुयभावावगमम्मि हंदि पगारा विणिद्दिठ्ठा ॥८५९।। संपुण्णेहिं जायइ सुयभावावगमो इहरहा उ । होइ विवज्जासो विहु अणिट्ठफलओ य सो नियमा ।।८६०॥ <-इति । यद्वा तत्र स्वतन्त्रसंज्ञाव्यवच्छेद एवेष्यत इति न दोष इति व्यक्तं देशनाद्वात्रिंशिकायाम् [२/११द्वा.द्वा.] । अविनष्टत्वादिति । अविनष्टं सदेव! बीजकल्पं श्रुतज्ञानमङ्कुरादिस्थानीयचिन्ताज्ञानादिजनकं स्यादिति ध्येयम् । असद्ग्रहरहितत्वे हेतुमाह - पदार्थज्ञानोत्थापितानुपपत्तिनिरासप्रधानत्वात् = पदार्थज्ञानेनोपस्थापिताया अनुपपत्तेः निरासे प्रवणत्वात् । मिथ्याभिनिवेशे त्वज्ञानमेव स्यात्, तदुक्तं उपदेशपदे -> इहरा अण्णयरगमा दिट्टेट्ठविरोहणाणविरहेण । अणभिनिविट्ठस्स सुयं इयरस्स उ मिच्छणाणं ति ॥८८२।। - રૂતિ વર્નયમ્ ૧/ વિભિન્નવિષયક અને શાસ્ત્રના અવયવભૂત એવા પદોના જ કેવળ વાચ્યાર્થને વિષય બનાવનાર શ્રુતજ્ઞાન ન હોય, કારણ કે તેવો બોધ તો સંશયાદિસ્વરૂપ હોવાના લીધે અજ્ઞાનસ્વરૂપ છે. લોઢાના કોઠાર વગેરેમાં રહેલ જે અનાજ હોય તેના જેવું શ્રુતજ્ઞાન હોય છે, કારણ કે તે વિનાશ પામેલ નથી. (અર્થાત્ તે સ્થિર છે.) પદાર્થના જ્ઞાનથી ઊભી થયેલ અનુપપત્તિને દૂર કરવામાં તત્પર હોવાથી શ્રુતજ્ઞાન અત્યંત મિથ્યા કદાચહથી રહિત હોય છે. [૧૧] હિશેષાર્થ :- “સ નવા ન દંત ક્વી' આવા [A] વાક્ય સાથે એકવાયતાને પામેલ એવા “સર્વે નવા વિ ઇતિ નાવિક', TTદો આવજો', ‘મ સ્થિત્ સર્વભૂતાનિ' વગેરે [B] સર્વ શાસ્ત્રવચનોના અર્થને અવિરોધી એવા “જીવહિંસા બળવાન અનિટને લાવનાર છે' અર્થને જ પોતાનો વિષય બનાવે તે જ્ઞાન શ્રુતજ્ઞાન કહેવાય. તે જ્ઞાન પ્રમાણ-નાયબોધથી શૂન્ય હોય છે, કારણ કે પ્રમાણ-નયના વિભાગથી ગર્ભિત એવું જ્ઞાન તો ચિંતાજ્ઞાન બની જાય. મતલબ એ છે કે જે વિષયનું પ્રતિપાદન જે [A] વાક્ય દ્વારા થઈ રહ્યું હોય તે જ વિષયનું પ્રતિપાદન કરનાર બધા જ [B] શાસ્ત્રવચનો પરસ્પર એકવાક્યતાઆપન્ન કહેવાય. તેવા વચનોનો જે વિષય = અર્થ હોય તેનાથી અવિરુદ્ધ એવા અર્થના પ્રતિપાદક એવા [A] શાસ્ત્રવચનના અર્થમાત્રનું જે જ્ઞાન થાય કે જેમાં નય-નિક્ષેપ-પ્રમાણ-સપ્તભંગી વગેરેની અપેક્ષાઓનું અવગાહન થતું ન હોય તે જ્ઞાન મૃતમય કહેવાય. અર્થાત્ સર્વ શાસ્ત્રવચનો સાથે જેનો વિરોધ ન આવે તેવા નિશ્ચિત અર્થનું પ્રતિપાદન કરનાર એવા અમુક શાસ્ત્રવાક્યના યથાશ્રુત અર્થનું જ્ઞાન, જેમ કે “કોઈ જીવને મારવા નહિ” આવું જ્ઞાન, ધૃતમય જ્ઞાન કહેવાય. આમાં નવ-પ્રમાણ વગેરેનું અવગાહન થતું નથી. પરંતુ પરસ્પર વિભિન્ન વિષયનું પ્રતિપાદન કરનાર એવા શાસ્ત્રવચનઘટક પદોના વાર્થનું અવગાહન કરનાર બોધ શ્રુતજ્ઞાન ન કહેવાય, કારણ કે તે સંશયાદિસ્વરૂપ બનવાના લીધે અજ્ઞાનસ્વરૂપ છે. અહીં તો જ્ઞાનના વિભાગની વાત ચાલે છે. તેથી તેમાં અજ્ઞાનનો અંતર્ભાવ થઈ ન શકે. દા.ત. કોઈ શાસ્ત્રવચન ઉત્સર્ગપ્રતિપાદક હોય, કોઈક અપવાદવિષયક હોય, કોઈ નિશ્ચયનું વાક્ય હોય, કોઈક વ્યવહારનું વચન હોય, કોઈ સ્વદર્શનપરક વચન હોય, કોઈ પરદર્શનપ્રતિપાદનપરક હોય, કોઈ નિક્ષેપવિષયક હોય, કોઈ નથવિષયક હોય, કોઈ સપ્તભંગીવિષયક હોય, કોઈક વચન દ્રવ્યાર્થિક નયનું હોય, કોઈ પર્યાયાર્થિક નયનું હોય, કોઈક ક્ષેત્રવિષયક હોય, કોઈ કાલ-જ્યોતિષવિષયક હોય, કોઈ કર્મવિષયક હોય, કોઈ પુરુષાર્થવિષયક હોય, કોઈ મંત્રવિષયક હોય, કોઈક આરોગ્યશાસ્ત્રવચન હોય, કોઈક વ્યાકરણવિષયક હોય, કોઈ ન્યાય-તર્કવિષયક હોય, કોઈક સાહિત્યવિષયક હોય-તેવા અલગ અલગ વિષયવાળા શાસ્ત્રવચનોના કોઈક કોઈક પદમાત્રને પકડી તેના પદાર્થનું ભાન થાય તે સંશય-ભ્રમસ્વરૂપ બનવાના લીધે અજ્ઞાનસ્વરૂપ જ હોય. માટે તેનો અહીં શ્રુતજ્ઞાનમાં વચ્છેદ = અસમાવેશ = બાદબાકી કરેલ છે. બીજી મહત્ત્વની વાત એ છે કે શ્રુત જ્ઞાન એ ભવિષ્યમાં થનાર ચિંતા જ્ઞાનનું કારણ છે. માટે જ્યાં સુધી ચિંતાજ્ઞાનાદિ ન પ્રગટે ત્યાં સુધી શ્રુતજ્ઞાન ટકવું જરૂરી છે. જેમ ભવિષ્યમાં વૃક્ષો વાવવા કે પાક લેવા માટે તેનું બીજ જરૂરી હોય છે. ખેડૂત નવો પાક લેવા બીજને કોઠારમાં રાખી મૂકે. તે સડી ન જય કે નાશ પામે નહિ તો જ નવી સીઝનમાં તે બીજમાંથી પાક ઉગી Jain Education Intemational Page #65 -------------------------------------------------------------------------- ________________ २६० एकादशमं षोडशकम् चिन्तामयज्ञानस्य लक्षणमाह -> *ન્તિ'ત્યાદ્રિ । यत्तु महावाक्यार्थजमतिसूक्ष्मसुयुक्तिचिन्तयोपेतम् । उदक इव तैलविन्दुर्विसपि चिन्तामयं तत्स्यात् ॥ ११ / ८॥ यत्तु = यत्पुनः महावाक्यार्थजं आक्षिप्तेतरसर्वधर्मात्मकवस्तुप्रतिपादकानेकान्तवादव्युत्पत्तिजनितं अति सूक्ष्माः अतिशयितसूक्ष्म बुद्धिगम्याः शोभनाः = अविसंवादिन्यो या युवतयः सर्वप्रमाणजयगर्भाः तच्चिन्तया = तदालोचनया उपेतं = सहितं; उदक इव सलिल इव तैलबिन्दुः તૈનાત: વિસર્પિ - - વિન્તામયં તત્ જ્ઞાનં સ્યાત્ - મવેત્ ||૧/૮ विस्तारयुक्तं चिन्तया निर्वृत्तं 8 महावाक्यार्थादिनिरूपणम् = = = = कल्याणकन्दली मूलग्रन्थे दण्डान्वयस्त्वेवम् -> यत्तु महावाक्यार्थजं अतिसूक्ष्मसुयुक्तिचिन्तया उपेतं उदके तैलबिन्दुः इव विसर्पि तत् ચિન્તામય સ્વાત્ ॥૨૨/૮૫ વં હ્રારિના ધર્મવિન્દ્રપરેશટોપરેરા દૃશ્યવૃત્ત્વારો [ધ.વિ.૬/૩૦; ૩૧.૧.૮૮૨; ૩૧.ર. ૬૭૨] समुद्धृता । एतदनुसारेण प्रकृतटीकाकृता देशनाद्वात्रिंशिकायां महावाक्यार्थजं सूक्ष्मयुक्त्या स्याद्वादसङ्गतम् । चिन्तामयं | विसर्पि स्यात्तैलबिन्दुरिवाम्भसि ॥ - [ द्वाद्वा. २ / १२] अध्यात्मोपनिषदि च महावाक्यार्थजं यत्तु सूक्ष्मयुक्तिशतान्वितम् । तद् द्वितीयं जले तैलबिन्दुरीत्या प्रसृत्वरम् ॥ ←- [/૬૬] હ્યુમ્ ! आक्षिप्तेतरसर्वधर्मात्मकवस्तुप्रतिपादकानेकान्तवादव्युत्पत्तिजनितमिति । सप्तभङ्गी-सकलादेशादिपरिकलितः अनेकान्त| वादोऽस्तित्व-नास्तित्वाद्यर्पणया शब्ददर्शिताऽदर्शित- परस्परविरुद्धाऽविरुद्ध-सत्त्वाऽसत्त्वाऽभिलाप्यत्वाऽनभिलाप्यत्व-वस्तुत्व- प्रमेयશકે. તે રીતે શ્રુતજ્ઞાનની પ્રાપ્તિ બાદ ઉહાપોહ નય-પ્રમાણાદિની વિચારણાથી ચિંતાજ્ઞાન ન પ્રગટે ત્યાં સુધી તે શ્રુતજ્ઞાન ટકવું જોઈએ. શ્રુતજ્ઞાન જ જે નાશ પામી ગયું હોય, ભૂલાઈ ગયું હોય તો ઉહાપોહ-વિચારણા શેની કરવાની ? જે શ્રુતજ્ઞાન ચિંતા જ્ઞાનનું ઘટક જ ન બને તે શ્રુત જ્ઞાનનું મહત્ત્વ શું ? પાણી પીવા માટે ઘડો ખરીદવામાં આવે. પણ પાણી ભરતા પહેલાં જ ઘડો ફૂટી જાય તો તેવો ઘડો આવે કે ન આવે તેમાં કોઈ ફરક પડતો નથી. માટે કોઠારમાં સુરક્ષિત રહેલ બીજની જેમ શ્રુતજ્ઞાન ટકવું જોઈએ. તો જ ચિંતાજ્ઞાન સંભવી શકે. ગુરુભક્તિ, વિધિપરાયણતા, યથાશક્તિપાલન, બહુમાનગર્ભિત શ્રવણ વગેરેથી શણગારાયેલી ક્ષાયોપમિક એવી પરમ શુશ્રૂષા પછી થનાર શ્રુતજ્ઞાન પ્રાયઃ જરૂર ટકે જ છે. - આ અનુભવસિદ્ધ બાબત છે. ત્રીજી મહત્વની વાત એ છે કે શ્રુતજ્ઞાન એ ચિંતાજ્ઞાન માટે છે. માટે પદાર્થજ્ઞાનથી ઉત્પન્ન થયેલ ઉપલક દૃષ્ટિએ જણાતી અસંગતિને (કે ઉંડાણથી વિચારતા જણાયેલ વિરોધ વગેરે દોષને) દૂર કરવામાં શ્રુતજ્ઞાન પરાયણ હોય છે. તે અસંગતિ તો જ દૂર થઈ શકે જો શ્રુતજ્ઞાનવાળી વ્યક્તિ કદાગ્રહ-દુરાગ્રહથી તદ્દન મુક્ત હોય. જો તેને કદાગ્રહ હોય તો તે અસંગતિ વગેરેને દૂર કરી ન શકે. અને તો પછી ચિંતાજ્ઞાન ભવિષ્યમાં ન પ્રગટે. આ માટે ચિંતાજ્ઞાનકારણીભૂત શ્રુતમય જ્ઞાન કદાગ્રહના કાદવથી સર્વથા રહિત જ હોય છે. આનાથી સૂચિત થાય છે કે જેને સાંપ્રદાયિક આગ્રહ હોય કે પોતાની માન્યતાને મગજમાં પહેલાં દૃઢ કરીને પછી શાસ્ત્ર ભણવામાં કે સાંભળવામાં આવે તો તે વ્યક્તિને ચિંતાજ્ઞાન કે ભાવનાજ્ઞાન થઈ ન શકે. કદાગ્રહ એ શ્રુતજ્ઞાનમાં રહેલી ચિંતાજ્ઞાનજનન શક્તિને ખલાસ કરી નાંખે છે. પછી ચિંતાજ્ઞાન વગેરે કઈ રીતે પ્રગટે ? બીજ સેકાઈ ગયા પછી તેને વાવવામાં આવે કે ખાતર-પાણી-પ્રકાશ વગેરેનો સહયોગ મળે તો પણ તેમાંથી અંકુરો ન પ્રગટે. માટે દરેક મુમુક્ષુએ ચિંતાજ્ઞાન, ભાવનાજ્ઞાન પામવું હોય તો કદાગ્રહરૂપી કાદવના છાંટાથી પોતાના શ્રુતજ્ઞાનને કલંકિત ન કરવું જોઈએ. વર્તમાન કાળને અનુલક્ષીને આ બાબત પર ધ્યાન રાખવું અતિ આવશ્યક છે. [૧૧/૭] ચિંતામય જ્ઞાનના લક્ષણને મૂલકારથી બતાવે છે. ચિંતાજ્ઞાનની ચમક ગાથાર્થ :- જે જ્ઞાન મહાવાક્યાર્થથી ઉત્પન્ન થયેલ હોય, અત્યંત સૂક્ષ્મ સુંદર યુક્તિઓના ચિંતનથી યુક્ત હોય તેમ જ પાણીમાં વિસ્તરતા તેલના ટીંપા જેવું હોય તે ચિંતામય જ્ઞાન બને. [૧૧/૮] ટીકાર્થ :- આશ્ચિમ = શબ્દ દ્વારા પ્રદર્શિત અને અનાક્ષિપ્ત = સાક્ષાત્ શબ્દ દ્વારા નહિ દર્શાવાયેલ- આ રીતે સર્વ ધર્મોને વસ્તુમાં સિદ્ધ કરી સર્વધર્માત્મક વસ્તુનું પ્રતિપાદન અનેકાન્તવાદ કરે છે. તેની વ્યુત્પત્તિ વ્યુત્પાદન = વિશિષ્ટ સમજણ એ મહાવાક્યાર્થ કહેવાય. તેનાથી ચિન્તામય જ્ઞાન ઉત્પન્ન થાય છે. તે અત્યંત સૂક્ષ્મબુદ્ધિગમ્ય એવી અવિસંવાદી અને સર્વ પ્રમાણ તથા નયથી ગર્ભિત એવી યુક્તિઓની વિચારણાઓથી યુક્ત હોય છે. પાણીમાં તેલનું બિંદુ જેમ વિસ્તાર પામે છે તેમ ચિન્તા ચિંતનથી ઉત્પન્ન થયેલ જ્ઞાન વિસ્તારયુક્ત હોય છે. [૧૧/૮] વિશેષાર્થ :- ઘડામાં જેમ ઘટત્વ, દ્રવ્યત્વ, સત્ત્વ વગેરે ધર્મ અન્વયમુખે રહે છે. તેમ પટત્વ, મત્વ, ગુણત્વ વગેરે ધર્મો Jain Education Intemational – Page #66 -------------------------------------------------------------------------- ________________ सम्यग्दृष्टेर्हेयोपादेयविपर्यासविरहः ભાવનાજ્ઞાબતક્ષામાહ -> ‘પેર્ચે'ત્યાદિ । ऐदम्पर्यगतं यद्विध्यादौ यत्नवत्तथैवोच्चैः । एतत्तु भावनामयमशुद्धसद्रत्नदीप्तिसमम् ॥ ११/९॥ ऐदम्पर्य = तात्पर्य - सर्वज्ञेयविषये सर्वज्ञाज्ञैव प्रधानं कारणं <- इत्येवंरूपं तद्गतं જ્ઞાનં વિથ્યાત્ = વિધિ-દ્રવ્ય-વાતૃ-પાત્રાૌ ઉત્ત્ત: - ગતિશયેન યવત્ - વરમાવયુવતં 'તથૈવ' ટમ્પર્યવત્ત્વ तद्विषयं यत् = कल्याणकन्दली त्वादिसकलधर्मात्मकं वस्तुमात्रं प्रतिपादयतीति व्युत्पत्त्या उत्पादितमित्यर्थः । अयं भावः एकार्थप्रतिपादकानि पदानि वाक्यं पदार्थचालनारूपं, वाक्यान्येव विशिष्टतरैकार्थचालितार्थप्रत्यवस्थानरूपं महावाक्यं [ उपदेशपद ८५९ वृत्तिः ] इति व्यपदिश्यते । पदार्थमात्रावगमस्य श्रुतमयत्वमुक्तम् । पदार्थमात्रावग्रहोत्तरस्य वाक्यार्थस्य कथं भावाऽऽकाङ्क्षागर्भत्वेनेहारूपत्वान्न तद्गोचरज्ञानमत्र श्रुतादिमध्ये विवक्षितम् । वाक्यार्थविचारोत्तरस्य विभज्यवादव्युत्पत्तिजनितस्य कृत्स्नैकदेशापायरूप - सर्वप्रमाणनयगर्भचिन्तायुक्तस्य | विसर्पणशीलस्य ज्ञानस्य चिन्तामयत्वमत्र स्यात् ॥११ / ८ ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> यत् ऐदम्पर्यगतं तथैव विध्यादौ उच्चैः यत्नवत् एतत् तु भावनामयं अशुद्धसद्रत्नदीप्ति - સમમ્ ॥૨૬/૧/॥ થમપારિજા ધર્મવિન્દ્રપરેરાોપવે સ્થવૃત્ત્વારી [ધ.વિ.૬/૩૦; ૩૧.૧.૮૮૨ ૩૫.રદ્.૨૭૨] समुद्धृता । एतदनुसारेण देशनाद्वात्रिंशिकायां -> सर्वत्राऽऽज्ञापुरस्कार ज्ञानं स्याद् भावनामयम् । अशुद्धजात्यरत्नाभासमं તાત્પૂર્વવૃત્તિત: || ← [દ્વા.દ્વા.૨/૩] અધ્યાત્મોપનિષતિ ૬ -> પેટમ્પયંત યશ્વ વિધ્યાનો યત્નવર્ષે યત્ । તૃતીયં તવશુદ્ધોચંનાત્યરત્નવિમાનિમમ્ || ~ [॰/૬૭] રૂત્યુત્તમ્ । સમ્પર્ક तात्पर्यं => • सर्वज्ञेयविषये सकलज्ञेयगोचरे सर्वज्ञाऽऽज्ञैव प्रधानं कारणं <- इत्येवंरूपम् । अयं भावः हेयोपादेयज्ञेयभेदेन त्रिविधा विषया भवन्ति । तत्र हेयोपादेययोरविपर्यस्तबोधो निर्मलसम्यग्दर्शनवतां मिथ्यात्वक्षयोपशम- दृष्टिवादोपदेशिकीसंज्ञादिप्रभावेन परोपदेशमनपेक्ष्यैव भवति । परं ज्ञानावरणोदयादिना निगोदाभव्यादिज्ञेयपदार्थगोचरः संशयादिरपि सम्भवति । अतः तन्निरासाय सर्वज्ञोपदेशस्य महत्यावश्यकता, तत एव तद्गोचरा = = = २६१ પણ વ્યતિરેકમુખે રહે છે. આમ ઘડો અન્વય-વ્યતિરેકમુખે સર્વધર્માત્મક છે. તેમ જ સત્ત્વ-અસત્ત્વ, અભિલાપ્યત્વ-અનભિલાપ્યત્વ વગેરે સર્વે વિરોધી ધર્મો પણ ઘડામાં રહેલ છે, કારણ કે ઘટ સ્વસ્વરૂપે સત્ છે, પરસ્વરૂપે અસત્ છે. ઘટપદ વડે ઘડો અભિલાપ્ય છે, પટાદિ પદ વડે ઘડો અનભિલાપ્ય છે. જો ઘડાને પરસ્વરૂપે અસત્ માનવામાં ન આવે તો ઘડો પરસ્વરૂપે પણ સત્ બનવાની આપત્તિ આવે. તેમ ઘડાને પટાદિપદ વડે અનભિલાપ્ય માનવામાં ન આવે તો ઘડો પટ, મઠ વગેરે પદોથી પણ અભિલાપ્ય થવાની આપત્તિ આવે. આથી ઘડાને સત્ત્વ, અસત્ત્વ,અભિલાષ્યત્વ, અનભિલાષ્યત્વ વગેરે સર્વધર્માત્મક માનવો જરૂરી છે. આવું પ્રતિપાદન અનેકાંતવાદ કરે છે. આ અનેકાંતવાદનું વ્યુત્પાદન નિરૂપણ = પ્રતિપાદન = વ્યાખ્યા મહાવાક્યાર્થે કહેવાય છે. તેનાથી ચિન્તામય જ્ઞાન ઉત્પન્ન થાય છે. આ ચિંતામય જ્ઞાન એ અત્યંત સૂક્ષ્મ બુદ્ધિથી જાણી શકાય અને વિસંવાદ ન પામે તેવી સર્વ પ્રમાણો અને નયથી ગર્ભિત યુક્તિઓની વિચારણાથી વ્યાપ્ત હોય છે. શ્રુતજ્ઞાન પ્રમાણ-નયનું અવગાહન કરતું નથી. જ્યારે ચિંતાજ્ઞાન તો પ્રત્યક્ષ, અનુમાન, આગમ આદિ પ્રમાણ અને નૈગમ, સંગ્રહ, વ્યવહાર વગેરે નયોથી ગર્ભિત એવી સચોટ અને સૂક્ષ્મ યુક્તિઓની વિચારણાઓથી અનુવિદ્ધ હોય છે. દા.ત. ‘આત્મા નિત્ય છે' આ વાત કયા પ્રમાણથી સિદ્ધ છે ? ક્યા નયની અપેક્ષાએ છે ? તેમ જ આત્મામાં નિત્યત્વ માનવું કઈ રીતે યોગ્ય છે ? આવી અનેક સૂક્ષ્મ યુક્તિઓની વિચારણાથી ચિન્તામય જ્ઞાન વ્યાપ્ત હોય છે. Jain Education Intemational તેલનું બિંદુ નાનકડું હોવા છતાં પાણીમાં તે ફેલાય છે. તેમ ચિંતાજ્ઞાન પણ અનેક શાસ્ત્ર-પ્રમાણ-નય-વિષય વગેરેમાં ફેલાતું જાય છે. સર્વ પ્રમાણ-નય-નિક્ષેપ વગેરેમાં ચિંતાજ્ઞાન વધુà વધુ વ્યાપ્ત થતું જાય છે. સર્વવ્યાપી બનતું ચિંતાજ્ઞાન ભાવના જ્ઞાનને લાવે છે. [૧૧/૮] ગ્રંથકારશ્રી ભાવનાજ્ઞાનનું લક્ષણ બતાવે છે. ગાથાર્થ :- જે જ્ઞાન તાત્પર્યવિષયક હોય તેમ જ વિધિ વગેરેને વિશે અત્યંત પ્રયત્નવાળું હોય તે ભાવનામય જ્ઞાન જાણવું. અશુદ્ધ છતાં સુંદર એવા રત્નની કાંતિ જેવું આ જ્ઞાન હોય છે. [૧૧/૯] ભાવના જ્ઞાનનું સ્વરૂપ ટીકાર્ય :- ‘સર્વ જ્ઞેય વિષયોને સ્વીકારવામાં સર્વજ્ઞની આજ્ઞા એ જ પ્રધાન કારણ છે' આવા પ્રકારના તાત્પર્યને પોતાનો વિષય બનાવનાર ભાવનાજન્ય જ્ઞાન હોય છે. આ જ્ઞાન વિધિ, દ્રવ્ય, દાતા, પાત્ર વગેરેને વિશે અત્યંત પરમ આદરવાળું હોય છે. ક્ષાર, માટીના લેપ કરીને ગરમ કરવું વગેરે પ્રક્રિયાના અભાવમાં અશુદ્ધિવાળું હોવા છતાં શ્રેષ્ઠ રત્નની સ્વભાવથી જે પ્રભા Page #67 -------------------------------------------------------------------------- ________________ २६२ एकादशमं षोडशकम् 08 परिपूर्णप्रबोधप्रक्रिया प्रदर्शनम् 08 यत्नवत्त्वयोः समुच्चयार्थ 'तथैव' इत्यस्य ग्रहणम्, एतत्तु = एतत्पुजः भावनया निर्वृत्तं = भावनामयं ज्ञानं अशुद्धस्य 'क्षारमृत्पुटपाकाद्यभावे, अपिना शुद्धिमतोऽपि सद्रत्जस्य स्वभावतो या दीप्तिः तत्समम् । यथाहि जात्यरत्नं स्वभावत एवान्यरत्नेभ्योऽधिकदीप्तिमत् तथेदमपि भावनाज्ञाजमशुद्धसद्रत्नकल्पस्य भव्यजीवस्य कर्ममलिनस्याऽपि शेषज्ञानेभ्योऽधिकप्रकाशकृद् भवति । अजेन हि ज्ञातं ज्ञातं, क्रियाऽप्येतत्पूर्विकैवाऽक्षेपेण मोक्षदेति । अत्र चैकस्मादपि वाक्यात् व्युत्पत्तिविशेषेण जायमानानां वाक्यार्थज्ञानादीनां महावाक्यार्थज्ञानादौ अवान्तरव्यापारत्वमिति न विरम्यव्यापारानुपपत्तिदोषः । तथा चाहुः तार्किकाः -> 'सोऽयमिषोरिव दीर्घ-दीर्धतरो व्यापारी कल्याणकन्दली भ्रान्तज्ञानसम्भवादिति 'सर्वज्ञेयविषये बोधे सर्वज्ञाज्ञैव प्रधानं कारणम्' इति स्वीक्रियते । ज्ञेयादिविषयोऽपि नयाभिप्रायभेदेन पदार्थ-वाक्यार्थ-महावाक्यार्थदम्पर्यार्थभेदेन चतुर्धा भिद्यते । पदार्थादिभावना चैवं बोध्या, यथा 'मा हिंस्यात् सर्वभूतानि' इत्यत्र 'सर्वजीवानां सर्वधा बाधां न कुर्यात्' इति पदार्थः । गृहस्थस्य चैत्यालयादौ यत्नः कथम् ? इति चालनात्मक वाक्यार्थः । अविधिकरणे आज्ञाविराधनाद चैत्यकरणस्य सदोषत्वेन विधिना यतितव्यमिति प्रत्यवस्थानात्मको मह -> जिनाज्ञैव धर्मे सारः <- इति चैदम्पर्यार्थः । तदुक्तं उपदेशपदे -> हिंसिज्ज ण भूयाइं इत्थ पयत्यो पसिद्धगो चेव । मणमाइएहिं पीडं सब्वेसिं चेव ण करिज्जा ।।८६५|| आरंभिपमत्ताणं इत्तो चेइहरलोचकरणाई। तकरणमेव अणुबंधओ तहा एस वक्कत्थो ।।८६६।। अविहिकरणम्मि आणाविराहणा दुट्ठमेब एएसिं । ता विहिणा जइयव्वं ति महावकत्थरूवं तु ।।८६७॥ एवं एसा अणुबंधभावओ तत्तओ कया होइ । अइदंपज्जं एयं आणा धम्मम्मि सारोत्ति ।।८६८।। - इति । ___अनेन = भावनाज्ञानेन हि ज्ञातं ज्ञातं = सुज्ञातं भवति, क्रियाऽपि सकला एतत्पूर्विका = भावनाज्ञानपूर्विका एव औचित्ययुक्ता मोक्षदा । तदुक्तं धर्मबिन्दौ -> उचितानुष्ठानमेव सर्वत्र श्रेय इति । भावनासारत्वात्तस्येति । इयमेव प्रधानं निःश्रेयसाङ्गमिति । एतत्स्थैर्याद्धि कुशलस्थैर्योपपत्तेरिति । भावनानुगतस्य ज्ञानस्य तत्त्वतो ज्ञानत्वादिति । न हि श्रुतमय्या प्रज्ञया, भावनादृष्टं ज्ञातं नामेति । उपरागमात्रत्वादिति । दृष्टवदपायेभ्योऽनिवृत्तेरिति । एतन्मूले च हिताऽहितयोः अत एव भावनादष्टज्ञाताद विपर्ययाऽयोग इति । तद्वन्तो हि दष्टापाययोगेऽप्यदष्टापायेभ्यो निवर्तमाना दृश्यन्त एवान्यरक्षादाविति । इति मुमुक्षोः सर्वत्र भावनायामेव यत्नः श्रेयानिति । तद्भावे निसर्गत एव सर्वथा दोषोपरतिसिद्धेरिति <- [ध.बि.६/२६-३८] । पञ्चवस्तुकेऽपि -> सम्मं विआरिअव्वं अत्थपदं भावणापहाणेणं । विसए अ ठावियध्वं बहुस्सुअगुरुसयासाओ ॥८६५।। - इति प्रोक्तम् । अत्र = व्याख्याविधिनिरूपणे च = हि एकस्मादपि वाक्यात् व्युत्पत्तिविशेषेण = प्रमाणनयानुगृहीतव्युत्पत्तिविशेषेण जायमानानां वाक्यार्थज्ञानादीनां = शाब्दबोधात्मकपदार्थ-वाक्यार्थ-महावाक्यार्थज्ञानानां महावाक्यार्थज्ञानादौ = वाक्यार्थमहावाक्यार्थदम्पर्यार्थज्ञानेषु अवान्तरव्यापारत्वं = द्वारित्वे सति द्वारत्वम् । न चैकत्र तयोर्विरोधः, अपेक्षाभेदेन तत्परिहारात् इति न विरम्यव्यापारानुपपत्तिदोषः = शब्दस्य तृतीयक्षणे उपरम्य = विनश्य तदुत्तरं व्यापार प्रति जनकत्वं कथं ? इति दोषः सावकाशो नेत्यर्थः । तथा चाहुः तार्किकाः -> सोऽयं इपोः = दूरदेशगामिनः शरस्य इव दीर्घ-दीर्घतरो व्यापारः ।। હોય તેના જેવું આ ભાવનામય જ્ઞાન હોય છે. જેમ શ્રેષ્ઠ રત્ન સ્વભાવથી જ બીજ રત્નો કરતાં વધારે કાંતિવાનું હોય છે તેમ અશુદ્ધ એવા શ્રેષ્ઠ રત્ન સમાન, કર્મથી મલિન થયેલ, ભવ્ય જીવનું પાગ આ ભાવનાજ્ઞાન બીજા જ્ઞાન કરતાં અધિક પ્રકાશ કરનારું खोय छे. [भव्य ७१ = श्रे४२.न. धर्म = मेल. शान = श-in-हीप्ति. श्रे४ रत्न = भव्य स्वरू५ मेरथी अशुद्ध હોવા છતાં બીજા જ્ઞાન કરતાં ભવ્યજીવગત ભાવનાજ્ઞાન અધિક પ્રકાશ કરનાર હોય છે.] ભાવના જ્ઞાનથી જણાયેલ વસ્તુ જ જણાવેલ = જ્ઞાત જાણવી, ક્રિયા પણ ભાવનાજ્ઞાનપૂર્વક જ તુરત મોક્ષ આપે છે. અહીં એક જ વાક્યથી પણ વ્યાખ્યાવિશેષથી ઉત્પન્ન થનાર વાક્યર્થજ્ઞાન વગેરે, મહાવાક્ષાર્થજ્ઞાન વગેરેમાં અવાજોર વ્યાપાર भने छे. माटे विरम्य = विशम पामीन = जीने = विनाश पामीने व्यापार = दार संगत नलि २१२१२५ घोषने अथ નહિ રહે. તાર્કિકો તે જ પ્રમાણે કહે છે કે - તે આ બાણની જેમ દીર્ધ-દીર્ઘતર વ્યાપાર છે. જેના પ્રતિપાદનમાં શબ્દ પ્રવર્તે छ ते छे. - ॥ प्रमागे अन्य स्थणे विस्तार वो. (मो विशेषार्थमा शंडी-समाधान) [११/४] १. मुद्रितप्रतौ -> 'क्षारमृत्पुटकाद्यभावेऽपि नशुद्धिमत... <- इत्यशुद्धः पाठः । २. मुद्रितप्रती 'ज्ञानं' इत्यशुद्धः पाठः । ३. मुद्रितप्रती > 'महावाक्यार्थशब्दज्ञानादी' <- इत्यशुद्धः पाठः । Jain Education Intemational Page #68 -------------------------------------------------------------------------- ________________ 8 इषुदृष्टान्तविमर्शः २६३ ચપર: શબ્દ સ દ્વાર્થ:' (વિજ્ઞાર્નામgવૃતસાવ્યપ્રdવમાગ પૃ.૨૨) ડુત્યવત્ર વિતર: ૨૨/Sા. कल्याणकन्दली अयमाशयः अतिदूरदेशवर्तिलक्ष्यवेधाय धनुर्धरमोचिते बाणे यः वेग प्रथममुत्पन्नः स तु क्षणिकत्वात् द्रुतमेव विनष्टः पुनश्च नवीनो वेगगुणः बाणे उत्पन्नः; इत्थं नानावेगगुणोत्पत्तिक्रमेण बाणोऽभिसर्पयन् लक्ष्यदेशेन सम्बध्यते । ततश्च यथा बाणस्य दीर्घ-दीर्घतरो व्यापारः तथा यत्परः = यद्विषयकबोधेच्छयोच्चरितः शब्दः स शब्दार्थः = तात्पर्यार्थः । अविसंवादिनो बाणस्य लक्ष्यदेशमप्राप्याऽनुपरमात् तदन्यथाऽनुपपत्त्या तावत्कालावच्छिन्ना शरगतदीर्घव्यापारस्थितिः स्वीक्रियते सम्यक्प्रयुक्तस्य शब्दस्य स्वतात्पर्यार्थमनभिधायाऽनुपरमात् शब्दैदम्पर्यार्थबोधान्यथानुपपत्त्या तावत्कालावच्छिन्नः = पदार्थ-वाक्यार्थ-महावाक्याथैदम्पर्यार्थावबोधव्यापियथोचितबहसमयावच्छिन्नः श्रुतोपयोगकालोऽवश्यमेवाभ्युपगन्तव्यः । न च शब्दोत्तरकालीनविचारस्य मानसत्वं स्मृतित्वमेव वेति शब्दस्य क्षणिकत्वेऽपि न क्षतिरिति शङ्कनीयम्, तदत्तरं 'शब्दादेनमर्थं जानामी'ति प्रतीत्यनुपपत्तेः । उपनीतभानादौ વિશેષાર્થ :- જગતમાં ત્રણ પ્રકારના પદાર્થો હોય છે. હેય, શેય અને ઉપાદેય. હેય અને ઉપાદેય વિષયનું યથાર્થ જ્ઞાન તે દરેક સમકિતીને મિથ્યાત્વક્ષયોપશમ, દૃષ્ટિવાદોપદેશિકી સંજ્ઞા વગેરેના પ્રભાવે સ્વતઃ જ થાય છે. આખ પુરુષના ઉપદેશ વિના પણ તે વિષય-કષાયને અંતરથી હેય = છોડવા યોગ્ય માને અને ત્યાગ, તિતિક્ષા, બ્રહ્મચર્ય વગેરેને અંતરથી ઉપાદેય = ચહાણ કરવા યોગ્ય માને. પરંતુ ય પદાર્થના વિષયમાં જ્ઞાનાવરણના ઉદય વગેરેથી કદાચ વિપર્યાસ-સંશય વગેરે થવા સંભવ રહે, કારણ કે ય પદાર્થો છઘસ્ય માટે અવિપર્યસ્ત સ્વસંવેદનનો સ્વતઃ વિષય નથી. જેમ કે “બટાટા, નિગોદમાં અનંતા જીવો છે, અભવ્ય | જીવો અનંતા છે, અનાદિ નિગોદમાં જાતિભવ્ય જીવો અનંતા હોય છે.” આ બધા ય પદાર્થોમાં છપસ્થની પોતાની બુદ્ધિ બહેર મારી જાય તેવી હોય છે. માટે “સર્વ શેય પદાર્થોના સ્વીકારમાં સર્વજ્ઞની આજ્ઞા એ જ પ્રધાન કારણ છે'. આ તાત્પર્યવિષયક જે જ્ઞાન હોય તે ભવનાજ્ઞાન કહેવાય. આ ભાવનાજ્ઞાનવાળો વિધિ વગેરેમાં પરમ આદરવાળો હોય. દા.ત. દાન સંબંધમાં દાનની પૂર્વોક્ત [.૫-ગાથા ૧૩] વિધિ, દાનનું ઉત્કૃષ્ટ દ્રવ્ય, દાન આપનાર દાતાના પાંચ ભૂષણ, દાનનું સામેનું યોગ્ય પાત્ર વગેરે વિશે અત્યંત આદરવાળો થઈને ભાવના| જ્ઞાનવાળો પ્રવૃત્ત થાય. શંકા :- એક જ વાક્યથી પૂર્વે શ્રુતજ્ઞાન ઉત્પન્ન થાય છે, કે જે માત્ર વાયાર્થવિષયક છે. શ્રુતજ્ઞાન = શાબ્દબોધ. અર્થાત્ પદજ્ઞાન એ પદાર્થઉપસ્થિતિ દ્વારા શાબ્દબોધ = શ્રુતજ્ઞાન = વાક્યર્થજ્ઞાન ઉત્પન્ન કરશે. તેથી દ્વાર = વ્યાપાર બનશે પદાર્થ ઉપસ્થિતિ. લારી = વ્યાપારી બનશે પદજ્ઞાન = શબ્દજ્ઞાન. કાર્ય = ફેલ બનશે શાબ્દબોધ = કૃતજ્ઞાન = વાયાર્થજ્ઞાન. પછી ચિંતાજ્ઞાન ઉત્પન્ન થાય છે કે જે મહાવાક્યર્થવિષયક છે. પરંતુ તે વખતે તો પદજ્ઞાન અને પદ = શબ્દ નટ થયેલ છે. અર્થાત્ વિરામ પામેલ છે. વિરામ પામેલ = નષ્ટ થયેલ પદજ્ઞાન અને પદ પોતાના નાશ પછી વ્યાપાર = દ્વારા ઉત્પન્ન કરી ન શકે. માટે મહાવાક્યર્થજ્ઞાન = ચિંતાજ્ઞાન એ શબ્દજ્ઞાનજન્ય શાબ્દબોધસ્વરૂપ બની નહિ શકે. શબ્દનો જ્યાં વ્યાપાર ન હોય તે શાબ્દબોધ ન કહેવાય. વ્યાપારનું લક્ષણ છે તન્ય સતિ તન્યનત્વમ્ ! આ દોષને દાર્શનિક દુનિયામાં ‘વિરમ્ય વ્યાપાર અનુપપત્તિ' દોષ કહેવાય છે. ચિંતાજ્ઞાનદિમ શબ્દપસંગતિ Ez સમાઘાન :- ઉપરોકત શંકા વ્યાજબી ન હોવાનું કારણ એ છે કે શબ્દજ્ઞાન પદાર્થોપસ્થિતિ દ્વારા જે વાયાર્થજ્ઞાનને = શ્રુતજ્ઞાનને ઉત્પન્ન કરે છે તે શ્રુતજ્ઞાન = વાક્યર્થજ્ઞાન પદજ્ઞાનનું = શબ્દજ્ઞાનનું ફલ હોવા છતાં મહાવાયાર્થજ્ઞાન = ચિન્તાજ્ઞાન પ્રત્યે તે શબ્દજ્ઞાનનો અવાન્તર વ્યાપાર બને છે. અર્થાત્ જેમ શબ્દજ્ઞાન એ વાક્યર્થજ્ઞાન દ્વારા મહાવાક્ષાર્થજ્ઞાનને ઉત્પન્ન કરે છે. તેમ જ આગળ વધીને શબ્દજ્ઞાન એ મહાવાક્યર્થજ્ઞાન દ્વારા તાત્પર્યવિષયક ભાવનાજ્ઞાનને ઉત્પન્ન કરે છે. વાયાર્થજ્ઞાન શબ્દજ્ઞાનજન્ય હોતે છતે શબ્દજ્ઞાનજન્ય એવા મહાવાયાર્થજ્ઞાનનું જનક હોવાથી શબ્દજ્ઞાનનું વ્યાપાર બની શકે છે. તેમ જ મહાવાયાર્થજ્ઞાન શબ્દજ્ઞાનજન્ય હોવા ઉપરાંત શબ્દજ્ઞાનજન્ય એવા ભાવનાજ્ઞાનનું જનક હોવાથી શબ્દજ્ઞાનનું વ્યાપાર બની શકે છે. એકની અપેક્ષા એ ફલસ્વરૂપ હોવા છતાં અન્યની અપેક્ષાએ વ્યાપારરૂપતાનો વિરોધ સંભવતો નથી. અપેક્ષાભેદ એ વિરોધ દોષને હટાવે છે. માટે ઉપરોકત “વિરમ્ય વ્યાપાર અસંગતિ' દોષને અવકાશ રહેતો નથી. -> મહાવાક્ષાર્થજ્ઞાનની અપેક્ષાએ વાક્યર્થજ્ઞાન અને ભાવનાજ્ઞાનની અપેક્ષાએ મહાવાક્યાર્થજ્ઞાન શબ્દજ્ઞાનના વ્યાપાર કેમ કહી શકાય ? આટલો દીર્ઘકાલીન શબ્દજ્ઞાનનો વ્યાપાર કેમ માની શકાય ? <- આ શંકા અસ્થાને છે. આનું કારણ એ છે કે જેમ || બાણ પોતાના લક્ષ્યને વિંધે નહિ ત્યાં સુધી અનેક વ્યાપાર = નવી-નવી ગતિ ક્રિયાઓ ચિરકાળ સુધી ઉત્પન્ન કરે છે. નજીક લક્ષ્ય હોય તો તે અલ્પ વ્યાપાર = ગતિ કિયા ઉત્પન્ન કરે છે. લક્ષ્ય દૂર હોય તો દીર્ઘ કાળ સુધી અનેક નવા નવા વ્યાપાર = ગમન ક્રિયાઓ ઉત્પન્ન કરે છે. લક્ષ્ય દેશ જે અતિદૂર હોય તો દીર્ઘતર કાળ સુધી અનેકાનેક નવા નવા વ્યાપાર = દ્વાર = ગતિ ૬. મુદ્રિતીત – ‘ ’ – તિ હું નાપ્તિ ! "Jain Education Intemational Page #69 -------------------------------------------------------------------------- ________________ २६४ एकादशमं षोडशकम् 8 पूर्वापरविरोधपरिहारप्रदर्शनम् ॐ एतेषां त्रयाणां विषयविभागमाह - 'आध' इत्यादि, 'चारीत्यादि । आद्य इह मनाक्पुंसस्तद्रागाद्दर्शनग्रहो भवति । न भवत्यसौ द्वितीये चिन्तायोगात् कदाचिदपि ॥११/१०॥ चारिचरक-सञ्जीवन्यचरकचारणविधानतश्वरमे । सर्वत्र हिता वृत्तिर्गाम्भीर्यात् समरसापत्त्या ॥११/११॥ आधे - श्रुतज्ञाने इह = जगति मनाम् = ईषत् पुंसः = तद्वतः पुरुषस्य तद्रागात् = शुतमयज्ञानानुरागाद् दर्शनग्रहः = असत्पक्षपातो भवति यथा -> 'इदमत्रोक्तं इदमेव च प्रमाणं जान्यत् - इति । असौ = दर्शनगृहः 'अस्मदीयं दर्शनं शोभजमन्यदीयमशोभनं' इत्येवंरूपो द्वितीये = चिन्तामये ज्ञाने चिन्तायोगात् = अतिसूक्ष्म कल्याणकन्दली । लौकिकविषयताद्यभावात् ‘साक्षात्करोमी ति प्रतीतिपरिहारेऽपि तत्र ‘शाब्दयामी' ति प्रतीतेः समाधातुमशक्यत्वात् । न चात्र शब्दप्रयोज्यत्वमेवोपाधिभूतं विषय इति शङ्कनीयम्; बाधकं विना स्वभावभूतस्यैव शाब्दत्वस्य तत्र विषयत्वात् इत्यमुना प्रकारेण पदार्थादिभेदेन पूर्णं ज्ञानं कर्तुमुक्तक्रमानुविद्भसूत्रदेशनात्मा उपदेशो भवतीति अन्यत्र = उपदेशरहस्यादौ [गा.१७४/१७५] विस्तरः । नन्वेकस्य शरस्य सदृशा एव व्यापाराः दृष्टाः । ततः तदाहरणेनैकस्य वाक्यस्य श्रुत-चिन्तादयो मिथो विलक्षणव्यापारा: कथं इति चेत् ? अत्रोच्यते, यथा घट-तगुणादिगोचरे सविकल्पे जननीये एकस्यापीन्द्रियस्य स्वसंयोग-संयुक्तसमवायादयो मिथो विजातीयाः प्रत्यासत्तयो भवन्ति तथा प्रकृतेऽपि सङ्गच्छते इति व्यक्तं देशनाद्वात्रिंशिकायाम् [द्वा.द्वा.२/१३] ॥११/९॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> इह पुंसः आये तद्रागात् मनाक् दर्शनग्रहो भवति । द्वितीये चिन्तायोगादसौ कदाचिदपि न भवति ॥११/१०॥ चरमे चारिचरक-सञ्जीवन्यचरकचारणविधानतः समरसापत्त्या गाम्भीर्यात सर्वत्र हिता वृत्तिः ॥११/११।। एतदनुसारेण अध्यात्मोपनिषदि -> आद्ये ज्ञाने मनाक् पुंसः तद्रागाद्दर्शनग्रहः । द्वितीये न भवत्येष चिन्तायोगात्क १/६८] चारिसञ्जीविनीचारकारकज्ञाततोऽन्तिमे । सर्वत्रैव हिता वृत्तिर्गाम्भीर्यात्तत्त्वदर्शिनः ।। ८-[१/६९] इत्युक्तम् । असन् चासौ पक्षपातश्च = असत्पक्षपात इति कर्मधारयसमासोऽङ्गीकर्तव्यः, न तु ‘असतः पक्षपातः = असत्पक्षपातः' इति षष्ठीतत्पुरुषसमासः, प्रकृतपक्षपातस्य विषयापेक्षया कदाचित् शोभनत्वेऽपि स्वरूपतोऽशोभनत्वस्य प्रतिपिपादयिषितत्वात् । न च प्राक् [११-७] 'मिथ्याभिनिवेशरहितं' इत्युक्तेन सह कथं नास्य विरोध इति शङ्कनीयम्, तत्राऽनुबन्धापेक्षयाऽभिनिवेश ક્રિયાઓ ઉત્પન્ન કરે જ છે. તેમ શબ્દનો સામાન્ય અર્થ હોય તો ૧ વ્યાપાર દ્વારા શાબ્દબોધસ્વરૂપ ફળ ઉત્પન્ન થાય. શબ્દનો અર્થ થોડો ગૂઢ હોય તો શબ્દજ્ઞાન અનેક વ્યાપારો ઉત્પન્ન કરીને શાબ્દબોધને જન્મ આપે. જ્યારે અતિગૂઢ અર્થનું શબ્દ પ્રતિપાદન કરે ત્યારે શબ્દજ્ઞાન અનેકાનેક વ્યાપાર = અવાન્નરવ્યાપાર ઉત્પન્ન કરીને શાબ્દબોધને પેદા કરે. તે કાર્યને ઉત્પન્ન કર્યા વિના શબ્દજ્ઞાન અટકી ન જય; કારણ કે જે અર્થનો બોધ કરાવવામાં શબ્દ તત્પર હોય, જે અર્થનો બોધ કરાવવાની ઈચ્છાથી શબ્દ પ્રયુક્ત થયો હોય, તે જ વાસ્તવમાં શબ્દાર્થ કહેવાય. તેનું ભાન ન થાય ત્યાં સુધી શબ્દજ્ઞાન અપેક્ષિત આવશ્યક એવા અનેક વ્યાપાર/ અવાજોર વ્યાપારને અવશ્ય ઉત્પન્ન કરે. બાણ દૂરસ્થ લક્ષ્યને ન વિંધે ત્યાં સુધી જેમ અનેક વ્યાપાર = ગતિ ક્રિયાઓ ઉત્પન્ન કરે જ છે. ગતિ એ ક્રિયા સ્વરૂપ = કર્મસ્વરૂપ છે અને તે તો ક્ષણિક હોય છે. તેથી બાણ ફેંકાયા પછી ૫૦-૬૦ ભાગ પછી લક્ષ્યવેધ થાય ત્યાં અનેક વ્યાપાર = ગતિક્રિયાઓ ફલબલકથ્ય છે. તેમ શબ્દસ્થલમાં અનેક વ્યાપાર માનવામાં કોઈ દોષ નથી. આવું સમાધાન તાર્કિક બુદ્ધિથી પ્રાપ્ત થાય છે. [૧૧/૯]. શ્રુતજ્ઞાન, ચિંતાજ્ઞાન અને ભાવનાજ્ઞાનના વિષયવિભાગને ગ્રંથકારથી બતાવે છે. ગાથાર્થ :- અહીં પ્રથમ શ્રમય જ્ઞાનમાં તેના રાગથી પુરુષને કાંઈક દર્શનગ્રહ = ખોટો પક્ષપાત થાય છે. બીજા જ્ઞાનમાં ચિંતનના યોગથી ક્યારેય પણ દર્શનગ્રહ થતો નથી. [૧૧/૧૦]. ગાથાર્થ :- ચારો ચરનાર અને સંજીવની ઔષધિ ન ચરનારને ચરાવવાનું કરવાથી ચરમ ભાવનાજ્ઞાનમાં સમરસાપત્તિજન્ય ગાંભીર્યના લીધે સર્વત્ર હિતકારી પ્રવૃત્તિ થાય છે. [૧૧/૧૧] टोय वाननो विषयविनाश ટીકાર્ય :- આ દુનિયામાં પ્રથમ શ્રુતજ્ઞાનમાં વ્યુતમય જ્ઞાનનો અનુરાગ થવાથી શ્રુતજ્ઞાનવાળા પુરુષને કાંઈક દર્શનગ્રહ = ખોટો પક્ષપાત થાય છે. જેમ કે “અહીં આ કહ્યું છે. અને આ જ પ્રમાણ છે, બીજું કશું નહિ.” “અમારું જ દર્શન = ધર્મ સારો છે, બીજનો ધર્મ ખરાબ છે' આવો દર્શનગ્રહ = ધર્મનો આગ્રહ, ચિંતાજ્ઞાનમાં અત્યંત સૂકમ અને અવિસંવાદી યુક્તિઓને |१. मुद्रितप्रती -> इदं मयोक्तं <- इत्यशुद्धः पाठः । Jain Education Intemational Page #70 -------------------------------------------------------------------------- ________________ २६५ * परतन्त्रोक्तस्य सद्वचनस्याऽप्रतिक्षेप्यता ॐ सुयुक्तिचिन्तनसम्बन्धात् कदाचिदपि काले न भवति । दृष्टजय-प्रमाणरूपसिद्धान्तसद्भावो हि विद्वान् सर्व स्वपरतन्त्रोक्तमर्थ स्थाजाऽविरोधेन प्रतिपद्यते, न त्वेकान्ततस्तत्र विप्रतिपद्यते इति । तथा चाह सम्मतौ महामतिः -> निययवयणिज्ज-सच्चा सव्वणया परवियालणे मोहा | ते पुण अदिहसमओ विभयह सच्चे व अलिए वत्ति' - ॥(१/२८)॥११/१०॥ कल्याणकन्दली राहित्यस्योक्तत्वात् प्रकृते च हेत्वपेक्षया ईषद् असत्पक्षपातस्याभिहितत्वात् । यद्वा प्राक् 'क्षीयमाणं क्षीणं' इति नयेनाभिनिवेशराहित्यस्योपदर्शितत्वात् अत्र च स्वरूपतोऽसत्पक्षपातस्याऽऽवेदितत्वात् । यद्वा पूर्वं उदयापेक्षयाऽभिनिवेशवैकल्यस्याविष्कृतत्वात् इह च प्राधान्येन सत्तापेक्षयाऽसत्पक्षपातस्य प्रदर्शितत्वात् । यद्वा पूर्वं तत्तत्तन्त्रोक्ताहिंसादिपदार्थे पदार्थगोचरत्वेनाsसद्ग्रहराहित्यस्य विवक्षितत्वात् अत्र च तत्तत्तन्त्रोक्तत्वेनांऽशतोऽसद्गृहसाहित्यस्य सम्भावितत्वात् । यद्वा पूर्वं प्रज्ञापनीयत्वादिगुणापेक्षयाऽभिनिवेशराहित्यस्य विवक्षितत्वात्, इह तु स्वीयशास्त्ररागापेक्षयांशतो दर्शनग्रहस्येष्टत्वादिति न विरोधलेशोऽपि । एतेन -> श्रुतज्ञानात् विवादः स्यात् <- [९/१०५०] इति वैराग्यकल्पलतावचनमपि व्याख्यातमिति । दृष्टनयप्रमाणस्वरूपसिद्धान्तसद्भावो हि = विभाविततत्तत्सुनय-सप्तभङ्ग्यादिप्रमाणात्मकराद्धान्तपरमार्थ एव विद्वान् सर्वं स्वपरतन्त्रोक्तं अर्थ स्थानाविरोधेन = तत्तन्नयनिक्षेपादिविरोधपरिहारपूर्वं प्रतिनियतविवक्षापुरस्कारेण प्रतिपद्यते । 'परतन्त्रोक्तमपि यत् शब्दतोऽर्थतो वा जिनवचनाऽविरोधि दृष्टं तत्सर्वं प्रामाणिकमेवेति ज्ञेयम् । यथा -> आपदां कथितः पन्था इन्द्रियाणामसंयमः । तज्जयः संपदां मार्गो येनेष्टं तेन गम्यताम् ।। पञ्चैतानि पवित्राणि सर्वेषां धर्मचारिणाम् । अहिंसा सत्यमस्तेयं त्यागो मैथुनवर्जनम् ।। - [ ] इत्यादि । न चैतेष्वप्रामाण्यं युक्तं, जिनवचनाऽबाधितार्थत्वात् । न चान्धपरम्परापतितत्वेनाsप्रामाण्यमेतेषाम्, सर्वस्यैव सुन्दरार्थस्य दृष्टिवादमूलत्वेनाऽतथात्वात् । वक्त्रविश्वासेनाऽविकल्पतथाकाराऽयोग्यत्वेऽपि विकल्प्य तथाकारेऽनौचित्याऽभावात् । इत्थं विकल्पेनैव सम्यग्दृष्टिपरिगृहीतत्वात् सम्यक्श्रुतत्वोपपत्तेश्च । परप्रणीतत्वेन तदभ्युपगमे एकान्तभयञ्चाज्ञानविजृम्भितमेव, यदुक्तं मूलकारैरेव उपदेशपदे -> जं अत्थओ अभिन्न अण्णत्था सद्दओ वि तह चेव । तंमि पओसो मोहो विसेसओ जिणमयवियाण ॥६९३।। - इति प्राक् [पृ.१०३] दर्शितमेव । अत एव न तु = नैव एकान्ततः तत्र = परतन्त्रोक्तार्थे विप्रतिपद्यते, द्वादशाङ्ग्याशातनापत्तेरिति प्रागुक्तमेव [४/११] । इत्थश्च परतन्त्रोक्तत्वेनाऽपि रूपेण न सद्वचनस्य प्रतिक्षेप्यता किं पुनः परसम्प्रदायाभ्युपगतत्वादिना रूपेणेति मध्यस्थतया विभावनीयम् ।। तथा चाह सम्मती = सम्मतितर्कग्रन्थे महामतिः श्रीसिद्धसेनदिवाकरसूरिः - 'निययेति । श्रीअभयदेवसूरिकता तद्व्याख्या चैवं -> निजकवचनीये = स्वांशे परिच्छेद्ये सत्याः = सम्यग्ज्ञानरूपाः सर्व एव नयाः सङ्ग्रहादयः परविचालने = परविषयोत्खनने मोहाः मुह्यन्तीति मोहाः = मिथ्याप्रत्ययाः, परविषयस्यापि सत्यत्वेनोन्मूलयितुमशक्यत्वात्, तदभावे स्वविषयस्याप्यव्यवस्थितेः । ततश्च परविषयस्याभावे स्वविषयस्याप्यसत्त्वात् तत्प्रत्ययस्य मिथ्यात्वमेव, तव्यतिरिक्तग्राहकप्रमाणस्य चाभावात् । तस्मात् तानेव नयान्, पुनः शब्दस्यावधारणार्थत्वात्, न इति प्रतिषेधो विभजनक्रियायाः, दृष्टः समयः = सिद्धान्तवाच्यमनेकान्तात्मकं वस्तुतत्त्वं येन पुंसा स तथा, स न विभजते सत्येतरतया स्वेतरविषयमवधारयमाणोऽपि तथा तान न विभजते अपि वितरनयविषयसव्यपेक्षमेव स्वनयाभिप्रेतं विषयं सत्यमेवावधारयतीति यावत् । 'ग्राह्यसत्याऽसत्याभ्यां ग्राहकसत्यासत्ये' इत्येवमभिधानम् । तच दृष्टानेकान्ततत्त्वस्य विभजनं 'स्यादस्त्येव द्रव्यार्थत' इत्येवंरूपम् - कां.१ गा.२८ वृ.पृ.४२९] । तदुक्तमेतदनुसारेण देशनाद्वात्रिंशिकायां -> आद्येऽविरुद्धार्थतया मनाक् स्यात् दर्शनग्रहः । द्वितीये बुद्धिमाध्यस्थ्यવિચારવાના કારણે, કોઈ પણ કાળે થતો નથી. નય અને પ્રમાણ સ્વરૂપ સિદ્ધાન્તનો હાર્દ જેણે જોયેલો-ગેલો હોય તેવો વિદ્વાન પોતાના ધર્મશાસ્ત્ર કે બીજાના ધર્મશાસ્ત્રોમાં કહેલ બધા અર્થને સ્થાનવિરોધને દૂર કરીને સ્વીકારે છે. [પરસ્થાનનિયોગથી = અયોગ્ય સ્થાને અયોગ્ય અપેક્ષાથી અર્થને જોડવાથી જે વિરોધ વગેરે દોષ આવે તેનો પરિહાર કરવા પૂર્વક સ્વસ્થાનનિયોગથી | = યોગ્ય સ્થાને યોગ્ય અપેક્ષાથી અર્થને જોડવાથી તે તે સ્વ-પરદર્શનપ્રદર્શિત સર્વ અર્થનો સ્વીકાર પ્રમાણ-નયના રહસ્યને જાણનાર વિદ્વાન કરે છે.] તેવો વિદ્વાન પરદર્શનોક્ત પદાર્થને વિશે એકાન્તથી વિપ્રતિપત્તિ = વિવાદ કરે નહિ. સન્મતિતર્ક ગ્રંથમાં મહાબુદ્ધિશાળી શ્રી સિદ્ધસેન દિવાકરસૂરિજી મહારાજે કહેલ છે કે – “સર્વ નય પોતાના વાર્થ વિશે સત્ય હોય છે. પરનયવિષયનો તિરસ્કાર કરવામાં આવે તો મૂઢ = મિથ્યા છે. જેને સિદ્ધાન્ત = જૈનદર્શનના પ્રમાણ-નયના હાર્દ જાણેલ ન હોય न यति ' नय सायो, ने नय मोटो छ' शत नयोन विमान ३ छ." <- [११/१०] Jain Education Intemational Page #71 -------------------------------------------------------------------------- ________________ २६६ एकादशमं षोडशकम् 28 वैराग्यकल्पलताविरोधपरिहार: 28 चारे: चरकः = भक्षयिता 'सञ्जीवल्या औषधेश्च अचरकः = अनुपभोक्ता, तस्य चारण = अभ्यवहारणं तस्य विधानतः = दृष्टान्तात् चरमे भावनामये ज्ञाने सति सर्वत्र = सर्वजीवेषु हिता = हितहेतुः वृत्तिः = प्रवृत्तिः; न तु कदाचित् अहिता, समरसापत्त्या = सर्वत्रन्त्रसमूहरूपस्वसमयव्युत्पत्तिकृतसर्वानुग्रहपरिणत्या गाम्भीर्यात् = गम्भीराशयात् । दृष्टान्तश्चायं -> काचित् स्त्री स्वपतिवशीकाराय काश्चित्परिव्राजिकां तदुपायमपृच्छत् । 'तया च किल कुतश्चित् कल्याणकन्दली चिन्तायोगात् कदापि न । - [२/१४] इति । यत्तु वैराग्यकल्पलतायां -> स्यात् मतावेशश्च चिन्तया <- [९/१०५०] इत्युक्तं तत्तु चिन्ताज्ञानस्य प्राथमिकदशामपेक्ष्य भावनाज्ञानातिव्यवहिता-वस्थामाश्रित्योक्तं, इह तु परिपक्वचिन्ताज्ञानापेक्षयेति न विरोध इति ध्येयम् ॥११/१०॥ सर्वजीवेषु हितहेतुः प्रवृत्तिरिति । यथोक्तं उपदेशपदे -> णाणी य णिच्छएणं पसाहई इच्छियं इहं कज्जं । बहुप बंधजुयंपि हु तहा तहा तयविरोहेण ।।८८७॥ मग्गे य जोयइ तहा केई भावाणुवत्तणणएण । बीजाहाणं पायं तदुचियाणं कुणइ एसो ।।८८८|| - इति । ध्याननिर्बन्धा नृपपत्नी उपदेशपदोक्ताऽत्र दृष्टान्तत्वेन भावनीया । समरसापत्त्या = सर्वतन्त्रसमूहरूपस्वसमयव्युत्पत्तिकृतसर्वानुग्रहपरिणत्या = 'सर्वेषामेव दर्शनानां समीचीनसंवलनात्मकः अनेकान्तवादराद्धान्तः' इति विज्ञानेन भद्रकजीवानां सर्वतन्त्रस्थितानामासन्नदरादिभावेन विशेषेऽपि जिनसेवकत्वाविशेषपरिज्ञानेनोपस्थापितायाः सर्वेषामेवानुरूपतयाऽनुग्रहपरिणत्याः प्राप्त्या । गुरुतत्त्वविनिश्चयवृत्तौ अपि -> सर्वहितावहा समापत्तिः चन्दनगन्धस्थानीया स्वस्वदर्शनग्रहविमुखसहजमाध्यस्थ्यपरिणतिः - [१/३९] इत्युक्तम् । तदुक्तं योगदृष्टिसमुच्चये -> तस्मात् सामान्यतोऽप्येनमभ्युपैति य एव हि । निर्व्याज तुल्य एवाऽसौ तेनांशेनैव धीमताम् ||१०६|| एनं = सर्वज्ञ, तथा -> यथैवैकस्य नृपतेर्बहवोऽपि समाश्रिताः । दुरासन्नादिभेदेऽपि तभृत्याः सर्व एव ते ॥१०७|| - इति । गम्भीराशयात् = अतुच्छपरिणामात् । आदिधार्मिकपुरुषाणामित्थमेवोत्क्रान्तिसम्भवात्, यथोक्तं पूर्वसेवाद्वात्रिंशिकायां-> चारिसञ्जीविनीचारन्यायादेवं फलोदयः । मार्गप्रवेशरूपः स्याद्विशेषेणाऽऽदिकर्मणाम् ।। - [द्वा.द्वा.१२/९] देशनाद्वात्रिंशिकायामपि -> सर्वत्रैव हिता वृत्तिः समापत्त्याऽनुरूपया । ज्ञाने सञ्जीविनीचारज्ञातेन चरमे स्मृता ।। <- [दा.दा.२/१५] इत्युक्तम् । दृष्टान्तवायमिति । योगबिन्दुवृत्तौ त्विदमुदाहरणमेवमाऽऽवेदितं सोपनयम -> भावार्थस्तु कथागम्यः सा चेयमभिधीयते । अस्ति स्वस्तिमती नाम नगरी नागराकुला ॥१॥ तस्यामासीत्सुता काचिद् ब्राह्मणस्य तथा सखी । तस्या एव परं पात्रं सदा प्रेम्णो गतावधेः ॥२॥ तयोर्विवाहवशतो भिन्नस्थाननिवासिता । जज्ञेऽन्यदा द्विजसुता जाता चिन्तापरायणा ॥३॥ कथमास्ते सखीत्येवं ततः प्राघूर्णिकाऽऽगता । दृष्ट्वा विषादजलधौ, निमग्ना सा तया ततः ||४|| प्रपच्छ किं त्वमत्यन्तविच्छायवदना सखी ? तयोचे पापसद्माऽहं पत्युर्दुर्भगतां गता ॥५॥ मा विषीद विषादोऽयं निर्विशेषो विषात्सखि ! करोम्यनड्वाहमहं, पतिं ते मूलिकाबलात् ।।६।। तस्याः सा मूलिकां दत्त्वा, संनिवेशं निजं ययौ । अप्रीतमानसा तस्य प्रायच्छत् तामऽसौ ततः ॥७|| अभूद् गौरुद्भुरस्कन्धो झगित्येव सा हृदि । विद्राणैष कथं सर्वकार्याणामक्षमो भवेत् ।।८।। गोयूथान्तर्गतो नित्यं, बहिश्चारयितुं सकः । तयाऽऽरब्धो बटस्याऽधः, सोऽन्यदा विश्रमं गतः ।।९।। तच्छाखायां नभश्चारिमिथुनस्य कथञ्चन । विश्रान्तस्य मिथो जल्पप्रक्रमे रमणोऽब्रवीत् ॥१०॥ नात्रैष गौः स्वभावेन किन्तु वैगुण्यतोऽजनि । पत्नी प्रतिबभाषे सा पुनर्नाऽसौ कथं भवेत् ? ॥११॥ मूल्यन्तरोपयोगेन, कास्ते ? साऽस्य तरोरधः । श्रुत्वैतत्सा पशोः पत्नी पश्चात्तापितमानसा ।।१२।। ચારો ચરનાર = ખાનાર અને સંજીવની ઔષધ ન ખાનાર વ્યકિતને તે ખવડાવવાના દાંતથી છેલ્લે ભાવનામય જ્ઞાન હોય ત્યારે સર્વ જીવો વિશે હિતકારી પ્રવૃત્તિ થાય, નહિ કે કોઈને પણ અહિતકારી. આનું કારણ એ છે કે સર્વદર્શનના-ધર્મના સમૂહ સ્વરૂપ જૈનદર્શનની વ્યાખ્યાથી ઉત્પન્ન થયેલી સર્વ જીવો ઉપર અનુગ્રહની પરિણતિ સ્વરૂપ સમરસાપત્તિથી જન્ય ગંભીર ચિત્ત ભાવનાજ્ઞાનવાળા પાસે હોય છે. ચારિસંજીવનીદષ્ટાંત આ મુજબ છે. કોઈક સ્ત્રીએ પોતાના પતિને વશ કરવા માટે કોઈક જોગણ બાઈને તેનો ઉપાય પૂછો. તગીએ કોઈક મંત્રાદિના સામર્થ્યથી તે પતિને બળદસ્વરૂપ કર્યો. તે સ્ત્રી બળદપતિને ચારો ચરાવતી અને પાણી પાતી રહે |१. मुद्रितप्रती ह.प्रतौ च -> 'सञ्जीबिन्या' <- इति पाठः । २. मुद्रितप्रती 'तथा' इत्यशुद्धः पाठः । Jain Education Intemational Page #72 -------------------------------------------------------------------------- ________________ चारिसञ्जीविनीन्यायविचारः २६७ | सामर्थ्यात् स वृषभः कृतः तं चारयन्ती पाययन्ती चाऽऽस्ते । अन्यदा च वटवृक्षस्याऽधस्तान्निषण्णे तस्मिन् पुरुषगवे विद्याधरीयुग्मं विहायसस्तत्राऽऽजगाम । तत्रैकयोक्तं 'अयं स्वाभाविको न गौः । द्वितीययोक्तं 'कथं तर्हि स्वाभाविकः | स्यात् ?' आद्ययोक्तं 'अस्य वटस्याधस्तात् सञ्जीवनीनामौषधिरस्ति । यदि तामयं चरेत्तदा सहजपुंरूपतामासादयेदिति । तच्च विद्याधरीवचनं तया स्त्रिया श्रोत्रपत्राभ्यां पपे । ताञ्चौषधिं विशेषतोऽजानानया सर्वामेव तत्प्रदेशस्थां | चारिं चारितः सामान्यतः पतिगवः । यावदसौ सञ्जीवनीमुपभुक्तवांस्तावदेव पुरुषः संवृत्तः । यथा तस्याः स्त्रियाः तस्मिन् पुंगवे हिता प्रवृत्तिरेवं भावनाज्ञानान्वितस्याऽपि सर्वभव्यसार्थेऽनुग्रहप्रवृत्तस्य हितैव प्रवृत्तिरिति ॥ ११ / ११ || कल्याणकन्दली अभेदज्ञानतश्चारिं सर्वां चारयितुं तकम् । प्रवृत्ता मूलिकाभोगात् सद्योऽसौ पुरुषोऽभवत् ॥१३॥ अजानाना यथा भेदं मूलिकायास्तया पशुः । चारितः सर्वतश्चारिं पुनर्नृत्वोपलब्धये ||१४|| तथा धर्मगुरुः शिष्यं पशुप्रायं विशेषतः । प्रवृत्तावक्षमं ज्ञात्वा देवपूजादिके विधौ ||१५|| सामान्यदेवपूजादौ प्रवृत्तिं कारयन्नपि । विशिष्टसाध्यसिद्ध्यर्थं न स्याद्दोषी मनागपि ।।१६।। इति इदं निदर्शनमुद्दिश्य उपदेशपदेऽपि ता ओहेणं इहयं उचियत्तेणमविरोहओ जत्तो । कायन्वो जह भव- गोणविगमओ जीवमयत्तं ॥ ९०६ || तोसा सासणवण्णो पूजा भत्तीए बीजपक्खेवो । एवं नाणी बाहुलओ हिंयं चेव कुणइ त्ति <|||९०७ ॥ इत्युक्तम् | 'शाखायां चन्द्रः' इति न्यायः तथा 'अशुद्धे वर्त्मनि स्थित्वा ततः शुद्धं समीहते' इति न्यायोऽप्येतदर्थसमर्थक एव । इदमेवाभिप्रेत्योक्तं योगशतकेऽपि एवं चिय अवयारो जायइ मग्गम्मि हंदि एयस्स । रणे पहपब्बट्ठोऽवट्टा वट्टमोयरइ |||२६|| भावनाज्ञानात् माध्यस्थ्यलाभोऽपि सम्मतः । तदुक्तं वैराग्यकल्पलतायां माध्यस्थ्यं भावनाज्ञानात् सर्वत्र च हितार्थिता ←← [९/१०५०] | अतः न हिंस्यात् सर्वभूतानि नानृतं वा वदेत् क्वचित् । नाऽहितं नाऽप्रियं ब्रूयान्न स्तेनः स्यात् कथञ्चन ॥ <- [१६/पृ. ५५३] इति वराहपुराणादिवचनमपि तत्तत्तन्त्रस्थान् श्रोतॄन् प्रति मध्यस्थः भावनाज्ञानवान् प्रयुङ्क्ते । ततश्च श्रोतृकल्याणमपि । अतो योगबिन्दौ अपि अपुनर्बन्धकादीनुद्दिश्य -> सर्वान् देवान् नमस्यन्ति नैकं देवं समाश्रिताः । जितेन्द्रिया जितक्रोधा दुर्गाण्यतितरन्ति ते ॥ ११८ ॥ <- इत्युक्तम् । अत एव देवगुरुधर्मस्वरूपपृच्छकं सिद्धराजं प्रति | श्री हेमचन्द्रसूरिभिरपि सर्वदेवनमनार्चनादिकं धर्मतयोक्तम् । सञ्जीवनीज्ञातमुपदर्श्य प्रबन्धचिन्तामणौ मेरुतुङ्गसूरिभिः -> ‘यथा तदज्ञातरूपोऽपि भेषजाङ्कुरः समीहितकार्यसिद्धिं चकार तथा कलियुगे मोहात्तदपि तिरोहितं पात्रपरिज्ञानं सभक्तिकं सर्वदर्शना|राधनेनाऽनिवेदितस्वरूपमपि मुक्तिप्रदं भवती' ति निर्णयः । इति हेमचन्द्राचार्यैः सर्वदर्शनसम्मते निवेदिते सति श्रीसिद्धराजः છે. એક વખત તે બળદ વડલાના ઝાડ નીચે બેઠેલ હોય છે ત્યારે બે વિદ્યાધરી સ્ત્રી આકાશમાંથી તે વડલાના ઝાડ ઉપર ઉતરે છે. એક વિદ્યાધરી સ્ત્રી કહે છે કે ‘આ સ્વાભાવિક બળદ નથી.' બીજી વિદ્યાધરી સ્ત્રી પૂછે છે કે ‘તો આ સ્વાભાવિક = પોતાના મૂળસ્વરૂપવાળો કેવી રીતે થાય ?’ પ્રથમ વિદ્યાધરી સ્ત્રી કહે છે ‘આ વડલાના ઝાડની નીચે સંજીવની નામની ઔષધિ છે. જો તેને આ ખાય તો સ્વાભાવિક માનવીય પુરુષસ્વરૂપને પ્રાપ્ત કરે.' તે વિદ્યાધરી સ્ત્રીનું વચન બળદપતિની સ્ત્રીએ બે કાનરૂપી પડિયાથી પીધું. [અર્થાત્ બે કાનથી સાંભળ્યું.] તે સંજીવની ઔષધિને વિશેષરૂપે ન જાણતી એવી તે સ્ત્રી તે જગ્યામાં રહેલ બધો ચારો બળદને સામાન્યતઃ = સમાન રીતે ચરાવે છે [ખવડાવે છે]. જ્યાં બળદપતિએ સંજીવની ઔષધિ ખાધી ત્યાં જ બળદ મનુષ્ય પુરુષ થઈ ગયો. જેમ તે પત્નીની પાછળથી તે બળદમાં હિતકારી પ્રવૃત્તિ હતી. તેમ સર્વ ભવ્ય જીવોના સમૂહને વિશે અનુગ્રહથી પ્રવૃત્ત થયેલ ભાવનાજ્ઞાનવાળા જીવની પણ હિતકારી જ પ્રવૃત્તિ હોય છે. [૧૧/૧૧] વિશેષાર્થ :- યથાવસ્થિત નય અને પ્રમાણનો બોધ ન હોવાથી અને શ્રુતજ્ઞાનનો રાગ હોવાથી શ્રુતજ્ઞાનીને ‘આ શાસ્ત્રમાં કહ્યું તે જ સાચું, બીજું નહિ', ‘અમારો ધર્મ જ સારો, બીજો ધર્મ ખરાબ.' આવો કંઈક આગ્રહ સંભવે છે. પણ તે જીવ પ્રજ્ઞાપનીય હોવાથી તે આગ્રહ પણ દૂર થાય તેવો હોય, ભારેખમ નહિ. ચિંતાજ્ઞાનવાળાને આવો આગ્રહ-કદાગ્રહ નથી હોતો. આનું કારણ એ છે કે તેણે યથાવસ્થિત નય-પ્રમાણને જાણેલા છે. સ્વદર્શનમાં જે વાત કહેવાયેલી છે તે અમુક નયની અપેક્ષાએ કહેવાયેલ છે. તેમ અન્ય દર્શનમાં કહેવાયેલ વાત પણ અમુક નયની અપેક્ષાએ સત્ય હોય છે. દા.ત. જડનો રાગ અને જીવનો દ્વેષ ભવભ્રમણનું પ્રધાન કારણ હોવાથી સંસારના ભોગ-સુખની તીવ્ર આસક્તિને તોડવાની દૃષ્ટિએ ‘સર્વ ક્ષણિકં' આવી બૌદ્ધદર્શનની વાત ઉપયોગી છે. પર્યાયાર્થિક નયની અપેક્ષાએ પણ સર્વ વસ્તુઓ ક્ષણિક-વિનશ્વર છે જ. જૈનદર્શનમાં પણ અનિત્યભાવના બતાવેલ જ છે. આ અપેક્ષાએ બૌદ્ધદર્શનોક્ત ‘સર્વ ક્ષણિક’ | सिद्धान्तने चिंताज्ञानवाणो स्वीअरे छे. जीभ वो प्रत्ये द्वेष-धिकार, तिरस्कारने तोड़ा 'सर्वं ब्रह्म', 'जीवो ब्रह्मैव नेतरः' इत्याहि વૈદાન્તીદર્શનની વાત પણ સ્વીકારવી જરૂરી છે. સંગ્રહનયની અપેક્ષાએ વેદાન્તીદર્શનની વાત પણ સાચી છે. જીવત્વ-સચ્ચિદાનંદમયત્વ | वगेरे धर्मनी अपेक्षा अधा वो सरया छे. 'अप्पा चेव परमप्पा' आगांगसूत्रमां परा संग्रहनपनी दृष्टियो 'एंगे आया ' Page #73 -------------------------------------------------------------------------- ________________ २६८ एकादशमं षोडशकम * परेषां चारिसंजीवनीन्यायः सम्मतः 888 उक्तं ज्ञानत्रयस्वरूपम् । अथैतविपर्ययस्वरूपमाह -> 'गुर्वादी'त्यादि । गुर्वादिविनयरहितस्य यस्तु मिथ्यात्वदोषतो वचनात् । दीप इव मण्डलगतो बोधः स विपर्ययः पापः ॥११/१२॥ - ત્યા સ્ત્રી : सर्वधर्मानारराध - [पृ.७०] इत्युक्तम् । सम्मतश्चायमेव न्यायः परेषामपि । अत एव भगवद्गीतायामपि -> येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयाऽन्विताः । तेऽपि मामेव कौन्तेय ! यजन्त्यविधिपूर्वकम् ।। - [९/२३] इत्युक्तम् । अत एव पाण्डवगीतायामपि > आकाशात् पतितं तोयः यथा गच्छति सागरम् । सर्वदेवनमस्कारः केशवं प्रति गच्छति ।। - [उपसंहार-८०] इति चारिसंजीवनीन्यायादक्तम् । एतेन -> शृणुते सर्वधर्मांश्च सर्वान् देवान् नमस्यति । अनसूयुर्जितक्रोधस्तस्य तुष्यति केशवः ॥ [१/५८] <- इति विष्णुधर्मोत्तरपुराणवचनं तथा -> तैस्तैरेव सदागमैः श्रुतिमुखैर्नानापथप्रस्थितैर्गम्योऽसौ जगदीश्वरो जलनिधिर्वारा प्रवाहैरिव ।। - [५/९] इति प्रबोधचन्द्रोदयकृतः कृष्णमिश्रस्य वचनं व्याख्यातम्, विशेषबोधविरहदशायां प्रज्ञापनीयकृतस्य परमदेवधियाऽपरमदेवभक्त्यादेः परमदेवे विश्रामादिति तात्पर्य भावनीयम् ॥११/१२।। मूलग्रन्थे दण्डान्वयस्त्वेवम् -> गुर्वादिविनयरहितस्य तु मिथ्यात्वदोषतो वचनात् यो बोधः स दीपे मण्डलगत इव विपर्ययः पापः ॥११/१२।। उपाध्यायादीनां विनयरहितस्य श्रुतप्रदाननिषेध एव, तदुक्तं निशीथभाष्यादी -> पुरिसम्मि दग्विणीए विणयविहाणं न किंचि आइक्खे । नवि दिजति आभरणं पलियत्तियकण्णहत्धस्स ।। - [नि.भा.६२२१ बृ.क.भा.७८२] આમ જણાવેલ છે. અન્ય દર્શનમાં જણાવેલી વાતનો પણ ઉચિત અપેક્ષાએ સ્વીકાર કરવાની વાત જૈનદર્શન જણાવે છે. તો પછી બીજા સમુદાયવાળા કે અલગ સંપ્રદાયવાળ કે અન્ય ગચ્છના લોકો જે વાત કરે તેનું મારી મચડીને ખંડન કરવું એ ક્યાંનો ન્યાય ? મનનવ પણ જે મારી મચડીને ખંડન કરવામાં પ્રયોજક નથી તો મજમુદ્દાત કેવી રીતે ખંડન કરવામાં પ્રયોજક બને ? તેવું કરે તો તે વ્યકિતમાં ચિંતાજ્ઞાન કેવી રીતે સંભવે ? ચિંતાજ્ઞાન સુધી ન પહોંચી શકનારા ભાવનાજ્ઞાન પાસે પહોંચે તેની તો કલ્પના પણ ન કરી શકાય. તેથી તે જીવ માત્ર શ્રુત જ્ઞાનમાં જ અટવાઈ જાય. અરે ! “બીજા સમુદાયવાળા જે કહે તેનું ખંડન જ કરવું' આ કદાગ્રહથી કલંકિત વ્યક્તિ પાસે શ્રુત જ્ઞાન પાર ન જ હોય, કારણ કે ભારેખમ કદાગ્રહ વિનાના જીવ પાસે જ મૃત જ્ઞાન હોય-આ વાત તો ૭ મા શ્લોકમાં જ મૂલકારશ્રીએ કહેલ છે. ‘મારું તે જ સાચું' આવી મનોવૃત્તિ મિથ્યાત્વની હોય. સમકિતીની મનોવૃત્તિ તો “સાચું તે મારું' આવી હોય. [૧૧/૧૦] “સર્વ દર્શનનો યથોચિત સમન્વય કરવા દ્વારા જૈનદર્શનની સાચી જાણકારી મળે, કારણ કે જૈનદર્શન યથોચિત સર્વધર્મસમૂહસ્વરૂપ છે.” આવી બુદ્ધિથી સર્વ ધર્મના જીવો પ્રત્યે અનુગ્રહ કરવાની પરિણતિ પ્રગટે છે. સ્વદર્શનના જીવો ઉપર અનુગ્રહ કરવાનો જેવો રસ હોય તેવો જ રસ પરદર્શનના સર્વ જીવો ઉપર અનુગ્રહ કરવાનો હોય છે. અર્થાત્ સ્વદર્શની અને પરદર્શની ઉપર અનુગ્રહનો સમાન રસ ભાવનાજ્ઞાનવાળા જીવોને પ્રાપ્ત થયેલ હોય છે, જેને સમરસાપત્તિ કહે છે. સમ = સરખો, રસ = અનુગ્રહપરિણામ. આપત્તિ = પ્રાપ્તિ. માટે ભાવનાજ્ઞાનવાળા જીવનો આશય ગંભીર હોય છે. સ્વદર્શની અને પરદર્શનીમાં ભેદભાવનો આશય ભાવના-જ્ઞાનવાળા જીવ પાસે નથી હોતો. માટે જ સ્વદર્શનીની જેમ પરદર્શનીનું પણ હિત થાય તેવી જ પ્રવૃત્તિ ભાવનાજ્ઞાનવાળે કરે છે. જે જીવનું જે રીતે, જ્યાં, જ્યારે કલ્યાણ થવાની શક્યતા હોય તે રીતે પ્રવૃત્તિ કરવાની ભાવનાજ્ઞાનવાળાનો ઈરાદો હોય. તે માટે ક્યારેક “શુદ્ર વર્મનિ થિCી તત્તઃ શુદ્ર સમી' આ ન્યાયનો પણ આથય ભાવનાજ્ઞાનવાળો કરે. વૈદિક કુળમાં જન્મેલો હોય અને નાસ્તિકની જેમ જીવન પસાર કરતો હોય તો તેને ગાયત્રીપાઠ કરવાનો ઉપદેશ આપે, નવકારમંત્રનો નહિ. તેને અતિથિસત્કારનો ઉપદેશ આપે, જૈનોને જમાડવાનો નહિ. તેને ઉપાશ્રયમાં જૈનમુનિના વ્યાખ્યાન સાંભળવાનો નહિ પાણા મોરારીબાપુની રામાયણ કથા કે પાંડુરંગ શાસ્ત્રીના ભાગવત સપ્તાહમાં જવાની પ્રેરણા કરે. તેના ઈદેવના દર્શન-વંદનાદિની તેને પ્રેરણા કરે. તેવી રીતે જ તે વ્યક્તિ ધર્મપ્રવૃત્તિ કરી, ધાર્મિક બની, આર્યસંસ્કૃતિને ધબકતી રાખી, હિંસા-જૂઠ-ચોરી-વ્યભિચારવિષય-કષાય-વ્યસનોથી મુકત રહીને મોક્ષમાર્ગે આગળ વધે છે. તેને નવકારજા૫, જૈનોને ભોજન કરાવવા, જેનપ્રવચનનું જ શ્રવણ, જિનદર્શન-પૂજા વગેરેની જ વાત કરવામાં આવે તો તે ભડકી જ જાય; વધુ નાસ્તિક બને. જૈનકુળમાં જન્મેલ ધર્મપરામુખ યુવાનને તો નવકાર જાપ, સાધર્મિક ભકિત, સાધુભક્તિ, જિનપ્રવચનથવાણ, જિનદર્શન-પૂજા વગેરેની પ્રેરણા ભાવનાજ્ઞાનવાળો કરે. તાવિક ધર્મની જિજ્ઞાસાવાળા સિદ્ધરાજ જયસિંહને શ્રીકલિકાલસર્વજ્ઞ હેમચંદ્રસૂરિવરે સર્વ દેવોની ઉપાસના કરવાનું જણાવ્યું. તથા સમકિતી બનેલા પરમહંત કુમારપાળને કેવળ વીતરાગ દેવ અને જૈન ધર્મની આરાધના કરવાનું જણાવ્યું. આ રીતે સર્વ ધર્મના જીવોને હિતકારી પ્રવૃત્તિ ગંભીર મનવાળા ભાવનાજ્ઞાની જ કરી શકે. આ વિષય વાચકવર્ગે પણ શ્રદ્રતા છોડી ગંભીર મનથી વિચારવો. જિનશાસનને આત્મામાં પરિણમાવવા માટે સાંપ્રદાયિક જડતા - કદાગ્રહકલુષિતતા છોડવી જ પડે. [૧૧/૧૧] સંક્ષેપમાં પાછળના કોઠામાં ત્રણેય જ્ઞાનનો પરિચય આપવામાં આવે છે. Jain Education Interational Page #74 -------------------------------------------------------------------------- ________________ 08 अविनीतस्याऽनाज्ञापनीयता 8 २६९ गुर्वादीनां - उपाध्यायादीनां विजयरहितस्य यस्तु मिथ्यात्वदोषतः = तत्त्वार्थाऽश्रद्धानदोषात् वचनात् = आगमात् दीप इव मण्डलगतः - मण्डलाकारविषयो बोधः तैमिरिकस्येव । स = बोधो वचनाद् भवन्नपि दोषजत्वात् कल्याणकन्दली पलियत्तियत्ति छिन्नमिति । शिष्टं स्पष्टम् । अविनीताध्यापने केवलं क्लेश एव, यदुक्तं पञ्चवस्तुके → अविणीओ न य सिक्खइ, सिक्खं पडिसिद्धसेवणं कुणइ । सिक्खावणेण तस्स हु, सइ अप्पा होइ परिचत्तो - ॥४५|| तदुक्तं दानविंशिकायां |-> अविणीयमाणवतो किलिस्सइ भासइ मुसं चेवं । घंटालोहं नाउं को कडकरणे पवत्तिज्जा । - [विं.वि.७/५] इति । मिथ्यात्वदोषत इति, अत एवोक्तं -> मदोपशमनं शास्त्रं खलानां कुरुते मदम् । चक्षुःप्रकाशकं तेज उलूकानामिवान्धताम् ।। - [सुभाषितावली-२७] इति । मिथ्यात्वेन शास्त्रस्य शस्त्रीकरणात्, तस्यैकान्तेन हेयत्वात् । तदुक्तं सम्बोधप्रकरणे ->न वि तं करेइ अग्गी नेव विसं नेव किण्हसप्पो वा । जं कुणइ महादोसं तिब्वं जीवस्स मिच्छत्तं ।। - [३/५४] इति ।। इदमेवाभिप्रेत्यान्यत्र > मिथ्यात्वं परमो रोगो मिथ्यात्वं परमं तमः । मिथ्यात्वं परमः शत्रुः मिथ्यात्वं परमं विषम् ॥ [ ] \ | સતિ મિથ્યાત્વ,વન્ય વનસારનું मिथ्यात्वप्राबल्ये प्रवचनोपदेशस्य सम्यक परिणमनाऽसम्भवात. तदक्तं कर्मप्रकृतौ -> मिच्छादिट्ठी नियमा उवइ8 पवयणं न सद्दहइ । सद्दहइ असब्भाव उवइ8 वा अणुवइ8 ।। - [क.प्र. उपशमनाकरण-गा.२५] इति गुर्वादिविनयवशादेव सम्यक्त्वस्य स्थैर्यं स्यात् । इदमेवाभिप्रेत्य राजप्रश्नीये -> जत्थेव धम्मायरियं पासेज्जा तत्थेव वंदिज्जा नमंसिज्जा <-[४/७६] इत्युक्तम् । तदकरणे च प्रत्यवायो महान् । अत एव पञ्चकल्पभाष्यचूर्णी -> जइ गुरुण चक्खूआलोए य पणामं न करेइ पायच्छित्तं विसंभोगो वा <- गा.१४९८ पश्चात्] इत्युक्तम् । गुरुहीलना तु महापायावहा । तदुक्तं ઢાવૈજsfu >ન યાવિ મોરવો નહીTV ~ [.૨/૨/૭] I વિનયકાન્નિરિયાgિ – રાષ૮ના શ્રુતજ્ઞાન ચિંતાજ્ઞાન ભાવનાજ્ઞાન (૧) ઉહાપોહાદિથી રહિત યથાશ્રુત | (૧) નય-પ્રમાણ-યુક્તિ દ્વારા (૧) હેતુ-સ્વરૂપ-હળસંબંધી એવો બોધ ઉહાપોહાદિયુકત બોધ આત્મહિતમાં પ્રવર્તક બોધ (૨) કોઠારમાં પડેલ બીજ જેવું. (૨) પાણી પર પ્રસરનાર તેલબિંદુ જેવું. (૨) શ્રેષ્ઠ રત્નની કાંતિ જેવું. (૩) મિથ્યાગ્રહરહિત વાક્યર્થમાત્રગ્રાહી. | (૩) અતિસૂક્ષ્મ સચોટ યુક્તિના (૩) વિધિ-દાતા-દ્રવ્ય-પ્રાવાદિના ચિંતનથી મહાવાક્યર્થગ્રાહી પ્રયત્નયુક્ત અને ઔદંપર્વગ્રાહી (૪) વાધ્યાર્થ = પ્રસ્તુત વિષય સાથે | (૪મહાવાક્યર્થ = આક્ષિપ્ત-અનાક્ષિપ્ત (૪) દંપર્ય = સર્વ શ્રેય પદાર્થના એકવાયતાઆપન્ન સકલ (ઉન અને ગર્ભિત) સર્વ ધર્માત્મક સ્વીકારમાં સર્વજ્ઞની આજ્ઞા જ શાસ્ત્રવચનને અબાધક એવો વસ્તુ પ્રતિપાદક અનેકાન્તવાદને પ્રધાન કારણ છે - એવું પ્રસ્તુત પ્રસ્તુત વચનનો નિર્ણત અર્થ અવલંબીને પ્રાપ્ત થયેલ પ્રસ્તુત વચનનું અંતિમ તાત્પર્ય. (નય-પ્રમાણબોધશૂન્ય) વચનનો નય-પ્રમાણાધીન અર્થ. (૫) “અહીં આ કહ્યું છે તે જ (૫) મતાઝહરહિત નય-પ્રમાણ-સૂમ |(૫) સર્વદર્શનસમૂહ સ્વરૂપ સ્વશાસ્ત્રના પ્રમાણ છે' આવો કંઈક સચોટ યુક્તિ ચિંતનવશ ન્યાયપ્રાપ્ત ગંભીર બોધથી જન્મેલ ભેદભાવ મહાગ્રહ શ્રુતજ્ઞાનના રાગથી સ્વ-પર શાસ્ત્રોક્ત અર્થને સ્થાના- વગરની સર્વાનુગ્રહ પરિણતિવશ નુકૂળ સ્વીકાર કરે, પરંતુ એકાંત ભવ્યસમુદાયના હિતમાં પ્રવૃત્તિ પકડી વિવાદ-વિરોધ ન કરે. કરે. ગ્રંથકારશ્રીએ શ્રુતજ્ઞાન, ચિંતાજ્ઞાન, ભાવનાજ્ઞાન- આ ત્રણ જ્ઞાનનું સ્વરૂપ જણાવ્યું. હવે જ્ઞાનના વિપર્યાસ અજ્ઞાનને જણાવે છે. , વિનચહિત જીવનો બોઘ તે અજ્ઞાન % ગાથાર્થ :- ગુરુ વગેરેના વિનયથી રહિત જીવને મિથ્યાત્વ દોષના લીધે આગમથી જે બોધ થાય છે તે દીપકમાં મંડલાકારવિષયક || બોધ જેવો, વિપરીતબોધ થાય છે, તે પાપનો હેતુ છે. [૧૧/૧૨]. વિનય વિના જ્ઞાન પણ નિયમ મિા ૬ ટીકાર્ય :- ગુરુ-વાચનાચાર્ય - ઉપાધ્યાય વગેરેના વિનયથી રહિત એવા જીવને તાત્ત્વિક અર્થની અશ્રદ્ધાસ્વરૂપ મિથ્યાત્વ દોષના લીધે આગમને આશ્રયીને જે બોધ ઉત્પન્ન થાય છે તે બોધ આગમથી ઉત્પન્ન થવા છતાં મિથ્યાત્વ દોષથી જન્ય હોવાના કારણે રહે છે. Jain Education Intemational Page #75 -------------------------------------------------------------------------- ________________ २७० एकादशमं षोडशकम् * अष्टविधप्रमादविचारः * विपर्ययः = मिथ्याप्रत्ययः पदमात्रवाच्यार्थविषयः पापः = पापहेतुः ॥११/१२|| विपर्यय एव प्रस्तुते दृष्टान्तगर्भमुपनयमाह -> 'दण्डीत्यादि, 'मोहे'त्यादि । दण्डिखण्डनिवसनं भस्मादिविभूषितं सतां शोच्यम् । पश्यत्यात्मानमलं ग्रही नरेन्द्रादपि ह्यधिकम् ॥११/१३॥ मोहविकारसमेतः पश्यत्यात्मानमेवमकृतार्थम् । तद्व्यत्ययलिङ्गरतं कृतार्थमिति तद्ग्रहादेव ॥११/१४॥ ___ कल्याणकन्दली - सिंहक्रोधातिशायिनी । अनन्तदुःखजननी कीर्त्तिता गुरुहीलना ।। <- [द्वा.द्वा.२९/११] इति । गुर्वादिहीलनाकारी परैः मूढतयोच्यते । तदुक्तं महाभारते → विद्याशीलवयोवृद्धान् बुद्धिवृद्धांश्च भारत !। धनाभिजातवृद्धांश्च नित्यं मूढोऽवमन्यते ।। - [उद्योगपर्व-३८/३४] इति । दोषजत्वात् = अविनयप्रयुक्तमिथ्यात्वजन्यत्वात् मिथ्याप्रत्ययः पदमात्रवाच्यार्थविषयः, यथोक्तं मूलकारैरेव उपदेशपदे -> विहिणा गुरुविणएणं एवं चिय सुत्तपरिणई होइ । इहरा उ सुत्तगहणं विवज्जयफलं मुणेयव्वं <- ॥२७|| उत्तराध्ययनचूर्णी अपि -> न विनयशून्ये गुणावस्थानम् <- [उ.चू.१] इत्युक्तम् । वस्तुतोऽहङ्कारस्यैव सर्वगुणनाशकत्वेऽपि तस्याविनयाविनाभावित्वादिदमपि युक्तमेव । तदुक्तं निशीथचूर्णी -> अविणीतो णियमा गन्वितो त्ति - [नि.भा.६२२० भा.४ पृ.२५९] । इदमेवाभिप्रेत्य ज्ञानार्णवेऽपि -> ज्ञानरत्नमपाकृत्य गृह्णात्यज्ञानपनगम् । गुरूनपि जनो मानी विमानयति गर्वतः ।। - [१९/५२] इत्युक्तम् । मिथ्याज्ञानं च प्रमादपदेनापि प्रतिपाद्यते, यथोक्तं > पमाओ य जिणिंदेहिं अट्ठहा परिवन्निओ । अन्नाणं संसओ चेव मिच्छानाणं तहेव य ।। राग दोसो मइभंसो धम्ममि य अणायरो । जोगाणं दुप्पणिहाणं अट्टहा बज्जियचओ || - [ ] इति । विपर्ययः दोषजन्यतया पापहेतुरिति । इदं च साक्षात्, परम्परया तु गुर्वविनय एव पापहेतुः दुःखहेतुश्च । इदमेवाभिप्रेत्य दशवैकालिके -> 'विवत्ती अविणीयस्स' <- [९/१/२१] इत्युक्तम् । विनयस्य गुणादिकारणत्वं तु -> विणओ सञ्चगुणाणं मूलं सण्णाणदंसणाईणं । मुक्खस्स य ते मूलं तेण विणीओ इह पसत्थो - ॥२५॥ इति धर्मरत्नप्रकरणादिना प्रसिद्धमेव । तस्य द्विपञ्चाशद्भेदादिकमन्यतोऽवसेयम् ॥११/१२॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> दण्डिखण्डनिवसनं, भस्मादिविभूषितं, सतां शोच्यं, आत्मानं अलं ग्रही नरेन्द्रादपि हि अधिकं | | पश्यति ॥११/१३॥ एवं मोहविकारसमेतः तदव्यत्ययलिङ्गरतं अकृतार्थं आत्मानं तद्ग्रहादेव कृतार्थं इति पश्यति ॥११/१४॥ ને બોધ મિબા જ્ઞાન છે. પદના કેવળ વાર્થનું જ તેમાં અવગાહન થતું હોય છે. તે મિથ્યા જ્ઞાન પાપનો હેતુ બને છે. જેમ તિમિરરોગવાળા જીવને દીપકમાં મંડલાકારવિષયક ભ્રમ થાય છે. (દીપકમાં મોરના પીછાં જેવા આકારનું માત્મક જ્ઞાન આંખના તિમિરોગવાળા જીવને થાય છે. તેમ મિથ્યાત્વદોષગ્રસ્ત જીવનો બોધ મિથ્યા હોય છે. [૧૧/૧૨] ' વિશેષાર્થ :- ગુરુ વગેરે ઉપકારીઓનો વિનય કરવાથી સમકિત નિર્મળ થાય છે. ઉપકારી એવા ગુરુ, વિદ્યાગુરુ વગેરેના વિનયમાં જે પ્રવર્તતો નથી તેને મિથ્યાત્વનો ઉદય થાય છે. તેના કારણે પછી તે વ્યક્તિ આગમ સાંભળે તો તેને આગમથી થતો બોધ પણ મિથ્યાજ્ઞાન સ્વરૂપ હોય છે. જો કે તે વિદ્વાન હોય તો તેને આગમશ્રવણથી બોધ થાય છે ખરો, પણ તે માત્ર પદાર્થનો જ બોધ હોય છે. મહાવાક્ષાર્થજ્ઞાન થવું તેને માટે મુશ્કેલ છે. તાત્પર્યબોધન = ભાવનાજ્ઞાનનો તો તેને માટે અસંભવ || જ છે. વાર્થમાં અટવાયેલો તે જીવ શાસ્ત્રના રહસ્યાર્થને ન પામવાના કારણે મોક્ષમાર્ગે આગળ નથી વધતો. ઊલટું, તાત્પર્યાર્થિને કચડી નાંખનારું તેનું જ્ઞાન વાર્થમાત્રવિષયક હોય છે. માટે તે મિથ્યાજ્ઞાન જ છે. તિમિરરોગગ્રસ્ત આંખવાળો, માણસ દીપકને જુએ તો તેને દીવો મોરના પીંછા જેવો દેખાય છે. ગોળાકાર મોરનું પીણું સમજીને તે તેને પકડે તો જેમ દાઝે છે. તેમ મિથ્યાજ્ઞાનવાળો જીવ શાસ્ત્રને સાંભળ્યા પછી સંસાર વધારે છે, નુકશાની ભોગવે છે. દા.ત. “બ્રહ્મચારી પુરુષે રીંગાણા ખાવા નહિ. કારણ કે રીંગણ વિકારવર્ધક છે' આવા તાત્પર્યથી શાસ્ત્રમાં લખેલા “રીંગાણા વિકારવર્ધક છે' આ વાક્યને વાંચી, તેનો વાચ્યાર્થ જાણી, મિથ્યાત્વગ્રસ્ત જીવ ભોગશક્તિવૃદ્ધિના ઉદ્દેશથી રીંગણા ખાવા માટે પ્રવૃત્તિ કરે તો તેને ઉપરોક્ત શાસ્ત્રવચનથી થયેલ વાર્થમાત્રવિષયક બોધ મિથ્યાજ્ઞાન જ કહેવાય ને ! શાસ્ત્રના તાત્પર્યાર્થીને મારી નાંખીને જે બોધ થાય તે સંસારવર્ધક । अनेने ! होपान्य न होन-होपव: । होय - नियम ही मरी २द्यो छे. [११/१२] વિપર્યાલ જ પ્રસ્તુત હોતે છતે દટાંતગર્ભિત ઉપનયને ગ્રંથકારથી બે ગાથા દ્વારા જણાવે છે. ગાચાર્ય :- સાંધેલા અને જૂના કપડાના પહેરવેશવાળી, શરીર ઉપર રાખ વગેરે ચોપડેલ અને સજજન પુરુષોને દયાપાત્ર | એવી પોતાની જાતને જેમ અત્યંત કદાગ્રહી રાજ કરતાં પણ ચઢિયાતી જુએ છે. [૧૧/૧૩]. ગાચાર્ય :- તેમ મનોવિભ્રમદોષવાળો જીવ કૃતાર્થ કરતાં ઊલટા લક્ષણોમાં મગ્ન થયેલ અને અકૃતાર્થ એવા પોતાને મનોવિભ્રમદોષ ગ્રહણ કરવાના લીધે જ કૃતાર્થ માને છે. [૧૧/૧૪] Page #76 -------------------------------------------------------------------------- ________________ * सम्यक्त्वहेतप्रदर्शनम् * २७१ दण्डिखण्डं = कृतसन्धानविशेषं जीर्णवस्त्रं तन्निवसनं = परिधानं यस्य स तथा तम् । भस्मादिभिः विभूषितं | = विच्छुरितं सतां = सत्पुरुषाणां शोच्यं = शोचनीयं पश्यति = अवलोकयति अलं = अत्यर्थ आत्मानं ग्रही = स्वाग्रहवान् नरेन्द्रादपि हि = चक्रवर्तिजोऽपि हि अधिकं = अतिशयितं यथेति गम्यते ॥११/१३|| मोहविकारेण = मजोविनमदोषेण समन्वितः पुरुष एवं = ग्रहगृहीतरीत्या आत्मानं अकृतार्थ सन्तं कृतार्थ पश्यति । 'किम्भूतं ?' तस्य = कृतार्थस्य व्यत्ययेन यानि लिङ्गानि तेषु रतः यः स तथा तम् । अनेन वस्तुवृत्त्या अकृतार्थत्वमेवाह । 'विपर्ययदर्शने को हेतु: ?' अत्राऽऽह -> इति = अमुना गुर्वनधीनतादिलक्षणेन प्रकारेण तस्य मोहविकारस्य ग्रहः = कर्मशक्तिरूपेणाऽऽत्मन्युपादानं, तत एव । 'कृतार्थमिति पश्यतीति योजनायां च 'इति उक्तत्वेन प्रथमाऽऽपत्तिः समाधेया ॥११/१४|| ज्ञान-विपर्यययोः स्वाम्युपदर्शनार्थमाह कारिकाद्वयं -> 'सम्यगि'त्यादि, 'लोके'त्यादि । सम्यग्दर्शनयोगाज्ज्ञानं तद्ग्रन्थिभेदतः परमम् । सोऽपूर्वकरणतः स्याज्ज्ञेयं लोकोत्तरं तच्च ॥११/१५॥ कल्याणकन्दली 'दण्डिखण्डे' त्यादि कारिकाद्वयमस्मत्सम्मतमप्यन्यदर्शनिकर्तृकमिति ध्येयम् [दृश्यतां ललितविस्तरायां ८६ तमे पृष्ठे] । ग्रही = स्वाऽऽग्रहवान् = असदभिनिवेशवानित्यर्थः । मिथ्यात्वलक्षणग्रहोपेत इत्यन्ये ॥११/१३॥ __व्यत्ययेन = व्यत्ययस्य = अकृतार्थस्य यानि लिङ्गानि उच्छृङ्खलप्रवृत्त्यादीनि तेषु रतः । 'तद्ग्रहावेशादि'ति | पाठान्तरम्, -> स एव ग्रहः = मोहविकारः = तद्ग्रहः, तस्य आवेशात् = उद्रेकात् <- इति ललितविस्तरापञ्जिकाकारः। ननु 'अकृतार्थं सन्तं आत्मानं कृतार्थं पश्यति' इत्यादिरूपेण व्याख्यानं न ज्यायः । किन्तु 'अकृतार्थं सन्तं आत्मानं कृतार्थमिति पश्यती'त्येवमेव योजना युक्ता । ततश्च इतेः एवंप्रकारत्वार्थस्य दर्शने योजनम्, न तु मोहविकारग्रहे इति चेत् ? मैवम्, 'आत्मानं कृतार्थमिति पश्यति' इति = एवं रीत्या योजनायां च = शब्दान्वये हि कृतार्थादिगतस्य कर्मत्वस्य इत्युक्तत्वेन = इतिशब्देनैव प्रतिपादितत्वेन कृतार्थादिपदेषु प्रथमापत्तिः = साधुत्वार्थायाः प्रथमाविभक्तेः प्रसक्तिः स्यात्, अन्यथा पुनरुक्त्यापत्तेः । ततश्च कृतार्थादिपदेषु प्रथमापत्तिः = प्रथमाविभक्तिप्राप्तिः किमर्थमतिलचिता ? इति समस्या समाधेया स्यात् । अतः 'आत्मानं कृतार्थं पश्यति' इत्यादिरूपेणोक्ता योजनैव सङ्गतिमङ्गति । इत्थमेव द्वितीयायाः साफल्योपपत्तेरिति विभावनीयं वैयाकरणैः ॥११/१४।। मूलग्रन्थे दण्डान्वयस्त्वेवम् -> सम्यग्दर्शनयोगात् ज्ञानम् । ग्रन्धिभेदतः तत् परमम् । सोऽपूर्वकरणतः स्यात् । तच्च | * अक्षानीनी ओmuler * રીડાર્ગ :- જેમાં અમુક સાંધા કરેલ છે એવા જીર્ણ વસ્ત્ર જેનો પહેરવેશ છે અને જેના શરીર ઉપર રાખના શણગાર છે. તેમ જ પુરુષોને દયનીય એવા પોતાને અત્યંત આગ્રહી માણસ જેમ ચક્રવર્તી કરતાં પણ ચઢિયાતો જુએ છે. મૂળ ગાથામાં 'यथा' श६ नथी. तेनो अध्या।२ पानी छे. माटे गुजराती अनुवाइमा अम' उमेरे छे. [११/१3] ટીપાર્થ :- મનોવિભ્રમ દોષથી યુક્ત પુરુષ તેમ = કદાગ્રહગ્રસ્તની પદ્ધતિ મુજબ કૃતાર્થના વિપરીત લિંગોમાં રક્ત એવો અકૃતાર્થ હોવા છતાં પોતાને કૃતાર્થ માને છે. કૃતાર્થ-કૃતકૃત્યના વિરોધી લક્ષણોમાં મગ્ન હોવાથી વાસ્તવમાં પોતાની અકૃતાર્થતાઅકૃતકૃત્યતાને જ તે જણાવે છે. “અકૃતાર્થ હોવા છતાં પોતાને કૃતાર્થ માનવા સ્વરૂપ વિપરીત દર્શનમાં કોણ હેતુ છે ?' આવો પ્રશ્ન ઉપસ્થિત થયે છતે તેના સમાધાન માટે શ્રીમદ્જી કહે છે કે - કારણ કે ગુરુને આધીન ન રહેવું વગેરે સ્વરૂપે મનોવિભ્રમનેમોહવિકારને કર્મશક્તિસ્વરૂપે આત્મામાં તોગે ગ્રહણ કરેલ છે અને જો પોતાને “કૃતાર્થ' આ પ્રમાણે માને છે - આ પ્રમાણે मर्थन ४२वाम तो इति श दाभत्यनेपानाबी प्रथम विमति 'कृतार्थ' शहने सागवानी आपत्ति भावे. त्यने ११ दितीया विमस्तिनी शी १ मा११५. नथी; राग व 'इति' शथी पाई गयेत छ. तेथी साधुत्व = शिव mans खेवा 'कृतार्थ' ने प्रथमा विमति तावी कोमे. परंतु अंधारे द्वितीय विमति साउदछ. માટે ટીકાકારે પૂર્વે જે રીતે અર્થઘટન કર્યું તે જ વ્યાજબી છે. આ રીતે સમાધાન કરવું. [૧૧/૧૪]. સમ્યક જ્ઞાન અને મિથ્યા જ્ઞાનના સ્વામીને બતાવવા માટે મૂલકારશ્રી બે ગાથા બતાવે છે. ગાચાર્ય :- સમ્યગદર્શનના યોગથી જ્ઞાન થાય છે. સ્થિભેદથી સમ્યગ્દર્શન પ્રધાન થાય છે. ગ્રન્થિભેદ અપૂર્વક રાગથી થાય छ. ते अपूर्व:२१ बोत्त२ . [११/१५] Jain Education Intemational Page #77 -------------------------------------------------------------------------- ________________ २७२ एकादशमं षोडशकम् प्रधानाऽप्रधानसम्यग्दर्शनोपदर्शनम् लोकोत्तरस्य तस्मान्महानुभावस्य शान्तचित्तस्य । औचित्यवतो ज्ञानं शेषस्य विपर्ययो ज्ञेयः ॥११ / १६॥ सम्यग्दर्शनस्य = तत्त्वार्थश्रद्धानस्य योगात् ज्ञानं भवति । तत् = सम्यग्दर्शनं परमं प्रधानं ग्रन्थिभेदतो भवति । स = ग्रन्थिभेदो नियमत एवापार्द्धपुद्गलपरावर्त्ताधिकसंसारच्छेदी अपूर्वकरणतः | विशेषतः स्यात् । तच्च अपूर्वकरणं लोकात् सर्वस्मादपि उत्तरं प्रधानं, अनादौ संसारे सूत्रार्थग्रहणादि| तत्तद्धर्मस्थानसम्पत्तावप्यजातपूर्वत्वात् ॥११/१७|| यथाप्रवृत्तोत्तरपरिणाम तस्मात् लोकोत्तरस्य लोकातीतचारित्रस्य महानुभावस्य = अचिन्त्यशक्तेः शान्तचित्तस्य उपशान्तमनसः औचित्यवतः = औचित्ययुक्तस्य ज्ञानं ज्ञेयम् । कल्याणकन्दली = = व्यक्तं निश्चयनयसम्मतं यथाप्रवृत्तोत्तरपरिणामविशेषतः | लोकोत्तरम् ||११ / १५ || तस्मात् लोकोत्तरस्य महानुभावस्य शान्तचित्तस्य औचित्यवतो ज्ञानं ज्ञेयम् । शेषस्य विपर्ययो | ज्ञेयः ||११ / १६ || आसनभव्यता - कर्मलघुतादितः सम्यग्दर्शनं जायते, यथोक्तं आसन्नभव्यता - कर्महानि-संज्ञित्व-शुद्धिभाक् । | देशनाद्यस्तमिथ्यात्वो जीवः सम्यक्त्वमश्नुते ॥ - [ ] इति । कार्त्तिकेयानुप्रेक्षायां तु चदुगदिभव्वो सण्णी सुविसुद्धो जग्गमाणपज्जत्तो । संसारतडे णियडो णाणी पावेइ सम्मत्तं ॥ ३०७ ॥ - इत्युक्तम् । सम्यग्दर्शनस्य = तत्त्वार्थश्रद्धानस्य योगात् = सम्बन्धात् मिथ्याज्ञानं सम्यक् ज्ञानं भवति, उपलक्षणात् चारित्रादिकमपि प्रादुर्भवति, तस्मिन् सति च ज्ञानादीनां साफल्यं, यदुक्तं श्रीभद्रबाहुस्वामिभिः आचाराङ्गनिर्युक्तौ -> दंसणवओ हि सफलाणि हुंति तवनाणचरणाई - [२२१] इति । सर्वश्रेयोमूलत्वादेव श्रद्धाया अतिदुर्लभत्वं -> सद्धा परमदुल्लहा -- [३/९] इत्येवं उत्तराध्ययने दर्शितम् । तत् = सम्यग्दर्शनं प्राक् अव्यक्तमप्रधानं केवलव्यवहारनयाभिमतं वा ग्रन्थिभेदतः भव्यानां प्रधानं वा भवति । ग्रन्थिभेदः अपूर्वकरणतः चरमयथाप्रवृत्तकरणोत्तरकालीनपरिणामविशेषतः | स्यात् । अत्र परिणामः सर्वत्र शुभात्मपरिणतिलक्षणो बोध्यः । तदुक्तं सद्धर्मविंशिकायां इत्थ परिणामो खलु जीवस्स सुहो य होइ विन्नेओ । किं मलकलंकमुक्कं कणगं भुवि सामलं होइ ? || - [ विं. विं. ६ / ९ ] इति । प्रकृते अपूर्वगुणाप्तित्वात् | पूर्वं कंदाप्यप्राप्तत्वात् अपूर्वकरणमुच्यते । ग्रन्थिभेदप्रक्रियादिकञ्चाऽऽगमिकं वस्तु, तथा चैतत्संवादिन्यो विशेषावश्यकभाष्यगाथाः -> करणं अहापवत्तं अपुव्वमणियट्टिमेव भव्वाणं । इयरेसिं पढमं चिय, भण्णइ करणं ति परिणामो । जा गण्ठी ता पढमं, गण्ठिं समइच्छओ भवे बीयं । अणियट्टीकरणं पुण, सम्मत्तपुरक्खडे जीवे ।। गण्ठित्ति सुदुब्भेओ, कक्खड घणरूढगूढगण्ठि व्व । जीवस्स कम्मजणिओ, घणरागद्दोसपरिणामो || भिन्नम्मि तम्मि लाभो सम्मत्ताईण मोक्खहेऊणं । सो य | दुलभो परिस्समचित्तविघायाइविग्घेहिं | <-[१२०२/१२०३/१९९५ /१९९६] इति । परैरपि दुःखोच्छेदाय सम्यग्दर्शनं शरणीक्रियते, तदुक्तं व्यासेन योगसूत्रभाष्ये -> तदेवमनादिना दुःखस्रोतसा व्युह्यमानमात्मानं भूतग्रामं च दृष्ट्वा योगी सर्वदुः खक्षयकारणं सम्यग्दर्शनं शरणं प्रपद्यते <- [ योगसूत्र २ / १५ - पृ. १७४] इति । उपशान्तमनसः इति । परमतानुसारेण योगारूढदशायां शमस्यैवापवर्गकारणत्वम्, तदुक्तं भगवद्गीतायां -> - आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । योगारूढस्य तस्यैव शम: कारण| मुच्यते ॥ <- [ ६ / ३] इति । न च परोक्तत्वादनुपादेयमिदमित्यारेकणीयम्, सदुक्तित्वेनास्माकमप्यभिमतत्वात्तस्य । इदमेवाभिप्रेत्य ज्ञानसारे -> आरुरुक्षुर्मुनिर्योगं श्रयेद् बाह्यक्रियामपि । योगारूढः शमादेव शुद्धयत्यन्तर्गतक्रियः ।। - [ ६ / ३] इति प्रोक्तम् । | औचित्ययुक्तस्य जिनाज्ञाऽऽदरकलित-तत्तद्रव्य-क्षेत्र-काल-भावानुरूपप्रवृत्तिसमेतस्य ज्ञानं सम्यग्ज्ञानं ज्ञेयम् । इत्थञ्चाऽऽसन्न = = - ગાથાર્થ :- માટે લોકોત્તર મહાનુભાવ શાંતચિત્તવાળા અને ઔચિત્યયુક્ત એવા જીવનો (બોધ તે) જ્ઞાન જાણવું. બાકીનાનું अज्ञान भागवु. [११/१६] = જ્ઞાન અને અજ્ઞાનના સ્વામીને ઓળખીએ છે ઢીકાર્થ :- તત્ત્વાર્થશ્રદ્ધાસ્વરૂપ સમ્યગ્દર્શનના યોગથી જ્ઞાન ઉત્પન્ન થાય છે, ગ્રન્થિભેદથી તે સમ્યગ્દર્શન પ્રધાન બને છે. ગ્રન્થિભેદ નિયમા અપાર્ધ પુદ્ગલપરાવર્તથી વધારાના સંસારનો નાશ કરે છે. તે ગ્રન્થિભેદ યથાપ્રવૃત્તકરણ પછી થનાર પરિણામવિશેષસ્વરૂપ અપૂર્વકરણથી થાય છે. સર્વ લોક કરતાં પણ તે અપૂર્વકરણ પ્રધાન છે; કારણ કે અનાદિ સંસારમાં સૂત્રગ્રહણ, અર્થગ્રહણ વગેરે તે તે ધર્મસ્થાનોની પ્રાપ્તિ થવા છતાં અપૂર્વકરણ ક્યારેય પણ પૂર્વે પ્રાપ્ત થયું નથી. [૧૧/૧૫] ટીકાર્ય :- માટે લોકોત્તર ચારિત્રવાળા, અચિંત્યશક્તિવાળા, શાંત મનવાળા અને ઔચિત્યવાળા જીવનું જ્ઞાન જાણવું. ઉપરોક્ત Page #78 -------------------------------------------------------------------------- ________________ शेषस्य = उचितानुष्ठानस्य कर्मक्षयकारणत्वम् उक्तगुणविपरीतस्य विपर्यय = पदमात्र - वाच्यार्थविषयो विपर्यासो ज्ञेयः ||११ / १६॥ ॥ इति एकादशं ज्ञानषोडशकम् ॥ कल्याणकन्दली सिद्धिकत्वमपि विज्ञायते । यथोक्तं उपदेशपदे आसन्न सिद्धियाणं लिंगं सुत्ताणुसारओ चेव । उचियन्तणे पवित्ती सव्वत्थ जिम्मि बहुमाणा ||३५|| <- - इति । तात्त्विकमौचित्यं तु सुदुर्लभमेव, तदुक्तं योगसारे -> औचित्यं ये विजानन्ति सर्वकार्येषु सिद्धिदम् । सर्वप्रियङ्करा ये च ते नरा विरला जने ॥ - [ ५/१०] इति । औचित्यविरहे तु न तत् सज्ज्ञानं स्यात् । इदमेवाभिप्रेत्यान्यत्रापि -> औचित्यमेकमेकत्र गुणानां कोटिरेकतः । विषायते गुणग्राम औचित्यपरिवर्जितः ॥ <- [ ] इत्युक्तम् । > न कयावि उत्तमनरा उचिआचरणं विलंघंति - [ ] इत्यपि स्मर्तव्यमत्र । धर्मबिन्दौ अपि उचितानुष्ठानं हि प्रधानं कर्मक्षयकारणम् <- [६/१३] -> • उचितानुष्ठानमेव सर्वत्र प्रधानम् <- [६ / ५० ] इत्याद्युक्तम् । उपेत्याऽनुचितकरणे तु नियमेन मिथ्याभिनिवेशः, तदुक्तं धर्मविन्दौ -> अनुचितप्रतिपत्तौ नियमादसदभिनिवेशोऽन्यत्राऽनाभोगमात्रादिति <[६/१८] इति । 'औचित्ययुक्तस्य' इति पदस्योपलक्षणात् क्षीणपापस्येत्यपि दृश्यम् । परेषामपीदमभिमतम् । तदुक्तं गरुडपुराणे -> ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः । यथादर्शतले प्रख्ये पश्यत्यात्मानमात्मनि ॥ ← [१/२२९/६-७] इति । अन्यत्रापि पापक्षयात् शुद्धमतिराप्नोति ज्ञानमुत्तमम् <- [ ] इत्युक्तम् ॥११/१६॥ इति मुनियशोविजयविरचितायां कल्याणकन्दल्यां एकादशषोडशक-योगदीपिकाविवरणम् । गुगधी विपरीत कवनो जोध, ने पहोना ठेवण वाय्यार्थविषय छे, विपर्यास-भ-अज्ञानस्वरूप भगवो. [११/१६ ] વિશેષાર્થ :- કર્મગ્રંથ વગેરેમાં જણાવ્યા મુજબ અપૂર્વ સ્થિતિઘાત, રસઘાત, ગુણશ્રેણી, ગુણસંક્રમ, અપૂર્વ સ્થિતિબંધ જ્યાં થાય છે તે લોકોત્તર અપૂર્વકરણથી થનાર ગ્રન્થિભેદ દ્વારા પ્રધાન સમ્યગ્દર્શન ઉત્પન્ન થાય છે. તે સમ્યગ્દર્શન જ જ્ઞાનનું કારણ છે. [૧૧/૧૫] આ વાત નિશ્ચય નયની અપેક્ષાએ કરી. પરંતુ તે અંતરંગ વસ્તુ હોવાથી તેનો વ્યવહાર કેવી રીતે કરવો ? તેનો આધાર કયો જીવ હોય ? તેના જવાબ માટે ૧૬ મા શ્લોકમાં શ્રીમદ્જીએ જણાવેલ છે કે જેની પાસે લોકોત્તર ચારિત્ર હોય, જે અચિંત્યશક્તિવાળો હોય, જેનું મન શાંત હોય અને જે ઔચિત્યનું સર્વત્ર પાલન કરતો હોય તે જીવનો બોધ જ્ઞાન કહેવાય. આથી સભ્યજ્ઞાનના અર્થી વ્યક્તિએ લોકોત્તર ચારિત્રની પ્રાપ્તિ માટે, અચિંત્ય શક્તિ માટે, મનને શાંત બનાવવા માટે અને ઔચિત્યને આત્મસાત્ કરવા પ્રયત્નશીલ રહેવું. બાકી તેનો બોધ માત્ર વાચ્યાર્થવિષયક રહે છે કે જે શાસ્ત્રકારોના તાત્પર્યને ભવિષ્યમાં भयडी डे छे. माटे ते विपर्यास मिथ्याज्ञान भाग [११/१६ ] २७३ च Page #79 -------------------------------------------------------------------------- ________________ २७४ एकादशमं षोडशम् (અ) નીચેના કોઈ પણ ૭ પ્રશ્નના જવાબ લખો. શુશ્રૂષાનું સ્વરૂપ જણાવો. શુશ્રૂષાનું કાર્ય જણાવો. ૧. .. 3. ૪. ૫. ૬. ૭. ;:; છું ૪ શ્રુતજ્ઞાનનું સ્વરૂપ વર્ણવો. ચિંતાજ્ઞાનનું સ્વરૂપ બતાવો. ભાવનાજ્ઞાન ઓળખાવો. ૐ દૂરદર્શન અગિયારમા ષોડશકનો સ્વાધ્યાય શુશ્રૂષા અને રાગમાં ભેદ શું છે ? ચારિસંજીવનીન્યાય સમજાવો. ચિંતાજ્ઞાનમાં શબ્દવ્યાપારની ઉપપત્તિ કરો. શ્રુતાદિ ત્રણ જ્ઞાનનો ફળવિભાગ સમજાવો. વિનયરહિતનો બોધ અજ્ઞાન કઈ રીતે ? (બ) યોગ્ય જોડાણ કરો. (૧) શુશ્રૂષા (૨) ક્ષેત્રશુદ્ધિ (૩) અપરમશુશ્રૂષા (૪) ભાવનાજ્ઞાન (૫) જ્ઞાનાધિકારી (૬) ગુરુઅવિનય (૭) ચિંતાજ્ઞાન (૮) મતાગ્રહજનક (૯) શ્રુતજ્ઞાન (૧૦) પરમષા (ક) ખાલી જગ્યા યોગ્ય રીતે પૂરો. શુશ્રૂષાના ....... પ્રકાર છે. (૨, ૩, ૪) ‘સગ્રન્થાપ્તિ’પદના અપરમ શુશ્રૂષા ઉહ એ શ્રુતજ્ઞાન Jain Education Intemational ૧. ૨. 3. ૪. ૫. ૬. ૭. મોહવિકાર 6. ક્રિયા ૯. વિરમ્ય વ્યાપારાનુપપત્તિ દોષની આપત્તિ ૧૦. ગુરુનો વિનય એ નોંધ : આ પ્રશ્નપત્રમાં કોઈએ પેન-પેન્સીલ વગેરેથી કોઈ પણ નિશાની વગેરે ન કરવા ખ્યાલ રાખવો. (A) શ્રવણવિધિ (B) કોઠારબીજ (C) વિસ્તારશીલ (D) ઔચિત્યયુક્ત (E) મિથ્યાત્વજનક (F) આદ્ય જ્ઞાન (G) પાણીની સેર (H) પથારીમાં પડેલ રાજાનું કથાશ્રવણ (૫) સર્વત્ર હિતપ્રવૃત્તિ (J) રહસ્યગ્રંથપ્રાપક = અર્થ છે. (૨, ૩, ૪) છે. (પરમશુષાકારણ, હિતકારી, અહિતકારી) જ્ઞાન છે. (અન્વયમુખી, વ્યતિરેકમુખી, મિથ્યા) વિનાનું હોય. (ગાઢ કદાગ્રહ, દર્શનમમત્વ, વિનય) થી ગ્રંથિભેદ થાય. (સમ્યજ્ઞાન, અપૂર્વકરણ, ચરમ યથાપ્રવૃત્તકરણ) (મતિવિભ્રમ, વાસના, ખાવાની લાલસા) જ્ઞાનપૂર્વક લદાયી બને. (શ્રુત, ચિંતા, ભાવના) જ્ઞાનમાં આપેલી છે. (શ્રુત, ચિંતા, ભાવના) નું કારણ છે. (જ્ઞાન, અભ્યુદય, પુણ્ય) Page #80 -------------------------------------------------------------------------- ________________ ક8 ઋતિશક્તિપરીક્ષા २७५ જયાણકંદલીની અનુal) (અ) નીચેના પ્રશ્નોના વિસ્તારથી જવાબ આપો. ૧. શુશ્રુષાશૂન્ય જ્ઞાન અજ્ઞાનસ્વરૂપ કેમ ? અપરમ શુશ્રુષા કેવી હોય ? તેનું ફળ શું ? ૩. શ્રુતજ્ઞાનને કોઠારના બીજની ઉપમા આપવાનું કારણ શું છે ? પદાર્થાદિ ચારેયની ભાવના ઉદાહરાગસહિત સમજાવો. ભાવનાજ્ઞાનનું મહત્ત્વ જણાવો. શ્રુતજ્ઞાનવાળા પાસે મતાગ્રહ હોય છતાં ન હોય - આ વાતને પાંચ મુદ્દાથી સમજાવો. ચારિસંજીવની ન્યાય અન્ય લોકોને કેવી રીતે માન્ય છે ? યોગરૂઢ અને યોગારંભ યોગીનો ભેદ જગાવો. ગુરુહીલનાની ભયંકરતા વર્ણવો. . પરદર્શનીના રાચનની અવહીલનામાં શું વાંધો ? તે સમજાવો. નીચેના પ્રશ્નોના સંક્ષેપમાં જવાબ આપો. સમકિતના ૩ લિંગ જગાવો, તેની વાત કયા કયા ગ્રંથોમાં આવે છે ? શ્રાવકની દર્શનપ્રતિમા એટલે શું ? સમકિતની શુદ્ધિ શેનાથી થાય ? સાધુને કઈ બે શિક્ષામાં અતિપ્રીતિ હોય ? ગુરૂભક્તિ કેવા ભાવથી કરવાની હોય ? ધીરનું લક્ષણ બતાવો ? ૭. ગુરૂભક્તિ પ્રાપ્ય શ્રુતજ્ઞાન કેવું હોય ? ધર્માધિકારી કોણ નથી ? ૯. શ્રુતજ્ઞાન સંશયાત્મક કેમ નથી ? ૧૦. વાકકવાકયતા' નો મતલબ શું ? નય-પ્રમાણનો જ્ઞાતા કેમ નયોમાં સત્ય-મિથ્યાવિભાગ ન કરે ? ચિંતાજ્ઞાનવાળા પાસે મતાગ્રહ હોય છતાં ન હોય - આ વાત હેતુપુરસ્કાર સમજાવો. ૧૩. આદિધાર્મિક પુરૂષોની આત્મોત્ક્રાંતિ કેવી રીતે થાય ? ૧૪. ‘સારવયાં વ:' આ ન્યાય શેનું સમર્થન કરે છે ? ૧૫. કલિકાલસર્વજ્ઞ શ્રી હેમચંદ્રસૂરિ મહારાજે ચારિસંજીવની ન્યાયનો ઉપયોગ કેવી રીતે કર્યો ? ૧૬. ઉચિત અનુમાન શા માટે પ્રધાન છે ? ૧૭. અવિનીતને આજ્ઞા કરવામાં શું દોષ છે ? ૧૮. અજ્ઞાનીની ઓળખાણ આપો. ૧૯. સમકિત પામવાના પાંચ લક્ષણ જગાવો. ૨૦. સમ્યગ્દર્શન પામવાની પ્રક્રિયા જણાવો. ખાલી જગ્યા પૂરો. અવિનીત નિયમાં ...... હોય. (અભિમાની, કોધી, લોભી) અષ્ટવિધ પ્રમાદનો એક પ્રકાર ...... છે. (મિથ્યાજ્ઞાન, અવિનય, લોભ) વિનયના .... ભેદ છે. (૫, ૧૨, ૩૬) ૪. ...... વાળાના તપ-જ્ઞાન વગેરે સફળ થાય. (વિનય, સમક્તિ, ચારિત્ર) ....... અત્યંત દુર્લભ છે. (શ્રદ્ધા, જ્ઞાન, માનવભવ) ...... બધા ગાગોમાં શ્રેષ્ઠ છે. (ઔચિત્ય, વિનય, ક્ષમા, ઉદારતા, નમ્રતા) Jain Education Intemational Page #81 -------------------------------------------------------------------------- ________________ २७६ द्वादशं षोडशकम् 8 वसन्तनृपतुल्यदीक्षाविचार: 888 व्दादशं दीक्षाषोडशकम् ज्ञानत्रयं प्राक् (१०/१२) उक्तम् । तद्धावाभावाभ्यां दीक्षाधिकाराऽनधिकारौ प्रतिपिपादयिषुराह -> 'अस्मिन्नित्यादि । अस्मिन् सति दीक्षाया अधिकारी तत्त्वतो भवति सत्त्वः । इतरस्य पुनर्दीक्षा वसन्तनृपसन्निभा ज्ञेया ॥१२/१॥ अस्मिन् ज्ञाजत्रये सति दीक्षायाः - विरतिरूपाया अधिकारी = अधिकारवान् तत्त्वतः = परमार्थतो भवति सत्त्वः = पुमान् । इतरस्य = अनधिकारिणः पुनः दीक्षा वसन्तनृपसन्निभा - चैत्रमासपरिहासकृतराजतुल्या (ज्ञेया =) विडम्बनप्रायत्वेज ज्ञातव्या ॥१२/१|| कल्याणकन्दली मूलग्रन्थे दण्डान्वयस्त्वेवम् -> अस्मिन् सति सत्त्वः तत्त्वतो दीक्षाया अधिकारी भवति । इतरस्य पुनः दीक्षा वसन्तनृपसन्निभा ज्ञेया ॥१२/२।। ज्ञानत्रये = श्रुत-चिन्ता-भावनाज्ञानत्रितये सति एव दीक्षायाः विरतिरूपायाः = सर्वपापविरतिस्वरूपायाः परमार्थतः अधिकारी भवति, मिथ्यात्व-क्रोधकण्डूत्यादिरूपचित्तमुण्डने ज्ञानिन एवं प्रशान्तत्वेन समर्थत्वात्, यथोक्तं पञ्चाशके > दिक्खा मुंडणमेत्थं तं पुण चित्तस्स होइ विण्णेयं । ण हि अप्पसन्तचित्तो धम्महिगारी जओ होइ ।। - २/२] इति ।। इयमपि ज्ञानत्रितयोत्तरकालभावितया चरमावर्ते एव तत्त्वतो भवति, यथोक्तं पञ्चाशकेऽपि -> चरमम्मि चेव भणिया एसा खलु पोग्गलाण परियट्टे । सुद्धसहावस्स तहा विसुज्झमाणस्स जीवस्स ।। ८- [२/३] इति । इतरा त्वचरमावर्तेऽपि भवतीति ध्येयम् । धर्मबिन्दौ तु -> अथ प्रवज्याई : [१] आर्यदेशोत्पन्नः, [२] विशिष्टजातिकुलान्वितः, [३] क्षीणप्रायकर्ममलः, [४] तत एव विमलबुद्धिः, [५] 'दुलभं मानुष्यं, जन्म मरणनिमित्तं, सम्पदश्चपलाः, विषया दुःखहेतवः, संयोगे वियोगः, प्रतिक्षणं मरणं, दारुणो विपाक' इत्यवगतसंसारनैर्गुण्यः, [६] तत एव तद्विरक्तः, [७] प्रतनुकषायः, [८] अल्पहास्यादिः, [९] कृतज्ञः, [१०] विनीतः, [११] प्रागपि राजामात्यपौरजनबहुमतः, [१२] अद्रोहकारी, [१३] कल्याणाङ्गः, [१४] श्राद्धः, [१५] स्थिरः, [१६] समुपसम्पन्नश्चेति <- [ध.बि.३/३] विस्तरतः दीक्षाधिकारिनिरूपणमकारि मूलकारैरेवेत्यनुसन्धेयम् । कालपरिहाणिदोषात् एकादिगुणविकलाः अपि बहुगुणसम्पन्ना योग्या एव, यथोक्तं पञ्चवस्तुके -> कालपरिहाणिदोसा एत्तो एक्कादिगुणविहीणा वि । जे बहुगुणसंपन्ना ते जुग्गा हुति नायब्वा ॥३७।। - इत्यपि विभावनीयम् । अनधिकारिणः दीक्षा वसन्तनृपसन्निभा = चैत्रमासपरिहासकृतराजतुल्या = फाल्गुनिकराकानन्तराऽऽगामिशास्त्रीयचैत्रमासोपहसित-वसन्तर्तुकालीन-फाल्गुनपूर्णिमादिवसीय-होलिकापर्वसम्बन्धिनृपतिसमा विडम्बनप्रायत्वेन ज्ञातव्या, तस्य जिनवचनानुपक्रम्यत्वात् । तदुक्तं पञ्चवस्तुके -> न कयाइ खुद्दसत्ता किलिट्टकम्मोदयाओ संभूआ । विसकंटगाइतल्ला धम्मम्मि दढं पयट्ठति ।।८६१।। - इति ॥१२/१॥ E२लायिनी ત્રાણ જ્ઞાનનું નિરૂપણ ૧૧માં પડશકમાં કર્યું. તે જ્ઞાનની હાજરીમાં દીક્ષાની અધિકારીતા અને તેની ગેરહાજરીમાં દીક્ષાની અનધિકારીતાનું પ્રતિપાદન કરવાની ઈચ્છાવાળા મૂલકારથી કહે છે કે – | ગાથાર્થ :- આ ત્રણ જ્ઞાન હોય ત્યારે જીવ પરમાર્થથી દીક્ષાનો અધિકારી થાય છે. બીજાની દીક્ષા તો વસન્તરાવ = હોળીના રાજા જેવી વાગવી [૧૨/૧] તે દીક્ષાના અધિકારીને ઓળખીએ : ટીકાર્ય :- શ્રુતજ્ઞાન, ચિંતાજ્ઞાન અને ભાવનાજ્ઞાન - આ ત્રણ જ્ઞાન હોય ત્યારે જીવ પરમાર્થથી વિરતિસ્વરૂપ દીક્ષાનો અધિકારી થાય છે. અન્ય = ત્રાણ જ્ઞાનથી શૂન્ય એવા અનધિકારી જીવની દીક્ષા તો ચિત્ર માસે જેની મશ્કરી કરેલ છે તે વસંતરાજ = जोगीना की प्राय: विना २५२५ लावी. [१२/१] ' વિશેષાર્થ :- અહીં ધ્યાન દેવા જેવી વાત એ છે કે મૂળ ગાથામાં ‘વસંતકૃપ’ શબ્દનો પ્રયોગ છે. તેનો યોગદીપિકાકારે “ચૈત્રમાસપરિહાસકૃતરાજ' આવો અર્થ કરેલ છે. કાગળ-ચૈત્ર માસ વસંતઋતુ કહેવાય છે. હોળી-ધુળેટી પર્વ વસન્તઋતુમાં આવે છે. ફાગળ પૂર્ણિમાના દિવસે જૈનેતર લોકો એક વ્યક્તિને હોળીનો રાજા બનાવી તેને ગધેડા ઉપર બેસાડે છે તથા કાળા રંગથી Page #82 -------------------------------------------------------------------------- ________________ * प्रव्रज्याया भवान्तरीयपापप्रायश्चित्तरूपता * २७७ दीक्षापदजिरुक्तमुपदर्शयन् ज्ञानिन एव तां 'नियमयन्नाह -> 'श्रेय' इत्यादि । श्रेयोदानादशिवक्षपणाच्च सतां मतेह दीक्षेति । सा ज्ञानिनो नियोगाद्यथोदितस्यैव साध्वीति ॥१२/२॥ श्रेयस: कल्याणस्य दाजात्. अशिवस्य = प्रत्यवायस्य क्षपणाच्च सतां = मुनीनां मता = अभिप्रेता इह = | प्रवचने दीक्षा इति = एवमजया निरुक्तप्रकियया सा दीक्षा ज्ञानिनो नियोगात् = नियमात् यथोदितस्यैव : अधिकारिण एव साध्वीति = निरवद्या वर्तते ॥१२/२|| जनु यदि ज्ञानिज एव दीक्षा साध्वी तदा कथं प्रागुवतज्ञानत्रयविकलानां माषतुषादीनां समये सा श्रेयसी भूयते ?' इत्याशवयाऽऽह -> 'य' इत्यादि । - कल्याणकन्दली मूलग्रन्थे दण्डान्वयस्त्वेवम् -> श्रेयोदानात् अशिवक्षपणाच्च इह सतां दीक्षा मता इति सा यथोदितस्य ज्ञानिन एव नियोगात् साध्वी इति ॥१२/२॥ इयं कारिका दीक्षाद्वात्रिंशिकावृत्तिप्रभृतौ समुद्धृता । तदुक्तमेतदनुसारेण दीक्षाद्वात्रिंशिकायां > दीक्षा हि श्रेयसो दानादशिवक्षपणाच्च तथा । सा ज्ञानिनो नियोगेन ज्ञानिनिश्रावतोऽथवा || -[द्वा.द्वा.२८/१] इति ।। प्रत्यवायस्य = प्रत्यवायजनकरितस्य क्षपणात्, दीक्षाया भवान्तरकृतानां पापानां प्रायश्चित्तरूपत्वात्, यथोक्तं पञ्चाशके -> सव्वा वि य पव्वज्जा पायच्छित्तं भवंतरकडाणं पावाणं कम्माणं <- [१६/४८] । गौतमीयतन्त्रेऽपि -> ददाति दिव्यभावं चेत् क्षिणुयात् पापसन्ततिम् । तेन दीक्षेति विख्याता मुनिभिस्तन्त्रपारगैः ।। [ ] इत्येवं दीक्षानिरुक्तिरुक्ता । || विश्वसारेऽपि -> दिव्यं ज्ञानं यतो दद्यात् कुर्यात् पापक्षयं यतः । तस्मात् दीक्षेति सा प्रोक्ता सर्वतन्त्रस्य सम्मता ॥ [ ] - इत्युक्तम् । लघुकल्पतन्त्रेऽपि -> दीयते परमं ज्ञानं, क्षीयते पापपद्धतिः । तेन दीक्षोच्यते -[ ] इत्युक्तम् ।। दीक्षाविहीनस्य त्वनाथत्मेव । तदुक्तं दत्तात्रेययामलेऽपि -> अनीश्वरस्य मर्त्यस्य नास्ति त्राता यथा भुवि । तथा दीक्षाविहीनस्य नेह स्वामी परत्र च || - [ ] इति । ततश्च दीक्षैव शरणीकर्तव्या मुमुक्षुभिः । दीक्षा ज्ञानिनो नियमात्, यथोक्तं -> नाणसहियं चरितं, नाणं संपायगं गुणसयाणं । एस जिणाणं आणा नत्थि चरित्तं विणा णाणं ।। - [ ] इति । सा च प्रधानमपवर्गकारणम्, यथोक्तं बृहदारण्यकोपनिषदि अपि -> दीक्षयैव नरो मुच्येत - [४/४६] इति । कुलार्णवतन्त्रेऽपि -> दीक्षाग्निदग्धकर्माऽसौ यायाद् विच्छिन्नबन्धनः । गतस्तस्य कर्मबन्धो जीवश्च शिवो भवेत् ॥ रसेन्द्रेण यथा તેનું મોઢું-કપડાં વગેરે રંગી નાખી તેની વિડંબના કરતા કરતા ‘હોળીના રાજાની જય હો' ઈત્યાદિ બોલે છે. કાગળ પુનમ પછીના દિવસે ફાગણ વદ-૧ તિથિ આવે છે, જે શાસ્ત્રીય ભાષામાં ચિત્રવદ-એકમ કહેવાય છે. તેથી ચૈત્ર માસ જાણે કે હોળીના રાજાની = વસંતરાજાની મશ્કરી કરી રહ્યો છે - એવી ઉભેક્ષા શ્રીમદ્જીએ કરી છે. અહીં કહેવાનો ભાવ એ છે કે નામ વસંતરાજ = હોળીનો રાજા છતાં વિડંબના પામવાની. તેમ અધિકારી વ્યક્તિ સ્વીકારે દીક્ષા છતાં તેને માટે એ વિડંબનારૂપ બને છે. માટે અનધિકારી વ્યક્તિને દીક્ષા ન આપવી. [૧૨/૧]. દીક્ષાપદની નિયુક્તિ = વ્યાખ્યા બતાવતા ભૂલકારથી “જ્ઞાનીને જ દીક્ષા છે' આ વાતનું નિયમન કરતાં કહે છે કે જ દીક્ષાની વ્યાખ્યા જ માથાર્થ :- કલ્યાણને આપવાથી અને પાપને ખપાવવાથી અહીં મુનિઓને દીક્ષા માન્ય છે. પૂર્વોક્ત અધિકારી જ્ઞાનીની 1 नियम ते । निहो५ छ. [१२/२] ટીકાર્ય :- કલ્યાણને આપવાના કારણે અને વિપ્નને-પાપને ખપાવવાના લીધે જિનશાસનમાં મુનિઓને દીક્ષા માન્ય છે. આ નિરુક્તિની પ્રક્રિયાથી તે દીક્ષા પૂર્વોક્ત અધિકારી એવા જ્ઞાનીને જ નિયમાં નિર્દોષ હોય છે. [૧૨/૨] विशेषार्थ :- दीक्षा मा दा पातु भने क्षि पातु छ. आप भने १५ ४२वो ते मशतेनो अर्थ छ. शुं आप? કલ્યાણ. શેનો નાશ કરવાનો ? પાપનો. આવી દીક્ષાપદની નિરુકિત-વ્યુત્પત્તિ-વ્યાખ્યા છે. જેનાથી કલ્યાણપ્રાપ્તિ અને વિજ્ઞક્ષય થાય તેના અધિકારી નિયમાં જ્ઞાનીઓ જ બને. શ્રુતજ્ઞાન, ચિંતાજ્ઞાન અને ભાવનાજ્ઞાનથી શૂન્ય વ્યક્તિ દીક્ષાની અધિકારી ન भनी थे. [१२/२] અહીં એવી શંકા થાય કે – જો જ્ઞાનીની જ દીક્ષા સુંદર-નિર્દોષ કહેવાય તો પછી પૂર્વોક્ત શ્રુતજ્ઞાન, ચિંતાજ્ઞાન અને ભાવનાજ્ઞાન- આ ત્રણ જ્ઞાનથી રહિત એવા માતુષ વગેરે મુનિઓને દીક્ષા કલ્યાણકારી થઈ- એમ આગમમાં કેમ સંભળાય १. 'निगमपनाह' इत्यशुद्धः पाठोऽन्यत्र । Page #83 -------------------------------------------------------------------------- ________________ २७८ द्वादशं षोडशकम् ॐ अनाभोगपदार्थविचारः ॐ यो निरनुबन्धदोषाच्छाद्धोऽनाभोगवान् वृजिनभीरुः । गुरुभक्तो ग्रहरहितः सोऽपि ज्ञान्येव तत्फलतः ॥१२/३॥ यो निरनुबन्धात् = व्यवच्छिन्नसन्तानात् दोषात् ज्ञाजावरणादेः श्राद्धः = श्रद्धावान् । यस्तु सानुबन्धदोषानिरुपक्रमक्लिष्टकर्मलक्षणाज्जातभावप्रतिघातः कथचिच्छ्राद्धो भवति स ह गृह्यते । अनाभोगः = सूक्ष्मधीगम्यग्रन्थार्थाऽपरिज्ञाजमात्रं, स एव यस्याऽस्ति सोऽनाभोगवान् । वृजिनात् = पापात् भीरुः, भवविरक्तत्वात् । गुरुषु - पूज्येषु भक्तः, तद्बहुमानित्वात् । ग्रहः मिथ्याभिनिवेशः, तेज रहितः, सोऽपि य ईगुक्तविशेषणवान ज्ञान्येव = ज्ञानवाजेव, तत्फलत: = ज्ञानफलभावात्, ज्ञानेनाऽपि भवविरक्तत्वादि फलं क्रियते, तदस्याऽप्यस्तीति कृत्वा कल्याणकन्दली विद्धमयः सुवर्णतां व्रजेत् । दीक्षाविद्धस्तथैवात्मा शिवत्वं लभते प्रिये !।। - [ ] इत्युक्तम् ॥१२/२॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> यो निरनुबन्धदोषात् श्राद्धः अनाभोगवान् वृजिनभीरुः गुरुभक्तो ग्रहरहितः सोऽपि ज्ञानी एव, तत्फलतः ॥१२/३॥ इयं कारिका अष्टकप्रकरणवृत्ति-पञ्चाशकवृत्त्यधिकारविंशिकावृत्ति-लोकविंशिकावृत्त्यादौ [अ. प्र.७.५/२ पंचा.११/७ अ.वि.२७ लो.वि.७] समुद्धता । निरनुबन्धात् गुरुपारतन्त्र्य-सत्क्रियाद्युपक्रम्यात्, अत एव व्यवच्छिन्नसन्तानात् दोषात् ज्ञानावरणादेः श्रद्धावान् गुर्वाघुपदिष्टार्थगोचरश्रद्धावान् । अनाभोगः = सूक्ष्मधीगम्यग्रन्थार्थाऽपरिज्ञानमात्रं, क्वचित् तथाविधाज्ञानजनितसदसदप्रवृत्तिप्रवृत्ती इत्यपि बोध्यम् । न चैवं तद्वतः कथं चारित्रमिति शङ्कनीयम, आज्ञारुचित्वेन प्रज्ञापनीयत्वाच्चारित्राभ्यपगमात. यथोक्तं पञ्चाशके -> आणारुइणो चरणं आणाए चिय इमंति वयणाओ । एत्तोऽणाभोगम्मिवि पण्णवणिज्जो इमो होई ।। - [११/१२] इति । यस्तु स्थूलधीगम्यग्रन्थार्थावबोधायोग्यः प्रवचनमातृविज्ञानशून्यो वा स इह नानाभोगपदेन बोध्यः, प्रयोजनविरहात् । पापात् भीरुः कर्मविपाकदर्शनादिना भवविरक्तत्वात् तदक्तं आचाराङ्गे -> आयंकदंसी न करेइ पावं - [१/३/२] । यथोक्तं धर्मरत्नप्रकरणेऽपि -> खणमित्तसुहे विसए, विसोवमाणे सया वि मन्नतो । तेसु न करेइ गिद्धिं भवभीरू मुणियतत्तत्थो ॥६४।। -- इति । एतादृश एव धर्मार्हः, यथोक्तं धर्मरत्नप्रकरणे एवं श्रीशान्तिसूरिभिः -> इह-परलोयावाए संभावंतो न वट्टए पावे । बीहइ अजसकलंका तो खलु धम्मारिहो भीरु ।।१३।। - इति । नारदपब्रिाजकोपनिषदि अपि -> संसारदोषदृष्ट्यैव विरक्तिर्जायते सदा । विरक्तस्य तु संसारात्संन्यासः स्यान्न संशयः ।। - [६/२४] इत्युक्तम् । विशिष्टज्ञानविकलानामपि गुरुपरतन्त्रताश्रद्धादेः ज्ञानफलसाधकत्वात् । ज्ञानिगुरुपरतन्त्रत्वात् माषतुषादीनामपि स्वाश्रयपारतन्त्र्यसम्बन्धेन ज्ञानमस्तीति विज्ञेयम्, यथोक्तं पश्चाशके -> गुरुपारतंतं नाणं सद्दहणं एयसंगयं चेव । एत्तो उ चरित्तीणं मासतुसादीण णिहिटुं ।। -११/७] इति प्राक् (पृ.४९) दर्शितमेव । ज्ञानफलभावात् = ज्ञानजन्यभववैराग्य-सद्भावात् । इदमेवाभिप्रेत्य साङ्ख्यसूत्रेऽपि -> विरक्तस्य हेयहानमुपादेयोपादानं છે ? – તો તેનું સમાધાન આપતા ગ્રંથકારથી જણાવે છે કે – ગાથાર્થ :- નિરનુબંધ દોષના કારણે જે શ્રદ્ધાવાન હોય, સૂક્ષ્મ જ્ઞાનના અભાવવાળો હોય, પાપભીરુ હોય, ગુરુભકિતવાળ डोय, २हित होय ते पाn alनी छ, ११२१ 3 शानन ॥ तेनी पासे . [१२/3] E જ્ઞાનરહિત એવો વૈરાગી-ગુરૂભક્ત-પાપભીરૂ પણ દીક્ષાધિકારી 25 ટીકાર્ય :- જ્ઞાનાવરાણાદિ દોષ નિરનુબંધ = વિચ્છિન્નસંતાનવાળા (= ઉચ્છિન્નપ્રવાહવાળા = જેની પરંપરા લાંબી ચાલે તેવી ન હોય = સોપકમ = અક્લિક = નબળા) થવાના લીધે જે શ્રદ્ધાવાળો થયો હોય. (તેનું અહીં જ્ઞાની તરીકે ગ્રહણ કરવું.) નિરુપક્રમ ક્લિક કર્મસ્વરૂપ સાનુબંધ દોષના કારણે જેના ભાવનો પ્રતિઘાત થયેલો હોય તેવો કથંચિતશ્રદ્ધાવાળો = મંદશ્રદ્ધાવાળો જે હોય તેનો અહીં (જ્ઞાની તરીકે) સ્વીકાર નથી થતો. તથા સૂક્ષ્મબુદ્ધિગમ એવા ગ્રંથોના અર્થોનો ચારેબાજુથી જેને બોધ ન હોય તે અનાભોગવાળો (અહીં જ્ઞાની જાણવો. સામાન્ય બુદ્ધિગમ્ય એવા ગ્રંથોના અર્થનો જેને સર્વથા અબોધ હોય કે અષ્ટપ્રવચનમાતાની પણ જેને જાણકારી ન હોય તે અહીં અનાભોગવાળો ન જાગવો. તેને જ્ઞાની કહેવાનો પ્રસ્તુતમાં કોઈ આશય નથી.) તથા જે સંસારથી વિરક્ત હોવાના લીધે પાપભીરુ હોય. પૂજ્ય એવા ગુરુઓ (સંસારમાં ગુરુ તરીકે માતા, પિતા, કલાચાર્ય, કુટુંબના વડીલ, ધર્મગુરુ તથા દીક્ષા જીવનમાં દીક્ષાદાતા ગુરુ, વિદ્યાગુરુ, પોતાના ગુરુદેવ, આચાર્ય વગેરે ગુરુ) પ્રત્યે બહુમાનવાળો (ભાવથી બંધાયેલો) હોવાના કારણે તેઓનો ભક્ત હોય તથા મિથ્યા કદાચહથી જે રહિત હોય. આવા જણાવેલ (૫) વિશેષણોથી યુક્ત એવો જે હોય તે પણ જ્ઞાની જ જાણો; કારણ કે તેની પાસે જ્ઞાનનું ફળ છે. જ્ઞાન દ્વારા પણ સંસારનો વૈરાગ્ય, શ્રદ્ધા, Jain Education Intemational For Private & Personal use only Page #84 -------------------------------------------------------------------------- ________________ ॐ सदन्धन्यायावेदनम् ॐ २७९ ॥१२/३|| फलतुल्यतायामेव दृष्टान्तमाह -> 'चक्षुष्मानित्यादि । __ चक्षुष्मानेकः स्यादन्धोऽन्यस्तन्मतानुवृत्तिपरः । गन्तारौ गन्तव्यं प्राप्नुत एतौ युगपदेव ॥१२/४॥ एकः कश्चित् पुरुषः मार्गगमनप्रवृत्तः चक्षुष्मान् = जिर्मलानुपहतनेत्रः स्यात्, अन्यः अन्धः = दृम्विकल: तस्य चक्षुष्मतो मतं = वचनं तदनुवृत्तिपरः = तदनुसारे पर: = प्रधानः, मार्गानुसारिता-प्रयोजकादृष्टेनान्यानुवृत्तिव्यावर्तनात् एतौ द्वावपि चक्षुष्मत्सदन्धौ गन्तारौ = गमनशीलौ अनवरतप्रयाणप्रवृत्त्या गन्तव्यं = अभिमतनगरादि युगपदेव = एककालमेव प्राप्नुतः, तयोख्यपृष्ठभावेज व्रजतोरेकपदन्यास एवान्तरं न महत्. यद्वा तदपि तुल्यपदन्यासयोरेकश्रेण्या बाइलम्तायोव्रजतोः जास्तीति द्वयोर्युगपत्प्राप्तव्यप्राप्तिः । एवं ज्ञान्यज्ञानिनोरपि सन्मार्गगमनप्रवृत्तयोर्मुवितपुरप्राप्तौ जान्तरमिति गर्भार्थः ॥१२/४|| कल्याणकन्दली हंसक्षीरवत् - [४/२३] इत्युक्तम् । उपलक्षणाच्च दीक्षाराग-लोकविरुद्भत्यागादेरपि दीक्षाधिकारसम्पादकत्वम्, यथोक्तं पञ्चाशके -> दिक्खाए चेव रागो लोगविरुद्धाण चेव चाउत्ति । सुंदरगुरुजोगोऽवि य जस्स तओ एत्थ उचिओत्ति ॥ २/४]] इति । आत्मप्रबोधे -> अमन्दवैराग्यनिमग्नबुद्धयस्तनूकृताशेषकषायवैरिणः । ऋजुस्वभावाः सुविनीतमानसा भजन्ति भव्या मुनिधर्ममुत्तमम् ।। - [३/९६/पृ.२५६] इत्येवं जिनलाभसूरिभिरुक्तमप्यनुसन्धेयमत्र ॥१२/३।। मूलग्रन्थे दण्डान्वयस्त्वेवम् -> एकः चक्षुष्मान् स्यात् अन्योऽन्धः तन्मतानुवृत्तिपरः । एतौ गन्तारौ गन्तव्यं युगपदेव प्राप्नुतः ॥१२/४।। इयं कारिका लोकविंशिकावृत्ति-पञ्चाशकवृत्त्यादौ [लो.वि.गा.७ पंचा.११/७] समुद्धृता । एतदनुसारेण दीक्षाद्वात्रिंशिकायां -> एकः स्यादिह चक्षुष्मानन्यस्तदनुवृत्तिमान् । प्राप्नुतो युगपद् ग्रामं गन्तव्यं यदुभावपि ।। - [द्वा.द्वा.२८/२] मार्गानुसारिताप्रयोजकादृष्टेन = दृष्टान्ते सन्मार्गानुसरणप्रयोजकसाताभिधानवेदनीयकर्मणा दार्टान्तिके चाऽसद्ग्रहविजयेन तत्त्वानुसारिताप्रयोजकशुभादृष्टविपाकोदयेन अन्यानुवृत्तिव्यावर्त्तनात् = चक्षुष्मदन्यानुसरणव्यवच्छेदात्, चक्षुष्मदनुवृत्तिपरत्वाच्च । तदुक्तं पञ्चाशके -> चारित्तओ चिय दढं मग्गणुसारी इमो हवइ पायं । एत्तो हिते पवत्तति तह णाणातो सदंधोब्च ।। -[११/१०] इति । अन्धत्वेऽपि शोभनत्वञ्चास्य सज्जाक्षसहायनरवचनानुवर्तकत्वात् । यथाहि सदन्धः सहायानुवर्तनेनेप्सितस्थानप्राप्तिरूपे हिते प्रवर्तते तथैवाऽगीतार्थोऽपि 'ज्ञाताऽयं हितश्च मे गुरुः' इत्येवं ज्ञानात् मार्गानुसारितया गीतार्थाज्ञापालनादौ हिते प्रवर्तते । अत एव चक्षुष्मत्सदन्धौ गन्तारौ = गमनशीली, न तु पङ्ग-गमनपराङ्मुखौ, प्रतिबन्धविरहेण अनवरतप्रयाणप्रवृत्त्या अभिमतनगरादि एककालमेव प्राप्नुतः । यथोक्तं पश्चाशके -> अंधोऽणंधोव्व सदा तस्साणाए तहेव लंघेइ । भीमंपि हु भवकंतारं इय अगीतो || - [११/११] एतेन षटकायपरिज्ञानविकलायाऽतिमुक्ताय कथं श्रीवीरेण दीक्षा प्रदत्ता ? इति पर्यनुयोगोऽपि परिहृतः, सदन्धन्यायेन मार्गानुसरणे कर्मवैचित्र्येण वैकल्यसम्भवेऽपि पुनः मार्गगामित्वसम्भवात् । तदुक्तं योगबिन्दौ -> असातोदयशून्योऽन्धः कान्तारपतितो यथा । गादिपरिहारेण सम्यक् तत्राभिगच्छति ।।३५४।। तथाऽयं भवપાપભીરુતા, ગુરુભક્તિ, કદાચહશૂન્યતા વગેરે ફળ પ્રાપ્ત થાય છે અને તે બધું ફળ તો ઉપર બતાવેલ વ્યક્તિ (દા.ત. માલતુષમુનિ वगैरे) पासे र छ म. माटे तेने पानी । मनाय. [१२/3] ગ્રંથકારથી ફલની તુલ્યતાને વિશે દકાન્તને જણાવે છે. ગાભાર્ગ :- એક આંખવાળો હોય અને બીજો તેના વચનને અનુસરવામાં તત્પર એવો અંધ હોય. જવાની ઈચ્છાવાળા એવા આ બન્ને પ્રાપ્ત કરવા યોગ્ય એવા ઈષ્ટ સ્થાનને એક સાથે જ પ્રાપ્ત કરે છે.[૧૨/૪] ટીડા :- રસ્તે ચાલવામાં પ્રવૃત્ત થયેલ એવો કોઈક પુરુષ નિર્મળ અને પીડારહિત એવી આંખવાળો છે. બીજો પુરુષ આંખ વિનાનો હોવા છતાં આંખવાળા પુરુષના વચનને અનુસરવામાં તત્પર-પ્રવીણ છે, કારણ કે માર્થાનુસારીતાના પ્રયોજક એવા કર્મના કારણે બીજા કોઈને અનુસરવાની બાદબાકી કરે છે. આંખવાળો અને યોગ્ય અંધ એવા આ બન્ને સતત ચાલવાની પ્રવૃત્તિથી જવાની ઈચ્છાવાળા હોવાના કારણે ઈટ એવા નગર વગેરેને એકી સાથે એક જ કાળે પ્રાપ્ત કરે છે. તે બન્ને આગળ-પાછળ ચાલતા હોય તો એક જ ડગલાનું અંતર પડે, મોટું અંતર ન પડે. અથવા એક ડગલાનું અંતર પણ ન પડે, જો તે બન્ને એકબીજનો હાથ પકડીને એક જ રેખામાં-સાથે સરખા ડગલાં ભરે છે. તેથી બન્નેને એકી સાથે પહોંચવા યોગ્ય નગરાદિની પ્રાપ્તિ થાય. આ રીતે સન્માર્ગે ચાલવામાં પ્રવૃત્ત થયેલા જ્ઞાની અને અજ્ઞાનીને પણ મોક્ષનગરની પ્રાપ્તિમાં કોઈ અંતર પડતું નથી - भागलित अर्थ छ. [१२/४] १. ह.प्रती -> 'अनवरतप्रयाणप्रयाणप्रमाणप्रवृत्त्या <- इत्यशुद्धः पाठः । Jain Education Intemational Page #85 -------------------------------------------------------------------------- ________________ २८. द्वादशं षोडशकम् 888 गृहीतद्रव्यदीक्षाणामपि मोक्षगामित्वविचारः 88 इत्थं ज्ञानिवदज्ञानिनोऽप्युक्तरूपस्य तुल्यफलत्वात् दीक्षायोग्यत्वमिति दर्शयति -> 'यस्येत्यादि । यस्यास्ति सक्रियायामित्थं सामर्थ्ययोग्यताऽविकला । गुरुभावप्रतिबन्धादीक्षोचित एव सोऽपि किल ॥१२/५॥ यस्य विशिष्टज्ञानरहितस्यापि अस्ति सत्क्रियायां = सदाचारे इत्थं = अनेन प्रकारेण सामर्थ्य = समानफलजननशक्तिरेव योग्यता = उत्तमता अविकला, गुरुषु = धर्माचार्यादिषु भावप्रतिबन्धात् = अन्तरङ्गसम्बन्धात् सोऽपि दीक्षोचित एवं किल इति आप्तागमवादः, शेषगुणवैकल्येऽपि संसारविरक्त एवात्राधिकारीति भावः ||१२/५|| इत्थं दीक्षायाः फलसाम्ये आदेयत्वं तद्वैषम्ये चानादेयत्वमित्याह -> 'देयेत्यादि । देयाऽस्मै विधिपूर्वं सम्यक्तन्त्रानुसारतो दीक्षा । निर्वाणबीजमेषेत्यनिष्टफलदाऽन्यथाऽत्यन्तम् ॥१२/६॥ === ચાન્દી - कान्तारे पापादिपरिहारतः । श्रुतचक्षुर्विहीनोऽपि सत्सातोदयसंयुतः ॥३५५।। अनीदृशस्य तु पुनश्चारित्रं शब्दमात्रकम् । ईदृशंस्यापि वैकल्यं विचित्रत्वेन कर्मणाम् ॥३५६।। - इति भावनीयं तत्त्वमेतत् प्राक् (पृ.३९) निरूपितम् ॥१२/४॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> यस्य सक्रियायां इत्थं सामर्थ्य योग्यता अविकला अस्ति, सोऽपि किल गुरुभावप्रतिबन्धात् दीक्षोचित एव ॥१२/५॥ तदुक्तं दीक्षाद्वात्रिंशिकायामपि -> यस्य क्रियासु सामर्थ्यं स्यात्सम्यग्गुरुरागतः । योग्यतया તસ્ય રક્ષાયામ માપતુષાકૃતેઃ છે - દ્વિI.દ્વા.૨૮/૩] રૂતિ | सदाचारे = अशठतया गृहीतव्रतपालने । समानफलजननशक्तिः = भावज्ञानिकृतक्रियाजन्यफलसदृशफलानुगुणशक्तिः ।। शेषगुणवैकल्येऽपि संसारविरक्त एव अत्र = दीक्षायां अधिकारी । इदमेवाभिप्रेत्य अध्यात्मसारे -> यो बुध्वा भवनैर्गुण्यं धीरः स्यात् व्रतपालने । स योग्यो भावभेदस्तु दुर्लक्ष्यो नोपयुज्यते ॥२/१८] शुद्धमार्गानुरागेणाऽशठानां या तु शुद्धता । गुणवत्परतन्त्राणां सा न क्वापि विहन्यते ।।[२/२१] - इत्युक्तम् । न चैवं द्रव्यदीक्षैव स्यादिति वाच्यम्, ततोऽपि गुरुपारतन्त्र्यप्रभावेन सिद्धिप्राप्तेः, तदुक्तं अध्यात्मसारे -> गुर्वाज्ञापारतन्त्र्येण द्रव्यदीक्षाग्रहादपि । वीर्योल्लासक्रमात् प्राप्ता बहवः परमं पदम् ॥ & [२/२७] इति । पञ्चवस्तुकेऽपि -> पुग्विं असंतगंपि अ, विहिणा गुरुगच्छमाइसेवाए । जायमणेगेसिं इमं पच्छा गोविंदमाईणं ॥९११॥ - इत्युक्तम् ॥१२/५॥ વિશેષાર્થ :- અંધ વ્યકિત પાણ માર્ગાનસરિતાપ્રયોજક અદટથી બીજા કોઈ અનામ પુરૂષને અનુસરતો નથી અને પોતાને વિવક્ષિત સ્થાનમાં પહોંચવાની ઈચ્છા હોવાથી ત્યાં પહોંચાડનાર આંખવાળા આખપુરૂષના વચનને અનુસાર ચાલે છે. તેથી યોગ્ય સ્થાને પહોંચે છે. માર્ગાનુસારિતાપ્રયોજક અદષ્ટ એટલે યોગ્ય માર્ગને અનુસરવામાં પ્રયોજક અને ઉન્માર્ગે ચડાવનાર વ્યક્તિને અનુસરવાથી દૂર રહેવામાં ભાગ ભજવનાર એવું કર્મ. આ જ રીતે દાન્તિકમાં પણ શ્રદ્ધાળુ, પાપભીરુ, ગુરુભક્ત, કદાહરહિત એવો વૈરાગી જીવ સૂકમ જ્ઞાન ન હોવા છતાં મોક્ષમાર્ગાનુસારી હોવાથી ઉન્માર્ગે ચડાવનાર વ્યક્તિના વચનને અનુસરવાથી દૂર રાખનાર અને મોક્ષમાર્ગે આગળ વધારનાર એવા કર્મના કારણે ગીતાર્થ જ્ઞાની સંયમીના વચનને અનુસરે મોક્ષમાર્ગે આગળ વધતાં તેની સાથે જ મોક્ષ મેળવે છે. પુંડરિક સ્વામીને અનુસરનાર પાંચ કરોડ મુનિ ભગવંતો તેમની સાથે ચિત્ર પુનમના દિવસે મોક્ષે ગયા. દ્રાવિડ અને વારિખિલ્લને અનુસરનાર ૧૦ કરોડ મુનિ ભગવંતો તેમની સાથે કાર્તિક પૂર્ણિમાના દિવસે મુક્તિ પામ્યા. પાંચ પાંડવને અનુસરનારા ૨૦ કરોડ સાધુઓ તેમની સાથે આસો પૂર્ણિમાના દિવસે સિદ્ધ બન્યા. ૫ કરોડ, ૧૦ કરોડ અને ૨૦ કરોડ સાધુમાંથી બધા જ સાધુઓ ૧૪ પૂર્વ ભણેલા કે ૧૧ અંગ ભાગેલા કે ગીતાર્થ જ હતા-તેવું તો કોઈને પણ માન્ય નથી. આમ ગીતાર્થ અને ગીતાર્થનિશ્રિત એક જ ભવમાં મોક્ષે ગયાના ઘણાં દટાંત શાસ્ત્રમાં વિદ્યમાન છે. [૧૨/૪] આ રીતે જ્ઞાની અને ૩જા શ્લોકમાં બતાવેલ વિશેષણયુક્ત અજ્ઞાની સમાન ફળ મેળવે છે. માટે જ્ઞાનીની જેમ ઉપરોક્ત ૫ વિશેષણવાળા અજ્ઞાની જીવ પણ દીક્ષાને યોગ્ય છે - આ વાત મૂલકારશ્રી જણાવે છે. ગાથાર્થ :- જેની સદાચારમાં આ રીતે સામર્મસ્વરૂપ યોગ્યતા સંપૂર્ણ હોય તે પણ ગુરુ પ્રત્યેના અંતરંગ બહુમાનના કારણે દીક્ષાને યોગ્ય જ છે. [૧૨/૫] ટીકાર્ય :- વિશિષ્ટ જ્ઞાનથી રહિત એવા જે જીવની સારા આચારને વિશે આ રીતે (પૂર્વોક્ત રીતે) સમાન ફળને ઉત્પન્ન કરી શકે તેવી શક્તિ સ્વરૂપ ઉત્તમતા = યોગ્યતા સંપૂર્ણ હોય તે જીવ પણ ધર્માચાર્ય વગેરેને વિશે અંતરંગ બહુમાનના કારણે દિક્ષાને યોગ્ય જ છે આવો આપ્ત પુરુષોનો આગમવાદ છે, જેને સૂચવવા ગાથામાં ‘સ' શબ્દ રહેલો છે. બીજ ગુણો ન હોવા છતાં સંસારથી વિરક્ત થયેલ જીવ જ દીક્ષાને વિશે અધિકારી છે - એવો ટીકાકાર શ્રીમદ્જીનો આશય છે.[૧૨/૫] આ રીતે ફળ સમાન મળે તેવું હોય તે દીક્ષા ગ્રહણ કરવા યોગ્ય છે અને ફળ વિષમ બને તેમ હોય તો દીક્ષા તેના માટે | ગ્રહણ કરવા યોગ્ય નથી - આ વાતને ગ્રંથકારશ્રી જણાવે છે. Jain Education Intemational Page #86 -------------------------------------------------------------------------- ________________ e अयोग्यदाने दीक्षाया अनिष्टत्वम् २८१ अस्मै योग्याय विधिपूर्वं सम्यक् = अवैपरीत्येन तन्त्रस्य = शास्त्रस्य अनुसारतो दीक्षा देया, इति = अमुना प्रकारेण योग्याय दीयमाना, (एषा) दीक्षा निर्वाणस्य = मोक्षस्य बीजम्, अन्यथा = अयोग्यदाने अत्यन्तं अतिशयेन अनिष्टफलदा दुरन्तसंसारफला || १२ / ६ || 'का पुजरियं दीक्षा ? इत्याह 'देशे' त्यादि । देश-समग्राख्येयं विरतिर्न्यासोऽत्र तद्वति च सम्यक् । तन्नामादिस्थापनमविद्रुतं स्वगुरुयोजनतः || १२/७॥ देशाख्या समग्राख्या च इयं दीक्षा विरतिः उच्यते, देशविरतिदीक्षा सर्वविरतिदीक्षा चेत्यर्थः । अत्र = दीक्षायां कल्याणकन्दली मूलग्रन्थे दण्डान्वयस्त्वेवम् -> अस्मै विधिपूर्वं सम्यक् तन्त्रानुसारतो दीक्षा देया । इति एषा निर्वाणबीजम्; अन्यथा अत्यन्तं अनिष्टफलदा ||१२ / ६ || = विधिपूर्व समवसरणाऽऽगमन-पुष्पाञ्जलिप्रक्षेपादिविधिवत्, तदुक्तं मूलकारैरेव पञ्चाशके रइयम्मि समवसरणे एवं भत्तिविहवाणुसारेण । सूइभूओ उपदेसे अहिगयजीवो इहं एइ ॥ भुवणगुरुगुणक्खाणा, तम्मी संजायतिव्वसद्धस्स । विहिसासणमोहेणं तओ पवेसो तहिं एवं || वरगंधपुप्फदाणं सियवत्थेणं तहच्छिठयणं च । आगइगइविण्णाणं इमस्स तह पुप्फपाएण || अभिवाहरणा अण्णे णियजोगपवित्तिओ य इति । दीवाइजलणभेया, तदुत्तरसुजोगओ चेव || बाहिं तु पुप्फपाए, वियडणचउसरणसुमणमाईणि । काराविज्जर एसो वारतिगमुवरि पडिसेहो । परिसुद्धस्स उ तह पुप्फपायजोगेण | देसणं पच्छा । ठितिसाहणमुवबूहण हरिसाइपलोयणं चेव ।। <- [२/२३-२८] इत्यादि । साम्प्रतन्तु दीक्षाविधौ पुष्पाञ्जलिप्रक्षेपादिकं न कस्यामपि सामाचार्यां वर्तते इति ध्येयम् । शास्त्रस्येति अपरोवतावं सव्वहा, सुगुरुसमीवे, पूइत्ता भयवंते बीअरागे साहू अ, तोसिऊण विहवोचिअं किवणाई, सुप्पउत्तावस्सए, सुविसुद्धनिमित्ते, समाहिवासिए विसुज्झमाणो महया | पमोएणं सम्मं पव्वज्जा लोअधम्मेहिंतो लोगुत्तरधम्मगमणेण <- इति पञ्चसूत्रादिशास्त्रस्य अनुसारतो दीक्षा देया व्रतारोपणादिना तदुक्तं यजुर्वेदेऽपि -> व्रतेन दीक्षामाप्नोतीति [१/९०/२] । < , मोक्षस्य बीजं, अनुषङ्गतः स्वर्गादिफला इत्यपि गम्यते । अनेन यो दीक्षते स देवतानामेको भवति <- [३८ / १ / १] इति शतपथब्राह्मणवचनमपि व्याख्यातम् । अयोग्यदाने अतिशयेन दुरन्तसंसारफला, जिनाज्ञाविराधनात् तदुक्तं -> इहलोयम्मि अकित्ती परलोए दुग्गई धुवा तेसिं । आणं विणा जिणाणं जे ववहारं ववहरति ॥ <- [ ] इति । उपदेशपदेऽपि आयपरपरिचाओ, आणाकोवेण इहरहा णियमा <- [ ३६ ] इत्युक्तम् । अन्यथा = विधिभङ्गे इत्यपि दृष्टव्यम्, ततोऽपि महानर्थोद्भवात् एसा जिणाणमाणा | महाकल्लाणत्ति न विराहिअव्वा बुहेणं महाणत्थभयाओ सिद्धिकंखिणा - [ ३ / ६ ] इति पञ्चसूत्रवचनात् ॥१२/६॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> देश- समग्राख्या इयं विरतिः; तद्वति च सम्यग् अविद्रुतं स्वगुरुयोजनतः तन्नामादिस्थापनं | = अत्र न्यासः ||१२/७॥ । एतत्कारिकोत्तरार्ध : दीक्षाद्वात्रिंशिकावृत्तौ [द्वाद्वा. २८/४] समुद्धृतः । एतत्कारिकायुगलमुपजीव्य दीक्षाद्वात्रिंशिकायां देया दीक्षाऽस्य विधिना नामादिन्यासपूर्वकम् । हन्तानुपप्लवश्चायं सम्प्रदायानुसारतः ||४|| ← = ગાથાર્થ ઃ- આ યોગ્ય જીવને વિધિપૂર્વક સમ્યક્ શાસ્ત્રાનુસારે દીક્ષા આપવી જોઈએ. આ દીક્ષા મોક્ષનું કારણ છે. બાકી ते अत्यंत अनिष्टहायी जने. [१२ / ६ ] ઢીકાર્થ :- આ યોગ્ય જીવને વિધિપૂર્વક, વિપર્યાસ વગર (- સ્વાર્થ-સેવા વગેરે હેતુ વિના) શાસ્ત્રના અનુસારે દીક્ષા આપવી જોઈએ. આ રીતે યોગ્ય જીવને અપાતી દીક્ષા મોક્ષનું કારણ બને છે. બાકી, અયોગ્યને દીક્ષા અપાય તો તે અત્યંત અનિટ ફળદાયી બને. અર્થાત્ દુઃખેથી જેનો નાશ થાય એવા દીર્ઘ સંસારરૂપી ફળને આપનાર બને. [૧૨/૬] ‘આ દીક્ષા શું છે ?' આ પ્રશ્નના જવાબમાં ગ્રંથકારથી કહે છે કે – ગાથાર્થ :- દેશ અને સમગ્ર નામની આ વિરતિ છે. દીક્ષાયુક્ત જીવમાં સમ્યક્ ઉપદ્રવરહિત તે નામાદિનું પોતાના ગુરુઓ દ્વારા સ્થાપન કરવાથી આ દીક્ષામાં ન્યાસ થાય છે. [૧૨/૭] दीक्षाना बे प्रहार ટીકાર્થ :- દેશ નામની અને સમગ્ર નામની આ દીક્ષા વિરતિ કહેવાય છે. અર્થાત્ દેશિવરતિદીક્ષા અને સર્વવિરતિદીક્ષા. Page #87 -------------------------------------------------------------------------- ________________ २८२ द्वादशं षोडशकम् 8 देशविरत्याराधनात् सर्वविरतियोग्यताविर्भावः 008 न्यासः = व्रतप्रतिज्ञाकालविहिताचार: (सा विद्यते यस्य स तवान् तस्मिन् = तद्वति च पुरुषे देशदीक्षावति सर्वदीक्षावति च सम्यक् = समीचीनं = सङ्गतं तन्नामादिस्थापन) तेषां = प्रवचनप्रसिद्धानां जामादीनां चतुण्णा स्थापनं = आरोपणं अविद्वतं = विद्रवरहितं = अनुपप्लवमिति यावत् । कथं तन्नामादिस्थापनं 'स्वगुरुभिः योजन = स्वजीतानुरोधेन विधानं, ततः ॥१२/७॥ 'जामन्यासस्य दीक्षानिमित्तत्वे को हेतु: ?' इत्यत आह -> 'नामे'त्यादि । नामनिमित्तं तत्त्वं तथा तथा चोद्धृतं पुरा यदिह । तत्स्थापना तु दीक्षा तत्त्वेनाऽन्यस्तदुपचारः ॥१२/८॥ कल्याणकन्दली इत्युक्तम् । देशविरतिदीक्षा सर्वविरतिदीक्षा चेति । तदुक्तं निशीथभाष्ये -> दुविहो चरणधम्मो य अगारमणगारियं चेव <- [३३००] । तदुक्तं स्थानाङ्गेऽपि -> चरित्तधम्मे दुविहे पन्नत्ते । तं जहा - आगारचरित्तधम्मे चेव, अणगार-चरित्तधम्मे चेव - (२/१) इति । समयसारे देवानन्दसूरिभिरपि -> सावज्जजोगविरई सम्मं चारित्तं पण्णत्तं । तं च दुविहं ।। तं जहा- सञ्चओ देसओ अ - [९] इत्युक्तम् । तदक्तं योगबिन्दौ अपि -> देशादिभेदतश्चित्रमिदं चोक्तं महात्मभिः <- [३५७], इदं = चारित्रम् । कथारत्नकोशेऽपि -> असेससावज्जवजिया दिक्खा । सा पुण समत्थअसमत्थगाहगावेक्खया दुविहा <- [पृ.३४९/गा.२] इत्युक्तम् । एतेन -> सावज्जजोगविरई चरणं ओहेण देसियं समए । भेषण उ दविगप्पं देसे सब्वे अ नायव्वं ॥११४।। - इति पुष्पमालावचनमपि व्याख्यातम् , दीक्षा-विरति-चरण-चारित्र-संयमादीनामनर्थान्तरत्वात् । देशविरति-सर्वविरत्यधिकारिणोः प्रायः साम्यात्यागक्तदीक्षाधिकारिविशेषणसम्बन्ध उभयत्र कार्यः. न इदमेवाभिप्रेत्य श्रीहेमचन्द्रसूरिभिः पुष्पमालायां -> संवेगभाविअमणो सम्मत्ते निच्चलो थिरपइन्नो । विजइंदिओ अमाई, पन्नवणिज्जो किवालु य ।। जइधम्ममि कुसलो धीमं आणारुई सुसीलो अ । विनायतस्सरूवो अहिगारी देसविरईए ।। पाए। हंति जोगा पब्बजाए वि ति च्चिय मणुस्सा । देसकुलाइसुद्धा बहुखीणप्पायकम्मसा ।। - [१२०/२१/२२] इत्युक्तम् ।। उपन्यासश्चास्या यथाक्रममेव युक्तः, देशविरत्याराधनादेव सर्वविरतियोग्यतायाः प्रायः प्रादुर्भावाद् । इदमेवाभिप्रेत्य धर्मबिन्दौ मूलकारैरेवोक्तं -> पदं पदेन मेधावी यथाऽऽरोहति पर्वतम् । सम्यक्तथैव नियमाद् धीरश्चारित्रपर्वतम् ॥[३/१७ स्तोकान् गुणान् समाराध्य बहूनामपि जायते । यस्मादाराधनायोग्यस्तस्मादादावयं मतः ।। - [३/१८] अयं = श्रावकधर्मः देशविरतिरूपः । -> श्रावकधर्मः अणुव्रतायुपासकप्रतिमागतक्रियासाध्यः साधुधर्माभिलाषातिशयरूपः आत्मपरिणामः । साधुधर्मः पुनः सामायिकादिगतविशुद्धक्रियाऽभिव्यङ्ग्यः सकलसत्त्वहिताशयामृतलक्षणः स्वपरिणाम एव, क्षायोपशमिकादिभावरूपत्वाधर्मस्य <- [पृ.५०] इति व्यक्तं ललितविस्तरायाम् । प्रवचनप्रसिद्धानां नामादीनां = नाम-स्थापना-द्रव्य-भावानां चतुर्णा आरोपणम् । स्वजीतानुरोधेन = स्वगुरुपरम्पराऽऽचीर्णव्यवहारानुसारेण विधानं = करणं, ततः = तस्मात् । सामाचारीप्रकरणे च पूर्वाचार्यैः -> 'पुच्छा वासे चिइ 'वेस "वंदणुस्सग्गः लग्गअट्ठतिअं । “समइतिअ 'तिपयाहिण १०उस्सग्गो नाम १५अणुसट्ठी ।। - (पृ.१४) इत्येवं दीक्षाविधिरुक्तः ॥१२/७॥ દીક્ષાવિશિષ્ટ વ્યક્તિમાં પ્રવચનમાં પ્રસિદ્ધ એવા નામ, સ્થાપના, દ્રવ્ય અને ભાવ - આ ચાર નિક્ષેપનું આરોપણ સમ્યક ઉપદ્રવરહિત રીતે પોતાના ગુરુઓ વડે પોતાના જીત વ્યવહારને અનુસાર કરવાથી દીક્ષામાં વાસ થાય છે. અર્થાત્ વ્રત-પ્રતિજ્ઞાના સમયે વિશેષ પ્રકારનો જે શાસ્ત્રવિહિત આચાર થાય છે તે દીક્ષા કહેવાય છે. [૧૨/૭] 11 દીક્ષાવાસ છે વિશેષાર્થ :- દીક્ષાના આ બે પ્રકાર છે -દેશવિરતિ અને સર્વવિરતિ. -> દીક્ષામાં ન્યાસ કરવો એટલે શું ? એટલે કે દીક્ષામાં વ્રતની પ્રતિજ્ઞાના સમયે થનાર શાસ્ત્રવિહિત આચાર શું છે ? મતલબ કે વ્રતપ્રતિજ્ઞાના અવસરે શાસ્ત્રવિહિત ક્યો આચાર કરવાથી દીક્ષાવાસ થયો કહેવાય ? - આ પ્રશ્નનો જવાબ એ છે કે જેની દીક્ષા થાય છે તેમાં તેના ગુરુઓ પોતાના જીત વ્યવહારને | અનુસારે શાસ્ત્રપ્રસિદ્ધ દીક્ષા સંબંધી નામ, સ્થાપના, દ્રવ્ય, ભાવ - આ ચાર નિપાઓનું આરોપણ કરે એટલે દીક્ષાન્યાસ કહેવાય. ત્યારે તાત્ત્વિક શાસ્ત્રીય દીક્ષા થઈ કહેવાય. અર્થાત્ પોતાના ગુરુ નામાદિન્યાસ કરે તે જ દીક્ષાનું નિમિત્ત છે; તેના કારણે તે વ્યક્તિ દીક્ષિત થઈ કહેવાય. નામાદિ નિક્ષેપનો નાસ ન થાય અથવા તો પોતાના ગુરુના બદલે ગમે તે સંસારી વ્યક્તિ નામાદિનું 3 આરોપણ કરે અથવા વ્યવહારનું ઉલ્લંઘન કરીને જે નામાદિનું સ્થાપન થાય તે દીક્ષાન્યાસ ન કહેવાય. [૧૨/૭] | ‘નામસ્થાપન દીક્ષાનું નિમિત્ત છે' આવું માનવામાં શું હેતુ રહેલો છે ? આ પ્રશ્ન ઉપસ્થિત થવાથી ગ્રંથકારથી જણાવે છે કે – १. मुद्रितप्रती ह. प्रतौ च ( ) चिह्नद्वयान्तर्गतः पाठो नोपलभ्यते, मूलानुसारेण योगदीपिकात्र त्रुटिता प्रतिभाति । अतः सुगमार्थकल्पनावृत्तिगतः पाठोऽत्र योजितोऽस्माभिः । Jain Education Intemational Page #88 -------------------------------------------------------------------------- ________________ 8 अङ्गत्वनिरूपणम् यत् = यस्मात् नामनिमित्तं = नामहेतुकं तत्त्वं = 'जामप्रतिपाद्यगुणवत्त्वं प्रशान्ततादिजननाभिप्रायेणाऽऽप्तप्रशान्तादिनाम्नः प्रशमादिरूपोपलम्भात् तत्तन्नाम्नैव तत्तदभिप्रायस्मारणात्तत्तद्गुणानुकूलप्रवृत्त्या तत्तद्गुणसिद्धेः । [ था तथा च = तेज तेज स्वरूपेण उद्धृतं = कृतनिर्वाहं इह = प्रवचने पुरा मुनिभिः । तस्मात् तत्स्थापना | = नामस्थापनैव तत्त्वेन परमार्थेज दीक्षा, अन्यः क्रियाकलापः तदुपचारः = नामस्थापनारूप-मुख्यदीक्षाकर्मणः पूर्वोत्तरभावेनाऽङ्गमात्ररूप इत्यर्थः ॥१२/८॥ - एवं जामन्यासस्य दीक्षानिमित्तत्वं साधितम् । स्थापनादिन्यासस्य तु तत्त्वेऽविप्रतिपत्तिरेवेति नामादितुष्टयन्यासस्य दीक्षात्वात् पृथवफलप्रदर्शनपूर्व तत्रैव यत्नोपदेशमाह -> 'कीर्ती' त्यादि । कीर्त्त्यारोग्यध्रुवपदसम्प्राप्तेः सूचकानि नियमेन । नामादीन्याचार्या वदन्ति तत्तेषु यतितव्यम् ||१२ / ९ ॥ कीर्तिः = श्लाघा. आरोग्यं = जीरुजत्वं, प्राक्तनसहजौत्पत्तिकरोगविरहात्, ध्रुवं = स्थैर्य, भावप्रधाननिर्देशात् । कल्याणकन्दली = प्रशान्ततादिगुणनिष्पत्तेः । मूलग्रन्थे दण्डान्वयस्त्वेवम् -> यत् नामनिमित्तं तत्त्वं तथा तथा च पुरा इह उद्धृतम् । तत्स्थापना तु तत्त्वेन दीक्षा अन्यः तदुपचारः ||१२ / ८ | इयं कारिका दीक्षाद्वात्रिंशिकावृत्त्यादी [ द्वा. द्वा. २८/४] समुद्धृता वर्तते । शान्ततादिजननाभिप्रायेणेति । एतेन दीक्षावसरे मूलनाम एव स्थाप्यते, न तु परिवर्तनं तत्रेति लुम्पकमतं प्रत्याख्यातम्, तद्गुणोद्देशेन क्रियमाणतया नूतननामन्यासस्याऽपि समीचीनत्वात् प्राक् प्रयोजनविशेषेण पित्रादिकृत-कचरादास-गांडालाललाभाई प्रभृतिनाम्ना आहुतस्य साधोः मनोऽस्वास्थ्यादयः परेषाञ्चाऽप्रत्ययादयो दोषाः स्युरिति दिक् । तत्तद्गुणसिद्धिप्रकारमेवादयति तत्तन्नाम्नैव आप्तकृतप्रशान्तादिनाम्नैव तदभिप्रायस्मरणात् प्रशान्ततादिजननप्रयोजनप्रतिसन्धानात् जात्यादिम्पन्नानां तत्तद्गुणानुकूलप्रवृत्त्या तत्तद्गुणसिद्धेः अन्यः करयोजन-वन्दन-कायोत्सर्गादिलक्षणः क्रियाकलापः नामस्थापनारूपमुख्यदीक्षाकर्मणः = अभिधानारोपणात्मकस्य धानस्य दीक्षाकर्मणः पूर्वोत्तरभावेन अङ्गमात्ररूपः, प्रधानस्योपकरणं = अङ्गम् । केचित्तु अन्यार्थत्वमङ्गत्वमित्याहुः । तदीयधानफला जनकत्वे सति तदीयप्रधानफलजनकव्यापारजनकत्वं अङ्गत्वं घटादावतिव्याप्तिवारणाय सत्यन्तमित्यन्ये ॥ १२ / ८ ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् नामादीनि नियमेन कीर्त्यांरोग्यध्रुवपदसम्प्राप्तेः सूचकानि [इति] आचार्या वदन्ति । त् तेषु यतितव्यम् ।।१२ / ९ || इयं कारिका दीक्षाद्वात्रिंशिकावृत्ती [ द्वाद्वा. २८/५] समुद्धृता । नीरुजत्वं प्राक्तनसहजीत्पत्तिकरोगविरहादिति । प्राक्कालीना ये सहजाः = सहोत्पत्तिकाः वत्, औत्पत्तिकाः = अभिनवोत्पन्ना उत्पत्स्यमाना वा रोगाः तेषामभावादिति भावः । ध्रुवं = ध्रुवता = गाथार्थ :- પૂર્વે જિનશાસનમાં તે તે સ્વરૂપે નામનિમિત્તક તત્ત્વ નિર્વાહ કરાયેલ છે. તેથી નામનું આરોપણ એ જ પરમાર્થથી क्षा छे जी अघु तो मुख्य दीक्षानो उपचार छे. [१२ / ८ ] = નામન્યાસ એ જ મુખ્ય દીક્ષા ટીકાર્ય :- તત્ત્વ નામહેતુક છે. અર્થાત્ નામથી પ્રતિપાદ્ય ગુણવત્તા નામનિમિત્તક છે; કારણ કે પ્રશાંતતા વગેરે ગુણો -પન્ન કરવાના અભિપ્રાયથી આપ્ત પુરુષે જેનું પ્રશાંત વગેરે નામ રાખેલ છે તેમાં પ્રશાંતતા વગેરે ગુણો પ્રાપ્ત થાય છે. પ્રશાંત ગેરે તે તે નામથી જ પ્રશાંતતા વગેરે તે તે ગુણોને ઉત્પન્ન કરવાનો આપ્ત પુરુષનો અભિપ્રાય યાદ આવવાથી પ્રશાંતતા વગેરે તે ગુણોને અનુકૂળ એવી પ્રવૃત્તિના કારણે પ્રશાંતતા વગેરે તે તે ગુણોની સિદ્ધિ પ્રાપ્તિ થાય છે. જિનશાસનમાં પૂર્વ ળમાં મુનિઓ દ્વારા તે તે સ્વરૂપે નામનિમિત્તક તત્ત્વનો નિર્વાહ થયેલ છે. માટે નામનું આરોપણ એ જ પરમાર્થથી દીક્ષા (વંદન, હાથ જોડવા, કાઉસગ્ગ, મુંડન વગેરે) અન્ય ક્રિયાઓનો સમૂહ તો નામારોપણસ્વરૂપ મુખ્ય દીક્ષા વિધિમાં આગળછા હોવા સ્વરૂપે કેવળ અંગસ્વરૂપ -ઘટકસ્વરૂપ તેનો ઉપચાર છે. [૧૨/૮] આ રીતે નામનું આરોપણ એ દીક્ષાનું નિમિત્ત છે - એવું ગ્રંથકારશ્રીએ સિદ્ધ કર્યું. સ્થાપના, દ્રવ્ય અને ભાવનું આરોપણ । દીક્ષાનું નિમિત્ત છે. આ વાતમાં તો કોઈ વિવાદ છે જ નહિ. આમ નામ, સ્થાપના, દ્રવ્ય અને ભાવ - આ ચારનો ન્યાસ । જ (સંન્યાસ =) દીક્ષા હોવાથી અલગ-અલગ ફળ બતાવવા પૂર્વક તેમાં જ પ્રયત્ન કરવાનો ઉપદેશ ગ્રંથકારથી આપે છે. नाभाहि न्यासनुं इन Jain Education Intemational = = २८३ 2 ગાથાર્થ :- નામ (= દીક્ષા વખતે નામકરણ) વગેરે નિયમા કીર્તિ, આરોગ્ય, સ્થિરતા અને પદની પ્રાપ્તિના સૂચક હોય - आयार्यो से छे. माटे नामादिमां (नूतन दीक्षितनुं नाम वगेरे शुभ राजवानो) प्रयत्न उवो अर्ध. [१२ / ८ ] मुद्रितप्रती > नामप्रतिपाद्यगुणवत्त्वहेतुकं' इति पाठः । २ मुद्रितप्रती -> तत्स्थापनैव तत्त्वेन - इति त्रुटितः पाठो वर्तने । चिरपूर्वकालीना इति स्थैर्य, Page #89 -------------------------------------------------------------------------- ________________ २८४ द्वादशं षोडशकम् * दीक्षा विषापहारिणी 88 पदं = विशिष्टपुरुषावस्थारूपं आचार्यत्वादि तेषां सम्प्राप्तिः = अप्राप्तिपूर्विका प्राप्तिः, तस्याः सूचकानि = गमकानि नियमेन = अवश्यन्तया नामादीनि = नाम-स्थापना-द्रव्य-भावरूपाणि आचार्याः = पूज्या वदन्ति । तत् = तस्मात् तेषु - जामादिषु यतितव्यं = तदर्थानुकूल्येनाऽत्यादरो विधेयः । अयं भावः अन्वर्थनाम्जो हि कीर्तनमात्रादेव शब्दार्थप्रतीतेर्विदुषां प्राकृतजनस्य च मजःप्रसादात् बहुजनकृतगुणप्रवादरूपा कीर्तिराविर्भवति । तथा' सुधर्मभद्रबाहुप्रभृतीनां स्थापनाऽपि रजोहरण-मुखवस्त्रिकाद्याकाररूपा धार्यमाणा भावगर्भप्रवृत्त्यारोग्यमुपजनयति । द्रव्यमप्याचारादिश्रुतं साधुक्रिया चाऽभ्यस्यमाजा व्रतस्थैर्योपपत्तये भवति । भावोऽपि सम्यग्दर्शनादिरूपः प्रागुततपदावाप्तये सम्पद्यते, भावाचार्यादिपदस्य विशिष्टभावनिमित्तत्वात् । अथवा सर्वाण्येव लामादीनि सामान्येन कीत्यरिग्यमोक्षપ્રાપ્ત: સૂવIfન ll૧૨/3. 'નામનુ તને pતે તીક્ષામાં માગતું ?' ત્યત 3 –– ‘તત્યાદ્રિ | __तत्संस्कारादेषा दीक्षा सम्पद्यते महापुंसः । पापविषापगमात् खलु सम्यगुरुधारणायोगात् ॥१२/१०॥ तेषां = नामादीनां संस्कारात् एषा द्विविधा दीक्षा व्रतरूपा सम्पद्यते महापुंसः = दृढप्रतिज्ञस्य पापमेव विषं तस्यापगमात् खलु = अपगमादेव, 'विषापहारिणी दीक्षा' इति केषाश्चित्प्रसिद्धिमनुरुध्येदमुक्तं. सम्यग् - अवैपरीत्येन રો: = વાવાહિfsqસ્યાડડવાર્યા ઘUL = 3યત્વે, તેને યોગાત્ = સત્વથાત્ I૧ર/૨ || कल्याणकन्दली भावप्रधाननिर्देशात् = निर्देशस्य भावप्रधानत्वात् । शिष्टं स्पष्टम् । एतदनुसारेण दीक्षाद्वात्रिंशिकायामपि -> नाम्नाऽन्वर्थेन कीर्तिः स्यात्, स्थापनाऽऽरोग्यकारिणी । द्रव्येण च व्रतस्थैर्य, भावः सत्पददीपनः ॥५॥ ८- इत्युक्तम् ॥१२/९।। मूलग्रन्थे दण्डान्वयस्त्वेवम् -> तत्संस्कारात् सम्यग् गुरुधारणायोगात् पापविषापगमात् खलु महापुंसः एषा दीक्षा सम्पद्यते ટીકાર્ચ :- (૧) કીર્તિ = શ્લાઘા-પ્રશંસા, (૨) પૂર્વકાલીન-સમકાલીન ઔત્પત્તિક રોગના અભાવથી આરોગ્ય, (૩) મૂળમાં ધ્રુવ શબ્દ છે. પરંતુ તેનો નિર્દેશ ભાવપ્રધાન હોવાથી ધુવ = ધ્રુવતા = સ્થિરતા, (૪) પદ = વિશિષ્ટ એવી પુરુષની અવસ્થાસ્વરૂપ આચાર્યપણું = આચાર્યપદ વગેરે. • પૂર્વે જેની પ્રાપ્તિ નથી થયેલ એવી આ ચારેય ચીજની પ્રાપ્તિનું નામ, સ્થાપના, દ્રવ્ય અને ભાવ - આ ચાર (યથાક્રમ = કમિક રીતે) અવશ્ય સૂચન કરે છે - આવું પૂજ્ય આચાર્ય ભગવંતો જણાવે છે. માટે નામાદિને વિશે પ્રયત્ન કરવો જોઈએ. (અર્થાત નૂતન દીક્ષિતનું નામ વગેરે શુભ રાખવાનો ગુરુએ પ્રયત્ન કરવો. તથા અભિનવ દીક્ષિતે ગુણસૂચક એવા પોતાના નામના અર્થને અનુકૂળ બનાય તે રીતે અત્યંત આદર = પ્રયત્ન કરવો જોઈએ.) આશય એ છે કે જેનું નામ સાન્વર્થ = સાર્થક = વિશિષ્ટગુણસૂચક હોય તેને કેવળ બોલવાથી જ શબ્દાર્થનું ભાન થવાના લીધે વિદ્વાનો અને સામાન્ય માણસોના મન પ્રસન્ન થાય છે. તેથી તેની કીર્તિ પ્રગટ થાય છે. અર્થાત્ અનેક લોકો તેના ગુણોને પ્રકૃષ્ટ રીતે બોલે છે. જેમ કે સુધર્મસ્વામી, ભદ્રબાહુસ્વામી વગેરે મહાપુરુષોની જિનશાસનમાં યશ-કીર્તિ ફેલાઈ. ઓઘો, મુહપત્તિ વગેરે સ્વરૂપ ધારણ કરાતી સ્થાપના દીક્ષા પણ ભાવગર્ભિત પ્રવૃત્તિ દ્વારા આરોગ્યને ઉત્પન્ન કરે છે. દ્રવ્ય અર્થાત્ આચારાંગ વગેરે શ્રુત તથા અભ્યાસ કરાતી સાધુક્રિયા પણ વ્રતની સ્થિરતા સંગત કરવા માટે થાય છે. સમ્યગ્દર્શનાદિસ્વરૂપ ભાવ પણ પૂર્વોક્ત આચાર્યાદિ પદની પ્રાપ્તિ માટે ભાગ ભજવે છે. ભાવઆચાર્ય વગેરે પદ વિશિષ્ટભાવનિમિત્તક છે. અથવા નામ વગેરે બધા જ = પ્રત્યેક સામાન્યથી કીર્તિ આરોગ્ય અને મોક્ષની (= ધ્રુવપદની) પ્રાપ્તિના સૂચક છે. [૧૨ /૯] “નામકરણ વગેરેના વિશે પ્રયત્ન કર્યો છતે દીક્ષામાં શું આવ્યું ? (દીક્ષા સાથે તેને શું લાગે-વળગે ?)' આ શંકાને સમાધાન માટે ગ્રંથકારશ્રી કહે છે કે – ગાચાર્ય :- નામાદિના સંસ્કાર થવાથી સારી રીતે ગુરુને આધીન થવાના લીધે પાપરૂપી ઝેર નીકળી જવાથી મહાપુરુષને દીક્ષા સંપન્ન થાય છે. [૧૨/૧૦]. ઢીકાર્ય :- નામ, સ્થાપના વગેરેના (આરોપજન્ય) સંસ્કારથી દેશવિરતિ અને સર્વવિરતિ - એમ બન્ને વૃતાત્મક દીક્ષા | દૃઢપ્રતિજ્ઞાવાળા મહાપુરુષને સિદ્ધ થાય છે, કારણ કે તેનાથી પાપસ્વરૂપ ઝેર દૂર થાય છે જ. “દીક્ષા વિષાપહારિણી = ઝેર દૂર કરનાર છે' આવી કેટલાક મહર્ષિઓની પ્રસિદ્ધ ઉકિતને અનુસરીને આ જણાવેલ છે. (ઝેર દૂર થવાનું કારણ એ છે કે દીક્ષિત વ્યક્તિ) પાપસ્વરૂપ ઝેરવાળા સાપને માટે ગાડિક સમાન આચાર્યને આધીન છે. [૧૨/૧૦] વિશેષાર્થ :- વિધિપૂર્વક નામ, સ્થાપના, દ્રવ્ય, ભાવ-આ ચારનું આરોપણ કરવાથી દઢપ્રતિજ્ઞાવાળી વ્યક્તિમાં ‘હું દીક્ષિત થયો છું, હવે મારે હિંસા, જૂઠ, ચોરી વગેરે પાપ કરાય નહિ. જિનાજ્ઞા-ગુરઆજ્ઞા અનુસારે જ મારે જીવન જીવવાનું હોય....” | ઇત્યાદિ સંસ્કાર ઉત્પન્ન થાય છે. તેના કારણે તેને ભાવ દીક્ષા = મુખ્ય દીક્ષા સંપ્રાપ્ત થાય છે; કારણ કે તથાવિધ શુભ સંસ્કારના ૨. મુદ્રિતપ્રતો દ.ગત ર ‘પથા' શુદ્ધ: 8: | Page #90 -------------------------------------------------------------------------- ________________ * क्षमाप्रधानाः साधवः ॐ |'दीक्षासम्पत्ती किं स्यात् ?' इत्याह -> 'सम्पन्नायामित्यादि । सम्पन्नायाश्चास्यां लिङ्गं व्यावर्णयन्ति समयविदः । धमैकनिष्ठतैव हि शेषत्यागेन विधिपूर्वकम् ॥१२/११॥ सम्पन्नायाच = सआतायाञ्च, अस्यां दीक्षायां लिङ्ग = लक्षणं व्यावर्णयन्ति = कथयन्ति समयविदः = | | सिद्धान्तज्ञा एतदिति शेषः, एतक्रियेत्यप्यध्याहार्य, धमैकनिष्ठतैव हि = धर्ममात्रप्रतिबद्धतैव हि, शेषस्य = अनुपादेयस्य त्यागेज विधिपूर्व - शास्त्रजीत्या ॥१२/१|| अस्यामेव सर्वविरतिदीक्षायां क्षान्त्यादियोजनामाह -> 'वचने त्यादि, 'आकिञ्चन्यमित्यादि । वचनक्षान्तिरिहादौ धर्मक्षान्त्यादिसाधनं भवति । शुद्धश्च तपो नियमाद्यमश्च सत्यञ्च शौचञ्च ॥१२/१२॥ आकिञ्चन्यं मुख्यं ब्रह्माऽपि परं सदागमविशुद्धम् । सर्व शुक्लमिदं खलु नियमात्संवत्सरादूर्ध्वम् ॥१२/१३॥ वचनक्षान्तिः = आगमक्षान्तिः इह = दीक्षायां आदौ = प्रथम, धर्मक्षान्तेः आदिसाधनं = प्रधानकारणं भवति । इदमुपलक्षणं. तेजाऽस्यामादौ वचनमार्दवादिकमपि धर्ममार्दवादिकारणं भवतीति द्रष्टव्यम् । शुद्धय - अक्लिष्टच कल्याणकन्दली ॥१२/१०॥ योगदीपिकोत्तानार्थेति न तन्यते ॥१२/१०॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> अस्याञ्च सम्पन्नायां 'शेषत्यागेन विधिपूर्वकं हि धर्मैकनिष्ठतैव' लिङ्गं समयविदः व्यावर्णयन्ति ॥१२/११॥ धर्ममात्रप्रतिबद्धतैवेति । धर्मलक्षणं तु पञ्चाशके -> धम्मो पुण एयस्सिह संमाणुट्ठाणपालणारूवो । विहिपडिसेहजयं तं आणासारं मुणेयव्वं ।। - [११/८] इत्युक्तम् ॥१२/१२॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> इह आदी धर्मक्षान्त्यादिसाधनं वचनक्षान्तिः भवति । शुद्धश्च तपः नियमात् यमश्च | सत्यश्च शौचञ्च ॥१२/१२॥ मुख्यं आकिञ्चन्यं, ब्रह्म अपि सदागमविशुद्धं परम् । इदं सर्वं खलु संवत्सरात् ऊर्ध्वं नियमात् शुक्लम् ।।१२/१३॥ त्रयोदशी कारिका अध्यात्मोपनिषट्टीकायां (२/१४) श्रीभद्रङ्करसूरिभिः समुद्धृता । तदुक्तं यतिधर्मविंशिकायामपि -> तम्हा नियमेणं चिय जइणो सञ्चासवा नियत्तस्स । पढममिह वयणखंती पच्छा पुण धम्मखंतित्ति ||७|| - इति । वचनमार्दवादिकमपीति । तदुक्तं यतिधर्मविंशिकायां -> एमेवऽद्दव-मज्जव-मुत्तीओ हुंति पंचभेयाओ। पुञ्चोइयनाएणं जइणो इत्थंपि चरमदुगं ॥११॥ <- इति ।। प्राधान्यात् क्षमाया मूले ग्रहणम्, तदुक्तं विष्णुपुराणेऽपि -> क्षमासारा हि साधवः -- [१/१/२०] इति । લીધે પોતે ગુરુને સમર્પિત રહે છે. ગુરુવચનાનુસાર જીવન જીવે છે. તેથી પાપરુચિ-પાપક્રિયા-પાપકર્મ નાશ પામે છે. જેમ કોઈને ઝેર ચડ્યું હોય તે વ્યક્તિ મંત્ર દ્વારા ઝેર ઉતારનાર ગાડિક માંત્રિક પુરુષને સમર્પિત થાય તો તેનું ઝેર ઉતરી જાય છે. તેમ પાપસ્વરૂપ ઝેરને ઉતારવા માટે ગુરુ એ ગારુડિકતુલ્ય છે. માટે ઉપર જે વાત કરી તે ઘટી શકે તેવી જ છે. [૧૨/૧૦] દીક્ષા સંપ્રાપ્ત થયે છતે શું થાય ? આ વાતને જણાવતા ગ્રંથકારથી કહે છે કે ગાથાર્થ :- આ દીક્ષા સંપ્રાપ્ત થયે છતે તેનું લક્ષણ “બીજું બધું છોડીને વિધિપૂર્વક ધર્મમાત્રમાં જ નિકા' પ્રાપ્ત થાય छ - मेम सागमा ५२५ो पाव छ. [१२/१५] नावटीक्षान क्षel ટીકાર્ય :- દીક્ષા સંપન્ન થયે છતે જૈનસિદ્ધાન્તવેત્તા પુરુષો તેનું લક્ષણ આ ક્રિયા કહે છે કે - જેનું ગ્રહણ કરવા યોગ્ય नयी तेनो त्याग रीने शास्त्रीय विधियी धर्ममात्रमा प्रतिmal = नि४. मूग आयामां 'एतत्' ५६नो अध्याबा२ १२वो. 'एतत्' ना विशेष्य तरी 'क्रिया' ॥ ५.नो ५ अध्याडार ४२वो. (नि४ - प्रतिसत मे लिय छे.) [१२/११] આ સર્વવિરતિ દીક્ષામાં જ ક્ષમા વગેરેની યોજનાને ગ્રંથકારશ્રી (બે ગાથા વડે) બતાવે છે કે - ગાથાર્થ :- દીક્ષામાં સૌ પ્રથમ ધર્મક્ષમાનું પ્રધાન કારણ એવી વચનક્ષમા પ્રાપ્ત થાય છે. તથા નિયમાં શુદ્ધ તપ, સંયમ, સત્ય, શૌચ, મુખ્ય અકિંચનતા, બ્રહ્મચર્ય પણ પ્રધાન હોય છે. આ સુંદર એવા આગમથી વિશુદ્ધ હોય છે. આ બધું જ એક वर्ष पछी नियमा शुस = निरतियार अने छे. [१२/१२-13] | ઝ એક વર્ષના દીક્ષા-પર્યા પછી ઘર્મ નિરતિચાર બને ? ટીકાર્ચ :- સર્વવિરતિસ્વરૂપ દીક્ષામાં ધર્મક્ષમાનું પ્રધાન કારણ એવી વચનક્ષમાં સર્વપ્રથમ પ્રાપ્ત થાય છે. આ ઉપલક્ષણ १. मुद्रितप्रती -> बननमार्दवादिकारणं भवतीति <- एवमशुद्ध त्रुटितः पाठः । Page #91 -------------------------------------------------------------------------- ________________ २८६ द्वादशं षोडशकम् तपः-संयम-सत्य-शौच-ब्रह्मचर्यादिनिरूपणम् 08 तपो द्वादशभेदं नियमात् = निश्चयेन यमश्च = 'संयमश्च सत्यथ अविसंवादनादिरूपं, शौचश बाह्याभ्यन्तरभेदम् ॥१२/१२|| आकिञ्चन्यं = निष्कियनत्वं बाह्याभ्यन्तरपरिग्रहत्यागरूपं मुख्यं = निरुपचरितं. ब्रह्माऽपि = ब्रह्माऽपि कल्याणकन्दली तपो द्वादशभेदं बाह्याभ्यन्तरभेदात्, तदक्तं दशवकालिकनियुक्तौ ->अणसणमूणोअरिआ वित्तीसंखेवणं रसच्चाओ। काय| किलेसो संलीणया य बज्झो तवो होइ ।।४७|| पायच्छित्तं विणओ वेआवच्चं तहेव सज्झाओ । ज्ञाणं उस्सग्गोऽवि अ अभिंतरओ तवो होइ ।।४८।। - इति । एतच्चाशंसाविप्रमुक्तत्वान्निर्जराफलमवसेयमत्र । तदुक्तं यतिधर्मविशिकायां -> इह-परलोगादणविक्खं जमणसणाइ चित्तणुट्ठाणं । तं सुद्धनिज्जराफलमित्थ तवो होइ नायब्चो ॥९॥ -- इति । विनयद्वात्रिंशिकायामपि -> कुर्यात्तपस्तथाचारं नैहिकामुष्मिकाशयात् । कीर्त्याद्यर्थं च नो किन्तु निष्कामो निर्जराकृते ||२४|| - इत्युक्तम् । संयमश्च सप्तदशविधः -> 'पुढवि- दग- अगणि- "मारुय- 'वणस्मइ- "बि- “ति- “चउ- ‘पणिंदि- अजीवा । | "पेह- १२उप्पेह- पमज्जण- १४परिट्ठवण "मणो- १९वई- "काए || - [द.वै.नि.४६] इति आवश्यकनियुक्ति-[पगा.स.१]] दशवकालिकनियुक्तिवचनात् । प्रकारान्तरेणेन्द्रियकषायनिग्रहादिरूपोऽपि संयमो बोध्यः, यथोक्तं यतिधर्मविंशिकायां > आसबदारनिरोहो जमिंदिय-कसाय-दंडनिग्गहओ। पेहातिजोगकरणं तं सव्वं संजमो नेओ ।। - [वि.वि.११/१०० इति । सत्यञ्चाविसंवादनादिरूपम्, उपलक्षणात् गुरुसूत्रानुज्ञातत्वादिकमप्यत्र बोध्यम् । तदुक्तं यतिधर्मविंशिकायां -> गुरुसुत्ताणुनायं जं हियमियभासणं ससमयम्मि । अपरोवतावमणघं तं सच्चं निच्छियं जइणो ||१|| - इति । शौचं बाह्याभ्यन्तरभेदं द्विविधं भवति जगति, तदुक्तं यतिधर्मविंशिकायां -> आलोयणादिदसविहजलओ पावमलखालणं विहिणा । जं दवसोयजुत्तं तं सोयं जईजणपसत्थं ।।१२।। - इति । जाबालदर्शनोपनिषदि तु -> 'अहं शुद्ध' इति ज्ञानं शौचमाहर्मनीषिणः - [१/२०] इति कथितम् । शाण्डिल्योपनिषदि च -> शौचं नाम द्विविधं बाह्यमान्तरश्चेति । तत्र मृजलाभ्यां बाह्यम् । मनःशुद्धिः आन्तरम् । तदध्यात्मविद्यया लक्ष्यम् - [१/१] इत्युक्तम् । लोभनिग्रहः शौचमित्यन्ये । तदुक्तं तत्त्वार्थसारे अमृतचन्द्रेण -> परिभोगोपभोगत्व-जीवितेन्द्रियभेदतः । चतुर्विधस्य लोभस्य निवृत्तिः शौचमुच्यते ॥१७|| <- इति । भविष्यपुराणे तु -> अभक्ष्यपरिहारश्च संसर्गश्चाप्यनिन्दितः । आचारे च व्यवस्थानं शौचमेतत्प्रकीर्तितम ।। <- [१/२/१६०] इत्येवं व्यवहारप्रधानं शौचलक्षणमाविष्कृतम् । मैत्रेय्युपनिषदि तु -> शौचमिन्द्रियनिग्रहः <- [२/ २] इत्युक्तम् । साधोस्तु प्राधान्येन भावशौचमवगन्तव्यं दोषक्षालनलक्षणम्, मनसो मलिनत्वे गङ्गास्नानादीनामपि शौचानापादकत्वं किं पुनः सामान्यजलस्नानादीनामपि, तदुक्तं जाबालदर्शनोपनिपदि -> चित्तमन्तर्गतं दृष्टं तीर्थस्नानैर्न शुध्यति । शतशोऽपि जलैतं सुराभाण्डमिवाऽशुचि ।। - [५/५४] इति । लिङ्गपुराणेऽपि -> अवगाह्यापि मलिनो ह्यन्तःशौचविवर्जितः ।। शैवला झषका मत्स्याः सत्त्वाः मत्स्योपजीविनः ।। सदाऽवगाह्य सलिले विशुद्धाः किं द्विजोत्तमाः । तस्मादाभ्यन्तरं शौचं सदा कार्य विधानतः ।। <-[८/३४-३५] इत्युक्तम् । दक्षस्मृती अपि -> शौचमाभ्यन्तरं त्यक्त्वा भावशुद्धयात्मकं शुभम् ।। जलादिशौचं यत्रेष्टं मूढविस्मापनं हि तत् ॥ ८ इत्युक्तम् । -> चित्तं समाधिभिः शुद्धं वदनं सत्यभाषणैः । ब्रह्मचर्यादिभिः काय: शुद्धो गङ्गां विनाऽप्यसौ ।। -[ ] इत्यप्यत्र स्मर्तव्यम् । अन्यत्रापि -> सर्वजीवदया शौचं शौचं सत्यप्रभाषणम् । अचौर्यं ब्रह्मचर्यं च शौचं सन्तोष एव च ।। कषायनिग्रहः शौचं शौचमिन्द्रियनिग्रहः । प्रमादवर्जनं शौचं ध्यानं शौचं तथोत्तमम ।। दुष्टयोगजयः शौचं शौचं बरविवेकिता । तपो द्वादशधा चैव शौचमाहर्मनीषिणः ।। - [ ] इत्युक्तम् । यदपि नारदपुराणे --> शौचे यत्नः सदा कार्यः शौचमूलो द्विजः स्मृतः । शौचाचारविहीनस्य समस्तं कर्म निष्फलम् ।। <- [पूर्वभाग, प्रथमपाद, २७/८] इत्युक्तं तदपि भावशौचापेक्षयाऽवगन्तव्यमदष्टम् । एतेन -> अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति । विद्यातपोभ्यां भूतात्मा, बुद्धिानेन शुध्यति ॥[५/१०९] - इति मनुस्मृतिवचनमपि व्याख्यातम्, ध्यानस्येव शुद्धेः चतुर्विधत्वख्यापनपरत्वात्तस्येति । अत्र च सामस्त्येनोपयोगिन्यः श्रीश्रीपालकथागाथा एवं बोध्याः → खंती नाम अकोहत्तं मद्दवं माणवजणं । अज्जवं सरलो भावो मुत्ती निग्गंथया दहा ।।१०८७।। तवो इच्छानिरोहो अ दया जीवाणं पालणं सच्चं वक्कमसावजं | सोयं निम्मलचित्तया ।।१०८८।। बंभमट्टारभेअस्स स्स विवजणं । अकिंचणं न मे किंचि कजं केणवि त्थि तिऽणीहया ।।१०८९।। - इति ॥१२/१२।। છે. તેથી સર્વવિરતિસ્વરૂપ દીક્ષામાં ધર્મમાર્દવ વગેરેનું કારણ એવા વચનમાર્દવ વગેરે પ્રાથમિક દશામાં મળે છે . એમ જાગવું. નિશ્ચયથી બાર પ્રકારનો અક્લિટ એવો તપ અને સંયમ તથા અવિસંવાદઆદિસ્વરૂપ સત્ય તેમ જ બાહ્ય-અત્યંતર બન્ને પ્રકારની શૌચ = પવિત્રતા = શુદ્ધિ પ્રાપ્ત થાય છે. [૧૨/૧૨] અનૌપચારિક એવી બાહ્ય-અત્યંતર પરિગ્રહના ત્યાગ સ્વરૂપ નિષ્ફચનતા |१. ह.प्रती इदं पदं नास्ति । Page #92 -------------------------------------------------------------------------- ________________ 8 तेजोलेश्यावृद्धिप्रकाशनम् * २८७ ब्रह्मचर्यमपि अष्टादशभेदशुद्धं परं - प्रधानं, सदागमः = भगवद्वचनं, तेन विशुद्ध = निर्दोषं, सर्वमिदं दशविधमपि क्षान्त्यादि शुक्लं = निरतिचारं, खलुशब्दो वाक्यालङ्कारे, नियमात् = निश्चयात्. संवत्सरादूवं = वर्षपर्याय कल्याणकन्दली निष्किञ्चनत्वं, तदुक्तं यतिधर्मविंशिकायां -> पक्खीउवमाए जं धम्मोवगहणाइलोभरेगेण । वत्थुस्साऽगहणं खलु तं आकिंचन्नमिह भणियं ।।१३।। इति ।। ___ ब्रह्मचर्यमपि अष्टादशभेदशुद्धं, 'ओरालियं च दिव्वं मण-वइ-काएण करणजोगेणं । अणोमोयणकारवणे करणेणऽट्ठारसाबंभ ॥ [पगा.स.१८ ब्र.१] इति आवश्यकनियुक्तिप्रदर्शिताऽष्टादशाऽब्रह्मत्यागात् । उपलक्षणात् मैथुनसंज्ञाविजयेन इन्द्रियप्रविचारपरित्यागात्मकमपि ब्रह्मचर्यमवगन्तव्यम् । यथोक्तं यतिधर्मविंशिकायां -> मेहणसन्नाविजएण पंचपरियारणापरिच्चाओ। बंभे मणवत्तीए जो सो बंभं सुपरिसुद्धं ॥१४॥ - इति । ईश्वरगीतायाञ्च -> कर्मणा मनसा वाचा सर्वभूतेषु सर्वदा । सर्वत्र मैथुनत्यागं ब्रह्मचर्यं प्रचक्षते ।। - [ ] इत्युक्तम् । अन्यमतेऽष्टविधमैथुननिवृत्तिः ब्रह्मचर्य, तदुक्तं कण्ठरुद्रोपनिषदि -> दर्शनं, स्पर्शनं केलिः कीर्तनं गुह्यभाषणम् । सङ्कल्पोऽध्यवसायश्च क्रियानिर्वृतिरेव च ।। एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः । विपरीतं ब्रह्मचर्यमनुष्ठेयं ममक्षभिः ।। [९/१०] - इति । शाण्डिल्योपनिषदि अपि -> ब्रह्मचर्यं नाम सर्वावस्थास मनोवाकायकर्मभिः सर्वत्र मैथुनत्यागः <- [१/१] इत्युक्तम् । पद्मानन्दिपञ्चविंशतिकायां तु निश्चयनयेन -> आत्मा ब्रह्म विविक्तबोधनिलयो यत्तत्र चर्यं परम् । स्वाङ्गाऽऽसङ्गविवर्जितैकमनसस्तद् ब्रह्मचर्यं मुने ! ॥[ ] <- इत्युक्तम् । अनगारधर्मामृतेऽपि -> या ब्रह्मणि स्वात्मनि शुद्धबुद्धे चर्या परद्रव्यमुचप्रवृत्तिः । तद् ब्रह्मचर्य व्रतसार्वभौमं ये यान्ति ते यान्ति परं प्रमोदम् ।। - [४/६०] इत्युक्तं निश्चयनयाभिप्रायेण । सर्वस्य मैथुनहेयताऽभिमता । इदमेवाऽभिप्रेत्य हठयोगप्रदीपिकायां -> मरणं बिन्दुपातेन जीवनं बिन्दुधारणात् <- [३/८८] इत्युक्तम् । तदुक्तं चाणक्यसूत्रेऽपि -> पुरुषस्य मैथुनं जरा <- [२८४]। -> ब्रह्मचर्यं = उपस्थसंयमः <- इति राजमार्तण्ड-चन्द्रिकाकारादयः [पा.यो.सू.चं.९२] । दशविधमपि क्षान्त्यादि, ‘खंती य मद्दवज्जव मुत्ती तव-संजमे य बोद्धव्वे । सच्चं सोयं आकिंचणं च बंभं च जइ|| धम्मो ।। - [पारिष्ठापनिकानियुक्ति-पश्चात् -३] इति आवश्यकनियुक्तिप्रदर्शितमवधातव्यम् । शुक्लं = निरतिचारं, निश्चयात् वर्षपर्यायव्यतिक्रमे इति । तदुक्तं व्याख्याप्रज्ञप्ती -> जे इमे अज्जत्ताए समणा निग्गंथा एते णं कस्स तेउलेसं वीतिवयति ? गोयमा ! मासपरियाए समणे णिग्गंधे वाणमंतराणं देवाणं तेउलेसं वीइवयइ । एवं दमासपरियाए समणे णिग्गंथे असुरिंदवज्जियाणं भवणवासीणं देवाणं तेउलेसं वीतिवयति । तिमासपरियाए समणे णिग्गंथे असुरकुमारिंदाणं देवाणं तेउलेसं वीतिवयति । चउमासपरियाए समणे णिग्गंथे गहगण-णक्खत्त-तारारूवाणं जोतिसियाणं तेउलेसं वीतिवयति । पंचमासपरियाए समणे णिग्गंथे चंदिम-सूरियाणं जोतिसिंदाणं तेउलेसं वीतिवयति । छम्मासपरियाए समणे णिग्गंथे सोहम्मीसाणाणं देवाणं तेउलेसं वीतिवयति । सत्तमासपरियाए समणे णिग्गंधे सणंकुमार-माहिंदाणं देवाणं तेउलेसं वीतिवयति । अट्ठमासपरियाए समणे णिग्गंथे बंभलोग-लंतगाणं देवाणं तेउलेसं वीतिवयति । णवमासपरियाए समणे णिग्गंथे महासुक्क-सहस्साराणं देवाणं तेउलेसं वीतिवयति । दसमासपरियाए समणे णिग्गंथे आणय-पाणय-आरणाचुयाणं देवाणं तेउलेस्सं वीतिवयति । एकारसमासपरियाए समणे णिग्गंथे गेविजाणं देवाणं तेउलेस्सं वीतिवयति । बारसमासपरियाए अणुत्तरोववातियाणं तेउलेस्सं वीतिवयति । तेण परं सुक्के सुक्काभिजाती भवित्ता सिज्झति <- [व्या.प्र.१४/९/५३९] इति । अत्र च -> तेजोलेश्यां = सुखासिकां, तेजोलेश्या हि प्रशस्तलेश्योपलक्षणं, सा च सुखासिकाहेतुरिति कारणे कार्योपचारात् तेजोलेश्याशब्देन सुखासिका विवक्षितेति - व्याख्यातं श्रीअभयदेवसूरिभिः तद्वृत्तौ । तदुक्तं पञ्चसूत्रेऽपि -> स एवं તથા ૧૮ ભેદથી શુદ્ધ એવું પ્રધાન બ્રહ્મચર્ય પ્રાપ્ત થાય છે. આ ભગવાનના વચનથી (આગમાનુસારી હોવાથી) દોષરહિત હોય છે. આ બધું જ = દશવિધ ક્ષમા વગેરે નિશ્ચયથી ૧ વર્ષનો ચારિત્રપર્યાય પસાર થયે છતે શુક્લ = નિરતિચાર બને છે, કારણ કે ક્રિયાના મલ = દોષ છોડવાના લીધે ૧ વર્ષનો ચારિત્ર પર્યાય પૂર્ણ થયા બાદ ક્ષમા વગેરે દશવિધ યતિધર્મ શુક્લ = નિરતિચાર यवाना स्वमा जे. [१२/13] વિશેષાર્થ :- ક્ષમા, નમ્રતા વગેરે દશવિધ યતિધર્મ પ્રારંભમાં વચનક્ષમા, વચન નમ્રતા વગેરે કક્ષાના હોય છે, જેમાં ક્યારેક સૂક્ષ્મ અતિચાર લાગે છે. ધર્મક્ષમા, ધર્મનમ્રતા વગેરેમાં અતિચાર ન હોવાથી તે નિરતિચાર = શુક્લ કહેવાય છે. વચનક્ષમાં વગેરે ધર્મક્ષમાદિનું મુખ્ય કારણ છે. જેમ જેમ ચારિત્રપર્યાય વધતો જાય તેમ તેમ ધર્મપ્રવૃત્તિમાં-ક્રિયામાં વ્યવહારમાં અતિચાર ઓછા થતાં જાય છે. તે બેલેશ્યાવૃદ્ધિ ચિત્તશુદ્ધિવૃદ્ધિ થતી જાય છે. ૧ વર્ષનો ચારિત્રપર્યાય પૂર્ણ થયે છતે અનુત્તરવિમાનવાસી Jain Education Intemational Page #93 -------------------------------------------------------------------------- ________________ २८८ द्वादशं षोडशकम् * स्वदर्शनानुसारेण ध्यानस्वरूपमीमांसा 888 व्यतिक्रमे क्रियामलत्यागेन तदुत्तरं शुक्लीभवनस्वभावत्वात् ॥१२/१३|| अस्यैव दीक्षावतः प्रागुत्तरकालभाविगुणयोगमाह -> 'ध्याने'त्यादि । ध्यानाध्ययनाभिरतिः प्रथमं पश्चात्त् भवति तन्मयता । सूक्ष्मार्थाऽऽलोचनया संवेगः स्पर्शयोगश्च ॥१२/१४॥ ध्यानं स्थिराध्यवसानरूपं, धयं शुक्लच, यथोक्तं -> एकालम्बनसंस्थस्य सहशप्रत्ययस्य च । प्रत्ययान्तर कल्याणकन्दली पण्णे एवंभावे एवंपरिणामे अप्पडिवडिए वड्डमाणे तेउल्लेसाए वालसमासिएणं परिआएणं अइक्कमइ सब्वदेवतेउल्लेसं एवमाह महामुणी । तओ सुक्के सुक्काभिजाई भवइ । पायं छिण्णकम्माणुबंधे... - [४/६] इत्यादि । अत्र 'तेजोलेश्या = चित्तसुखलाभलक्षणा । अत एवाह - ततः शुक्ल-शुक्लाभिजात्यो भवति । तत्र शुक्लो नामाऽभिन्नवृत्तोऽमत्सरी कृतज्ञः सदारम्भी हितानुबन्ध इति । शुक्लाभिजात्यश्च एतत्प्रधानः प्रायः छिन्नकर्माऽनुबन्ध...' [पृ.१५] इत्यादिकं श्रीहरिभद्रसूरिभिरेव व्याख्यातम् । प्रकृते तादृशशुक्लीभूत-निर्ग्रन्थकर्तृकत्वात् क्षमादिकमपि शुक्लमित्युक्तमिति न विरोध इति भावनीयम् । तदुक्तं पञ्चवस्तुकेऽपि -> भणिअं च परममुणिहिं मासाइवालसप्परियाए । वणमायणुत्तराणं विइवयई तेअलेसं ति ॥२००|| तेण परं से सुक्के सुक्कभिजाई तहा य होऊणं । पच्छा सिज्झइ भयवं पावइ सबुत्तमं ठाणं ॥२०१।। - इति । अत्र -> तेजोलेश्यां = सुखप्रभावलक्षणां; शुक्लः कर्मणा, शुक्लाभिजात्य आशयेन - इति व्याख्यातं मूलकारैरिति ध्येयम् । दीक्षाद्वात्रिंशिकायामपि -> ततो निरतिचारेण धर्मक्षान्त्यादिना किल । सर्वं संवत्सराचं शुक्लमेवोपजायते ।।१०।। - इत्युक्तम् । इदश्चात्रावधेयम्- यावन्तं कालं न मूलोत्तरगुणस्खलना तावानेव कालो निश्चयतः प्रव्रज्यापर्यायः परिगण्यते, -> न तहिं दिवसा पक्खा मासा वरिसा व से गणिज्जति । जे मूलउत्तरगुणअक्खलिया ते गणिजंति ॥४९९।। - इति उपदेशमालावचनात् । अयमेव परैः सिद्धपदेनोच्यते, यथोक्तं ध्यानबिन्दपनिषदि -> ब्रह्मचारी मिताहारी योगी योगपरायणः । अब्दार्ध्वं भवेत्सिद्धो नात्र कार्या विचारणा - ॥ [७२] इति | -> यदपि तन्त्रान्तरे गुणातीतादिपदेनोच्यते तदपि प्रकृते योज्यम्, यथोक्तं भगवद्गीतायां > समसुखदःखः स्वस्थः समलेष्टाश्मकाञ्चनः । तुल्यप्रियाऽप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः । मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः । सर्वारम्भपरित्यागी गुणातीतः स उच्यते ।। - भ.गी.१४/२३/२५ - महाभारत भीष्मपर्व ३८/२३/२५] इति ॥१२/१३॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> प्रथमं ध्यानाध्ययनाभिरतिः; पश्चात्तु तन्मयता भवति । सूक्ष्मालोचनया संवेगः स्पर्शयोगश्च ॥१२/१४॥ तदुक्तं योगबिन्दौ अपि -> शुभैकालम्बनं चित्तं ध्यानमाहूर्मनीषिणः । स्थिरप्रदीपसदृशं, सूक्ष्माऽऽभोगसमन्वितम् ।।३६२।। इति । तदुक्तं सम्बोधप्रकरणे [ध्या.अ.२] ध्यानशतकेऽपि च -> जं थिरमज्झवसाणं तं झाणं' - [गा.२] इति प्राक् [पृ.५८] निरूपितमेव । एतदनुसारेण दर्शनरत्नरत्नाकरेऽपि -> यत् स्थिरमध्यवसानं तद् ध्यानम् - [भाग-२ पृ.३०८] इत्युक्तम् । बृहत्कल्पभाष्येऽपि -> अज्झवसाओ उ दढो झाणं <- [१६४०] इत्युक्तम् । बृहत्कल्पभाष्यवृत्तौ च -> मनःस्थैर्यरूपं तद् [ध्यानम्] <- [उ.१-गा.१६४१-पृ.४८१] इत्युक्तम् । आदिपुराणेऽपि श्रीजिनसेनेन -> स्थिरमध्यवसानं દેવોની તોલેશ્યા કરતાં પણ વધુ વિશુદ્ધ તેજલેશ્યા-ચિત્તશુદ્ધિ-મનપ્રસન્નતાને તે પામે છે. ધર્મક્રિયાના અતિચારો દૂર થાય છે. તેથી ધર્મશ્નમાં, ધર્મનમ્રતા વગેરે પ્રાપ્ત થાય છે. અર્થાત ક્ષમા, નમ્રતા વગેરે શુક્લ = શુદ્ધ = નિર્દોષ = નિરતિચાર બને છે. વચન ક્ષમામાંથી અતિચાર દૂર થાય એટલે તે ક્ષમા નિરતિચાર બનવાના સ્વભાવવાળી હોય છે. જેમ સફેદ વસ્ત્ર મેલું થયું હોય અને સાબુ-પાણી દ્વારા તેના મેલ દૂર કરવામાં આવે તો તે પછીના કાળમાં સફેદ બનવાન વસ્ત્રનો સ્વભાવ છે તેમ આ ઘટના ઘટાવવી. મેલ = અતિચાર-દોષ. ૧ વર્ષનો કાળ એટલા માટે જણાવ્યો છે કે પુનઃપુનઃ અભ્યાસ થવાથી ધર્મક્રિયાગત દોષની અલ્પતામાં વધારો થતો જાય છે. દીર્ઘ કાળ સુધી નિરંતર આદરપૂર્વક આચારપાલન થતાં થતાં દોષનો આવશ્યક સંપૂર્ણ હાસ થવામાં વર્ષપર્યાય રાજમાર્ગે અપેક્ષિત બને છે. એવો શાસ્ત્રકાર પરમર્ષિઓનો આશય જણાય છે. [૧૨/૧૩] આ જ સર્વવિરતિધરના પૂર્વોત્તરકાલભાવી ગુણોની યોજનાને ગ્રંથકારશ્રી નાગાવે છે. ગાથાર્થ :- પહેલાં ધ્યાન-અધ્યયનમાં સતત પ્રવૃત્તિ હોય છે. પછી તન્મયતા થાય છે. તથા સૂક્ષ્મ અર્થવિચારણાથી સંવેગ भने स्पर्शयो प्राप्त थाय छे. [१२/१४] * साधुने बान-ध्यान-संव-२पर्शयोगानी G ध * ટીકાર્ચ :- ધ્યાનશબ્દનો અર્થ છે સ્થિર અધ્યવસાય/અધ્યવસાયની સ્થિરતા. કહ્યું છે કે “એક આલંબનમાં = વિષયમાં રહેલ Page #94 -------------------------------------------------------------------------- ________________ 388 नानातन्त्रानुसारेण ध्यानमीमांसा 88 २८९ निर्मुक्त: प्रवाहो ध्याजमुच्यते ॥ ( ) अध्ययनं = स्वाध्यायपाठ: तयोः अभिरतिः = अनवरतप्रवृत्तिः प्रथमं = आदौ दीक्षासम्पन्नस्य भवति । कल्याणकन्दली यत्तद् ध्यानम् [२१/९] इत्युक्तम् । ध्यानविचारे 'ध्यानं = चिन्ता-भावनापूर्वकः स्थिरोऽध्यवसायः' इत्युक्तम् । योगशास्त्रे श्रीहेमचन्द्रसूरिभिः -> मुहर्त्तान्तर्मन:स्थैर्य ध्यानं छद्मस्थयोगिनां - [४/११५] इत्येवमुक्तम् । कार्तिकेयानुप्रेक्षायामपि -> अंतोमुत्तमेत्तं लीणं वत्थुम्मि माणसं गाणं । झाणं भण्णदि समए <- [४७०] इत्युक्तम् । लीनं = लयं प्राप्त = एकत्वं गतं = एकाग्रताप्राप्तमिति तद्वृत्तौ शुभचन्द्रो व्याचष्टे । आवश्यकनिर्युक्तौ अपि -> अंतोमुत्तकालं चित्तस्सेगग्गया हवइ झाणं <- [१४६३] इत्येवं श्रीभद्रबाहुस्वामिभिः प्रोक्तम् । अध्यात्मतत्त्वालोके न्यायविजयेनाऽपि -> ध्यानं पुनः। स्याद् ध्रुवमामुहूदिकाग्रसम्प्रत्ययलक्षणं तत् <- [६/१९] । तत्त्वार्थटीकायां श्रीसिद्धसेनगणिनाऽपि -> एकाग्रचिन्तानिरोधो ध्यानम् । अग्रं = आलम्बनं एकं च तदग्रञ्च इत्येकाग्रं - एकालम्बनमित्यर्थः । एकस्मिन्नालम्बने चिन्तानिरोधः । चलं चित्तमेव चिन्ता, तन्निरोधस्तस्यैकत्राऽवस्थापनमित्यर्थः <-[९/२७] इत्युक्तम् । तत्त्वार्थसूत्रं तु-> स्थिरसंहननस्यैकाग्रचिन्तानिरोधो ध्यानम् <- [९/२७] इत्येवम् । > विशुद्धञ्च यदेकाग्रं चित्तं तद् ध्यानमुत्तमम् - [८/७२८] इति उपमितिभवप्रपञ्चायां सिद्धर्षिगणी । ध्यानं शुभचित्तैकाग्रतालक्षणं [१/६] इति अष्टकवृत्तिकारः । -> ध्यानं = अन्तर्मुहूत्तकालमात्रमेकाग्रचित्तता - [प्र.८९] इति आचारपदीपे प्रोक्तम् । -> ध्यानं = अन्तर्मुहर्त्तमात्रकालमेकाग्रचित्ताध्यवसायम् | ८- [प्र.२६५] इति आत्मप्रबोधे निरूपितम् । 'ध्यानं = ध्येयविषया एकप्रत्ययसन्ततिः' [१४/८] इति वीतरागस्तोत्रविवरणे प्रभानन्दसूरिः । पातञ्जलयोगसूत्रे -> तत्र प्रत्ययैकतानता ध्यानम् <- [३/२] इत्युक्तमिति तु प्राक् [पृष्ठ ५८] प्रोक्तमेव ।। तत्त्वानुशासने नागसेनाचार्येणापि -> एकाग्रचिन्तनं ध्यानं <- [३८] इत्युक्तम् । टीकाकृतापि अध्यात्मसारे -> स्थिरमध्यवसानं यत्तद्ध्यानं - [१६/१] इत्युक्तम् । योगभेदद्वात्रिंशिकायां च -> उपयोगे विजातीयप्रत्ययाऽव्यवधानभाक् । शुभैकप्रत्ययो ध्यानं सूक्ष्माभोगसमन्वितम् ।। ८-[द्वा.द्वा.१८/११] इति प्रोक्तम् । कूर्मपुराणेऽपि -> देशावस्थितिमालम्ब्य बुद्धेर्या वृत्तिसन्ततिः । वृत्त्यन्तरैरसंस्पृष्टा तद्ध्यानं सूरयो विदुः ।। [११/४०] - इत्युक्तम् । योगसारसङ्ग्रहे विज्ञानभिक्षुणाऽपि -> तत्र देशे ध्येयाकारवृत्तिप्रवाहो वृत्त्यन्तराऽव्यवहितो ध्यानम् <- [अंश २ पृ.४५] इति योगदर्शनानुसारेणोक्तम् । यत्तु 'ध्यानं निर्विषयं मनः' [सां.सू.६/२५] इति साङ्ख्यसूत्रे मैत्रेय्युपनिषदि [२/२] स्कन्दोपनिषदि [१०] च प्रोक्तं तत् निर्विकल्पकध्यानापेक्षया नानाविषयविनिर्मुक्तत्वाऽपेक्षया शुद्धपुरुषस्वरूपातिरिक्ताऽविषयकत्वापेक्षया वा बोध्यम् । 'रागोपहतिर्ध्यानम् [३/३०] इति सांख्यसूत्रं तु कार्यकारणयोरभेदविवक्षयेति व्यक्तं विज्ञानभिक्षुरचिते साङ्ख्यप्रवचनभाष्ये । यदपि ज्ञानार्णवे शुभचन्द्रेण -> एकचिन्तानिरोधो यस्तद् ध्यानं <- [२५/१६-पृ.२५६] इत्युक्तं तदपि एकालम्बनतया प्रत्ययान्तरविमुक्तं सदृशप्रत्ययप्रवाहमेव ध्यानतया द्योतयति । नागसेनाचार्येणापि तत्त्वानुशासने -> एकाग्र-चिन्तारोधो यः परिस्पन्देन वर्जितः । तद् ध्यानं निर्जराहेतुः संवरस्य च कारणम् ।। - २/२४] इत्युक्तं तदपि स्थिरचिन्तनप्रवाहमेव द्योतयति । अत एवं तत्त्वानुशासने एव -> एकाग्रचिन्तनं ध्यानम् -[२/६] इत्युक्तम् । अमृतचन्द्रेणापि तत्त्वप्रदीपिकाभिधानायां प्रवचनसारवृत्ती -> एकाग्रसञ्चेतनलक्षणं ध्यानम् - [२/१०२] इत्युक्तम् । बृहद्रव्यसङ्ग्रहे > अप्पा अप्पम्मि रओ इणमेव परं हवे झाणं - [५६] इत्युक्तं नेमिचन्द्रेण । मण्डलब्राह्मणोपनिषदि तु -> सर्वशरीरेषु चैतन्यैकतानता = ध्यानम् - [१/ १] इत्युक्तम् । त्रिशिखब्राह्मणोपनिषदि तु => 'सोऽहं चिन्मात्रमेवेति चिन्तनं ध्यानमुच्यते <- [३१] इत्युक्तम् । ज्ञानार्णवे -> वदन्ति योगिनो ध्यानं चित्तमेवमनाकुलम् - [४०/१७] इत्यप्यग्रे प्रोक्तम् । > इष्टे ध्येये स्थिरा बुद्भिः या स्यात् सन्तानवर्तिनी । ज्ञानान्तराऽपरामृष्टा सा ध्यातिानमीरिता ।। -[२/४०] इत्यादिलक्षणान्तराणि तत्त्वानुशासनादवगन्तव्यानि । वेदान्तसारकृत् सदानन्दस्तु -> तत्राद्वितीयवस्तुनि विच्छिद्य विच्छिद्यान्तरिन्द्रियवृत्तिप्रवाहो ध्यानम् - [३१-पृ.९२] इत्याह । -> ध्यानं = चिन्ता -[यो.सूत्र १/४८] इति वाचस्पतिमिश्रः तत्त्ववैशारद्यां ज्याचष्टे । योगवार्तिककृतो विज्ञानभिक्षोरप्यत्रैव निर्भरः । तचिन्त्यम् । वस्तुतस्तु ध्यानं न केवलं मानसपरिणामविशेषरूपमेव, कायिकादिभेदेन त्रिविधस्य ध्यानस्याऽभ्युपगमात् । तदुक्तं आवश्यकनिर्युक्तौ -> जिणदिळं झाणं तिविहेऽवि जोगंमि <- [१४६७] । ध्यानञ्च धारणासिद्ध्यनन्तरं परैः प्रतिपाद्यते । धारणाઅને એક સરખા જ્ઞાનનો અન્યજ્ઞાનરહિત જે પ્રવાહ હોય તે ધ્યાન કહેવાય છે.” તે ધ્યાનના પ્રસ્તુતમાં બે ભેદ વિવક્ષિત છે, - ધર્મધ્યાન અને શુક્લધ્યાન. અધ્યયનપદનો અર્થ છે સ્વાધ્યાયનો પાઠ = પારાયણ, દીક્ષાસંપન્ન જીવ પ્રારંભમાં ધ્યાન અને અધ્યયનમાં Page #95 -------------------------------------------------------------------------- ________________ N ATANDARD SOCIA २९० द्वादशं षोडशकम् ॐ द्वादशाङ्गसारः = ध्यानयोगः 8 पश्चात्तु तन्मयता = ध्येयगुणमयत्वं भवति । तथा सूक्ष्माना अर्थानां बन्ध-मोक्षादीनां आलोचनया संवेगः । = मोक्षाभिलाषः स्पर्शज = तत्त्वज्ञान योगः = सम्बन्धश्च भवति ॥१२/१४|| कल्याणकन्दली सिद्धिपरिज्ञानश्च विष्णुपुराणे -> चिन्तयेत्तन्मयो योगी समाधायात्ममानसम् । तावद्यावद् दृढीभूता तत्रैव नृप ! धारणा ॥|| एतदातिष्ठतोऽन्यद्वा स्वेच्छया कर्म कुर्वतः । नापयाति यदा चित्तं सिद्धां मन्येत तां तदा ।। - [६/७/८६/८७] इत्यादिनाउज्वेदितम् । ध्यानसिद्ध्युपाया अपि विष्णुपुराणे -> एतद्रूपप्रत्ययैकाग्यसन्ततिश्चान्यनिःस्पृहा । तद्ध्यानं प्रथमैरङ्गैः षड्भिनिष्पाद्यते नृपः ।।६/७/९१] <- इत्युक्ताः [दृश्यतां-पृ.३३१] । गरुडपुराणे -> तस्यैव ब्रह्मणि प्रोक्तं ध्यानं द्वादशधारणा <- [१/२२७/२४] इत्युक्तम् । द्वादशप्राणायामकालेन धारितचित्तस्य द्वादशधारणाकालावच्छिन्नं चिन्तनं ध्यानमित्यर्थः । मोक्षफलदत्वेन ध्यानमभिमतम, यथोक्तं दशकालिकनियुक्तो अपि -> सज्झाय-संजम-तवे वेआवच्चे अ झाणजोगे अ || जो रमइ, नो रमइ असंजमम्मि सो वचइ सिद्धिं ॥३६६।। - इति । यथोक्तं नारदपुराणेऽपि -> ध्यानात् पापानि नश्यन्ति, ध्यानान्मोक्षं च विन्दति । ध्यानात् प्रसीदति हरिानात् सर्वार्थसाधनम् ।। [पूर्वार्ध-३३/१३९] - इति । ध्यानाद् वेदोदयाङ्कुशो भवति । तदुक्तं निशीथचूर्णी -> थी-पुरिसा झाण-नियमोववासेसु उवउत्ता वेदोदयं धरेंति - नि.भा.३६०२ भाग-३ पृ.२४९] । नियमसारेऽपि -> झाणणिलीणो साह परिचागं कणइ सञ्चदोसाणं - [९३] इत्येवं कुन्दकुन्दस्वामिनोक्तम् । ध्यानानालम्बने तु साधोरवसन्नत्वं -> पुवावरत्तकाले ज्झाणं णो झायति, असुभं झायति | <- [ ] इत्येवं निशीथसूत्रादवसेयम् । अतः संविग्नेन सद्ध्यानयोगाभ्यास आदरणीय एव । -> परमानन्दसम्पन्नं निर्विकारं निरामयम् । ध्यानहीना न पश्यन्ति निजदेहे व्यवस्थितम् ।। - ] इत्यप्यत्रानुसन्धेयम् । अत एव पञ्चसूत्रेऽपि -> झाणज्झयणसंगया <- [१/७] इत्येवं साधुविशेषणमुक्तम् । यथोक्तं उपमितिभवप्रपश्चायां कथायां अपि -> तस्मात् सर्वस्य सारोऽस्य द्वादशाङ्गस्य सुन्दरः । ध्यानयोगः परं शुद्धः स हि साध्यो मुमुक्षुणा ।। - [प्र.८ गा.७२९] इति । वस्तुतस्तु प्रथमं स्वाध्यायपाठो भवति तदनन्तरं स्वाध्याय-भावनाप्रकर्षदशायां ध्यानप्रवृत्तिः, इत्थमेव क्रमोपपत्तेः । तदुक्तं ध्यानशतके -> पुञ्चकयब्भासो भावणाहि झाणस्स जोग्गयमुवेइ । ताओ य नाण-दंसण-चरित्त-वेरग्गनियताओ ।।३०॥ णाणे णिचन्भासो कुणइ मणोधारणं विसद्धिं च । नाणगुणमयियसारो तो झाइ सुनिच्चलमइओ ॥३१।। - इति । → सज्झाएण पसत्थं झाणं - [३३८] इति उपदेशमालावचनेन ध्यानकारणत्वादपि स्वाध्यायस्य प्राथम्यं युक्तम् । अत एवं -> सज्झाय-ज्झाणसंजुते [१८/४] इति क्रम उत्तराध्ययने प्रदर्शितः । निशीथचूर्णावपि -> सज्झाय-झाणनिरएसु ८ - [भा.३-पृ.२४५] इत्युक्तम् । न चैवं प्रकृते 'अध्ययनध्यानाभिरतिः' इत्येवं वक्तव्यं स्यादिति वक्तव्यम्, अल्पाक्षरत्वात् ध्यानस्य पूर्वनिपातः, यद्वाऽभ्यर्हितत्वात्पूर्वनिपातः, यथोक्तं महाभारते -> ज्ञानाद् ध्यानं विशिष्यते - भीष्मपर्व-३६/ १२, गीता-१२/१२] । यद्वा पश्चानुपूर्व्या अपि प्रज्ञापनाक्रमोऽस्तीत्येतत्सूचनार्थं 'ध्यानाध्ययनाभिरतिः' इत्येवमुल्लेखः । तदक्तं निशीथचूर्णी -> समए तिबिहा आणुपुब्बी - पुचाणुपुब्बी, पच्छाणुपुब्बी, अणाणुपुब्बी - [भाग-३ पृ.४०४] । ध्यानसिद्धयेऽध्ययनात् न प्रमदितव्यमिति उपदेशोऽपि प्रदर्शितः, यथोक्तं तैत्तिरीयोपनिषदि -> स्वाध्याय-प्रवचनाभ्यां न प्रमदितव्यम् <- [१/११/१] इति । मनुस्मृतावपि -> स्वाध्याये नित्ययुक्तः स्यात् <- [३/७५] इत्युक्तम् । नृभवादपि सम्यग्ज्ञानस्य दुर्लभत्वं प्रसिद्धमेव, यथोक्तं अग्निपुराणेऽपि -> नरत्वं दुर्लभं लोके, विद्या तत्र सुदुर्लभा <- [३/३३७] इति । पश्चात् तु तन्मयता = ध्येयगुणमयत्वं भवति । ततश्च स तत्स्वरूपमाप्नोति । तदक्तं ज्ञानार्णवे -> अनन्यशरणं साक्षात् तत्संलीनैकमानसः । तत्स्वरूपमवाप्नोति, ध्यानी तन्मयतां गतः ।। - [३९/३२] इति । यथोक्तं भगवद्गीतायां अपि -> देवान भावयताऽनेन ते देवा भावयन्तु वः - [३/११] इति । इत्थमेवोन्मनीभावप्राप्तेः तदुक्तं योगशास्त्रे સતત પ્રવૃત્તિવાળો હોય છે. પછી તો ધ્યેય વસ્તુના ગુણમય બને છે. તથા બંધ-મોક્ષ વગેરે સૂક્ષ્મ પદાર્થોની વિચારણાથી મોક્ષાભિલાષા उत्पन्न थाय छ भने त्यस्पर्शनानो= drianननो संच = साम थाय छे. [१२/१४] વિશેષાર્થ :- વિષયના સંબંધથી એક જ વિષયમાં જે જ્ઞાન રહેતું હોય તેમ જ તે જ્ઞાનમાં તે વિષયના એક સરખા જ આકારનું અવગાહન થતું હોય, તો તેવા જ્ઞાનની જે ધારા હોય છે તે જ ધ્યાન કહેવાય છે. તે જ્ઞાનધારામાં વિષયાન્તરનો સંચાર | હોતો નથી. દા.ત. માત્ર પરમાત્માનો સતત વિચાર ચાલતો હોય ત્યારે તે વિચાર વિષયના સંબંધથી પરમાત્માસ્વરૂપ એક આલંબનમાં રહેલો કહેવાય. પરમાત્માનું વીતરાગરૂપે ધારાવાહી દઢ ભાન થાય ત્યારે વિષયતાસંબંધથી પરમાત્મામાં રહેલ તે જ્ઞાન સદશપ્રત્યય Jain Education Intemational Page #96 -------------------------------------------------------------------------- ________________ 08 ज्ञेयहेयोपादेयगोचरस्पर्शस्वरूपप्रकाशनम् 8 स्पर्शस्य लक्षणं फलातिशयथाह -> 'स्पर्श' इत्यादि । स्पर्शस्तत्तत्त्वाप्तिः संवेदनमात्रमविदितं त्वन्यत् । वन्ध्यमपि स्यादेतत्स्पर्शस्त्वक्षेपतत्फलः ॥१२/१५॥ तस्य = विवक्षितस्य वस्तुनः तत्त्वं = अनारोपितरूपं तस्य आप्तिः = उपलम्भः स्पर्शः, स्पृश्यतेऽनेन वस्तु = कल्याणकन्दली -> बहिरन्तश्च समन्तात् चिन्ताचेष्टापरिच्युतो योगी । तन्मयभावं प्राप्तः कलयति भृशमुन्मनीभावम् ॥ १२/२५] इयमेव || तन्मयता परमात्म-प्रकाशपदेन प्रतिपाद्यते, तदुक्तं तत्त्वानुशासने -> स्वाध्यायाद् ध्यानमध्यास्तां ध्यानात् स्वाध्यायमामनेत् ।। ध्यान-स्वाध्याय-संपत्त्या परमात्मा प्रकाशते ।। - [३/७] इति । यथोक्तं विष्णुपुराणे अपि -> स्वाध्याययोगसम्पत्त्या परमात्मा प्रकाशते <- [६/६/२] । योगः = ध्यानयोगो बोध्यः, अन्यथा ध्येयस्वरूपानाविर्भावात् । इदमेवाऽभिप्रेत्य बृहदारण्यकोपनिषदि अपि -> ब्रह्मैव सन् ब्रह्माऽप्येति «- [४/४/६] इत्युक्तम् । इदश्वावधेयं साधुरेवोत्तमध्यानाधिकारी, सर्व-सावद्यनिवृत्तत्वात् । तदुक्तं अष्टकप्रकरणे -> ऋषीणामुत्तमं ह्येतनिर्दिष्टं परमर्षिभिः । हिंसादोषनिवृत्तानां व्रतशीलविवर्धनम् ।। - [२/७] 'एतत् = ध्यानस्वरूपं भावस्नानम्' । योगबिन्दौ अपि -> चारित्रिणस्तु विज्ञेयः शुद्धयपेक्षो यथोत्तरम् । ध्यानादिरूपो नियमात्, तथा तात्त्विक एव तु ॥३७२|| <- इत्युक्तम् । अध्यात्मतत्त्वालोके न्यायविजयेनाऽपि -> निर्भीतको निश्चलनासिकाग्रदृष्टिः प्रसन्नाननपुण्डरीकः । श्लिष्टौष्ठयुग्मो रदनै रदांश्चाsस्पृशन् सुसंस्थान इतप्रमादः ।। स्पृहाविमुक्तो निजभूघनेऽपि प्रभूतसंवेगसरोनिमग्नः । अमात्रकारुण्यपदं भवश्रीपराङ्मुखो हर्षयितेक्षमाणान् ॥ एवंविधो निष्ठितकर्मयोगः श्रीज्ञानयोगेन समाहितात्मा। ध्याने प्रवेशं कुरुते सुधारकर्माटवीज्वालनदाववह्नौ ॥ [६/९-१०-११] - इति । ज्ञानार्णवे शुभचन्द्रेण -> मुमुक्षुर्जन्मनिर्विण्णः शान्तचित्तो वशी स्थिरः । जिताक्षः संवृतो धीरो ध्याता शास्त्रे प्रशस्यते || - [४/६] इति यदुक्तं तत्र मुमुक्षुत्वेन रूपेण मुनिनिर्देशोऽवगन्तव्यः । तदुक्तं तत्रैवाग्रे -> ध्यानसिद्धिर्मता सूत्रे मुनीनामेव केवलम् <-५/१९ ज्ञाना.) । ध्यानञ्चात्र धर्म्य शुक्लञ्चावसेयम् । ते च तत्त्वार्थादौ चतुर्विधत्वेनोपदर्शिते संक्षेपतः अन्यत्र च दशविधं प्रोक्तं धर्मध्यानम् । तद्यथा - अपायोपायजीवाजीवविपाकविरागभवसंस्थानाज्ञाहेतुविचयानीति व्यक्तं सम्मतितर्कवृत्ति-स्याद्वादकल्पलतादौ [सं.त.३/६७ पृ.७५६-स्या.क.स्त.९] ॥१२/१४॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> स्पर्शः = तत्तत्त्वाप्तिः । अन्यत् तु अविदितं संवेदनमात्रम् । एतत् वन्ध्यमपि स्यात् । स्पर्शस्तु अक्षेपतत्फलः ॥१२/१५॥ तस्य = अनारोपितस्वरूपस्य उपलम्भः = प्रमाणपरिच्छेद्यैः सर्वैः प्रकारैः निश्चयः स्पर्श इति कथ्यते । अयमाशयः ‘घटद्रव्यं स्वरूपेण सत्, पररूपेणाऽसत्, स्वरूपेण पररूपेण च सदसत्, स्वरूप-पररूपोभयापेक्षया त्ववक्तव्यः...' इत्यादिसप्त-भङ्गीप्रकारेण ज्ञेयनिश्चयः तथा देश-काल-पुरुषावस्थोपयोगाद्यपेक्षया हेतु-स्वरूप-फलमुखेन यथावस्थितोत्सर्गापवादवर्ती हेयोपादेयगोचरः सन्निश्चयः प्रकृते स्पर्शपदेनाभिमतः । एतत्कारणं साक्षात् तन्मयत्वं परम्परया च विनय इत्यवगन्तव्यम् । तदक्तं विनयद्वात्रिंशिकायां -> इत्थं समाहिते स्वान्ते विनयस्य फलं भवेत् । स्पर्शाख्यं स हि = એકાકાર-અવગાહી કહેવાય. વચ્ચે વચ્ચે બીજી કોઈ વસ્તુનો વિચાર ન આવે કે પરમાત્માના વીતરાગતા સિવાયના અન્ય અનંત જ્ઞાન-અનંતશક્તિ-દેવેન્દ્રપૂજ્યતા - જગરુત્વ વગેરે ગુણ ધર્મનું ભાન ન થાય એવી વીતરાગરૂપે પરમાત્માના વિચારની જે ધારા ચાલે તે તાત્ત્વિક ધ્યાન કહેવાય. પરમાત્માના અનેક ગુણોનું કે તેમના જીવનની અનેક ઘટનાનું ઊંડાણથી ભાન થાય તો તે પરમાત્માનું ચિંતન કહેવાય, ધ્યાન નહિ. આ ધ્યાન જ્યારે અભ્યાસ દ્વારા આત્મસાત્ થાય ત્યારે પરમાત્માનો જે વીતરાગતા ગુણ છે તેનાથી વ્યાપ્ત = તન્મય = વીતરાગતામય થવા દ્વારા પરમાત્મમય થવાય છે. ધ્યાનની પરિપકવ દશાનો આ અનુભવ છે. અહીં આ વાત ખાસ ધ્યાનમાં રાખવી કે દીક્ષા લીધા પછી પ્રારંભમાં પ્રધાનતયા સ્વાધ્યાયપારાયણમાં સતત પ્રવૃત્તિ થાય છે, કારણ કે મુખ્યતયા સતત ધ્યાનના અધિકારી મોટા ભાગે ઉપરની કક્ષાના યોગીઓ જ હોય છે. એવું સંથકાર આગળ [૧૪/૧૪ By-૩૩] કહેશે. માટે સૂત્ર-અર્થ દ્વારા આગમનો અભ્યાસ થતો હોય તે દિવસોમાં ધર્મધ્યાનમાં ગૌણ પ્રવૃત્તિ સાધુ જરૂર કરે પરંતુ મુખ્યરૂપે નહિ. ૧૨-૧૨ વર્ષ અથવા ગુરુ આજ્ઞા મુજબની સમય મર્યાદામાં સૂત્ર-અર્થનો અભ્યાસ થયા બાદ ગુરુ આજ્ઞા મેળવીને પ્રધાનતયા Bબાનમાં સતત પ્રવૃત્તિ સર્વવિરતિધર કરે. ધ્યાનથી શ્રમિત થાય ત્યારે ફરી સ્વાધ્યાયમાં ઝૂકાવે, તો તોપલબ્ધિ થાય.[૧૨/૧૪] [૧૪ મા શ્લોકમાં જેની વાત કરવામાં આવી હતી તે સ્પર્શના લક્ષાણને અને ફલાતિશય ગ્રંથકારશ્રી જણાવે છે. * २पर्श = तत्वज्ञान * ગાથાર્થ :- વસ્તુના સ્વરૂપનું જ્ઞાન = સ્પર્શ. આનાથી ભિન્ન તો ન જાગેલા જેવું = અનિશ્ચિત માત્ર જ્ઞાન કહેવાય. આ નિષ્ફળ પણ થાય. સ્પર્શ તો વિના વિલંબે પોતાના ફળને આપે છે. [૧૨૧૫] ટીકાર્ય :- વિવક્ષિત વસ્તુનું જે અનારોપિત = વાસ્તવિક સ્વરૂપ હોય તેનો બોધ = યથાર્થ નિશ્ચય સ્પર્શ કહેવાય, કારણ Jain Education Interational Page #97 -------------------------------------------------------------------------- ________________ २९२ द्वादशं षोडशकम् 8 सुसाधुस्वरूपप्रकाशनम् तत्त्वमिति निरुक्तेः । अन्यत्तु अविदितं = कथचिद्वस्तुग्राहित्वेऽपि प्रमाणपरिच्छेद्यसम्पूर्णार्थाऽग्राहित्वेनाऽनिश्चितं | संवेदनमात्रं = तत्त्वपरामर्शशून्यमस्पर्शाख्यं ज्ञानमित्यर्थः । वन्ध्यमपि = विफलमपि स्यात् एतत् = संवेदनमात्रं, | स्पर्शस्तु स्पर्शः पुनः अक्षेपेण = अविलम्बेन तत् स्वकार्य फलं ददाति यः स तथा । अयमनयोः स्पर्शान्यज्ञानयोविशेषः ॥ १२ / १५ ॥ संवेगस्पर्शयोगेन परिणतदीक्षाभावो यत्करोति तदाह - 'व्याधीत्यादि । व्याध्यभिभूतो यद्वन्निर्व्विणस्तेन तत्क्रियां यत्नात् । सम्यक्करोति तद्वद्दीक्षित इह साधुसच्चेष्टाम् ॥ १२ / १६॥ व्याधिना = कुष्ठादिना अभिभूतः = ग्रस्तः 'यद्वत् = यथा निर्विण्णः निर्वेदं ग्राहितः तेन व्याधिना, कल्याणकन्दली (तत्त्वाप्तिर्बोधमात्रं परः पुनः || अक्षेपफलदः स्पर्शः तन्मयीभावतो मतः । यथा सिद्धरसस्पर्शस्ताम्रे सर्वानुवेधतः ॥ ← [ द्वा. द्वा. २९ / २५-२६ ] इति । एतत्सर्वं निश्चयानुगृहीतव्यवहारनयापेक्षयाऽवगन्तव्यम् । शुद्धनिश्चयनयेन तु वस्तुनः = आत्मनः | अनारोपितरूपं देह-वचन-मनः-कर्म-शब्दवाच्यत्वादिसकलोपाधिसम्पर्कशून्यं यत् स्वरूपं तस्य = निरुपाधिकात्मस्वरूपस्य निर्विकल्पानुभवः स्पर्श उच्यते । उपलम्भः = संवेदनमात्रं = मानसिकपरिश्रममात्र अभव्यानामपि न दुर्लभम् । = -> स्पर्शः पुनः अविलम्बेन स्वकार्यं = स्वसाध्यं फलं ददाति यः स तथा । प्रकृते च ध्येयगुणमयत्वोत्तरकालीनस्पर्शयोग्यस्य फलं परमात्मभावप्राप्तिरवगन्तव्या, तदुक्तं योगशास्त्रे श्रीहेमचन्द्रसूरिभिः श्रयते सुवर्णभावं सिद्धरसस्पर्शतो यथा | लोहं । आत्मध्यानादात्मा परमात्मत्वं तथाऽऽप्नोति ॥ <- [१२ / ११] इति । सूक्ष्मार्थाऽऽलोचनोत्तरकालीन - स्पर्शयोगे चैव प्रश्नव्याकरणसूत्रोक्तं -> से संजते विमुत्ते निस्संगे निष्परिग्गहरुई निम्ममे निन्नेहबंधणे सव्वपावविरए, वासीचंदणसमाणकणे, | समतिणमणि-मुत्ता-लेडु-कंचणे, समे य माणावमाणणाए, समियरए, समितरागदोसे, समिए समितीसु, सम्मदिट्ठी, समे य जे सव्वपाणभूतेसु, से हु 'समणे' सुयधारण उज्जुए संजए सुसाहू <- - [२/५/९] इति सुसाधुलक्षणमुपपद्यते ॥ १२ / १५ ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> यद्वत् व्याध्यभिभूतः तेन निर्व्विण्णः तत्क्रियां यत्नात् सम्यक् करोति तद्वद् दीक्षित इह साधुसच्चेष्टाम् ॥१२/१६ ॥ કે ‘જેના દ્વારા વસ્તુતત્ત્વની સ્પર્શના થાય તે સ્પર્શ કહેવાય' આવી સ્પર્શની વ્યુત્પત્તિ છે. આનાથી ભિન્ન બોધ તો કથંચિત્ કોઈક સ્વરૂપે વસ્તુગ્રાહક હોવા છતાં પ્રમાણથી નિશ્ચય કરવા યોગ્ય સંપૂર્ણ અર્થનું ગ્રાહક ન હોવાથી અનિશ્ચિત એવું તે સંવેદનમાત્ર છે. અર્થાત્ તે તત્ત્વનિશ્ચયશૂન્ય અસ્પર્શે નામનું જ્ઞાન છે. સંવેદનમાત્ર = અસ્પર્શ જ્ઞાન નિષ્ફળ પણ થાય. જ્યારે સ્પર્શ = તત્ત્વનિશ્ચય તો વિના વિલંબે પોતાના કાર્યસ્વરૂપ ફળને આપે છે. સ્પર્શ અને અસ્પર્શજ્ઞાનમાં આ વિશેષતા છે. [૧૨/૧૫] વિશેષાર્થ :- જ્ઞેય વસ્તુનો અનેક વિશેષ પ્રાતિસ્તિક ધર્મસ્વરૂપે તથા હેય અને ઉપાદેય વસ્તુનો અધિકારીવિશેષ, દેશ, કાલ, અવસ્થાને આશ્રયીને તેમ જ હેતુ-સ્વરૂપ-ફલની અપેક્ષાએ હેયત્વ કે ઉપાદેયત્વસ્વરૂપે પ્રમાણ દ્વારા નિશ્ચય થાય તેવા તત્ત્વજ્ઞાનને સ્પર્શ કહેવાય, કારણ કે તથાવિધ તત્ત્વજ્ઞાન દ્વારા વસ્તુના વાસ્તવિક સ્વરૂપને સ્પર્શી શકાય છે. ઉપરોક્ત રીતે જે તત્ત્વજ્ઞાન ન થાય પરંતુ યત્કિંચિત્ ધર્મરૂપે વસ્તુનું ભાન થાય તે અસ્પર્શ કહેવાય. જાણ્યા છતાં ન જાણ્યા જેવું. દા.ત. ‘આ ઘડો છે' એવું જ્ઞાન = ઘટત્વપ્રકારક ઘટજ્ઞાન, આના દ્વારા વસ્તુના વાસ્તવિક સ્વરૂપનો નિશ્ચય થતો નથી. જ્યારે ‘આ સ્વદ્રવ્ય-ક્ષેત્ર-કાલ-ભાવની અપેક્ષાએ ઘડો છે, પર વ્યાદિની અપેક્ષાએ ઘડો નથી.' આવું જ્ઞાન વસ્તુના વાસ્તવિક સ્વરૂપનો પ્રમાણથી નિશ્ચય કરાવે છે. તે ते 'घटः सन्' आवो जो = अस्पर्शज्ञान वस्तुना यथार्थ स्वरूपनो निश्रय नधी शवतो. ल्यारे 'घटद्रव्यं (घटत्वेन) स्वरूपेण सत्, पररूपेण असत्, स्वरूपेण पररूपेण च सदसद्, स्वरूप पररूपोभयापेक्षया अवक्तव्यः...' त्याहि सप्तमंत्री रूपे के तत्त्वज्ञान થાય છે તે વસ્તુના વાસ્તવિક સ્વરૂપનો નિશ્ચય કરાવે છે. આ રીતે હેય અને ઉપાદેય વસ્તુના પણ તત્ત્વજ્ઞાન = સ્પર્શ અને અતત્ત્વજ્ઞાન = અસ્પર્શ સંબંધી વિચાર કરવો. સ્પર્શ અને અસ્પર્શ વચ્ચે આ ભેદ = વિશેષતા રહેલ છે. ‘અસ્પર્શ' શબ્દમાં ‘અ’ વર્ણ = नम પર્યુદાસપ્રતિષેધ અર્થમાં છે, પ્રસજ્યપ્રતિષેધ અર્થમાં નહિ. માટે ‘અસ્પર્શ’ શબ્દનો અર્થ થશે સ્પર્શથી ભિન્ન હોતે છતે સ્પર્શસજાતીય, अर्थात् स्पर्श मित्र मेवं ज्ञान, नहि घटपटाहि वायम्वर्गे आ पातनी प्यास राषो. [ १२ / १५ ] સંવેગ અને સ્પર્શના સંબંધથી = લાભથી જેને દીક્ષાનો ભાવ પરિણમ્યો છે તે સાધુ જે કરે છે તેને મૂલકારથી જણાવે છે. માથાર્થ ઃ- રોગથી નિર્વેદ પામેલ રોગગ્રસ્ત માણસ જેમ રોગની ચિકિત્સા આદરથી સારી રીતે કરે છે તેમ પ્રસ્તુતમાં દીક્ષિત થયેલ વ્યક્તિ સાધુની સારી ક્રિયાને કરે છે. [૧૨/૧૬] १. मुद्रितप्रती 'यदा नि....' इति पाठ: । = Page #98 -------------------------------------------------------------------------- ________________ २९३ 888 सम्यक् सच्चेष्टाकरणाभिधानम् तस्य = व्याधेः क्रियां = प्रतिक्रियां यत्नात् = आदरात् करोति सम्यक् = अवैपरीत्येन तद्वत् = तथा दीक्षित इह = प्रक्रमे साधूनां सच्चेष्टां = विनयादिरूपाम् ॥१२/१६|| || इति द्वादशं दीक्षाषोडशकम् ॥ कल्याणकन्दली व्याध्यभिभूत इति केवलं हेतुमुखविशेषणं, तेन = व्याधिना निविण्णः इति फलमुखं हेतुमुखं च द्वारस्थानीयं विशेषणम् । ततश्च व्याध्यभिभवो निर्वेदद्वारेण सम्यक् सचिकित्साजनक इत्यर्थः । तदुक्तं सोपनयं पञ्चसूत्रे -> से जहा नामए केइ महावाहिगहिए अणुहूअतब्वेअणे विण्णाया सरूवेण, निविण्णे तत्तओ । सुविज्जवयणेण सम्मं तमवगच्छिअ जहाविहाणओ पवण्णे सुकिरिअं । निरुद्धजहिच्छाचारे तुच्छपत्थभोई मुच्चमाणे वाहिणा निअत्तमाणवेअणे समुवलब्भारोग्गं पवड्डमाणतब्भावे तल्लाभनिन्बुईए तप्पडिबंधाओ सिराखाराइजोगेऽवि वाहिसमारुग्गविण्णाणेण इट्ठनिप्फत्तीओ अणाकुलभावयाए किरिओवओगेण अपीडिए अवहिए. सुहलेसाए वड्डइ । विजं च बहु मण्णइ । एवं कम्मवाहिगहिए अणुभूअजम्माइवेअणे विण्णाया दुक्खरूवेणं निविण्णे तत्तओ तओ । सुगुरुवयणेण अणुट्ठाणाइणा तमवगच्छिअ पुबुत्तविहाणओ पवने सुकिरिअं पव्वजं निरुद्धपमायायारे, असारसुद्धभोई, मुच्चमाणे कम्मवाहिणा, निअत्तमाणिठ्ठविओगाइवेअणे, समुवलब्भ चरणारुग्गं, पवड्डमाणसुहभावे, तल्लाभनिन्बुईए तप्पडिबंधविसेसओ परीसहोवसग्गभावेऽवि तत्तसंवेअणाओ कुसलासयवुड्डी, थिरासयत्तेण धम्मोवओगाओ सया थिमिए तेउल्लेसाए पवड्डइ । गुरुं च बहु मन्नइ - [पं.सू.४/४-५] । इहलौकिकापेक्षातन्तुविच्छेदाज्ज्ञानक्रियापक्षाभ्यामाराधनाऽऽकाशे साधुविहग ड्डयनमनायासमेव । तदुक्तं उत्तराध्ययनसूत्रे -> इहलोए निप्पिवासस्स नत्थि किंचिवि दुक्करं - [१९/४५] । अन्यत्रापि -> अपवर्गः फलं यस्य, जन्ममृत्य्वादिवर्जितः । परमानन्दरूपश्च दुष्करं तन्त्र चाद्भुतम् ।। - [ ] इत्युक्तम् । सच्चेष्टां विनयादिरूपां = गुरुदेवादिविनय-वैयावृत्त्य-साधर्मिकप्रीत्यादिलक्षणां, अस्याः सम्यग्दीक्षाऽव्यभिचारिलिङ्गत्वात्, यथोक्तं पश्चाशके मूलकारैरेव -> अहिगयगुण-साहम्मियपीई-बोहगुरुभत्तिवुड्डी य । लिंगं अवभिचारी पइदियहं सम्मदिक्खाए । [२/३७] <- इति । चरणगुणस्थितसाधुस्वरूपञ्च पञ्चाशकगाथाप्रदर्शनेन प्राक् [१/७ पृ.१४] प्रवेदितमेव । एवञ्चाऽऽराधयन् दीक्षां भवाष्टकमध्ये नियमेन मुक्तो भवति निखिलकर्मबन्धनेभ्यः, यथोक्तं पञ्चाशके -> आराहगो य जीवो सत्तट्ठभवेहि पावती णियमा । जंमादिदोषविरहा सासयसोखं तु णिव्वाणं || - [७/५०] इति ध्येयम् ॥१२/१६॥ इति मुनियशोविजयविरचितायां कल्याणकन्दल्यां द्वादशषोडशक-योगदीपिकाविवरणम् । ટીકાર્ચ :- કોઢ વગેરે રોગથી ગ્રસ્ત માણસ રોગથી નિર્વેદ = કંટાળો પામે છે. માટે તે જેમ રોગની ચિકિત્સાને, વિપર્યાસ વિના આદરથી કરે છે. તેમ પ્રસ્તુતમાં દીક્ષિત થયેલ વ્યક્તિ [કર્મસ્વરૂપ વ્યાધિથી ગ્રસ્ત હોવાના લીધે કર્મરોગથી કંટાળો પામીને, ગોલમાલ કર્યા વિના આદરથી] વિનયાદિસ્વરૂપ સાધુકિયાને કરે છે. [૧૨/૧૬] વિશેષાર્થ :- દીર્ઘકાલીન કોઢ, ક્ષય વગેરે રોગથી પરાભૂત થયેલ માણસ રોગથી કંટાળીને વૈદ્યદર્શિત દવા સમયસર કાળજીપૂર્વક | લે છે. પરેજી પાળવામાં સાવધ રહે છે. અપવ્યસેવનથી દૂર રહે છે. સતત રોગમુક્તિને ઝંખે છે. નિયમિત દવા લેવામાં, પ્રમાણસર અનુપાનનો ઉપયોગ કરવામાં, અપથ્યવર્જનમાં લાંબા સમય સુધી તે કંટાળ્યા વિના પ્રયત્ન કરે છે. તેમાં ગોલમાલ, ઘાલ-મેલ કરતો નથી. ખરા અર્થમાં કોઢ, ક્ષય વગેરે રોગથી તે કંટાળેલ હોય, રોગમુક્તિની પ્રબળ ઈચ્છા રાખતો હોય તો ઉપરોક્ત બાબત સત્ય ઠરે છે. ફેકચર થયા બાદ ગરમ પીગાળેલા મીણનો સેક લેવાનો, પીડા થવા છતાં ડોક્ટર પ્રદર્શિત કસરત કરવાની દવા લેવાની - આ બધું દિવસો સુધી નિયમિત રીતે કાળજીપૂર્વક કરનારા આરોગ્યલંપટ લોકો વર્તમાનમાં દેખાય જ છે. વધુ પડતી ચરબી-વજનના લીધે હાર્ટએટેક આવવાની માત્ર શક્યતા હોય તો પણ લોકો રોજ વહેલી સવારે ઊઠી કડકડતી ઠંડીના દિવસોમાં |પણ Morning walk વગેરે કરે જ છે ને ! ધનલંપટ માણસ ધનની પ્રાપ્તિ, વૃદ્ધિ, રક્ષા વગેરે માટે કેવી તત્પરતાથી-ઝંખનાથી પ્રયત્ન કરે છે, સામે ચાલીને કષ્ટને સહન કરે છે. બરાબર આ જ રીતે ગુણલંપટ-નિર્જરાલંપટ સાધુ પાર વિનય, વૈયાવચ્ચ, સ્વાધ્યાય, પ્રતિક્રમણ, પડિલેહણ, વિહાર વગેરેને વિધિપૂર્વક નિયમિત રીતે યોગ્ય કાળે આદરસહિત કરે જ, કારણ કે કર્મરૂપી રોગથી તે અત્યંત કંટાળી ગયેલ છે અને સર્વકર્મમુક્તિને તે સતત ઝંખે છે તથા “મુકિતનો ઉપાય શાસ્ત્રોક્ત વિનયાદિનું સેવન છે' આવું તે જાણે પણ છે. બધાના મૂળમાં વૈરાગ્ય-કર્મમુક્તિની પ્રબળ ઈચ્છા છે. તે ન હોય તો જ પ્રતિક્રમણ, પડિલેહણ, विनयाहिम मोटा थाय. [१२/१६] Jain Education Intemational Page #99 -------------------------------------------------------------------------- ________________ २९४ द्वादशं षोडशकम् ૧. ૨. 3. ૪. ૫. (અ) નીચેના કોઈ પણ સાત પ્રશ્નોના સવિસ્તર જવાબ લખો. દીક્ષાની વ્યુત્પત્તિ અને તેના અધિકારીને જણાવો. કેવા અજ્ઞાની દીક્ષાઅધિકારી બને ? દીક્ષાન્યાસ સમજાવો. નામાદિ દીક્ષાથી શેનું સૂચન થાય છે ? ભાવદીક્ષા સંપ્રાપ્ત થવાના લક્ષણ શું છે ? સર્વવિરતિલાભ પછી ૧ વર્ષ બાદ સર્વવિરતિના પૂર્વોત્તરકાલભાવી ગુણો બતાવો. સ્પર્શ યોગને જણાવો. થાય ? સાધુ કેવી રીતે પંચાચાર પાળે ? ધ્યાનયોગ સમજાવો. ૬. ૭. ૮. ૯. ૧૦. (બ) યોગ્ય જોડાણ કરો. (૧) દીક્ષા (૨) વચનક્ષમા (૩) રોગચિકિત્સા (૪) અયોગ્યદીક્ષા (૫) સ્થાપનાદીક્ષા (૬) સ્પર્શયોગ (૭) દીક્ષાનામન્યાસ (૮) નિરનુબંધ (૯) જ્ઞાન (૧૦) અપ્રશસ્ત દીક્ષા (ક) ખાલી જગ્યા યોગ્ય રીતે પૂરો. ૧. ૨. 3. ૪. ૫. ૬. ૭. ૮. ૯. ૧૦. સિંહાવલોકન પર મા ષોડશકનો સ્વાધ્યાય દીક્ષાના કોઈકના મતે દીક્ષા બ્રહ્મચર્યના શૌચના........ ભેદ છે. (૨, ૫, ૧૩) યમ = (A) શીઘ્રમોક્ષદાયી (B) અનિષ્ટફળદાયી. (C) આરોગ્યદાયક (D) નિર્વાણબીજ (E) કીર્તિદાયક (F) સોપક્રમ (G) અસંગક્ષમાકારણ (H) દીક્ષાદાયક (I) સુંદર સાધુચર્યા ઉપમા (૭) વસંતરાજા પ્રકાર છે. (૨, ૩, ૫) છે. (મોક્ષદાયિની, વિષાપહારિણી, પ્રીતિદાયિની) ભેદ છે. (૯, ૧૮, ૨) (નિયમ, ઈન્દ્રિયનિગહ, સંયમ) સૂક્ષ્માર્થવિચારણા દ્વારા ....... મળે છે. (સંવેગ, વિદ્વત્તા, ભાવનાજ્ઞાન) શ્રદ્ધા વગેરે વસ્તુ અજ્ઞાની પાસે હોય તો તે પણ જ્ઞાની છે. (૪, ૫, ૬) વસ્તુ મળે. (૪, ૫, ૬) સાધુને જ્ઞાનાદિ પ્રગટે. (દોષની મંદતા, અભ્યાસ, ચિંતન) થી શ્રદ્ધા વચન માર્દવનું ધર્મમાર્દવ છે. (જ્ઞાપક, કારક, રોચક, કાર્ય, કારણ) નોંધ : આ પ્રશ્નપત્રમાં કોઈએ પેન-પેન્સીલ વગેરેથી કોઈ પણ નિશાની વગેરે ન કરવા ખ્યાલ રાખવો. Page #100 -------------------------------------------------------------------------- ________________ કી ચાલો, બુદ્ધિધેનુની ગોશાળામાં પ્રવેશીએ શe २९५ = = ૮ + 8 = કલ્યાણકંદલીની અનુપ્રેરો) (અ) નીચેના પ્રશ્નોના વિસ્તારથી જવાબ આપો. સાધુના શૌચનું નિરૂપણ કરો. બ્રહ્મચર્યની અલગ-અલગ પાંચ વ્યાખ્યા જણાવો. ધ્યાનની ભિન્ન-ભિન્ન સાત વ્યાખ્યા બતાવો. ધ્યાનના મુખ્ય ૪ ફળ બતાવો. ધ્યાન-અધ્યયનના ક્રમનું પ્રયોજન જણાવો. ધ્યાનસિદ્ધિના ૬ ઉપાયો બતાવો. પ્રવ્યાકરણ મુજબ સુસાધુનું નિરૂપણ કરો. ૮. હેયોપાદેય-ય પદાર્થનો સ્પર્શ દર્શાવો. સાધુની ધર્મચર્યા રોગીના દષ્ટાંતથી સમજાવો. ૧૦. સાધુની તેજલેશ્યાવૃદ્ધિનો કમ દર્શાવો. (બ) નીચેના પ્રશ્નોના સંક્ષેપથી જવાબ આપો. ૧. અનધિકારીની દીક્ષા કેવી હોય ? દીક્ષાઅધિકારીના ૧૬ ગુણ બતાવો. પાપ કોણ ન કરે ? દીક્ષાધિકારીના વિશેષાભૂત ‘અનાભોગ’નું વિશ્લેષણ કરો. સદૂધન્યાય સમજાવો. ભાવદીક્ષાનું કારણ દ્રવ્યદીક્ષા કઈ રીતે બને ? દીક્ષાવિધિ જણાવો. દેશવિરતિ પછી સાર્વવિરતિ બતાવવાનું પ્રયોજન શું ? ૯. લલિતવિસ્તરા મુજબ શ્રાવકધર્મ અને સાધુધર્મને જણાવો. સંયમના ૧૩ ભેદ દર્શાવો. ૧૧. બ્રહ્મચર્યના ૧૮ પ્રકાર બતાવો. ૧૨. મૈથુનના આઠ પ્રકાર બતાવો. ૧૩. સંયમપાલનથી સાધુને પ્રાપ્ત થનાર તેજલેશ્યાની વ્યાખ્યા કરો. ૧૪. નિર્વિચાર મનને ધ્યાન કેવી રીતે કહી શકાય ? ૧૫. પરમાત્મપ્રકાશ શેનાથી થાય ? ૧૬, સફળ દીક્ષાના ચાર ચિહ્ન બતાવો. ૧૭. સાધુચર્યા કોને દુષ્કર ન હોય ? ૧૮. ઉન્મનીભાવની પ્રાપ્તિ કેવી રીતે થાય ? ૧૯, છબસ્થ જીવની મનસ્થિરતા કેટલા સમય સુધી હોય ? ૨૦. ધર્મધ્યાનના ૧૦ ભેદ જણાવો. (ક) ખાલી જગ્યા પૂરો. દીક્ષા = ...... (નામન્યાસ, રજોહરાગગ્રહાગ, લોચ) ૨. વિબગુપુરાણકથન મુજબ સાધુઓ ..... હોય. (ક્ષમાપ્રધાન, મૈત્રીપ્રધાન, વિનયપ્રધાન) ૩. દીક્ષાગ્રહાગ બાદ ૮માં મહિને સાધુ ..... દેવલોકના દેવની તેજલેશ્યાને ઓળંગી જાય. (૫-૬, ૭-૮, ૯-૧૦) રોજ ધ્યાન ન ધરનાર સાધુ ..... છે. (ઓસન્ના, પાસસ્થા, કુશીલ) વિનયનું ફળ ..... છે. (સ્પર્શ, સંવેદન, સત્યશ્રવાણ) આત્મધ્યાન ..... જેવું છે. (સિદ્ધરસ, અમૃત, ઔષધ) Jain Education Intemational Page #101 -------------------------------------------------------------------------- ________________ २९६ त्रयोदश षोडशकम् 8 गुरुबहुमानस्य मोक्षरूपता * प्रयोदशं साधुसच्चेष्टाषोडशकम् 'दीक्षितः साधुः सच्चेष्टां सम्यक्करोती'त्युक्तम् । तामेवोपदर्शयति → 'गुरुविनय' इत्यादि । 'गुरुविनयः 'स्वाध्यायो 'योगाभ्यासः "परार्थकरणञ्च । 'इतिकर्तव्यतया सह विज्ञेया साधुसच्चेष्टा ॥१३/१॥ गुरुविनयादिरूपा पञ्चविधा साधूनां सच्चेष्टा = शोभनबाह्यव्यापाररूपा विज्ञेया ॥१३/१॥ तत्र गुरुविनयस्वरूपमाह -> 'औचित्यादि'त्यादि । __ औचित्याद्गुरुवृत्तिर्बहुमानस्तत्कृतज्ञताचित्तम् । आज्ञायोगस्तत्सत्यकरणता चेति गुरुविनयः ॥१३/२॥ औचित्यात् = 'ऊर्ध्व भूमिकापेक्षया गुरुवृत्तिः = गुरुविषयः, 'स्वजन्यवैयावृत्त्यप्रतियोगित्वसम्बन्धेन गुरुवृत्तिर्वा बहुमानः = आन्तरः प्रीतिविशेषो गुणानुरागात्मा, न तु मोहोदयात् । मोहो हि ससङ्गप्रतिपत्तिरूपः शास्त्रे निवार्यते कल्याणकन्दली मूलग्रन्थे दण्डान्वयस्त्वेवम् -> "गुरुविनयः, स्वाध्यायः, योगाभ्यासः, "परार्थकरणश्च "इतिकर्तव्यतया सह साधुसच्चेष्टा विज्ञेया ॥१३/शा योगदीपिकोत्तानार्थव ॥१३/शा __ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> औचित्यात् गुरुवृत्तिः बहुमानः, तत्कृतज्ञताचित्तं, आज्ञायोगः, तत्सत्यकरणता च इति गुरुविनयः ॥१३/२॥ ___ ऊर्ध्वं = उत्तरकाले भूमिकापेक्षया = स्वभूमिकानुसारेण गुरुवृत्तिः गुरुविषयः = गुरुगोचरः, शक्यार्थप्रदर्शनाय कल्पान्तरमाह - स्वजन्यवैयावृत्त्यप्रतियोगित्वसम्बन्धेन गुरुवृत्तिः वेति । स्वपदेन बहुमानग्रहणं, तजन्यं यत् गुरुसम्बन्धि वैयावृत्त्यं तत्प्रतियोगी गुरुर्भवति । अतः गुरौ बहुमानापेक्षया स्वजन्यवैयावृत्त्यप्रतियोगित्वं वर्तते । यदपेक्षया यत्र यो धर्मो जायते स धर्मः तस्य तत्र वृत्तौ सम्बन्धो भवतीति नियमेन बहुमानः स्वजन्यवैयावृत्त्यप्रतियोगित्वसम्बन्धेन गुरुवृत्तिः भवति । बहुमानः = आन्तरः प्रीतिविशेषः चिन्तामणि-कामधेनु-कामकुम्भादितोऽपि समधिकस्योपादेयत्वपरिणामस्य परिज्ञानेन कृतज्ञतादिपरिकलितो गुणानुरागात्मा, एतादृशबहुमानस्य मोक्षरूपताभिधानात्, कारणे कार्योपचारात्, यधोक्तं पञ्चसूत्रे -> आयओ गुरुबहुमाणो अवंझकारणत्तणेण । अओ परमगुरुसंयोगो । तओ सिद्धि असंसयं । एसेह सुहोदए पगिट्टतयणुबंधे * तिहायिनी દીક્ષિત થયેલ સાધુ સાધુક્રિયાને સુંદર રીતે કરે છે' આવું ૧૨ માં પડશકમાં જણાવ્યું. હવે મૂલકારથી સાધુની સુંદર ક્રિયાને or nावे छे. - गाथार्थ :- [१] सुविन५, [२] स्वाध्याय, [3] योगाभ्यास, [४] ५२४२१२५, [५] ति यता जित साधुनी सुंदया बारावी. [१३/१] ટીપાર્થ :- ગુરુવિનયાદિસ્વરૂપ પાંચ પ્રકારની સાધુઓની સુંદર બાઘક્રિયા સ્વરૂપ સચ્ચેષ્ટા = સર્જિયા જાગવી. હવે ક્રમશઃ पाथेयर्नु स्वरू५ वाशे.] [१३/१] આ પાંચના ઘટક સ્વરૂપ ગુરુવિનયનું સ્વરૂપ મૂલકારશ્રી જગાવે છે. – ગાથાર્થ :- ઔચિત્યથી ગુરૂવિષયક બહુમાન, ગુરુને વિશે કૃતજ્ઞતાભાવ, આજ્ઞા યોગ અને ગુરુઆલાયોગને સાચો = સફળ १२वो - गुरविनय छे. [१3/२] 0 8२ शुरविनय न ટીકાર્ય - [૧] પુરુષની ઊંચી ભૂમિકાની અપેક્ષાએ ઔચિત્ય જાળવીને ગુરૂવિષયક બહુમાન ભાવ એ ગુરુવિનય કહેવાય. મૂળમાં ગુરુવૃત્તિ પદ તેનો ઉપરોકત અર્થ કરવાના બદલે ગુરુમાં રહેનાર = ગુરુનિક એવો અર્થ પણ થઈ શકે. અર્થાત્ ગુરુમાં રહેનાર બહુમાન. બહુમાનને ગુરુમાં રહેવા માટેનો સંબંધ છે સ્વજન્યવૈયાવચ્ચપ્રતિયોગિ7. સ્વ = બહુમાન. [બહુમાન નિષ્ક્રિય નહિ પણ સક્રિય લેવું અહીં અભિમત છે; શુક-લૂખો બહુમાન ભાવ અહીં અભિમત નથી. અર્થાત્ જે બહુમાનથી ગુરુની વૈયાવચ્ચે થાય એવો બહુમાન ભાવ. વૈયાવચ્ચનું કારણ છે બહુમાન. વૈયાવચ્ચ ગુરુસંબંધી છે. અર્થાત વૈયાવચ્ચેના પ્રતિયોગી = સંબંધી १. मुद्रितप्रतौ 'ऊर्श्वभूमिकापेक्षया' इति पाठः । २. मुद्रितप्रती 'स्वजनवैया..' इत्यशुद्धः पाठः । Page #102 -------------------------------------------------------------------------- ________________ * गौतमस्नेहकारणप्रकाशनम् ॐ २९७ गुरुषु गौतमस्नेहप्रतिबन्धन्यायेन, तस्य मोक्षं प्रत्यनुपकारकत्वात् । मोक्षाजुकूलस्य तु गुरुभावप्रतिबन्धस्याऽनिषेधात्, ततः सकलकल्याणसिद्धेः ।१श तथा तेषु = गुरुषु कृतज्ञताचित्तं, यथा -> 'अस्मास्वनुग्रहप्रवृत्तैर्भगवद्भिः स्वखेदमनपेक्ष्य रात्रिन्दिवं महान् प्रयासः शास्त्राध्यापजादौ कृत:' <- इति ।। तथा आज्ञया = गुरुनिर्देशेन योगः = कार्यव्यापकत्वसम्बन्धः, सर्वत्र कार्ये गुर्वाज्ञापुरस्कारित्वमिति यावत् ।३। सत्यञ्च तत्करणञ्च = सत्यकरणं, तस्य कल्याणकन्दली भववाहितेगिच्छी । न इओ सुंदरं परं । उवमा इत्थ न विज्झइ <- [४/६] इति । आयतः = मोक्षः । गौतमस्नेप्रतिबन्धन्यायेनेति । वीरं प्रति गौतमरागस्य केवलज्ञानप्रतिबन्धकत्वात्, केवलानुत्पत्त्या खिन्नं गौतमं प्रति केवलानुत्पादहेतुतया श्रीवीरेण व्याख्याप्रज्ञप्तौ -> गोयमा ! चिरसंसिट्ठोऽसि मे, गोयमा ! चिरसंथुओऽसि मे, गोयमा ! चिरपरिचिओऽसि मे, गोयमा ! चिरजुसिओऽसि मे, गोयमा ! चिराणुगओऽसि मे, गोयमा ! चिराणुवत्तीसि मे... -[१४/७/५२१] इत्युक्तम् । ततश्च स्नेहरागादिरहिततयाऽसङ्गप्रतिपत्तिगुरोः कर्तव्या एकान्तानभिष्वङ्गानुष्ठानस्य श्रेयस्त्वात्, अनेन रूपेण तत्कात्याराधनात् । इदमेवाभिसन्धायापरैरपि -> 'तत्त्वाभिष्वङ्गस्यापि तत्त्वतोऽतत्त्वात्, वस्त्रादिशुद्धिविधौ अञ्जनकल्पत्वात्, धर्मरागादपि मुनिरमुनिः ८- [यो.श.गा.१ वृ.पृ.३०] इत्युच्यते । तदुक्तं दशवैकालिकचूर्णी अपि -> ममत्तभावं न कहिं पि कुज्जा - [२/८] इति । गुरुषु कृतज्ञताचित्तं, शरणत्वबुद्ध्या, यथोक्तं योगशतके -> सरणं गुरू उ इत्थं <-[४८] । ततश्च सानुबन्धविशुद्धगुणवृद्धिः ।। यथोक्तं धर्मरत्नप्रकरणे --> बहुमन्नइ धम्मगुरुं परमुवयारित्ति तत्तबुद्धीए । तत्तो गुणाण वुड्ढी गुणारिहो तेणिह कयण्णू ॥२६॥ ८- इति । प्रणामादित्यङ्ग्यात् गुरुबहुमानात् गुर्वनुग्रहो जायते, यथोक्तं योगशतके -> गुरुदेवयाहि जायइ अणुग्गहो अहिगयस्स तो सिद्धी । एसो य तन्निमित्तो तहाऽऽयभावाओ विण्णेओ ।।६२।। <- इति । अत एव गुरुकुलवासः प्रधानोपदेशः साधूनां, तदुक्तं योगशतक एव -> जइणो उण उवएसो सामायारी जहा सव्वा । गुरुकुलवासो गुरुतंतता य उचियविणयस्स करणं च ।। - [३२/३३] इति । गुरुविनयादिमाहात्म्येन न कदाप्युन्मार्गे प्रवर्तते, तथाविधक्षयोपशमप्रादुर्भावात्, तदुक्तं योगशतके एव -> मग्गेण गच्छंतो सम्मं सत्तीए इठ्ठपुरपहिओ । जह तह गुरुविणयाइसु पयट्टओ एत्थ जोगि ति ॥७।। <- इति । अत एव श्रुतग्रहणोत्तरकालेऽपि नमनशीलस्य मेधावित्वं तत्त्वत उपपद्यते । तदुक्तं उत्तराध्ययने -> नच्चा नमइ मेहावी - [१/ ५] ! आज्ञया = गुरुनिर्देशेन योगः = कार्यव्यापकत्वसम्बन्धः = स्वकार्ये व्यापकत्वसंसर्गः, यत्र यत्र स्वीयकर्तव्यता तत्र तत्र गुरुनिर्देशसम्बद्धत्वं, सर्वत्र कार्ये गुर्वाज्ञापुरस्कारित्वमिति यावत् । यद्वा आज्ञायोगः = भगवदाज्ञायोगः = 'यो मां प्रतिमन्यते स गुरुं' इति जिनाज्ञापुरस्कारित्वमिति यावत्, तदुक्तं पश्चसूत्रे -> गुरुं च बहु मन्नइ । जहोचिअं असंगपडिवत्तीए निसग्गपवित्तिभावेण । एसा गुरुई विआहिआ भावसारा विसेसओ । भगवंतबहमाणेणं 'जो मं पडिमन्नइ से गुरुं' ति तदाणा <-[४/५] । मूलकारकृता तद्व्याख्या चैवं -> गुरुं च बहु मन्यते भाववैद्यकल्पम् । कथं ? इत्याह-यथोचितं = औचित्येन, असङ्गप्रतिपत्त्या = स्नेहरहिततद्भावप्रतिपत्त्या । किमस्या उपन्यासः ? इत्याह निसर्गप्रवृत्तिभावेन = सांसिद्धिकप्रवृत्तित्वेन हेतुना, ગુરુ બને છે. બહુમાનજન્ય વૈયાવચ્ચના પ્રતિયોગી એવા ગુરુમાં બહુમાનજન્યવૈયાવચ્ચપ્રતિયોગિતા ધર્મ રહે છે. જેની અપેક્ષાએ જ્યાં જે ધર્મ ઉત્પન્ન થાય તે ધર્મ તેને ત્યાં રહેવા માટે સંબંધ બને - આ નિયમ અનુસાર બહુમાનની અપેક્ષાએ ગુરુમાં જે સ્વજ વૈયાવચ્ચપ્રતિયોગિવ ધર્મ ઉત્પન્ન થાય છે તે ધર્મ બહુમાનને ગુરુમાં રહેવા માટે સંબંધ બનશે. માટે] બહુમાન સ્વજન્યવૈયાવચ્ચપ્રતિયોગિન્ધસંબંધથી ગુરુમાં રહે છે. બહુમાન = ગુણાનુરાગવરૂપ આંતરિક પ્રીતિવિશેષ, મોહના ઉદયથી જે પ્રીતિ થાય તે અહીં બહુમાનશબ્દના અર્થ તરીકે ન લઈ શકાય; કારણ કે મોહ એ સંગ-આસક્તિયુક્ત પ્રતિપત્તિ = મમત્વ સ્વરૂપ છે. ગુરુને વિશે તેવો મોહ શાસ્ત્રમાં નિષિદ્ધ છે. આનો દાખલો છે ગૌતમસ્વામીજીની પોતાના ગુરુ મહાવીર પ્રત્યેના સ્નેહની પકકડ. મોહોદયજન્ય ગુરુપ્રેમ મોક્ષ પ્રત્યે ઉપકારક નથી, ગુરુ પ્રત્યે આતંરિક લાગણી મોક્ષાનુકૂળ હોય તો તેને શાસ્ત્રમાં નિષેધ નથી; કારણ કે મોક્ષને અનુકૂળ એવી ગુરુપ્રીતિથી બધા જ કલ્યાણની સિદ્ધિ થાય છે. ૨] તથા ગુરુ પ્રત્યે કૃતજ્ઞતાસભર મન, જેમ કે “આપણા ઉપર ઉપકાર કરવામાં પ્રવૃત્ત થયેલ ગુરુ ભગવંતે પોતાના પરિશ્રમથાકને ગણકાર્યા વિના, શાસ્ત્ર ભાગાવવા વગેરેમાં, રાત-દિવસ ઘણી મોટી મહેનત કરી છે' આમ કૃતજ્ઞતાગર્ભિત ભાવ રાખવો એ ગુરુવિનય છે. [૩] તેમ જ ગુરુના નિર્દેશની = આજ્ઞાની સાથે કાર્યવ્યાપકતા જોડવી એ છે આજ્ઞાયોગ. [કાર્યની વ્યાપકતા ગુરુઆજ્ઞાની સાથે જોડવી એનો અર્થ એ થયો કે કાર્યનું વ્યાપક ગુરુ આજ્ઞા બને. તથા કાર્ય એ ગુરુ આજ્ઞાનું વ્યાપ્ય બને-તેમ કરવું. Jain Education Intemational Page #103 -------------------------------------------------------------------------- ________________ २९८ त्रयोदशं षोडशकम् 6 स्वाध्यायस्य परममोक्षाङ्गत्वम् आज्ञायोगस्य सत्यकरणं = तत्सत्यकरणं, तदेव तत्ता, स्वार्थे तल्, आज्ञाफलसम्पादकत्वमिति यावत् |४| एष सर्वोऽपि गुरुविनयः, गुरुप्रीत्यर्थबाह्यव्यापारत्वात् ॥१३ / २॥ स्वाध्यायमाह - 'यत्त्वित्यादि । यत्तु खलु वाचनादेरासेवनमत्र भवति विधिपूर्वम् । धर्मकथान्तं क्रमशः तत्स्वाध्यायो विनिर्दिष्टः ॥१३/३॥ यत्तु यत्पुनः, खलुशब्दो वाक्यालङ्कारे, वाचनादेः = वाचना- प्रश्न- परावर्त्तनादे: आसेवनं = अभिव्याप्त्या मर्यादया वा प्रवचनोक्तया सेवजं = करणं, अत्र = प्रक्रमे भवति = जायते विधिपूर्व विधिमूलं धर्मकथान्तं = धर्मकथाऽवसानं क्रमश: क्रमेण तत् आसेवनं स्वाध्यायो विनिर्दिष्टः = कथितः सुष्ठु = शोभनं आ = = = = = कल्याणकन्दली एषा = असङ्गप्रतिपत्तिः गुर्वी व्याख्याता भगवद्भिः । किमिति ? अत आह- भावसारा = तथौदयिकभावविरहेण विशेषतः असङ्गप्रतिपत्तेः । इहैव युक्त्यन्तरमाह-भगवद्बहुमानेन अचिन्त्यचिन्तामणिकल्पतीर्थकर प्रतिबन्धेन । कथमयं ? इत्याह- 'यो | मां प्रतिमन्यते भावतः स गुरुं' इत्येवं तदाज्ञा = भगवदाज्ञा । इत्थं तत्त्वं व्यवस्थितम् < -> [पं.सू.४/५-पृ.१३/१४] । आज्ञायोगस्य सत्यकरणमिति । तदुक्तं उत्तराध्ययने -> आणाणिद्देसकरे, गुरूणमुववायकारए । इंगियागारसंपन्ने से विणीए त्तित्त || [ १/२] <- इति । तदुक्तं धर्मविन्दौ अपि -> तथा सदाज्ञाकरणमिति - - [ ५/५] । तत्रैव दीक्षाया निष्ठत्वात् यथोक्तं बृहदारण्यकोपनिषदि कस्मिन्नु दीक्षा प्रतिष्ठिता ? सत्ये <- [३/९/२३] | महाभारतेऽपि अहिंसा परमो धर्मः स च सत्ये प्रतिष्ठितः । सत्ये कृत्वा प्रतिष्ठां तु प्रवर्तन्ते प्रवृत्तयः ॥ <- [ वनपर्व - २०७ / ७४] | | इति प्रोक्तम् । उपलक्षणात् गुरुणा सह हित- मितापरुषभाषित्वादिकमप्यत्र गुरुविनयरूपेणावगन्तव्यम्, तदुक्तं दशवेकालिकनिर्युक्तौ -> हिअ-मिअ-अफरुसवाई अणुविइभासि बाइओ विणीओ - [३३३] इति । गुरुपारतन्त्र्यफलमाहात्म्यादिकं तु प्रागुक्तं | [ षो. २ / १० पृ. ४९ ] अत्रानुसन्धेयम् । उत्तराध्ययने • अब्भुट्ठाणं अंजलिकरणं तवासणदायणं । गुरुभत्तिभावसुस्सूआ विणओ | एस वियाहिओ ॥ <- [ ३० / ३२] इत्येवं पञ्चविधो विनय उक्तः । धर्मरत्नकरण्डके श्रीवर्धमानसूरिभि: गुर्वादिषु शुभं | चित्तं विनयो मानसो मतः । हितं मितं प्रियं वाक्यं विनयस्तेषु वाचिकः || २९४ || कायिकश्च यथाशक्ति तत्कार्याणां प्रसाधकः । | सर्वथाऽऽशातनात्यागः सर्वदा नीचवर्तिता ॥ २९५ ॥ - इत्येवं त्रिधा गुरुविनयः प्रदर्शितः || १३ / २ || -> गुरुविनयकरणादेव स्वाध्यायग्रहणयोग्यो भवतीत्यवसरसङ्गतिप्राप्तं स्वाध्यायमाह । मूलग्रन्थे दण्डान्वयस्त्वेवम् खलु विधिपूर्वं वाचनादेः आसेवनं धर्मकथान्तं भवति तत् अत्र स्वाध्यायो विनिर्दिष्टः || १३ / ३ | -> यत्तु = अभिव्याप्त्या मर्यादया वेति । अवधि: मर्यादा, अभिव्याप्तिरपि अभिविध्यपराभिधाना मर्यादाविशेष एव । इयांस्तु | तद्भेदः प्रवृत्तस्य यत्र निरोधः स मर्यादा, मर्यादाभूतमेव यदा क्रियया व्याप्यते तदाऽभिविधिरिति [सि. हे २ / २ / ७०] व्यक्तं सिद्धहेमलघुन्यासे । विधिपूर्वमिति । तत्र श्रवणविधिः प्रागुक्तः [२ / ९+११ / ४] एव । -> धर्मकथावसानं धर्मकथान्तं, तदुक्तं व्याख्याप्रज्ञप्ती से किं तं सज्झाए ? पंचविहे सज्झाए पत्ते, तं जहावायणा, पडिपुच्छणा, परियट्टणा, अणुप्पेहा, " धम्मका । से तं सज्झाए - [श.२५ उ.७ सू. ८०२ ] । उत्तराध्ययनेऽपि -> वायणा पुच्छणा चैव तहा य परियट्टा । अणुप्पेहा धम्मकहा सज्झाओ होइ पंचहा ॥ ← [ ३० / ३४] इत्युक्तम् । અર્થાત્ પોતાના જે જે કાર્ય હોય તે તે કાર્ય ગુરુઆજ્ઞાયુક્ત જ હોય.] મતબલ કે સર્વ કાર્યમાં ગુરુની આજ્ઞાને આગળ કરવી આ ગુરુવિનય છે. [૪] તથા આજ્ઞાયોગને સાચો બનાવવો (= ગુરુનું કહેલું કરવું). મૂળ ગાથામાં રળતા શબ્દને જે તર્ પ્રત્યય લાગેલ છે તે સ્વાર્થમાં છે. અર્થાત્ કરણ એ જ કરણતા (જેમ કે બાળ એ જ બાળક. કે પ્રત્યય બાળ શબ્દને સ્વાર્થમાં છે. મતલબ કે બાળ શબ્દને છેડે લાગેલ ક પ્રત્યય બાળશબ્દના અર્થમાં જ પ્રવૃત્ત થયેલ છે, ભાવ અર્થમાં નહિ. તેમ ત પ્રત્યય = ‘તા’ કરણ શબ્દને છેડે લાગેલ છે તે કરણપદના અર્થમાં જ પ્રવૃત્ત થયેલ છે, ભાવ અર્થમાં નહિ.) મતલબ કે ગુરુ આજ્ઞાનું કાર્ય સંપન્ન કરવું ગુરુઆજ્ઞા પાળવી એ ગુરુઆજ્ઞાસન્યકરણતા છે. આ બધાય પ્રકારો ગુરુવિનયના છે, કારણ કે તે બધાય પ્રકારો ગુરુની પ્રીતિ માટે = ગુરુપ્રસન્નતાના ઉદ્દેશથી થનાર બાહ્ય ક્રિયાસ્વરૂપ છે. [૧૩/૨] = = < E ગ્રંથકારશ્રી [અવસરસંગતિથી પ્રાપ્ત થયેલ] સ્વાધ્યાયને જગાવે છે. ગાથાર્થ :- વિધિપૂર્વક ક્રમશઃ વાચના વગેરેથી માંડીને ધર્મકથા સુધીનું મર્યાદાથી જે સેવન કરાય એ અહીં સ્વાધ્યાય કહેવાયેલ छे. [१3/3] સ્વાધ્યાય પ્રતિપાદન टीडार्थ :- गाथामां खलु शब्द वाम्यनी शोभामा छे. तु यह 'पुनः' पार्थप२४ छे. वायना, पृथ्छना, परावर्तन अने आपिया Page #104 -------------------------------------------------------------------------- ________________ २९९ * पञ्चविधयोगाभ्यासः 88 अभिव्याप्त्या अध्ययनं - स्वाध्यायः, स्वं स्वकीयमध्ययनं वा स्वाध्याय इति व्युत्पत्तेः ॥१३/३|| योगाभ्यासमाह -> 'स्थाने त्यादि । स्थानोर्णाालम्बनतदन्ययोगपरिभावनं सम्यक् । परतत्त्वयोजनमलं योगाभ्यास इति तत्त्वविदः ॥१३/४॥ स्थीयतेऽजेनेति स्थानं = आसजविशेषः कायोत्सर्ग-पर्यङ्कबन्धादिरूपः । उर्णः = शब्दः । अर्थः = तदभिधेयम् ।। आलम्बनं : बाह्यो विषयः प्रतिमादिः । तस्मात् = आलम्बनात् अन्यः = अनालम्बन इति यावत् । तेषां परिभावनं - सर्वतोऽभ्यसनं सम्यक् = समीचीजम् । परं तत्त्वं मोक्षलक्षणं योजयति यत्तत्तथा, एतद योगाभ्यास इति तत्त्वविदो विदन्ति, योगस्य ध्यानरूपस्याभ्यास इति कृत्वा । कल्याणकन्दली शोभनं अभिव्याप्त्या अध्ययनं = स्वाध्याय इति । अत एव तस्य प्रकृष्टतपोधर्मता; यथोक्तं बृहत्कल्पभाष्ये -> नवि अत्थि नवि अ होही सज्झायसमं तवोकम्मं <- [११६९] इति । अनेन तस्य प्रधानं मोक्षाङ्गत्वमावेदितम् । यथोक्तं | अ परमं मोक्खंगं सज्झाओ तेण विन्नेओ || - [ ] इति । अत एव धारणाशक्तिविकलेनाऽपि स्वाध्याय उद्यमः कर्तव्य एव, तदुक्तं पुष्पमालायां -> मेहा हज्ज न हज्ज व लोए जीवाण कम्मवसगाणं | उज्जोओ पुण तह विह, नाणंमि सया न मोतब्यो ।। जइवि ह दिवसेण पयं, धरेइ पक्खेण वा सिलोगळ् । उन्झोयं मा मुंचसु, जइ इच्छसि सिक्खिउं नाणं ।। -[२८/२९] इति । ज्ञानप्राप्तिपुरुषार्थस्येहाऽमुत्र ज्ञानावरणक्षयोपशमादेरवन्ध्यकारणत्वात्, -> 'सज्झाएणं णाणावरणिजं कम्मं खवेइ' -२०/२९] इति उत्तराध्ययनसूत्रवचनात् । इदमेवाभिप्रेत्यान्यत्रापि -> थेवो थेवो वि वरं कायन्वो नाणसंगहो निचं । सरियाओ किं न पेच्छह बिंदुहिं समुद्दभूयाओ ?|| [ ] इत्युक्तम् । -> ज्ञानधनानां हि साधूनां किमन्यद् वित्तं स्यात् ५-[१/१४] इति व्यक्तं सूत्रकृताङ्गचूर्णी । -> स्वाध्यायादिष्टदेवतासंप्रयोगः - [२/४४] इति योगसूत्रकारः । स्वाध्यायविरहे प्रव्रज्या नास्ति, तदुक्तं व्यवहारसूत्रभाष्ये -> नाणं असंतंमि चरितं पि न विजए - [७/२/१७] इति भावनीयं तत्त्वमेतत् ॥१३/३॥ मूलग्रन्थे दण्डान्वयस्त्वेवम -> सम्यक स्थानोलिम्बनतदन्ययोगपरिभावनं अलं परतत्त्वयोजनं योगाभ्यास इति तत्त्वविदः ॥१३/४॥ इयश्च कारिका योगविंशिकावृत्त्यादी गा.२ ७.प्र.४] समुद्भूता वर्तते । [१] कायोत्सर्ग-पर्यङ्कबन्धादिरूपो वक्ष्यमाणस्वरूपः [१४/१५ पृ.३३२] । [२] उर्णः = शब्दः, स च क्रियादावुच्चार्यमाणसूत्रवर्णलक्षणो बोध्यः । [३] अर्थः = तदभिधेयं = शब्दवाच्यं शब्दप्रतिपाद्यगोचरव्यवसाय इति यावत् । [४] आलम्बनं = बाह्यो विषयः प्रतिमादिः बाह्यप्रतिमादिविषयध्यानमिति भावः । [५] अनालम्बनः = रूपिद्रव्यात्मकालम्बनरहितो निर्विकल्पकचिन्मात्रसमाधिस्वरूप इति यावत् । अत्राऽऽद्यद्वयं कर्मयोगः शेषत्रितयञ्च ज्ञानयोगः, तदुक्तं योगविंशिकायां -> ठाणुन्नत्थालंबणरहिओ तंतम्मि पंचहा एसो । दुगमित्थ कम्मजोगो तहा तियं नाणजोगो उ ।।२।। - इति । निश्चयेनैतदधिकारिता श्राद्ध-साध्वोः ज्ञेया, व्यवहारतस्तु देश-सर्वचारित्रव्यतिरिक्तस्याऽपुनर्बन्धकादेरप्यधिकारिता, निश्चयस्तु अपुनर्बन्धकार्योगबीजमेवेच्छति । तदक्तं योगविंशिकायां -> देसे सव्वे य तहा नियमेणेसो चरित्तिणो होइ । इयरस्स बीयमेत्तं इत्त चिय અનુપ્રથા તથા ધર્મકથાપર્યન્તનું અભિવ્યાપ્તિથી કે શાસ્ત્રોકત મર્યાદાથી પ્રસ્તુતમાં વિધિપૂર્વક ક્રમસર જે સેવન થાય તે સ્વાધ્યાય કહેવાયેલ छ. सु + आ + अध्यायः = स्वाध्यायः । सु = सुं६२, आ = अभिव्यतिथी असताथी - ममताथी] में अध्ययन था ते स्वाध्याय કહેવાય, કારણ કે ‘પોતાનું અધ્યયન કે સંબંધી અધ્યયન = સ્વાધ્યાય' આવી સ્વાધ્યાયપદની વ્યુત્પત્તિ છે. [૧૩/૩] ગ્રંથકારશ્રી યોગાભ્યાસને કહે છે. ગાચાર્ય :- સ્થાન, વર્ણ, અર્થ, આલંબન અને અનાલંબન યોગને ચારે બાજુથી સુંદર રીતે અભ્યાસ કરવો. કારણ કે પર તત્ત્વને અત્યંત જોડે એ યોગાભ્યાસ છે - એમ તત્ત્વવેત્તાઓ કહે છે. [૧૩/૪] यालो, योगाल्यास 80 ઢીકાર્ય :- [૧] જેના દ્વારા ઉભા રહી શકાય કે બેસી શકાય અર્થાત સ્થિર રહી શકાય તે સ્થાન કહેવાય. કાયોત્સર્ગ, પર્યકબંધ વગેરે સ્વરૂપ વિશેષ પ્રકારના આસનો સ્થાન તરીકે જાણવા. [૨] ઉર્ગ = વર્ણ એટલે કે સૂત્રના શબ્દ. [૩] સૂત્રના પદનો વાસ્વાર્થ. [૪] પ્રતિમાદિસ્વરૂપ બાહ્ય વિષય = આલંબન. [૫] આલંબનથી ભિન્ન અર્થાત્ અનાલંબન [પથુદાસપ્રતિષેધ]. આ પાંચેય યોગોનો સર્વ બાજુથી સારી રીતે અભ્યાસ કરવો એ યોગાભ્યાસ કહેવાય, કારણ કે તે મોક્ષસ્વરૂપ પર તત્ત્વને = શ્રેષ્ઠ તત્ત્વને Jain Education Intemational Page #105 -------------------------------------------------------------------------- ________________ ३०० त्रयोदशं षोडशकम् पातञ्जलयोगसूत्रसमीक्षा यदि चित्तवृत्तिनिरोधो योगलक्षणं तदा स्थानादीनां योगाङ्गत्वेऽपि योगत्वोपचारः । यदि च 'मोक्षयोजकव्यापारत्वमात्रं तदा जोपचार इति ध्येयम् ॥१३ / ४ || कल्याणकन्दली | केइ इच्छन्ति ॥ ३ ॥ - इति । योगस्य ध्यानरूपस्य अभ्यास इति । इत्थमेव वक्ष्यमाणानालम्बनध्यानसिद्धेः, तदुक्तम् अभ्यासेन जिताहारोऽभ्यासेनैव | जितासनः । अभ्यासेन जितश्चासौऽभ्यासेनैवानिलत्रुटि: ।। अभ्यासेन स्थिरं चित्तमभ्यासेन जितेन्द्रियः । अभ्यासेन परानन्दोऽभ्यासेनैवात्मदर्शनम् । अभ्यासवर्जितैध्यनैः शास्त्रस्थैः फलमस्ति नो । भवेन्न हि फलैस्तृप्तिः पानीयप्रतिबिम्बितैः ||[ ] - इति । यदि 'योगः चित्तवृत्तिनिरोधो' [पा.यो.सू. १/२] इति पातञ्जलयोगसूत्रात् चित्तवृत्तिनिरोधः चित्तनिष्ठवृत्तिनिरोधत्वं योगलक्षणं तदा ' यम-नियमाssसन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधयोऽष्टावङ्गानि योगस्य' [पा.यो.सू.२/२९] इति | पातञ्जलयोगसूत्रेण स्थानादीनां योगाङ्गत्वेऽपि हेतु-फलभावेन योगत्वोपचारः इति । सुगमार्थकल्पनावृत्तिकृतः श्रीयशोभद्रसूरे: | मतमुक्त्वा साम्प्रतं स्वाभिप्रेतमावेदयति - यदि च मोक्षयोजकव्यापारत्वमात्रं ‘मोक्षकारणीभूताऽऽत्मव्यापारत्वं योगत्वं' | इति योगलक्षणं सम्मतं तदा न स्थानादिषु योगत्वस्य उपचारः, शक्यार्थाऽबाधात् । ज्यायानयमेव पक्षः, लक्षणाया जघन्यवृत्तित्वात्, ऋजुगत्या सिध्यतोऽर्थस्य वक्रेण साधनाऽयोगात् । अत्र स्थानादिषु स्थानोर्णलक्षणं द्वयं कर्मयोग एव, स्थानस्य साक्षात् | ऊर्णस्याऽप्युच्चार्यमाणस्यैव ग्रहणादुच्चारणांशे क्रियारूपत्वात् । तथाऽर्थालम्बनानालम्बनलक्षणं त्रितयं ज्ञानयोग एव, अर्थादीनां साक्षाद् ज्ञानरूपत्वादिति । एवं स्थानादिषु प्रत्येकं इच्छा-प्रवृत्ति स्थैर्य सिद्धिभेदान्नानात्वमपि बोध्यम् । व्यवहारतोऽपुनर्बन्धकादयो हि स्थानादियोगस्वामिनः निश्चयनयेन तु चारित्रिण एवेति विवेकः इत्यादिकं व्यक्तं योगविंशिकाटीकायाम् [गा.२/३/ ४] । प्रकृते 'मुक्खेण जोयणाओ जोगो सब्बो वि धम्मवावारो' [यो. विं. १] इति योगविंशिकावचनात् समिति गुप्तिसाधारणं धर्मव्यापारत्वमेव योगत्वमिति मीमांसितवन्तः टीकाकृतः 'योगश्चित्तवृत्तिनिरोध:' [१ / २] इति योगसूत्रटिप्पणे । योगविंशिकावृत्तौ | अपि मोक्षकारणीभूताऽऽत्मव्यापारत्वस्यैव योगलक्षणत्वमावेदितम् [[ । योगशतकवृत्तौ निश्चयत आत्मनि ज्ञानादित्रितयसम्बन्धस्य व्यवहारतस्तु तत्कारणस्य योगत्वमाविष्कृतम् [गा. २] । अग्रे च तत्रैव -> • सर्वत्रोचितानुष्ठानं योगः - इति निष्टङ्कितमिति | [गा. २२] ध्येयम् । अधिकारविंशिकावृत्तौ श्रीसागरानन्दसूरिभिस्तु केचित्तु 'योगश्चित्तवृत्तिनिरोध' इत्याहुः योगलक्षणम् । तन्न चारु, यतोऽत्राश्रीयते को धातुः तैः 'युजिंच् समाधौ' 'युजूंपी योगे' इत्यनयोः ? यतो नैकोऽपि तदीयमनोरथव्रततिवृद्धये प्रभवति । आदौ समाधेर्योगाङ्गत्वेन स्वीकाराद् अङ्गाङ्गिभावो भज्येत । योग - समाध्योरन्यत्र तु धात्वर्थ एव लक्षणविरोधी, | निरोधविरुद्धत्वाद्योगस्य । न चैवं भवति योगारम्भक्रियाया योगत्वं, तदा चित्तवृत्तेरनिरोधात् कायवाङ्गनिरोधयोश्च योगत्वाभावाप्तेरनिष्टतैव । न च निर्विकल्पकसमाधावपि सर्वथा चित्तवृत्तिनिरोधः, तथा सति जडत्वापातात् किन्तु निरोध इव निरोधः । तथा चोपचरितमेव लक्षणं, न तत्त्वतः - [गा. १५] इत्युक्तम् । 'समत्वं योग उच्यते' [म.भा. शां. प. २६ / २८ ] इति महाभारते । -> આત્મા સાથે અત્યંત જોડે છે-એમ તત્ત્વવેત્તાઓ જાણે છે. તે ધ્યાનસ્વરૂપ યોગનો અભ્યાસ હોવાના કારણે આમ જાણવું. જો યોગનું લક્ષણ ‘ચિત્તવૃત્તિનિરોધ' એમ માન્ય કરવામાં આવે તો સ્થાન = આસન વગેરે યોગના અંગ હોવા છતાં તેમાં યોગપણાનો તાદાત્મ્યથી યોગનો ઉપચાર જાણવો. અને જો યોગનું લક્ષણ ‘મોક્ષયોજક વ્યાપારવત્ત્વ' માન્ય કરો તો ઉપચાર કરવો જરૂરી નહિ બને [કારણ કે તેમાં યોગપદનો મુખ્યાર્થ અબાધિત છે.] આ ધ્યાનમાં રાખવું [૧૩/૪] Jain Education Intemational = વિશેષાર્થ :- સ્થાન વગેરે પાંચની યોજના આપણે ચૈત્યવંદનમાં વિચારીએ. [૧] યોગમુદ્રામાં [૨] સૂત્રના પદોમાં ઉપયોગ રાખીને [૩] સૂત્રના પદાર્થોની ધારણા કરીને, [૪] જિનપ્રતિમા વિશે દૃષ્ટિ સ્થિર કરીને અથવા મનમાં જિનપ્રતિમા-આકારનું ભાવન કરતાં ચૈત્યવંદન કરવા દ્વારા અતીન્દ્રિય પરમાત્મતત્ત્વમાં મનને જોડવાથી સ્થાન, વર્ણ, અર્થ, આલંબન અને અનાલંબન આ પાંચેય યોગોનો સર્વતોમુખી સુંદર રીતે અભ્યાસ = પરિભાવન કરવાથી મોક્ષ સાથે આત્માનું જોડાણ થાય છે. ધ્યાનસ્વરૂપ યોગના અભ્યાસસ્વરૂપ હોવાથી પાંચેય યોગોની પરિભાવના યોગાભ્યાસ કહેવાય છે. [A] पातंजलयोगसूत्रमां 'योगः चित्तवृत्तिनिरोधः' आम गावे छे. पतंजलि ऋषिता भते [4] यम, [२] नियम, [3] आसन, [४] प्राणायाम, [4] प्रत्याहार, [६] धागा, [७] ध्यान अने [८] समाधि - आ आह योजना अंगो छे. तेथी સ્થાન, વર્ણ વગેરે યોગ નહિ પણ યોગના અંગ છે. તેથી સ્થાનાદિનો અભ્યાસ યોગાભ્યાસ નહિ પણ યોગાંગઅભ્યાસ બને, १. मुद्रितप्रतौ 'मोक्षयोजकब्यापारित्वमात्रं' इति पाठः । Page #106 -------------------------------------------------------------------------- ________________ 888 वस्त्र पात्रैषणादिनिरूपणम् परार्थकरणमाह विहितेत्यादि । विहितानुष्ठानपरस्य तत्त्वत्तो योगशुद्धिसचिवस्य । भिक्षाटनादि सर्वं परार्थकरणं यतेर्ज्ञेयम् ॥१३ / ५ ॥ विहितं = शास्त्रोक्तं यत् अनुष्ठानं तत्परस्य तन्निष्ठस्य तत्त्वतः - परमार्थेन योगशुद्धिसचिवस्य | विशुद्धमनोवाक्काययोगस्य भिक्षाटनादि = आहारैषणादि, आदिना वस्त्र पात्रैषणादिग्रहः सर्व = निरवशेषं अनुष्ठानं = ३०१ कल्याणकन्दली भगवद्गीतायां च -> योगः कर्मसु कौशलम् - [२ / ५०] इत्युक्तम् । महोपनिषदि तु मनः प्रशमनोपायो योग इत्यभिधीयते - [५ / ४२] इत्युक्तम् । बौद्धमतेऽपि कुशलप्रवृत्तेः योगत्वम् । दैवासुरवृत्तीनां निरोधो योग इति अन्ये । चित्तवृत्तेर्विषयान्तरतिरस्कारेणात्मस्थैर्यं योग इति परे । स्वरूपाऽवस्थितिहेतु-चित्तवृत्तिनिरोधो योग इत्यपरे । कुलार्णवतन्त्रे च - ऐक्यं जीवात्मनोराहुर्योगं योगविशारदाः <- [३० / ९] इत्युक्तं, तत्र ऐक्यं = सादृश्यप्रकटीकरणमिति विभावनीयं पर्युपासितगुरुकुलैः | मनीषिभिः । स्वाध्याय - योगाभ्यासवशात् परतत्त्वप्राप्तिः, यथोक्तं विष्णुपुराणे - स्वाध्यायाद्योगमासीत, योगात् स्वाध्यायमामनेत् । स्वाध्याय - योगसम्पत्त्या परमात्मा प्रकाशते ॥ - [६ / ६ / २] इति ॥ १३ / ४ ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> विहितानुष्ठानपरस्य तत्त्वतो योगशुद्धिसचिवस्य यतेः भिक्षाटनादि सर्वं परार्थकरणं ज्ञेयम् -> ॥१३/५॥ -> आहारैषणादीति । आहारपदेन पिण्ड-पानकयोः ग्रहणम् । पिण्डाद्येषणा संसृष्टादिभेदेन सप्तविधा बोध्या, तदुक्तं प्रवचनसारोद्धारादौ संसट्टमसंसट्टा उद्घड तह अप्पलेविया चेव । उग्गहिया पग्गहिया उज्झियधम्मा य सत्तमिया ॥ [ प्र. सारो. ७३९ ] <- इति । वस्त्र - पात्रैषणादिग्रह इति । वस्त्रैषणा च जन तयट्ठा कीयं नेव वयं नेव गहियमन्नेसिं । आहडपामिच्चं चिय कप्पए साहुणो वत्थं ||८४९ ॥ - इत्यादिना प्रवचनसारोद्धारादौ दर्शिता बोध्या । इयञ्च सामान्यतोऽवसेया । निर्गन्थानां वस्त्रैषणाविधिस्तु बृहत्कल्पसूत्रे निग्गंधं च णं गाहावइकुलं पिंडवायवडियाए अणुपविद्धं केइ वत्थेण वा पडिग्गहेण वा | कंबलेण वा पायपुंछणेण वा उवनिमंतेज्जा कप्पर से सागारकडं गहाय आयरियपायमूले ठवेत्ता दोच्चं पि उग्गहं अणुण्णवित्ता परिहारं परिहरित्तए । निग्गंथं च णं बहिया वियारभूमिं वा विहारभूमिं वा निक्खतं समाणं केइ वत्थेण वा पडिग्गहेण वा कंबलेण वा पायपुंछणेण वा उवनिमंतेज्जा, कप्पइ से सागारकडं गहाय आयरियपायमूले ठवित्ता दोचं पि उग्गहं अणुण्णवित्ता परिहारं परिहरित्तए - [ उद्दे. १ सू. ४० / ४१] इति दर्शितः । श्रमणानां वस्त्रैषणाविधिः तदपवादादिकञ्च प्रकल्पग्रन्थेभ्योऽवसेयम् । सामान्यतस्तु वस्त्रग्रहणादिसमये कल्पनया नव भागान् कृत्वा तदवलोकनादिकमपि कर्तव्यम् । निर्दोषे सति च दर्शितरीत्या तद् ग्राह्यम् । नवभागविधिश्व वस्त्रे नव भागकए वत्थे चउरो कोणा य दुन्नि अंत। य । दो कन्नावट्टीओ मज्झे वत्थस्स एवं तु ॥ चत्तारि देवया भागा, दुवे भागा य माणुसा । आसुरा य दुवे भागा, मज्झे वत्थस्स रक्खसो ॥ - [ ] इत्यादिना बोध्यः । पात्रैषणाविधिश्च स्थानाङ्गसूत्रे --> कप्पर णिग्गंथाण वा णिग्गंधीण वा तओ पायाई धारितए वा परिहरितए वा, तं છતાં પણ પ્રસ્તુતમાં સ્થાન વગેરે પાંચેયમાં યોગપણાનો - તાદાત્મ્યથી યોગનો આરોપ કરવાના લીધે તે પાંચેયના અભ્યાસને યોગાભ્યાસ કહી શકાય. [B] પરંતુ યોગનું જૈનદર્શનસંમત લક્ષણ ‘યોગ = મોક્ષયોજકવ્યાપારવત્ત્વ' સ્વીકારવામાં આવે તો સ્થાન વગેરે પાંચેય યોગસ્વરૂપ જ છે, કારણ કે તે પાંચેય શૈલેશીકરણ દ્વારા આત્માને મોક્ષ સાથે જોડી આપવાના લીધે મોક્ષયોજકશૈલેષીકરણસ્વરૂપ વ્યાપારવાળા છે. માટે જૈનદર્શનસંમત યોગલક્ષણને સ્વીકારવામાં આવે તો યોગશબ્દનો મુખ્યાર્થ અબાધિત હોવાથી સ્થાન વગેરે પાંચેયને ઉપચાર વિના જ યોગ કહી શકાય. આનો એકાગ્રતાપૂર્વક શાંતિથી વિચાર કરવો જરૂરી હોવાથી ઉપાધ્યાયજી महाराजे 'ध्येयं' पहनो प्रयोग रेल छे. [१३/४] ગ્રંથકારશ્રી પરાર્થકરણને જણાવે છે. ગાથાર્થ :- વિહિત અનુષ્ઠાનમાં પરાયણ તથા પરમાર્થથી યોગશુદ્ધિવાળા સાધુનું ભિક્ષાટન વગેરે સર્વ અનુષ્ઠાન પરાર્થકરણ ग. [१3/4] કે સાધુની સર્વક્રિયા પાર્થકણસ્વરૂપ ટીકાર્થ :- શાસ્ત્રોક્ત જે અનુષ્ઠાન હોય તેમાં પરાયણ તથા પરમાર્થથી વિશુદ્ધ મન-વચન-કાયાની પ્રવૃત્તિવાળા સાધુની માટન = આહારની ગવેષણા, વસ્ત્રષણા, પાત્રૈષણા વગેરે સર્વ અનુષ્ઠાન પરાર્થકરણ જાણવું, કારણ કે સાધુ દ્વારા ગ્રહણ Page #107 -------------------------------------------------------------------------- ________________ ३०२ त्रयोदश-षोडशकम् * सामायिकशक्तेः परोपकारार्थितानियतत्वम् 28 यतेः = साधोः परार्थकरणं शेयम्; यतिना गृह्यमाणस्याऽऽहार-वस्त्र-पात्रादेः दातुः पुण्रानिबन्धनत्वेज परोपकारहेतुत्वात् विशुद्धयोगशक्तेश्वोचितप्रवृत्तिहेतुसामायिकशक्त्या 'तदर्थितानियतत्वादिति दृष्टव्यम् ॥१३/५|| इति । कल्याणकन्दली जहा- लाउयपाए वा, दारुपाए वा, मट्टियापाए वा <- [३/३/१७८] इत्युक्तः । पात्रग्रहण-वितरण-धारण-प्रत्यर्पण-परिकम परिष्ठापनादिविधि-निषेधादिकं विस्तरतो बुभुत्सुभिः आचाराङ्गद्वितीयश्रुतस्कन्धगतषष्ठाध्ययन-निशीथगतचतुर्दशोद्देशादिकमवलोकनीयं गीतार्थगुरुसन्निधाने । मनुस्मृतौ तु -> अलाचं दारुपात्रञ्च मन्मयं वैदलं तथा । एतानि यतिपात्राणि मनुः स्वायंभुवोऽब्रवीत्।। <-(६/५४) इत्येवं चतुर्विधं पात्रमुक्तम् । 'वैदलं = वंशादिखण्डनिर्मितं' इति तवृत्तौ। एतच्च जैनयतीनामुत्सर्गतो न कल्पते। परोपकारहेतुत्वादिति । तदुक्तं अष्टकप्रकरणे -> वृद्धाद्यर्थमसङ्गस्य भ्रमरोपमयाऽटतः । गृहिदेहोपकाराय विहितेति शुभाशयात् ॥ [५/३] -> गृहिणामारम्भपरिग्रहगृहीतात्मनां दुर्गतिगमननिबन्धनकर्मबन्धवतां धर्मसाधककायोपकारकाहारग्रहणद्वारेणाऽऽत्यन्तिकसुखफलनिर्वाणतरुबीजकल्पपुण्यसम्पादनत उपकार - इति अष्टकवृत्तिकारः । अत एव द्वात्रिंशिकाप्रकरणे श्रीसिद्धसेनदिवाकरेणापि -> दोषेभ्यः प्रव्रजन्त्यार्या गृहादिभ्यः पृथग्जनाः । परानुग्रहनिम्नास्तु सन्तस्तदनुवृत्तयः ।। -1 [१७/१६] इत्युक्तम् । समरादित्यकेवलिचरित्रे मूलकारैरपि -> मोत्तूण झाणजोयं मुणओ वि जणस्सऽणुग्गहट्ठाए । पिण्डगहणत्थमन्नं जोयन्तरमो पवजन्ति ॥ [नवमभवे-पृ.८९६] इत्युक्तम् । अत एव तस्य भिक्षाऽपि शुक्लाहार उच्यते, शुद्धानुष्ठानसाध्यत्वात्, शुद्धानुष्ठानहेतुत्वात्, स्वरूपतः शुद्धत्वाच । इदमेवाभिप्रेत्य योगशतके -> साहरणो पुण विही सुक्काहारो इमस्स विण्णेओ। अण्णत्थओ य एसो उ सञ्चसंपकरी भिक्खा ॥८१।। तदक्तं धर्मबिन्दौ अपि इति <- [५/३९] अयं हि यतिः वीर्याचाराराधनार्थं भिक्षामटति न तु देहवर्णादिपोषणार्थम् । न च सामायिकपरिणामे सति कथं परोपकारगर्भा प्रवृत्तिः, समत्वबाधादिति शङ्कनीयम्, विशुद्धयोगशक्तेः उचितप्रवृत्तिहेतुसामायिकशक्त्या = लोक विरुद्धत्याग-शासनापभ्राजना-निवृत्त्यनुकूलपरिणामानुविद्ध चारित्रपरिणामनिर्वाहकोचितचारित्राचारादिसम्बन्धिसामायिकविवेकसामर्थेन तदर्थतानियतत्वात् = परोपकारार्थिताव्याप्तत्वात् । न हि परार्थकरणं समभावं बाधते । परेषामपीदमभिमतम् । तदुक्तं लिङ्गपुराणे -> आत्मप्रयोजना-भावे परानुग्रह एव हि । प्रयोजनं समस्तानां क्रियाणां परमेष्ठिनः ।। ९/४९] । न च सामायिकशक्तेरुचितप्रवृत्तिहेतुत्वसिद्धौ ततः परोपकारलक्षणोचितप्रवृत्तिः स्यात्, तदेव तु कुतः सिद्धमिति शङ्कनीयम्, सामायिकपरिणामस्य निरभिष्वङ्गत्वात्तत्सिद्धेः । निरभिष्वङ्गे हि चित्ते सति प्राय उचितैव प्रवृत्तिर्जायते, तदुक्तं पश्चाशकेऽपि -> समभावो सामाईयं तण-कंचण-सत्तु-मित्तविसओ ति । निरभिस्संगं चित्तं उचियपवित्तिपहाणं च ।। [११/५] अतः समभावलक्षणसम्यग्दर्शननैर्मल्यवतो हि सत्प्रवृत्ति-रुचितैव, तदुक्तं योगबिन्दौ -> अस्यौचित्यानुसारित्वात् प्रवृत्ति सती भवेत्। सत्प्रवृत्तिश्च नियमाद् ध्रुवः कर्मक्षयो यतः ॥३४०॥ न चैवं सतीयं महादुष्करा स्यादिति वाच्यम्, दुष्करत्वेऽपि भवस्वरूपविज्ञानादपवर्गानुरागात्तत्सौकर्यात्, तदुक्तं धर्मबिन्दौ > भवस्वरूपविज्ञानात् तद्विरागाच तत्त्वतः । अपवर्गानुरागाच કરાતા આહાર, વસ્ત્ર, પાત્ર વગેરે દાયકને પુણ્યબંધનું કારણ હોવાથી પરોપકારનો હેતુ છે અને ભિક્ષાટન વગેરે વિશુદ્ધ એવી મન-વચન-કાયાની પ્રવૃત્તિ એ ઉચિત પ્રવૃત્તિનો હેતુ બનનાર સામાયિક શકિત દ્વારા પરોપકારની અર્થિતાને નિયત = વ્યાખ = व्याय छे. - थे च्यालमा ५g. [१3/11] વિશેષાર્થ :- સાધુ સંયમયાત્રાના નિર્વાહ માટે અન્ન-પાણી-વસ્ત્ર-પાત્રને ગ્રહણ કરીને સંયમયાત્રાને વધુ વેગવંતી બનાવે છે. તેથી તેમાં આહારાદિ દ્વારા ટેકો આપનાર ગૃહસ્થને પુણ્ય બંધાય છે, જે તેને દ્રવ્ય-ભાવ ઉભય રીતે હિતકારી બને છે. ગૃહસ્થને સુખી અને ગુણવાન બનાવવાના લીધે ભિક્ષાદિ લેવા દ્વારા સાધુ ગૃહસ્થ તો ઉપર પરોપકાર કરે છે. તેમ જ ભિક્ષાદિ ગ્રહણ કરનાર સાધુને પાણ ગૃહસ્થ ઉપર પરોપકાર કરવાનો ભાવ અવશ્ય હોય છે, કારણ કે સાધુને ભિક્ષા ગ્રહણ કરવા માટે શાસ્ત્રમાં સુધા-વૈયાવચ્ચ વગેરે ૬ કારણો બતાવેલ છે. તે કારણો હોતે છતે આહારદિગ્રહણ કરવાનું સાધુને શાસ્ત્રવિધાન છે. શાસ્ત્રમાં બતાવેલ કારણોને લક્ષમાં રાખી રસગારવ, ઋદ્ધિગારવ, શીતાગારવ, માયા, દેહાધ્યાસ વગેરે દોષોથી દૂર રહીને જિનાજ્ઞાપાલનના એકમાત્ર ઉદ્દેશથી જે મન-વચન-કાયાની પ્રવૃત્તિ થાય તે વિશુદ્ધ કહેવાય. વળી, સાધુ ઉચિત રીતે ભિક્ષાગ્રહણાદિ કાર્ય કરે છે, અનુચિત રીતે નહિ. દરરોજ નિષ્કારણ ફળ-મીઠાઈ, મિષ્ટાન્ન વગેરે વહોરવા, કડવા કટાક્ષ આકરા શબ્દનો પ્રહાર કરીને ગોચરી લેવી, એક જ જગ્યાએ બધી ગોચરી વહોરી લેવી, નજીકમાં જ રોજ ગોચરી વહોરવી, દોષિત ગોચરી લેવી વગેરે અનુચિત પ્રવૃત્તિને છોડી ૪૨ દોષ રહિત ભિક્ષા દૂરના સ્થાનોમાં અલગ-અલગ ઘરોમાં મર્યાદાપૂર્વક, ગૃહસ્થના ભાવોલ્લાસસાધુબહુમાનાદિ વધે તે રીતે આહાર, પાણી, વસ્ત્ર વગેરે વહોરવા સ્વરૂપ ઉચિત પ્રવૃત્તિ સાધુ કરે છે તેમાં કારણ છે સામાયિકની || પરિણતિ- શક્તિ. વિશુદ્ધ પ્રવૃત્તિ એ ઉપરોક્ત સામાયિક શકિત દ્વારા પરોપકારની ભાવનાને વ્યાપેલી છે - વ્યાપ્ત છે - વ્યાપ્ય [१. मुद्रितप्रती -> 'तदथिना नियत्वा....' इत्यशुद्धः पाठः । Jain Education Intemational Page #108 -------------------------------------------------------------------------- ________________ अत्यन्तपरिशुद्धयोगैर्मोक्षसिद्धिः इतिकर्तव्यतामाह 'सर्वेत्यादि । सर्वत्रानाकुलतायतिभावाऽव्ययपरा समासेन । कालादिग्रहणविधौ क्रियेतिकर्तव्यता भवति ॥१३ / ६ ॥ सर्वत्र योगप्रवृत्तिः समासेन सर्वस्मिन् कालादिग्रहणविधौ काल - स्वाध्यायादिग्रहणाचारे कालविभागप्रतिनियते, क्रिया = सङ्क्षेपेण इतिकर्तव्यता भवति, रात्रिन्दिवनियतक्रमशुद्धक्रियासन्तानस्येतिकर्तव्यता| पदार्थत्वात् । 'कीदृशी सा ? अनाकुलतया = अत्वरया यतिभावस्य सामायिकरूपस्य अव्ययपरा = अव्यपगम| निष्ठा । बहुकालसाध्यक्रियायां त्वरया ह्यप्रमत्तत्वलक्षणो यतिभावो व्येतीत्येतद्विशेषणमुक्तम् ॥ १३/६॥ = = कल्याणकन्दली | स्यादेतन्नान्यथा कचित् ॥ - [ ५ / ३] इति । योगबिन्दौ अपि -> संसारादस्य निर्वेदस्तथोच्चैः पारमार्थिकः । संज्ञानचक्षुषा सम्यक् तत्रैर्गुण्योपलब्धितः । मुक्तौ दृढानुरागश्च तथा तद्गुणसिद्धितः । विपर्ययो महादुःखबीजनाशाच्च तत्त्वतः ॥ <- - [३४१ / | ३४२] इत्युक्तम् । पञ्चाशकेऽपि दुक्करयं अह एवं जइधम्मो दुक्करो चिय पसिद्धं । किं पुण ? एस पयत्तो मोक्खफलत्तेण एयस्स ॥ - [११ / ४३] इति प्रोक्तमिति विभावनीयम् ॥१३ / ५॥ -> 1> मूलग्रन्थे दण्डान्वयस्त्वेवम् - सर्वत्र कालादिग्रहणविधौ अनाकुलतायतिभावाव्ययपरा क्रिया समासेन इतिकर्तव्यता भवति | ॥१३ / ६ ॥ काल - स्वाध्यायादिग्रहणाचारे इति । कालग्रहणस्वरूपं ओघनिर्युक्तेरवसेयम्, स्वाध्यायादिग्रहणविधिस्तु प्रागुक्तः |[२/९ पृ.४८+१०/६ पृ. २४८ ] एव । विधिना स्वाध्याययोगः - [५/६०] इति धर्मबिन्दुसूत्रमप्यत्र स्मर्तव्यम् । तद्विधिभङ्गे तु गृह्यमाणं श्रुतमप्यपकाराय भवति, तदुक्तं पञ्चवस्तुके -> एसो य सया विहिणा कायव्वो होइ अप्पमत्तेणं । इहरा हु एअकरणे भणिया उम्मायमाईआ || ५६७ | | उम्मायं व लभिज्जा रोगायकं व पाउणे दीहं । केवलिपन्नत्ताओ धम्माओ वा वि भंसिज्जा || ५६८ || - इति । रात्रिन्दिवनियत - क्रमशुद्धक्रियासन्तानस्य इतिकर्तव्यतापदार्थत्वात् । इत्थं भावसाधुत्वाविर्भावात्, परिशुद्धैश्चैव प्रतिदिननियतक्रियादिभिरेव मुक्तिसम्भवात्, तदुक्तं पञ्चवस्तुके -> तम्हा जे इह सत्थे साहुगुणा तेहिं होई सो साहू । अच्चंतसुपरिसुद्धेहिं मोक्खसिद्धित्ति काऊ || १२०४ || - इति । अनाकुलतया = अत्वरया = | असम्भ्रान्ततया = सम्यगुपयुक्ततया । तदुक्तं दशवैकालिकवृत्तौ पञ्चवस्तुकवृत्तौ च ग्रन्थकृद्भिरेव -> असम्भ्रान्तः = अनाकुलः < - [ द.वै. ५ / १/१ गा.वृ.पं.व.गा. ११२९ वृ.] इति । योगशतके अपि सव्वत्थ पवत्तणं पसंतीए - [३४] इत्युक्तम् । एते च पञ्च साधूनां स्वधर्माज्ञेयाः । वयछक्क मिंदियाणं च निग्गहो भावकरणसच्चं च । १४खमया विरागया १५ वि य मणमाईणं निरोहो " य ॥ कायाण छक्क* जोगाण जुत्तया ५ वेयणाऽहियासणया । तह मारणंतियऽहियासणा य एए अणगारगुणा ॥ <- [आ.नि.प्रति.२७] इत्येवं भद्रबाहुस्वामिभिः आवश्यकनिर्युक्तौ दर्शिताः सप्तविंशतिर्यतिगुणा इव यतीनां स्वधर्माः परेषामभिमताः । तदुक्तं नारदपरिव्राजकोपनिषदि 'अहिंसा सत्यमस्तेय' - ब्रह्मचर्य' परिग्रहाः ५ । = છે. માટે સાધુની વિશુદ્ધિયુક્ત મન-વચન-કાયાની પ્રવૃત્તિ એ સાધુમાં રહેલ પરોપકારની ભાવનાને સૂચવે છે. માટે સાધુના સર્વ અનુષ્ઠાન પરાર્થકરણસ્વરૂપ જ છે - એ સિદ્ધ થાય છે. [૧૩/૫] ગ્રંથકારશ્રી ઈતિકર્તવ્યતાને જણાવે છે. ३०३ <-- ગાથાર્થ :- કાલગ્રહણ વગેરે સર્વ આચારમાં અનાકુળતાથી તિભાવને અખંડિત રાખવામાં ઉદ્યત એવી પ્રવૃત્તિ એ સંક્ષેપથી तिर्तव्यता थाय छे [ १३ / ९ ] ધ સાધુની ઈતિકર્તવ્યતાને ઓળખીએ 270 टीडार्थ :- अलविभागमां યોગ્ય કાળમાં પ્રતિનિયત એવા કાલગ્રહણ, સ્વાધ્યાયપ્રસ્થાપન વગેરે સર્વ આચારમાં મનવચન-કાયાની પ્રવૃત્તિ એ સંક્ષેપથી ઈતિકર્તવ્યતા થાય છે; કારણ કે રાત-દિવસમાં નિયમિત-પ્રતિબદ્ધ અને ક્રમથી શુદ્ધ એવી ક્રિયાઓનો સમુદાય એ ઈતિકર્તવ્યતાપદનો અર્થ છે. તે પ્રવૃત્તિ અનાકુળતાથી સામાયિકાત્મક યતિભાવને અખંડિત રાખવામાં ઉદ્યત હોવી જોઈએ, કારણ કે દીર્ઘકાળે પૂર્ણ થનારી ક્રિયામાં ઉતાવળ કરવાથી અપ્રમત્તતાસ્વરૂપ યતિભાવ ખંડિત થાય છે. માટે કાયિકमानसिक वा प्रवृत्तिनुं 'अनाकुलतायतिभावाव्ययपरा' भेवं विशेषाग श्रीमद्दको खेल छे. [१३/६ ] विशेषार्थ :- 'इति' = थेप्रमाणे 'उर्तव्य' = जस उर्तव्य-२०, भेमां अथा-नीया अस्थिर नहि थवानुं नतिर पतिभाव સાધુપણું = સામાયિક = સમતા = અપ્રમત્તતા ઘવાય. કાલગ્રહણ, સ્વાધ્યાપ્રસ્થાપન [સજ્જાય પઠવવાની ક્રિયા] વગેરે કાર્ય પૂર્ણ થવામાં ઘણો સમય લાગે. તેમાં ઉતાવળ-અસ્થિરતા, અનુપયોગ-ચંચળતા વગેરે થવાનો સંભવ રહે. તેવું ન થાય તે માટે શ્રીમદ્જીએ જણાવ્યું કે કાલગ્રહણ વગેરે સર્વ આચારમાં આકુળતા-વ્યાકુળતા છોડીને અપ્રમત્તતા અખંડિત રહે તેવી સાવધાની વાળી પ્રવૃત્તિ કરવી તે ઇતિકર્તવ્યતા છે. ગુરુવિનયાદિ દ્વારા ચિત્તની શુદ્ધિ પ્રાપ્ત થાય છે. તથા ઈતિકર્તવ્યતાધારા ચિત્તની એકાગ્રતા = Page #109 -------------------------------------------------------------------------- ________________ ३०४ त्रयोदशं षोडशकम् 8 मण्डूकचूर्ण-भस्मभेदेन रागादिनाशः ॐ उक्ता साधुसच्चेष्टा । अथ तद्वतो मैत्र्यादिसिद्धिमाह -> 'इति'इत्यादि । इति चेष्टावत उच्चैर्विशुद्धयोगस्य सद्यतेः क्षिप्रम् । मैत्री-करुणा-मुदितोपेक्षाः किल सिद्धिमुपयान्ति ॥१३/७॥ इति = उक्तप्रकारेण चेष्टावतः = प्रवृत्तिमतः उस्तैः = अत्यर्थ विशुद्धयोगस्य = विशुद्धभावस्य सघतेः = अप्रमत्तसाधोः क्षिप्रं = अचिरेणैव मैत्री-करुणा-मुदितोपेक्षाः पूर्वोक्ताः चतस्रो भावनाः सिद्धिमुपयान्ति = सिद्धत्वाख्यं विशेषं लभन्ते किल इति आप्तागमवादः ॥१३/७॥ एतद्तमेव विशेषमाह -> 'एता' इत्यादि । एताश्चतुर्विधाः खलु भवन्ति सामान्यतश्चतम्रोऽपि । एतद्भावपरिणतावन्ते मुक्तिर्न तत्रैताः ॥१३/८॥ एताः = मैत्र्याद्याः चतुर्विधाः = चतुर्भेदाः, खलुः वाक्यालङ्कारे, भवन्ति सामान्यतः = सामान्येन चतसोऽपि प्रस्तुताः एतासां भावपरिणतौ = विशिष्टस्वरूपलाभे अन्ते = सर्वोत्कर्षे सति मुक्तिः = निर्वृत्तिः भवति । तत्र = कल्याणकन्दली ६अनौद्धत्यमदीनत्वं प्रसादः 'स्थैर्यमार्जवम् ।। ११अस्नेहो १२गुरुशुश्रूषा १३श्रद्धा १४क्षान्तिर्दमः१५ शमः१६ । उपेक्षा "धैर्यमाधुर्ये २०तितिक्षा २'करुणा तथा ॥ २२हीस्तथा २३ज्ञान विज्ञाने २५योगो २६लघ्वशनं २७धुतिः । एष स्वधर्मो विख्यातो यतीनां नियतात्मनाम् ॥ <- [४/१०-१२] इति ॥१३/६॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> इति चेष्टावतः उच्चैः विशुद्धयोगस्य सद्यतेः मैत्री-करुणामुदितोपेक्षाः क्षिप्रं सिद्धिं उपयान्ति किल ॥१३/७॥ ननु यतिभावे सर्वत्रा प्रतिबद्धतैवाऽऽवश्यकी। ततश्च मैत्र्यादीनां कथं तत्रोपयोग इति पशमविशेषाधानद्वारा तासां यतिभावदार्यायोपयोगात् । इदमेवाभिप्रेत्य पञ्चाशके -> सब्वत्थ अपडिबद्धा मेत्तादिगुणण्णिया य |णियमेण । सत्ताइसु होंति दढं इय आययमग्गतल्लिच्छा ।। - [११/४२] इत्युक्तम् । योगदीपिका तु स्पष्टदैव ॥१३/७॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> सामान्यत एताः चतम्रोऽपि खलु चतुर्विधा भवन्ति । एतद्भावपरिणतौ अन्ते मुक्तिः । तत्र एताः न ॥१३/८॥ एतासां = मैत्र्यादिभावनानां विशिष्टस्वरूपलामे सर्वोत्कर्षे सति निर्वृत्तिः भवति । इदमेवाभिप्रेत्य अध्यात्मगीतायां -> चतस्रो भावना भाव्याः सर्वकर्मविनाशिकाः [३२०] इत्युक्तम् । युक्तश्चैतद्, यतः ताभ्य एव रागादिमलस्य मण्डूकभस्मन्यायेन नाशात्, क्रियादिकृतस्य रागादिविगमस्य मण्डूकचूर्णन्यायेन सोपप्लवत्वात् । तदुक्तं योगशतके -> कायकिरियाए दोसा, खविया मंडुक्कचुण्णतुल्ल त्ति । ते चेव भावणाए नेया तच्छारसरिस त्ति ।।८६॥ मैत्र्यादिभावोपेत एव धर्मो भवति, | तदुक्तं धर्मविन्दौ -> वचनाद्यदनुष्ठानमविरुद्धाद्यथोदितम् । मैत्र्यादिभावसंयुक्तं तद्धर्म इति कीर्त्यते ।।[१/३]«- इति । इदमेवाडभिप्रेत्य धर्मसङ्ग्रहे श्रीमानविजयवाचकेनाऽपि -> वचनादविरुद्धाद्यदनुष्ठानं यथोदितम् । मैत्र्यादिभावसंमिश्रं तद्धर्म इति कीर्त्यते प्राप्त थाय छे. मनशुद्धि + मनस्थिरता = १४ योगसिदि. [१3/६] સાધુની પંચવિધ સુંદર ચેટા જણાવી. હવે ગ્રંથકારશ્રી પંચવિધ સુંદર ચેષ્ટાવાળા સાધુને મૈત્રી વગેરેની સિદ્ધિ જણાવે છે. ગાથાર્થ :- આ પ્રમાણે પંચવિધ ચેષ્ટાવાળા અત્યંત વિશુદ્ધ ભાવવાળા અપ્રમત્ત સાધુને મૈત્રી, કરુણા, મુદિતા અને ઉપેક્ષા अपक्षी सिख याय छे.-अम आप्तामा . [१3/७] ટીકાર્ય :- ઉપરોક્ત પ્રકારે પંચવિધ પ્રવૃત્તિવાળા તેમ જ અત્યંત વિશુદ્ધ ભાવવાળા અપ્રમત્ત સાધુને ટૂંકા સમયમાં જ પૂર્વોક્ત ૪િ/૧૫] મૈત્રી, કરુણા, મુદિતા અને ઉપેક્ષા આ ચાર ભાવના સિદ્ધિને પામે છે. અર્થાત તે જ ભાવનાઓ સિદ્ધત્વ નામના विशेष भने पामेछ - आवी भाव ५२पोनी भागमवासी छ. [१३/७] ગ્રંથકારશ્રી મૈત્રીઆદિ ભાવનામાં રહેલ વિશેષ ધર્મને જણાવે છે. ગાથાર્થ :- સામાન્યથી આ ચારેય ભાવના ચાર પ્રકારની થાય છે. આ ભાવનાઓનું હાર્દ પરિણમે છતે અંતે મોક્ષ થાય छ. भोसमा आ मैत्री २ मारनामो डोती थी. [१3/4] मोक्षमा मैत्री साह भावनाओ नथी LY टार्थ :- मूग मायामा 'खलु' ६ पयनी शोला माटे छे. सामान्यथी प्रस्तुत ॥ मत्री वगैरे या३५ मापनामा ચાર પ્રકારની થાય છે. [અર્થાત મૈત્રી વગેરે ચારેય ભાવનાના પ્રત્યેકના ચાર ચાર ભેદ છે. તેથી કુલ ૪ x ૪ = ૧૬ ભેદ થાય. આગળની ગાથામાં ૧૬ ભેદનું નિરૂપણ કરવામાં આવશે.] આ ભાવનાઓનું હાર્દ પરિણમે ત્યારે અર્થાત્ આ ભાવનાઓના વિશિષ્ટ સ્વરૂપનો લાભ થાય ત્યારે અંતે આ ભાવનાઓ સર્વોટ થતાં મોક્ષ થાય છે. મોક્ષમાં આ મૈત્રી વગેરે ભાવનાઓ સંભવતી नथी; ॥२१॥ मुक्ति सांसारि मापोथी ५२ छ. [१3/4] ११. मुद्रितप्रतौ 'विशुद्धभावस्य' इति पाठः । ह.प्रत्यनुसारेणाऽस्माभिः पाठो गृहीतः । Jain Education Intemational Page #110 -------------------------------------------------------------------------- ________________ 8 नालप्रतिबद्धादिनिरूपणम् मुक्तौ एताः मैत्र्याद्याः न सम्भवन्ति, मुक्तेः सांसारिकभावोत्तीर्णरूपत्वात् ॥ १३/८|| उक्तमेव प्रत्येकं चातुर्विध्यं विवृण्वन्नाह -> 'उपकारी' त्यादि । उपकारि-स्वजनेतरसामान्यगता चतुर्विधा मैत्री | मोहासुखसंवेगान्यहितयुता चैव करुणेति ॥ १३/९|| उपकारी च स्वजनश्चेतरश्च सामान्यश्च एतद्गता चतुर्विधा = चतुर्भेदा मैत्री भवति । तत्रोपकर्तुं शीलमस्येत्युपकारी, तत्कृतमुपकारमपेक्ष्य या मैत्री लोके प्रसिद्धा सा प्रथमा । स्वकीयो जनो नालप्रतिबद्धादिः तस्मिन्नुपकारमन| पेक्ष्यापि स्वजनबुद्धचैव या मैत्री सा द्वितीया । इतर उपकारि-स्वजनभिन्नः परिचितो गृह्यते, सामान्यस्य पृथग्ग्रह - |णात् | तत्र = पूर्वपुरुषप्रतिपन्नसम्बन्धे स्वप्रतिपन्नसम्बन्धे वोक्तनिमित्तद्वय - निरपेक्षा या मैत्री सा तृतीया । कल्याणकन्दली ||३|| इत्युक्तम् । मुक्तेः सांसारिकभावोत्तीर्णरूपत्वात् = औदयिक-क्षायोपशमिकादिभावातिक्रान्तस्वरूपत्वात् ।।१३/८।। मूलग्रन्थं दण्डान्वयस्त्वेबम् - -> उपकारि-स्वजनेतरसामान्यगता चतुर्विधा मैत्री, मोहाऽसुख-संवेगान्यहितयुता चैव करुणा ||१३ / ९ ॥ इयं कारिका योगसूत्र टिप्पण - योगभेदद्वात्रिंशिकावृत्त्यादौ [यो. सू. १ / ३३ द्वा. द्वा. १८ / ३ ४] समुद्धृता टीकाकृता । = = स्वकीयो जनो नालप्रतिबद्धादिः = वल्लीप्रतिबद्धादिः । वल्ली च द्विधा, अनन्तरा परम्परा च । अनन्तरा इमे षड्जनाः ---> माता, पिता, भ्राता भगिनी, पुत्रो दुहिता च । तदुक्तं व्यवहारसूत्रभाष्ये -> वल्ली संतरणंतर, अणंतरा छज्जणा इमे हुंति । माया पिया य भाया भगिणी पुत्तो य धूया य ।। [ उद्दे. ४ गा. ४३२] सान्तरा पुनरियं [अ] मातुः माता पिता', भ्राता', भगिनी च। तथा [ब] पितुः माता, पिता, भ्राता भगिनी च। तथा [क] भ्रातुः अपत्यं भ्रात्रीयो भ्रात्रीया वा । [ ड] भगिन्या वा अपत्यं भागिनेयो भागिनेयी वा । दौहित्रो दौहित्री पौत्रः पौत्री च । तदुक्तं पञ्चकल्पभाष्ये माउम्माया य पिया भाया भगिणी एय एवं पिउणोऽवि । भाउ भगिणीए वच्चा धूया - पुत्ताण वि तहेव ।। [पं.क. भा. २४०७ ] इति । परम्परवल्ली ह्येषा ज्ञेया । पूर्वपुरुषप्रतिपन्नसम्बन्धे स्वपितृ-पितामह-कुलवृद्धादिपूर्वपुरुषाश्रिते स्वप्रतिपन्नसम्बन्धे वा उक्तनिमित्तद्वयनिरपेक्षा उपकारि स्वजनत्वनिमित्तानपेक्षा या मैत्री हितबुद्धिः सा तृतीया । एतदनुसारेण योगभेदद्वात्रिंशिकायां मता मैत्री सा क्रमेण चतुर्विधा । उपकारि स्वकीय-स्वप्रतिपन्नाऽखिलाश्रया ।। [ द्वा. द्वा. १८/३] इत्युक्तम् । -> सुखचिन्ता = = ३०५ વિશેષાર્થ :- મૈત્રી વગેરે ભાવનાઓ પ્રાથમિક અવસ્થામાં ઔયિકભાવસ્વરૂપ છે. તથા તે ઉત્તર અવસ્થામાં ક્ષાયોપશમિક ભાવસ્વરૂપ બને છે. મૈત્રી વગેરે ભાવનાઓ અધ્યાત્મમાર્ગે આગળ વધતાં-વધતાં વિશુદ્ધ -પ્રકૃષ્ટ ક્ષાયોપશમિકભાવસ્વરૂપ થતાં મોક્ષ મળે છે. મોક્ષમાં આત્માના ઔયિક કે ક્ષાયોપમિક ગુણો હોતા નથી. મોક્ષમાં બધા જ આત્મગુણો ક્ષાયિકભાવસ્વરૂપ હોય છે. સંસારકાલીનક્ષાયોપમિક એવા ક્ષમા, નમ્રતા વગેરે ગુણો મોક્ષમાં ક્ષાયિકભાવ સ્વરૂપે પરિણમે છે. ક્ષમા વગેરેની જેમ મૈત્રી વગેરે ક્ષાયિક ભાવમાં પરિણમે તો તે પણ મોક્ષમાં હોય. પરંતુ પરહિતચિંતાસ્વરૂપ મૈત્રી વગેરે ભાવનાઓ ક્ષાયિક ભાવમાં પરિણમતી | नथी. કારણ કે તે ચિત્તવૃત્તિસ્વરૂપ છે. સર્વજ્ઞ ભગવંતોને ચિત્ત જ હોતું નથી. ચિત્તસ્વરૂપ માધ્યમ વિના જ તેઓ સાક્ષાત્ આત્માથી જ સર્વ દ્રવ્ય-ગુણ-પર્યાયનો સાક્ષાત્કાર કરે છે. માટે ચિત્તવૃત્તિસ્વરૂપ મૈત્રી વગેરે ભાવો મોક્ષમાં સંભવિત નથી. પરંતુ ક્ષમા વગેરે ક્ષાયિક આત્મગુણોમાં અંતર્ગતસ્વરૂપે અથવા તે ક્ષાયિક ગુણોના અવાત્તર પ્રકાર સ્વરૂપે અથવા મોહક્ષોભરહિત શુદ્ધચૈતન્યમય નિર્વિકલ્પકસ્વરૂપે मोक्षमां पाग ते भानी शाय छे भेषु वियार तो गाय छे. [१३/८ ] આઠમી ગાથામાં જણાવેલ મૈત્રી વગેરે પ્રત્યેક ભાવનાના ચાર ભેદનું વિવરણ કરતા ગ્રંથકારથી જણાવે છે કે ↓ गाथार्थ :- 'उपहारी, स्वनन, अन्यजन तथा सामान्यजन विषया मैत्री यार प्रहारनी छे भने 'भोड, सुजाभाव, संवेग तथा अन्यतिथी युक्त हुएगा यार अमरनी छे [ १३ / ८ ] મંત્રીના ચાર ભેદ ટીકાર્થ :- ઉપકારી, સ્વજન, અન્યજન અને સામાન્યજન - આ ચાર સંબંધી મૈત્રી ચાર પ્રકારની હોય છે. એમાં [૧] ઉપકાર કરવાનો જેનો સ્વભાવ છે એવા ઉપકારીએ કરેલા ઉપકારની અપેક્ષાએ જે મૈત્રી=મિત્રભાવ લોકમાં પ્રસિદ્ધ હોય તે પ્રથમ મૈત્રી જાણવી. [૨] ઉપકારની અપેક્ષા રાખ્યા વિના પણ સગાવહાલાની બુદ્ધિથી જ નાલપ્રતિબદ્ધ [પેટની દુટીમાં જે માતાની નાળ હોય છે તે જેની સમાન હોય અર્થાત્ એક જ માતાની કુખે જન્મેલ એવા કાકા, ફઈ, મામા-માસી તથા તેનો જે વ્યક્તિ સાથે પરંપરાસંબંધ છે તે ભત્રીજા-ભત્રીજી, ભાણિયા-ભાણેજી વગેરે] પોતાના સગાવહાલા ઉપર જે મિત્રભાવ હોય તે બીજી મૈત્રી જાણવી. [૩] ગાથામાં રહેલ ઈતર શબ્દ દ્વારા ઉપકારી અને સગા સ્વજનથી ભિન્ન એવો પરિચિત માણસ લેવો, [સર્વ સામાન્ય નહિ અર્થાત્ પરિચિત-અપરિચિત બધા નહિ] કારણ કે મૂળકારશ્રીએ ચોથા ભેદમાં સામાન્યનો સ્વતંત્ર ઉલ્લેખ Page #111 -------------------------------------------------------------------------- ________________ ३०६ त्रयोदशं षोडशकम् प्रथमकरुणोपेक्षाभेदोपदर्शनम् सामान्ये सर्वस्मिन्नेव जने परिचिताऽपरिचितसाधारण्येनोक्तनिमित्तत्रयनिरपेक्षा या मैत्री सा चतुर्थी । मोहश्चासुखच संवेगश्चान्यहितञ्च तैः युता चैव करुणा भवति । मोहः = अज्ञानं, तेज युता ग्लानयाचिताऽपथ्यवस्तुप्रदानाभिलाषसदृशी प्रथमा । असुखं = सुखाभावः, स यस्मिन् प्राणिज्यस्ति तस्मिन् या लोकसिद्धा| हारवस्त्र' शयनाऽऽसनादिप्रदानलक्षणा सा द्वितीया । संवेगः = मोक्षाभिलाषः तेन सुखितेष्वपि सत्त्वेषु सांसारिकदुःखत्याजनेच्छया छद्मस्थानां स्वभावतः प्रीतिमत्तया प्रवर्त्तते सा तृतीया । या त्वन्यहितेन = प्रीतिमत्ता| सम्बन्धविकलसर्वसत्त्वहितेन केवलिनामिव भगवतां महामुनीनां सर्वानुग्रहपरा अनुकम्पा सा चतुर्थी ॥१३ / ९ ॥ 'सुखमात्र इत्यादि । सुखमात्रे सद्धेतावनुबन्धयुते परे च मुदिता तु । करुणाऽनुबन्ध - निर्वेद-तत्त्वसारा पेक्षेति ॥ १३/१० ॥ कल्याणकन्दली = तेन मोहेन युता ग्लानयाचिताऽपथ्यवस्तुप्रदानाभिलापसदृशी प्रथमा करुणा ज्ञेया । उपलक्षणात् मय्येव | निपतत्वेतज्जगदुदुश्चरितं तथा । मत्सुचरितयोगाच्च मुक्तिः स्यात् सर्वदेहिनाम् || - [ ] इति मायापुत्रीयकल्पिताऽपि करुणा प्रथमभेदेऽवगन्तव्या, मोहोपेतत्वात् । तदुक्तं अष्टकप्रकरणे -> तदेवं चिन्तनं न्यायात्तत्त्वतो मोहसङ्गतम् <- [२९/६] | दुःखितेषु चौरादिषु शास्त्रनिषिद्धशस्त्रादिदानेच्छाऽपि प्रकृताद्यकरुणायामवगन्तव्या । मा भूद् व्याधस्य दुःखं' इति बुद्धया | मृगादिमार्गमृतमावेदयतोऽपि मोहगर्भैव करुणा । ' मा भूद् दुर्भिक्षे पश्वादिः दुःखभाजनं' इति करुणया पश्वादीन् व्यापादयतोऽपि | प्रथमैव करुणा । दुःखमोचनबुद्ध्या दुःखशतजर्जरकलेवरान् मनुष्यादीन् घ्नतोऽपीयमेव ज्ञेया, सद्भावानवगतत्वे सति परदुःख| प्रहाणेच्छावत्त्वादिति दिक् । या तु प्रीतिमत्तासम्बन्धविकलसर्वसत्त्वहितेन = प्रीतिमत्तासम्बन्धशून्येषु सर्वेषु एव सत्त्वेषु स्वभावादेव कल्याणेन युता | केवलिनामिव भगवतां महामुनीनां सर्वानुग्रहपरा अनुकम्पा सा चतुर्थी करुणा ज्ञेया । मूलग्रन्धानुसारेण योगभेदद्वात्रिंशिकायां -> करुणा दुःखहानेच्छा मोहाद् दुःखितदर्शनात् । संवेगाच्च स्वभावाच्च प्रीतिमत्स्वपरेषु च ॥ <- [द्वा. द्वा. १८ / ४] इत्युक्तम् ॥१३ / ९|| -> मूलग्रन्धे दण्डान्वयस्त्वेवम् मुदिता तु सुखमात्रे सद्धेतौ अनुबन्धयुते परे च । उपेक्षा हि करुणाऽनुबन्ध-निर्वेद| तत्त्वसारा इति ॥ १३/१० ।। इयमपि कारिका योगसूत्रटिप्पण - योगभेदद्वात्रिंशिकावृत्त्यादौ समुद्धृता [यो. टि. १/३३ - द्वा. द्वा. १८/ કરેલો છે. પોતાના પૂર્વજોએ જેની સાથે સંબંધ રાખેલો હોય અથવા પોતે જેની સાથે સંબંધ-પરિચય-ઓળખાણ કરેલ હોય તે વ્યક્તિને વિશે પૂર્વોક્ત (૧) ઉપકારી કે (૨) સગા હોવાના કારણે જે મિત્રભાવ થાય તે બન્ને નિમિત્તથી નિરપેક્ષ એવો [ઓળખાણ હોવાના લીધે થતો] જે મિત્રભાવ તે ત્રીજી મૈત્રી જાણવી. [૪] પરિચિત-અપરિચિત સાધારણરૂપે બધા જ લોકોમાં ઉપકારી હોવાના લીધે કે સગા હોવાના કારણે કે પરિચિત હોવાના નિમિત્તે જે મિત્રભાવ થાય તેનાથી ભિન્ન એવો જે હિતચિંતાસ્વરૂપ મિત્રભાવ તે ચોથી મૈત્રી જાણવી. ક કરુણાના ચાર ભેદ જાણીએ ક મોહ, અસુખ, સંવેગ અને અન્ય હિતથી યુક્ત કરુણા ચાર પ્રકારની હોય છે. [૧] મોહ = अज्ञान, अज्ञानथी युक्त खेवी કરુણા એ ગ્લાન વ્યક્તિએ માંગેલ અપથ્ય વસ્તુને આપવાના અભિલાષ જેવી છે. [કતલખાનું શરૂ કરવા ઈચ્છતા ગરીબ કસાઈને આધુનિક યંત્ર વસાવવા માટે જરૂરી આર્થિક સહાય કરવાની ઈચ્છા એ પણ મોહગર્ભિત કરુણા જાણવી.] [૨] જે પ્રાણી પાસે સુખ ન હોય તેને લોકપ્રસિદ્ધ આહાર, વસ્ત્ર, આસન વગેરે આપવા સ્વરૂપ બીજી કરુણા સુખાભાવગર્ભિત જાણવી. [૩] મોક્ષાભિલાષાસ્વરૂપ સંવેગના લીધે સાંસારીક દુઃખથી છોડાવવાની ઈચ્છાથી સુખી એવા જીવોને વિશે પણ છદ્મસ્થ જીવોની સ્વાભાવિક રીતે સ્નેહસંબંધથી જે કરુણા પ્રવર્તે તે ત્રીજી કરુણા સંવેગગર્ભિત જાણવી. [૪] જેની સાથે સ્નેહનો વ્યવહાર ન હોય એવા પણ સર્વ જીવોના હિતથી, કેવલીની જેમ મહામુનિઓની સર્વ જીવોના અનુગ્રહમાં તત્પર એવી ચોથી કરુણા હિતગર્ભિત જાણવી.[૧૩/૯] 4 ગાથાર્થ :- 'સર્વ સુખને વિશે, સુંદર હેતુને વિશે, 'સાનુબંધ સુખને વિશે અને ઉત્કૃષ્ટ સુખને વિશે મુદિતા ભાવના ચાર પ્રકારની જાણવી. 'કરુણાપ્રધાન, અનુબંધપ્રધાન, 'નિર્વેદપ્રધાન અને તત્ત્વપ્રધાન આમ ઉપેક્ષા ભાવના ચાર પ્રકારની જાણવી. | [13/10 ] १. 'शयन' पदं मुद्रितप्रती नास्ति । Page #112 -------------------------------------------------------------------------- ________________ ॐ परमार्थतो विषयाणां राग-द्वेषानुत्पादकता ३०७ सुखमात्रे सामाज्ये जैव वैषयिकेऽपथ्याऽऽहारतृप्तिजनितपरिणामाऽसुन्दरसुखकल्पे स्वपरनिष्ठे प्रथमा मुदिता । | सन् = परिणामसुन्दरसुखजनन शक्तिमान् हेतुः यस्य तादृशे हित- मिताहारपरिभोगजनितरसास्वाद-सुखकल्पे स्व| परगतैहिकसुखविशेषे द्वितीया । अनुबन्धः = देव-मनुजजन्मसु सुखपरम्पराऽविच्छेदः तेन युते लोकद्वयसुखे आत्मપરાપેક્ષયા તૃતીયા | વરં = प्रकृष्टं मोहक्षयादिसम्भवं यत्सुखं तस्मिन् चतुर्थी मुदिता । करुणा चानुबन्धश्च निर्वेदश्च तत्त्वञ्च एतानि सारो यस्याः सा तथा इति = अमुना प्रकारेण चतुर्विधा उपेक्षा । | करुणा = मोहयुतकरुणा तत्सारा उपेक्षा प्रथमा, यथा कश्चिदातुरस्य स्वातन्त्र्यादपथ्यं सेवमानस्याऽहितं जानाजोऽपि तन्निवारणमवधीर्योपेक्षां करोति, मा भूदजुकम्पाभङ्गः' इति । अनुबन्धः फलसिद्ध्यन्तः ' कार्यविषयः प्रवाहपरिणामः तत्सारा द्वितीया, यथा कश्चित् कुतश्चिदालस्यादेरर्थार्जनादौ न प्रवर्तते, तञ्चाऽप्रवर्तमानमन्यदा तद्धितार्थी 'प्रवर्तयति, विवक्षिते तु काले परिणामसुन्दरकार्यसन्तानमवेक्षमाणो माध्यस्थ्यमवलम्बत इति । निर्वेदः = भववैराग्यं, तत्सारा तृतीया, यथा चतसृषु गतिषु जानाविधदुःखपरम्परामनुभवतो जीवस्य कथचिन्मनुज देवगतिषु सर्वेन्द्रियाह्लादकं सुखविशेषमनुपश्यतोऽपि तदसारताकादाचित्कत्वाभ्यां तस्मिन्नुपेक्षा । तत्त्वं = वस्तुस्वभावः, तत्सारा चतुर्थी या मनोज्ञामनोज्ञानां वस्तूनां परमार्थतो राग-द्वेषानुत्पादकत्वेन स्वापराधमेव मोहविकारसमुत्थं भावयतः स्वरूपकल्याणकन्दली ૬/૬] I मोहयुतकरुणेति । प्रथमकरुणाया मोहानुविद्धत्वेऽपि दानांशप्राधान्यात् करुणात्वम् । अत्र तूपेक्षाप्राधान्यात् उपेक्षायामवतारः, उपधेयसाङ्कर्येऽप्युपाध्योरसाङ्कर्यादिति विभावनीयम् । -> परमार्थतो रागद्वेषानुत्पादकत्वेन 'तानेवार्थान् द्विषतः तानेवार्थान् प्रलीयमानस्य । निश्चयतोऽस्यानिष्टं न विद्यते किञ्चिदिष्टं वा ॥ ५२ ॥ इति प्रशमरतिवचनादिना स्वापराधमेव मोहविकारसमुत्थं भावयतः । तदुक्तं श्रीबुद्धिसागरसूरिभिरपि / મુદિતા ભાવનાના ૪ ભેદને ઑળખીએ ઢીકાર્ય :- [૧] કોઈ પણ સુખને વિશે સામાન્યથી પોતાનામાં કે બીજામાં રહેલ વૈષિયક સુખને વિશે, કે જે અપથ્ય આહારથી થયેલ તૃપ્તિથી ઉત્પન્ન થનાર પરિણામે ખરાબ સુખ જેવું છે, આનંદ થવો તે પ્રથમ મુદિતા ભાવના જાણવી. [પોતાની પ્રકૃતિને અનુકૂળ ન હોય - નુકશાનકારક હોય તેવી કુપથ્ય ચીજને ખાવાથી થનાર તૃપ્તિથી જે સુખ ઉત્પન્ન થાય છે તે પરિણામે ખરાબ હોય છે તેમ વૈષિયક સુખ ભોગવવામાં મજા આવે પણ તે પરિણામે ભયંકર સજા છે. છતાં પોતાના કે બીજાના વૈયિક સુખમાં જે આનંદ થાય તે પ્રથમ મુદિતા ભાવના જાણવી. આ ઔદિયક ભાવસ્વરૂપ છે] [૨] જેનો હેતુ પરિણામે સુંદર એવા સુખને ઉત્પન્ન કરવાની શક્તિવાળો હોય તેવા પોતાના કે બીજાના આ લોકના વિશેષ પ્રકારના સુખને વિશે જે આનંદ થાય તે બીજી મુદિતા ભાવના જાણવી. એનો વિષય બનનાર સુખ વિશેષ એ હિત-મિત એવા આહારને વાપરવાથી થનાર રસાસ્વાદના સુખ જેવું છે. કિ જે પરિણામે સુંદર છે, શક્તિવર્ધક છે, આરોગ્યદાયક છે, સ્ફૂર્તિજનક છે. જંબુકુમાર, શાલિભદ્ર વગેરેની સમૃદ્ધિ જોઈને આનંદ થાય તેનો બીજી મુદિતામાં સમાવેશ થઈ શકે-એવું જણાય છે.] [૩] દેવ-મનુષ્યભવમાં સુખની પરંપરાનો વિચ્છેદ ન થવો તે અનુબંધ કહેવાય. પોતાની અને બીજાની અપેક્ષાએ આલોક અને પરલોકના અનુબંધયુક્ત સુખને વિશે જે આનંદ થાય તે ત્રીજી મુદિતા અનુબંધપ્રધાન જાણવી. [૪] મોહનીય કર્મના ક્ષયથી ઉત્પન્ન થનાર પ્રસૃષ્ટ સુખને વિશે જે આનંદ થાય [સિદ્ધ પરમાત્માના સુખને જાણીને આનંદ થાય] તે ઉત્કૃષ્ટસુખપ્રધાન એવી ચોથી મુદિતા ભાવના જાણવી. = ચાર પ્રકારની ઉપેક્ષાને સમજીએ ક કરુણા, અનુબંધ, નિર્વેદ અને તત્ત્વ જેનો સાર છે તે રીતે ચાર પ્રકારની ઉપેક્ષા જાણવી. [૧] કરુણાશબ્દનો અર્થ છે મોહયુક્ત કરુણા. તે જેનો સાર હોય તેવી ઉપેક્ષા = કરુણાસાર ઉપેક્ષા. જેમ કે સ્વચ્છંદતાથી અપથ્યને ખાનાર રોગીના અહિતને જાણવા છતાં તેને અટકાવવાનું માંડી વાળીને ‘અનુકંપાનો ભંગ ન થાવ' એવી બુદ્ધિથી જે માણસ તેની ઉપેક્ષા કરે. [૨] અનુબંધ ફળની સિદ્ધિ સુધી રહે તેવો કાર્યવિષયક પ્રવાહનો પરિણામ. આ અનુબંધ જેનો સાર હોય તેવી ઉપેક્ષા = અનુબંધસાર ઉપેક્ષા. જેમ કે કોઈક આળસ વગેરેને લીધે કોઈ માણસ ધનોપાર્જન વગેરેમાં પ્રવૃત્તિ ન કરે તો તેવા અપ્રવર્તમાનને તેનો હિતેચ્છુ આમ તો પ્રવર્તાવે પણ [કાલક્ષેપ કરવાથી] પરિણામે સારા કાર્યની પરંપરાને જેતો કોઈક સમયે મધ્યસ્થતાને - ઉદાસીનતાને ધારણ કરે. આ અનુબંધસાર બીજી ઉપેક્ષા જાણવી. [૩] સંસારનો વૈરાગ્ય જેનો સાર હોય તેવી ઉપેક્ષા નિર્વેદસાર કહેવાય. જેમ કે નરકાદિ ચારેય ગતિમાં અનેકવિધ દુઃખોની પરંપરાને અનુભવતા જીવને મનુષ્ય-દેવ ગતિમાં સર્વ ઈન્દ્રિયોને ખુશ કરે તેવું . મુદ્રિતપ્રતો ‘સિદ્ધાન્ત' ત્યJ; પાદ: | ૨. ૪.વ્રુતી સત્ર ‘ન” પ્રક્ષેપો વર્તત । સ વાયુદ્ધ: પ્રતિમાતિ । = Jain Education Intemational Page #113 -------------------------------------------------------------------------- ________________ ३०८ त्रयोदशं षोडशकम् * धर्मप्राप्ति-ध्यानसिद्धिकृते मैत्र्याद्यावश्यकता * व्यवस्थितवस्त्वपराधमपश्यतो बाह्यार्थेषु सुख-दुःखहेतुतानाश्रयणान्माध्यस्थ्यमवलम्बमानस्य भवति ॥१३/१०|| केषां पुनरेताश्चतस्रः परिणमन्तीत्याह -> 'एता' इत्यादि । एताः खल्वभ्यासात्क्रमेण वचनानुसारिणां पुंसाम् । सद्वृत्तानां सततं श्राद्धानां परिणमन्त्युच्चैः ॥१३/११॥ एता: = प्रागुक्ताः खलु = पुनः अभ्यासात् = पुनः पुनरावृत्तेः क्रमेण = आजुपूर्त्या वचनानुसारिणां - = पाषाणां सटवत्तानां = सच्चरित्राणां सततं = अनवरतं श्राद्धाना = श्रद्धायुक्ताना|| परिणमन्ति = आत्मसाद्भवन्ति उच्चैः = अत्यर्थम् ॥१३/११|| कल्याणकन्दली अध्यात्मगीतायां -> वैषयिकपदार्थेषु सुखं दुखं न वस्तुतः । तत्र मिथ्यात्वबोधेन मोही भवति मानवः ॥२४|| - इति । विषयाणां सुख-दुःखाऽहेतुता तु परेषामपीष्टैव । तदुक्तं विष्णुपुराणे -> वस्त्वेकमेव दुःखाय सुखायेोद्भवाय च । कोपाय च यतस्तस्माद् वस्तु दुःखात्मकं कुतः ? ।। तदेव प्रीतये भूत्वा पुनर्दुःखाय जायते । तदेव कोपाय ततः प्रमादाय च जायते ।। तस्माद् दुःखात्मकं नास्ति न च किञ्चित् सुखात्मकम् । मनसः परिणामोऽयं सुख-दुःखादिलक्षणः ।। - [२/ ६/४५-४६-४७] इति । शिष्टं स्पष्टम् । चतुर्विधा अपि मैत्र्यादिभावना यथोत्तरं विशिष्ट-विशिष्टतरविवेकजन्याः । एतत्कारिकानुसारेण योगभेदद्वात्रिंशिकायां -> आपातरम्ये सद्धेतावनुबन्धयुते परे । सन्तुष्टिर्मुदिता नाम सर्वेषां प्राणिनां सुखे ॥५॥ करुणातोऽनुबन्धाच्च निर्वेदात्तत्त्वचिन्तनात् । उपेक्षा ह्यहिते काले सुखे सारे च सर्वतः ॥६॥ -- इत्युक्तम् ॥१३/१०॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> एताः खलु क्रमेण अभ्यासात् वचनानुसारिणां सद्वृत्तानां सततं श्राद्धानां पुंसां उच्चैः परिणमन्ति ॥१३/११॥ इयं कारिका लोकविंशिकावृत्ति-योगभेदद्वात्रिंशिकावृत्ति-योगसूत्रटिप्पणादौ समुद्धृता [लो.वि.गो.७ यो.भे.९८/७ यो.टि.१/३३] । श्रद्धायुक्तानां उपलक्षणात् संवेगोपेतानाञ्च, तेषामपि आसन्नसमाधिलाभादेः परेषामपि सम्मतत्वात्, तदुक्तं योगसूत्रे -> तीव्रसंवेगानामासन्नः - [१/२१] । आत्मसात् भवन्ति = फलोपधायिका भवन्ति, फलञ्चैतासां यथाक्रमं सुखीा -दुःखितोपेक्षा-पुण्यद्वेषाऽपुण्यतिरस्कारपरित्यागः । तदुक्तं योगभेदद्वात्रिंशिकायां --> सुखीया॑ दुःखितोपेक्षा पुण्य-द्वेषमधर्मिषु । राग-द्वेषौ त्यजन्नेता लब्ध्वाऽध्यात्म समाश्रयेत् ।। - [द्वा.द्वा.१८/७] इति । वाचस्पतिमिश्रोऽपि तत्त्ववैशारद्यां -> सुखितेषु मैत्री = सौहार्दै भावयतः इर्ध्याकालुष्यं निवर्तते चित्तस्य । दुःखितेषु च करुणां आत्मनीव परस्मिन् दुःखप्रहाणेच्छां भावयतः परापकारचिकीर्षाकालुष्यं चेतसो निवर्तते । पुण्यशीलेषु प्राणिषु मुदितां = हर्षं भावयतोऽसूयाकालुष्यं चेतसो निवर्तते । अपुण्यशीलेषु चोपेक्षां = माध्यस्थ्यं भावयतोऽमर्षकालुष्यं चेतसो निवर्तते । ततश्चास्य राजसतामसधर्मनिवृत्तौ शुक्लो धर्म उपजायते -- [यो.सू.१/३३ त.वै.पृ.९८] इत्याह । प्रागुक्त [१२/१४] ध्यानसिद्ध्यै मैत्र्यादीनामावश्यकता प्रसिद्धैव । तदुक्तं न्यायविजयेन अध्यात्मतत्त्वालोके -> ध्यानस्य सिद्धयै दृढभावनानामावश्यकत्वं विबुधा वदन्ति । मैत्री प्रमोदं करुणामुपेक्षां युञ्जीत तद् ध्यानमुपस्करोति ।। - [६/१४] इति । मैत्र्यादिविरहे तु धर्मप्राप्तिर्दर्लभा । तदुक्तं योगसारे -> धर्मकल्पद्रुमस्यैता मूलं मैत्र्यादिभावनाः । यैर्न ज्ञाता न चाभ्यस्ताः स तेषामतिदुर्लभः ।। <- [२/७] इति । प्रागुक्तથોડું-ઘણું સુખ છે - એવું જોવા છતાં તેની અસારતા અને ક્ષણિકતાને લીધે તેની ઉપેક્ષા કરવી-આ નિર્વેદસાર ૩જી ઉપેક્ષા જાણવી. [૪] વસ્તુનો સ્વભાવ જેનો સાર-નિષ્કર્ષ હોય તે ઉપેક્ષા તqસાર જાણવી. જેમ કે સારી કે ખરાબ વસ્તુ વાસ્તવમાં રાગ-દ્વેષનું કારણ નથી, પરંતુ પોતાનું મોહનીય કર્મ તેનું કારણ છે. મોહનીય કર્મની વિકૃતિથી ઉત્પન્ન થયેલ પોતાના અપરાધની વિચારણા કરતો જીવ પોતાના =િ વસ્તુના સ્વભાવમાં વ્યવસ્થિત એવી બાહ્ય વસ્તુના અપરાધને જતો નથી. તેવું ન જોવાથી બાહ્ય પદાર્થમાં સુખકારણતાનો કે દુઃખકારણતાનો તે આશ્રય નથી કરતો. આમ બાહ્ય પદાર્થને સુખ-દુઃખકારણ ન માનવાથી મધ્યસ્થતાને ધારણ કરતા જીવની ઉપેક્ષા તqસાર જાણવી. [૧૩/૧૦]. કેવા જીવોને આ મૈત્રી વગેરે ચાર ભાવનાઓ પરિણમે છે ? આનો જવાબ જણાવતા મૂલકારશ્રી કહે છે કે – ગાથાર્થ :- આ ભાવનાઓ ક્રમશઃ અભ્યાસ કરવાથી આગમને અનુસરનારા, સુંદર ચારિત્રવાળા અને સતત શ્રદ્ધાવાળા पुरुषोने अत्यंत परिशरामे छ. [१३/११] मैत्री वगेरे भावना 8ोने पराभे ? રીડાર્ચ :- સર્વત્ર કાર્યમાં] આગમને આગળ કરનારા, સુંદર ચારિત્રવાળા અને સદા શ્રદ્ધાવાળા એવા પુરુષોને - જીવોને પૂર્વોકન મૈત્રી વગેરે ચાર ભાવનાઓ વારંવાર પુનરાવર્તન = અભ્યાસ કરવાથી અત્યંત આત્મસાન થાય છે. [૧૩/૧૧] આ બધું યોગનો આરંભ કરનાર અને જેણે યોગારંભ કરી દીધેલ છે તેવા યોગાભ્યાસી યોગીઓને આશ્રયીને કહ્યું. નિષ્પન્નયોગવાળા Jain Education Intemational Page #114 -------------------------------------------------------------------------- ________________ 8 तीर्थकरकेवलिनि करुणाप्रतिपादनम् एतच्च योगारम्भकारब्धयोगान् प्रत्युक्तम् । जिष्पन्नयोगानां तु चित्तं कीदृशम् ? इत्याह एतदित्यादि । एतद्रहितं तु तथा तत्त्वाभ्यासात्परार्थकार्येव । सद्बोधमात्रमेव हि चित्तं निष्पन्नयोगानाम् ॥१३ / १२॥ एतद्रहितं तु = निर्विकल्पसंस्कारेण मैत्र्यादिभावनानाशात् तद्रहितमेव तथा = तेन प्रकारेण इतराऽसम्भविना तत्त्वाभ्यासात् = परमार्थाभ्यासात् प्रकृष्टभावना जनित - तद्विप्रमुक्त-तत्त्व 'ज्ञानाऽऽ हितसंस्कारादित्यर्थः । परार्थ| कार्येव परोपकारैकशीलमेव । सद्बोधः = निर्मलज्ञानं तन्मात्रमेव हि चित्तं निष्पन्नयोगानाम् । तल्लक्षणचेदं ३०९ कल्याणकन्दली क्षान्त्यादिकमपि मैत्र्याद्यभ्यासलब्धसमतां विना नोपपद्यते तत्त्वतः । तदुक्तं योगसार एव शिरोमणिः । सोऽपि साम्यवतामेव मैत्र्यादिकृतकर्मणाम् ॥ <- [२/३७] इति ॥१३ / ११ ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> निष्पन्नयोगानां चित्तं तु एतद्रहितं तत्त्वाभ्यासात्परार्धकारि एव सद्बोधमात्रमेव ॥१३/१२॥ निर्विकल्प संस्कारेण = ज्ञातृ-ज्ञेय-ज्ञानविकल्पानवभासपूर्विल-स्वप्रकाशबोधाभ्यासेन मैत्र्यादिभावनानाशात् तद्रहितमेव | = मैत्र्यादिरहितमेव । यत्तु विशेष्य-विशेषण- संसर्गतानवगाहिज्ञानं निर्विकल्पकमिति नैयायिकोपपादितं तन्नात्र ग्राह्यम्, तस्याऽत्राsकिञ्चित्करत्वात् । अन्ये तु परमार्थभूतं शुद्धवस्तुप्रकाशकं ज्ञानं निर्विकल्पकमित्याहुः । ज्ञेयभेदेनाऽप्रकाशकत्वे सति ज्ञानवेदनं | निर्विकल्पकमित्यपरे । न च प्राक् [१३ / ९ पृ. ३०६ ] चतुर्थी करुणा केवलिनि प्रतिपादिताऽत्र तु मैत्र्यादिव्यवच्छेदः निष्पन्न| योगानामुक्त इति विरोध इति शङ्कनीयम्, निर्विकल्पाभ्यासेन सविकल्पकमैत्र्यादिभावनानाशेऽपि निर्विकल्पात्मना तदनुवृत्तेरिष्टत्वात् । तदुक्तं स्याद्वादरहस्ये -> भगवतां मोहाभिव्यक्तचैतन्यविशेषरूपाया इच्छाया असत्त्वेऽपि तदनभिव्यक्तचैतन्यविशेषरूपानुजिघृक्षादिसत्त्वं न विरुद्धम् <- [म.स्या. रह. का. ७ द्वि. ख. पृ. ५२८ ] । अत्रानुजिघृक्षा = अनुग्रहपरिणामः = हितपरिणतिः = कल्याणा|शयः = उचिताध्यवसायः । यथा चैतत्तत्त्वं तथाऽस्माभिर्जयलताभिधानायां तट्टीकायामभिहितम् । ऐन्द्रस्तुतिचतुर्विंशतिकावृत्तौ अपि भगवतः सर्वेष्वपि जीवेषु अविशेषेण कृपालुत्वात् कृपाऽस्त्येव; अन्यथा माध्यस्थ्यहानिप्रसङ्गात् - [६ / १] इत्युक्तम् । बीजजन्यवृक्षफलेषु बीजसद्भाववत् निर्विशेषप्रकृष्टविशुद्धकरुणोपहिततीर्थङ्करत्वशालिनि करुणासद्भावोऽनाविल एवेत्यपि प्राहुः । प्रागुक्तमैत्र्यादिफलसद्भावात्तत्त्वतः तदनिवृत्तिरित्यपि नयान्तराभिप्रायो विभावनीयोऽत्र । इतरासम्भविना = सुखादिचिन्तान्येर्ष्यादिसम्भवशून्येन प्रकारेण मत्तः कायादयो भिन्नास्तेभ्योऽहमपि तत्त्वतः । नाहमेषां किमप्यस्मि ममाप्येते न किञ्चन ॥ एवं | सम्यग्विनिश्चित्य स्वात्मानं भिन्नमन्यतः । विधाय तन्मयं भावं न किञ्चिदपि चिन्तयेत् ॥ <- [ ५/१८-१९] इति तत्त्वानुशासना| द्युक्तस्वरूपमालम्ब्य परमार्थाभ्यासात् प्रकृष्टभावनाजनित-तद्विप्रमुक्ततत्त्वज्ञानाऽऽहितसंस्कारात् = प्रकृष्टमैत्र्यादिभावनाजनितेन | मैत्र्यादिविकल्पाननुविद्धतत्त्वज्ञानेन उपहितात् संस्कारात् । परोपकारैकशीलं = मोहाऽसम्पृक्तान्यहितकरणैकस्वभावम् । तन्मात्रमेव | = निर्मलज्ञानमात्रमेव हि चित्तं निष्पन्नयोगानाम् । तदुक्तं मुक्तिकोपनिषदि - मानसीर्वासनाः पूर्वं त्यक्त्वा विषयवासनाः । मैत्र्यादिवासनानाम्नीर्गृहाणाऽमलवासनाः ।। ता अप्यतः परित्यज्य ताभिर्व्यवहरन्नपि । अन्तः शान्तः समस्नेहो भव चिन्मात्रवासनः ॥ |<- [२/६९-७० ] इति । तादृशनिर्विकल्पदशायामेव तत्त्वतः सुखसंवेदनम् । तदुक्तं बृहत्कल्पभाष्ये -> निव्विकप्पसुहं सुहं -> < = [ ५७१७] इति । परमतानुसारेण समाधिदशाऽत्राऽवबोद्धव्या, तदुक्तं विष्णुपुराणे -> तस्यैव कल्पनाहीनं स्वरूपग्रहणं हि यत् । मनसा ध्याननिष्पाद्यं समाधिः सोऽभिधीयते ॥ <- [६/७/९२] तस्य ध्येयस्य । परेषामपि सम्मतमिदम् । तदुक्तं बृहत्संन्यासोपनिषदि -> भ्रष्टबीजोपमा भूयो जन्माङ्कुरविवर्जिता । हृदि जीवन्विमुक्तानां शुद्धा भवति वासना || पावनी परमोदाराशुद्धसत्त्वानुपातिनी । आत्मध्यानमयी नित्या सुप्रतिष्ठेव तिष्ठति ।। [२/५९-६०] ←← इति । Jain Education Intemational યોગીઓનું ચિત્ત કેવું હોય ? આ વાતને ગ્રંથકારશ્રી જણાવે છે. ગાથાર્થ :- નિષ્પન્નયોગવાળા યોગીઓનું ચિત્ત મૈત્રી વગેરે ભાવનાઓથી રહિત જ હોય છે. તેમ જ તત્ત્વના અભ્યાસથી પરાર્થ કરનાર જ હોય છે. તથા કેવલ સદ્બોધસ્વરૂપ જ હોય છે. [૧૩/૧૨] ૐ નિષ્પન્ન ઓગીના ચિત્તનો પરિચય क्षान्त्यादिर्दशधा धर्मः सर्वधर्म ટીડાર્થ :- નિષ્પન્નયોગીઓનું ચિત્ત મૈત્રી આદિ ભાવનાઓથી રહિત હોય છે, કારણ કે નિર્વિકલ્પક સંસ્કાર દ્વારા મૈત્રી વગેરે ભાવનાઓનો નાશ થાય છે. બીજા કોઈ જીવોમાં ન સંભવી શકે તેવા પારમાર્થિક તત્ત્વોના અભ્યાસથી અર્થાત્ પ્રકૃષ્ટ મૈત્રી વગેરે ભાવનાથી ઉત્પન્ન થયેલ અને મૈત્રી વગેરે ભાવનાથી તદ્દન મુક્ત બનેલ એવા તત્ત્વજ્ઞાનથી આવેલ સંસ્કારથી નિષ્પન્ન યોગીનું ચિત્ત પરોપકાર કરવાના જ એકમાત્ર સ્વભાવવાળું હોય છે. કારણ કે તેઓનું ચિત્ત બીજા દોષથી રહિત જ્ઞાનમાત્રસ્વરૂપ જ १. मुद्रितप्रती ज्ञानादीतरसंस्कारा... - इत्यशुद्धः पाठः । Page #115 -------------------------------------------------------------------------- ________________ ३१० त्रयोदशं षोडशकम् 8 द्विविधयोगिलक्षणानि -> दोषव्यपायः परमा च वृत्तिरौचित्ययोगः समता च गुर्वी । वैरादिनाशोऽथ ऋतंभरा धीः निष्पन्नयोगस्य तु चिह्नमेतत् ॥ <- । पूर्वलक्षणञ्चैतत् -> अलौल्यमारोग्यमनिष्ठुरत्वं गन्धः शुभो मूत्रपुरीषमल्पम् । कान्तिः प्रसादः स्वरसौम्यता च योगप्रवृत्तेः प्रथमं हि चिह्नम् || मैत्र्यादियुक्तं विषयेषु चेतः प्रभाववद्धैर्यसमन्वितथ । द्वन्द्वैरधृष्यत्वमभीष्टलाभो जनप्रियत्वञ्च तथा परं स्यात् ॥ <- इति ॥१३/१२ ॥ 'अभ्यासक्रमेण मैत्र्यादिपरिणतिर्भवतीत्युक्तम् (१३ / ११) । स कथं शुद्धः ? केषाञ्च स्यात् ? इत्याह'अभ्यासोऽपीत्यादि । अभ्यासोऽपि प्रायः प्रभूतजन्मानुगो भवति शुद्धः । कुलयोग्यादीनामिह तन्मूलाधानयुक्तानाम् ॥१३/१३॥ अभ्यासोऽपि = परिचयोऽपि प्रायः = बाहुल्येन प्रभूतजन्मानुगः = बहुतरभवानुवृत्तः शुद्धः = निर्दोषो भवति कल्याणकन्दली यत्तु भगवद्गीतायां धर्मे -> शक्नोतीहैव यः सोढुं प्राक् शरीरविमोक्षणात् । कामक्रोधोद्भवं वेगं स योगी स सुखी नरः || <- [ ५ / २३] इत्युक्तम्, तत्तु आरब्धयोगस्यापेक्षया बोध्यम् । निष्पन्नयोगस्य तु काम-क्रोधादिविनिर्मुक्तमेव चेतः सदा कालमिति ध्येयम् । अन्येषामपि परिक्षीणविकल्पत्वेनाऽयमभिमतः, यथोक्तं शय्यासनस्थोऽथ पथि व्रजन्वा स्वस्थः परिक्षीणवितर्कजालः । संसारबीजक्षयमीक्षमाणः स्यान्नित्यमुक्तोऽमृतभोगभोगी ॥ - [ ] इति । तथा च तच्चित्तं संकल्प विकल्पवृत्तिरहितं शुद्धज्ञानमात्रमित्यर्थः । इदमेवाभिप्रेत्य मार्कण्डेयपुराणेऽपि युञ्जीत योगी निर्जित्य त्रीन् गुणान् परमात्मनि । तन्मयश्चात्मना भूत्वा चिद्वृत्ति| मपि संत्यजेत् ॥ <- [३/४५] इत्युक्तम् । एतादृशज्ञानयोगदग्धकर्म-क्लेशादयो न पुनरुत्पद्यन्त इति परेषामपि सम्मतम् । तदुक्तं मोक्ष• बीजान्यग्न्युपदग्धानि न रोहन्ति यथा पुनः । ज्ञानदग्धैस्तथा क्लेशैर्नात्मा सम्पद्यते पुनः ॥ - [२११/१७] इति । भगवद्गीतायामपि --> ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुतेऽर्जुन ! <- [ ४ / ३७] इत्युक्तम् । शार्ङ्गधरपद्धतिसंवादमाह - -> अलौल्य| मित्यादि । तदुक्तं स्कन्दपुराणेऽपि -> अलौल्यमारोग्यमनिष्ठुरत्वं गन्धः शुभो मूत्रपुरीषयोश्च । कान्तिः प्रसादः स्वरसौम्यता च योगप्रवृत्तेः प्रथमं हि चिह्नम् ॥ <- [ माहेश्वरखण्ड - कुमारिकाखण्ड ५५ / १३८] इति । तदुक्तं श्वेताश्वतरोपनिषदि -> लघुत्वमारोग्य| मलोलुपत्वं वर्णप्रसादः स्वरसौष्ठवं च । गन्धः शुभो मूत्रपुरीषमल्पं योगप्रवृत्तिं प्रथमां वदन्ति ॥ <- [२/१३] इति ॥ १३ / १२ ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> तन्मूलाधानयुक्तानां कुलयोग्यादीनां इह अभ्यासोऽपि हि प्रायः प्रभूतजन्मानुगः शुद्धो भवति ।। १३/१३ ।। इयं कारिका द्रव्यसप्ततिकावृत्ति-लोकविंशिकावृत्ति-पञ्चाशकवृत्त्यादी [द्र. स.गा. ८ लो. विं.गा. ७ पंचा. १ / २६ वृ. पृ. ४१] समुद्भूता । 1 मैत्र्यादीनां अभ्यासोऽपि = परिचयोऽपीति । स च दीर्घकाल - नैरन्तर्य - सत्काराऽऽसेवितो दृढभूमि: [ १ / ४] इति योगसूत्रकारः । सततं प्रवर्धमानः सदभ्यासो हि भावना भण्यते । यथोक्तं योगभेदद्वात्रिंशिकायां अभ्यासो वृद्धिमानस्य बुद्धिसङ्गतः । निवृत्तिरशुभाभ्यासाद्भाववृद्धिश्च तत्फलम् ॥ <- [द्वाद्वा. १८ / ९ ] इति । अन्यत्रापि -> जन्मान्तरे यदभ्यस्तं હોય છે. નિષ્પન્નયોગીઓનું લક્ષણ આ પ્રમાણે છે –> દોષરહિતતા, ‘વિશુદ્ધ મનોવૃત્તિ, ઔચિત્યલાભ, *પ્રકૃષ્ટ સમતા, વૈરાદિનો નાથ, ઋતુંભરા = સત્યતાઅવગાહી બુદ્ધિ - આ નિષ્પન્નયોગીનું લક્ષણ છે યોગાભ્યાસીના લક્ષણ આ મુજબ છે. -> रससंपटतानी अभाव, आरोग्य, निठुरतानो अभाव, सुगंध, "भण-मूत्रनी अल्पता, 'अंति-तेन, प्रसन्नता अने 'सौम्य અવાજ. આ યોગપ્રવૃત્તિનું પ્રથમ ચિહ્ન છે. તેમ જ જીવોના વિશે મૈત્રી વગેરેથી વાસિત ચિત્ત, પ્રભાવશાળી ચિત્ત, ધૈર્યયુક્ત | वित्त, सुख-दु:ख, हंडी-गरमी, अनुणता प्रतिपुणता वगेरे इन्द्रोथी पराभव न पाभवायासुंर मनोवांछितप्राप्ति अने श्रेष्ठ लोप्रियता पाग होय. <- [ 13 / १२] -> વિશેષાર્થ :- નિષ્પન્નયોગીનું ચિત્ત તો તત્ત્વાભ્યાસથી પરાર્થકારી જ નિર્દોષ જ્ઞાનસ્વરૂપ બની ગયું હોવાથી તેમનામાં મૈત્રી વગેરે ભાવનાઓ હોતી નથી. મૈત્રી વગેરે ભાવો પ્રકૃષ્ટ રીતે આત્મસાત્ કર્યા બાદ જે સૂક્ષ્મ બુદ્ધિગમ્ય પારમાર્થિક તત્ત્વોના જ્ઞાનથી જન્મ નિર્વિકલ્પક સંસ્કાર દ્વારા મૈત્રી વગેરે ભાવના નાશ પામવા છતાં ચિત્ત પરોપકારરસિક બને છે. તીર્થંકર પરમાત્માઓ વગેરેના જીવનમાં દૃષ્ટિપાત કરતાં આ વાત બરાબર સંગત થઈ જાય છે. [૧૩/૧૨ અભ્યાસ દ્વારા કાલક્રમે મૈત્રી વગેરે પરિણતિ આત્મસાત્ થાય છે. - આ વાત આગલી ગાથામાં જણાવી. ‘એ અભ્યાસ કેવી રીતે અને કોને શુદ્ધ થાય ?' આ વાતને ગ્રંથકારથી જણાવે છે. ગાથાર્થ :- પ્રસ્તુતમાં મૈત્રી વગેરેના બીજન્યાસથી યુક્ત એવા કુલયોગી વગેરેનો અભ્યાસ પણ પ્રાયઃ અનેક જન્મોમાં अनुगत होय तो शुद्ध थाय छे. [13 / 13] टीडार्थ :- अभ्यास = * सल्यास शुद्धि પરિચય પણ મોટા ભાગે ઘણા બધા ભવોમાં ચાલે તો શુદ્ધ = નિર્દોષ થાય છે. જેમ સેંકડો વખતના Page #116 -------------------------------------------------------------------------- ________________ योगभ्रष्टत्वस्वरूपाख्यानम् ३११ शतक्षारपुटशोध्यरत्जन्यायेन कुलयोग्यादीनां = गोत्रयोगिव्यतिरिक्तानां कुलयोगि-प्रवृत्तचक्रप्रभृतीनां इह = प्रक्रमे तासां = मैत्र्यादीनां मूलाधाजं मार्गानुसारिक्रिया जनित पुण्यानुबन्धिपुण्यलक्षणबीजन्यासः, तद्युक्तानाम् । तत्र = कल्याणकन्दली तदद्याप्युपपद्यते । हिंस्राहिंस्रे मृदुक्रूरे तस्मात्तत्तस्य रोचते ।। - [ ] इत्युक्तम् । जिनाज्ञाभ्यास एव हि जिनाराधनोपायः यथोक्तं यस्य चाराधनोपायः सदाज्ञाभ्यास एव हि । यथाशक्तिविधानेन नियमात्स फलप्रदः ।। - [ ] इति । बहुतरभवानुवृत्तः निर्दोषो भवति, तत्संस्कारप्रकर्षात् । इदमेवाभिप्रेत्यं योगवाशिष्ठे -> विषाण्यमृततां यान्ति सतताभ्यासयोगतः < 1 - [निर्वाणप्रकरणे उत्तरार्धे ६७/२८] इत्युक्तम् । एतेनेदमपि ज्ञायते यदुत सातिचारादप्यनुष्ठानादभ्यासतः कालेन निरतिचारमनुष्ठानं भवतीति । बाह्योऽपि अभ्यासो हि कर्मणां कौशलमावहति । न हि सकृन्निपातमात्रेणोदबिन्दुरपि ग्रावणि निम्नतामादधातीति तत्त्वं व्यक्तमुक्तं द्रव्यसप्ततिकावृत्तौ [गा. ८ पृ.१०] । यथोक्तं परैः अभ्यासेन क्रियाः सर्वा अभ्यासात् सकलाः कलाः । अभ्यासाद् ध्यानमौनादि किमभ्यासस्य दुष्करम् ॥ ← [ ] इति । अन्यत्रापि अभ्यासो हि कर्मणां कौशलमावहति <- [ ] इत्युक्तम् । - जं अब्भसेइ जीवो गुणं च दोसं च एत्थ जम्मंमि । तं पावइ परलोए तेण य अब्भासजोगेणं ॥ ← [ ] इत्यपि प्रसिद्धम् । यथोक्तं वीरभद्रसूरिभिः आराधनापताकायां > जह खलु दिवस भत्थं रयणीए सुमिणयम्मि पिच्छति । तह इह जम्म भत्थं सेवंति भवंतरे जीवा ॥ ९८९ ॥ - इति । इयञ्च गाथा योगशतके मूलकृदुद्धृता । अन्यत्रापि -> > प्रादुर्भवेद् यथाभ्यासं संस्कारो हि भवान्तरे - [ ] इत्युक्तम् । योगशास्त्रेऽपि तदनुसारेणैव -> जन्मान्तरसंस्कारात्स्वयमेव किल प्रकाशते तत्त्वम् । सुप्तोत्थितस्य पूर्वप्रत्ययवन्निरुपदेशमपि || - [१२/१३] इत्युक्तं श्रीकलिकालसर्वज्ञेन । दृढाभ्यासाऽऽ| हितसंस्कारादेवाऽग्रेतनगुणप्राप्तिरपि झटिति सुकरा च भवति । यथोक्तं बोधिचर्यावतारे न किञ्चिदस्ति तद्वस्तु यदभ्यासस्य दुष्करम् <- [६ / १४] | अभ्यासेनैव ज्ञानदीपकप्रकाशप्रसारः । तदुक्तं योगकुण्डल्युपनिषदि -> यथाऽग्निर्दारुमध्यस्थो नोत्तिष्ठन्मथनं विना । विना चाभ्यासयोगेन ज्ञानदीपस्तथा न हि ॥ - [३ / १४-१५ ] इति । यथाभ्यासेन शास्त्राणि स्थिराणि स्युर्महान्त्यपि । तथा ध्यानमपि स्थैर्यं लभतेऽभ्यासवर्तिनाम् || <- [३ / १४] इति तत्त्वानुशासनवचनमप्यत्र स्मर्तव्यम् । भगवद्गीतायां > प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्विषः । अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥ - [ ६ / ४५ ], योगशिखोपनिषदि च - पूर्वजन्मकृताभ्यासात् सत्वरं फलमश्नुते - [ १ / १४३] इति प्रोक्तम् । न ह्यभ्यासविकले वक्ष्यमाण| परतत्त्वं प्राप्यते, तदुक्तं भगवद्गीतायामपि -> अभ्यासयोगयुक्तेन चेतसा नान्यगामिना । परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ।। ← - [ ८/८] इति । एतेन योगाभ्यासादिहैव मुक्त्यनुपधाने व्यर्था योगप्रवृत्तिरित्यपि प्रत्याख्यातम्, इह योगासमाप्ती परत्र | तदनुकूलसामग्रीप्राप्तिसम्भवात् । इदमेवाभिप्रेत्य भगवद्गीतायां . • शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते । अथवा योगिना| मेव कुले भवति धीमताम् ॥ <- [भ.गी. ६/४१-४२] इत्युक्तम् । योगभ्रष्टत्वञ्च न विध्यादिभञ्जकत्वं किन्तु योगारम्भकत्वे -> सति विधिविशुद्धप्रवृत्त्या तत्परिपालकत्वे सति कालादिसामग्रीवैकल्यात् तदसमापकत्वम् । न च नानाजन्मव्यवधानेनाऽभ्यासशुद्धयादिप्रतिपादनमसङ्गतमिति शङ्कनीयम्, कालक्रमसाध्यस्यार्थस्य शीघ्रमनुपस्थितेः । न खलु न्यग्रोधबीजानि अह्नायैव न्यग्रोधशाखिनं सान्द्रशाद्वलदलजटिलशाखाकाण्डनिपीतमार्तण्डचण्डातपमण्डलमारभन्ते किन्तु क्षितिसलिलानिलसम्पर्कात्परम्परोपजायमानाङ्कुरपत्र- काण्ड - नालादिक्रमेण । एवमिहापि युक्त्यागमसिद्धः कालक्रम आस्थेयः । इदञ्चत्सर्गिकम् । ततो न मरुदेव्यादिना व्यभिचार उद्भावनीय इति दिक् । गोत्रयोगिव्यतिरिक्तानां गोत्रयोगिनां श्रुतशक्तिवैकल्यात् न योगशुद्धिसम्भवः । कुलयोगि- प्रवृत्तचक्रप्रभृतीनां प्रकमे मैत्र्यादीनां मार्गानुसारिक्रियाजनित- पुण्यानुबन्धिपुण्यलक्षणवीजन्यासः = मार्गानाभोगेऽपि सदन्धन्यायेन मार्गानुसारिक्रियया । जनितस्य पुण्यानुबन्धिपुण्यलक्षणस्य बीजस्य वपनं तद्युक्तानाम् । इदञ्च हेतुगर्भविशेषणम् । कुलयोग्यादीनां श्रुतशक्तिसमावेशात् ક્ષારના પુટ-પડો દ્વારા રત્ન શુદ્ધ થાય છે એ દૃષ્ટાંતથી આ વાત સમજવી. [કેવા જીવોનો અભ્યાસ શુદ્ધ થાય ? તેનો જવાબ એ છે કે] ગોત્રયોગીથી ભિન્ન એવા કુલયોગી, પ્રવૃત્તચક્રયોગી વગેરે યોગીઓ, કે જેઓ મૈત્રી વગેરે ભાવનાઓના માર્ગાનુસારી ક્રિયાથી ઉત્પન્ન થયેલ પુણ્યાનુબંધી પુણ્યસ્વરૂપ બીજના ન્યાસથી યુક્ત છે, તેઓનો મૈત્રી વગેરે સંબંધી અભ્યાસ પ્રસ્તૃતમાં વિવક્ષિત છે. ૪ પ્રકારના ઑગીઓ [योगी ४ प्रकार छे. [4] गोत्रयोगी, [2] लयोगी, [3] प्रवृत्तययोगी अने [४] निष्पन्न योगी.] मां [4] गोत्रयोगी રેને જાણવા કે જે માત્ર ગોત્રથી-નામથી ‘યોગી' છે. પરંતુ વાસ્તવમાં યોગ સાથે એમને કશી નિસ્બત નથી. સામાન્યથી તેમના ર્વજો યોગ સાધતા હોવાના કારણે તેઓ ભૂમિભવ્ય સુંદરગોત્રવાળા કહેવાય. પરંતુ પછીથી સાધના નીકળી ગઈ ને માત્ર યોગી' ગોત્ર-નામ રહ્યું. દા.ત. કબીરનો અશ્રદ્ધાળુ અવસ્થાવાળો દીકરો. [૨] ‘કુલયોગી’ તેમને જાણવા કે જે યોગીના કુળમાં = Page #117 -------------------------------------------------------------------------- ________________ ३१२ त्रयोदशं षोडशकम् ॐ चतुर्विधयोगिनिरूपणम् गोत्रयोगिनः -> સામાન્યેલોત્તમા મળ્યા: સર્વત્રાડદ્ગષિા: (?)' ←, pcયોગિન: -> 'યે યોનિમાં તે નાતા: | तद्धर्मानुगताश्च ये ।' - प्रवृत्तचक्राश्च प्रवृत्तरात्रिन्दिवानुष्ठानसमूहा ज्ञेयाः ॥ १३/१३॥ केन प्रकारेण कस्यायमभ्यासः શુતિ ?' ત્યાહ -> 'વિરાઘનયા' જ્ઞત્યાદિ | अविराधनया यतते यस्तस्यायमिह सिद्धिमुपयाति । गुरुविनयः श्रुतगर्भो मूलञ्चास्या अपि ज्ञेयः || १३/१४॥ कल्याणकन्दली -> I | ज्ञानपूर्वकेनाभ्यासेन शुद्ध्यमानस्य सदनुष्ठानस्य मुक्त्यङ्गताऽभीष्टा, तदुक्तं योगदृष्टिसमुच्चये ज्ञानपूर्वाणि तान्येव मुक्त्यङ्गं कुलयोगिनाम् । श्रुतशक्तिसमावेशादनुबन्धफलत्वतः || १२५ || अमृतशक्तिकल्पश्रुतशक्तिविरहे न मुख्यं कुलयोगित्वमिति भावः । | इह योगिनः चतुर्विधा भवन्ति, गोत्रयोगिनः, कुलयोगिनः, प्रवृत्तचक्रयोगिनः, निष्पन्नयोगिनश्च । तत्र गोत्रयोगिनः = गोत्रमात्रेण योगिनः सामान्येन उत्तमाःभव्याः = भूमिभन्या अपि मलिनान्तरात्मतया योगसाध्यफलाभावान्न योगप्रयोगाधिकारिणः । कुलयोगिनः -> ये योगिनां कुले जाताः = लब्धजन्मानः तद्धर्मानुगताश्च = योगिधर्मानुसरणवन्तश्च ये = प्रकृत्याऽन्येऽपि द्रव्यतो भावतश्च कुलयोगिन उच्यन्ते । तदुक्तं योगदृष्टिसमुच्चये -> ये योगिनां कुले जातास्तद्धर्मानुगताश्च ये । कुलयोगिन उच्यन्ते गोत्रवन्तोऽपि नाऽपरे || २१० || सर्वत्राद्वेषिणश्चैते गुरु- देव द्विज- प्रियाः । दयालवो विनीताश्च बोधवन्तो यतेन्द्रियाः || २११ ॥<इति । प्रवृत्तचक्राश्च प्रवृत्तरात्रिन्दिवानुष्ठानसमूहा ज्ञेयाः, उपलक्षणात् इच्छायम प्रवृत्तियमाश्रयाः स्थिर - सिद्धि - यमद्वयार्थिन इत्यादि । | ज्ञेयम् । तदुक्तं योगदृष्टिसमुच्चये प्रवृत्तचक्रास्तु पुनर्यमद्रयसमाश्रयाः । शेषद्वयार्थिनोऽत्यन्तं शुश्रूषादिगुणान्विताः || २१२ || <- इति । योगावञ्चकप्राप्त्या अवन्ध्यभव्यत्वेन च क्रियाऽवञ्चक-फलावञ्चकद्वयलाभिनः कुल-प्रवृत्तचक्रयोगिनः योगप्रयोगाधिकारिणः । | तदुक्तं योगदृष्टिसमुच्चये -> आद्यावञ्चकयोगाप्त्यां तदन्यद्वयलाभिनः । एतेऽधिकारिणो योगप्रयोगस्येति तद्विदः ।। [यो.दृ. | २१३ द्वा.द्वा.१९/२४] इति । निष्पन्नयोगिनस्तु योगसिद्धिभावादेव नाधिकारिणः । तदुक्तं योगदृष्टिसमुच्चये -> -પ્રવૃત્તપન્ના યે त एवास्याधिकारिणः । योगिनो न तु सर्वेऽपि तथाऽसिद्ध्यादिभावतः || २०९ || अधिकं तु तद्वृत्त्यादितोऽवसेयम् ॥१३/१३॥ જન્મેલા હોય અને યોગીના પ્રારંભિક ગુણોને અનુસરનારા હોય. [૩] ‘પ્રવૃત્તચક્ર યોગી' તેમને જાણવા કે જેમની રાત-દિવસ ચક્રમાં = યોગચક્રમાં અનુષ્ઠાનસમૂહમાં પ્રવૃત્તિ હોય છે. [ઈચ્છાયમ-પ્રવૃત્તિયમને સાધનારા હોય છે અને સ્વૈર્યયમ-સિદ્રિયમની તીવ્ર ઈચ્છાવાળા હોય છે.] [૪] નિષ્પન્નયોગી તેમને જાણવા કે જેમણે યોગ સિદ્ધ કરેલ છે. [૧૩/૧૩] -> < * અનંતા ઘા નિષ્ફળ નથી વિશેષાર્થ :- શ્રીહરિભદ્રસૂરિપુરંદર લખે છે કે અનેક જન્મો પછી મૈત્રી વગેરે ભાવનાઓનો અભ્યાસ શુદ્ધ થાય છે. આનું કારણ એ છે કે અનાદિ કાળથી મોહપરસ્ત આત્મામાં શુભ સંસ્કારની-શુદ્ધિની મૂડી જ નથી. અને અશુભ સંસ્કાર-અશુદ્ધિ ભરચક છે. ચરમાવર્ત કાળમાં આવ્યા બાદ પણ અશુભ સંસ્કાર અને અશુદ્ધિ રહેલી તો છે જ. તેથી ચારિત્ર વગેરેનો અભ્યાસ કરે તો પ્રારંભમાં જ તે શુદ્ધ થાય એ શક્ય નથી. જન્મોજન્મ સુધી ચારિત્રનો-સદનુષ્ઠાનનો નિરંતર આદરસહિત અભ્યાસ કરે પછી જ પ્રાયઃ તે શુદ્ધ થાય છે. પ્રત્યેક ચારિત્ર-સદનુષ્ઠાનના અભ્યાસથી શુદ્ધિ થઈ રહેલી જ છે. પરંતુ સંપૂર્ણ શુદ્ધિ અનેક ભવોના અભ્યાસ પછી જ થાય. જેમ મોટા તળાવમાંથી કોઈ એક ઘડો પાણી બહાર કાઢે તો તળાવના પાણીમાં ઘટાડો જરૂર થાય છે. પરંતુ તે ઘટાડો ખ્યાલમાં નથી આવતો - આંખ દ્વારા તેની નોંધ થઈ શકતી નથી. પરંતુ રોજ ૧ ઘડો પાણી ખાલી કરતાં કરતાં લાંબા ગાળે તે તળાવ સંપૂર્ણ ખાલી થાય છે. માટે તળાવ ખાલી કરવાનો પ્રત્યેક પ્રયત્ન સફળ કહેવાય. તે જ રીતે અનંત ચારિત્ર લેવા દ્વારા તેનો અભ્યાસ કરવાથી ધીમે-ધીમે શુદ્ધિ વધે જ છે. પરંતુ તે નોંધપાત્ર નથી હોતી. યોબિંદુ વગેરે ગ્રંથોમાં અચરમાવર્તકાળમાં પણ પ્રત્યેક પુદ્ગલપરાવર્તમાં અશુદ્ધિમાં ઘટાડો અવશ્ય થાય છે તેમ જણાવેલ જ છે.[યોબિંદુ ગા.૧૭૦] માટે અનંતા ઓઘા એકાંતે નિષ્ફળ ગયા ન કહેવાય. હા, અચરમાવર્તી કાળની અપેક્ષાએ ચરમાવર્તી કાળમાં ચારિત્રઅભ્યાસ દ્વારા શુદ્ધિ ઝડપથી-વધુ પ્રમાણમાં થાય એવું જરૂર કહી શકાય. ચરમાવર્તમાં પણ ચારિત્ર-સદનુષ્ઠાનાદિનો અભ્યાસ આદર-વિધિયતનાપૂર્વક થાય તો વધુ ઝડપથી સાનુબંધ અશુદ્ધિહ્રાસ થાય - એ વાત ભૂલવી ન જોઈએ. અહીં આ વાત પણ ધ્યાનમાં રાખવી કે પેસેફિક મહાસાગર કે સ્વયંભૂરમણસમુદ્રમાંથી રોજ ૧ ઘડો પાણી કાઢીએ કે દરીયામાં ઓટ આવે તો પણ તે ક્યારેય સંપૂર્ણ ખાલી ન થાય. તેમ અભવ્ય જીવ ચારિત્રના અભ્યાસ દ્વારા થોડી ઘણી [દા.ત. એકાદ ઘડા જેટલી] અશુદ્ધિ ઘટાડે યાવત્ યથાપ્રવૃત્ત કરણ સુધીની શુદ્ધિને પામે [અર્થાત્ દરિયામાં અમાસની રાત્રે આવતી ઓટથી થતા પાણીના ઘટાડા જેટલી અશુદ્ધિના ઘટાડાથી શુદ્ધિ પામે] તો પણ તે ક્યારેય પણ સંપૂર્ણ શુદ્ધ બનતો નથી. મૂલ ગાથામાં ‘પ્રય:' પદ મૂકેલ છે. તેથી મરુદેવા માતા વગેરે દૃષ્ટાંતમાં વ્યભિચારનો પરિહાર થઈ જાય છે. [૧૩/૧૩] ‘કઈ રીતે કોને આ અભ્યાસ શુદ્ધ થાય છે ?' આ પ્રશ્નનો જવાબ આપતા ગ્રંથકારથી જણાવે છે કે ગાથાર્થ :- જે વિરાધનાને છોડીને પ્રયાસ કરે છે તેને પ્રસ્તુતમાં અભ્યાસ સિદ્ધ થાય છે. વિરાધનાત્યાગનું મૂળ પણ શ્રુતગર્ભિત Page #118 -------------------------------------------------------------------------- ________________ 8 आज्ञाभङ्गभयस्योत्साहवर्धकत्वम् 88 अवियधनया = अपराधपरिहारेण यः पुरुषो यतते = प्रयत्नं विधत्ते तस्य अयं = अभ्यासः इह = प्रक्रमे सिद्धिमुपयाति, आज्ञाभङ्गभीतिपरिणामस्य तथाविधजीववीर्यप्रवर्धकत्वात् । अस्या अपि अविराधनाया मूलं = कारणं गुरुविनयः श्रुतगर्भः = आगमसहितो ज्ञेयः, तेजाऽऽजास्वरूपज्ञाजसम्भवात् ॥१३/१४|| 'गुरुविनयस्य किं मूलम् ?' इत्याह -> 'सिद्धान्ते'त्यादि । __ सिद्धान्तकथा सत्सङ्गमश्च मृत्युपरिभावनं चैव । दुष्कृत-सुकृतविपाकालोचनमथ मूलमस्यापि ॥१३/१५॥ ___ कल्याणकन्दली मूलग्रन्थे दण्डान्वयस्त्वेवम् -> य इह अविराधनया यतते तस्य अयं सिद्धिं उपयाति । अस्या अपि मूलं श्रुतगर्भो | गुरुविनयः ज्ञेयः ॥१३/१४॥ अपराधपरिहारेण = यतनया प्रयत्नं विधत्ते तस्य अभ्यासः = योगाभ्यासः सिद्धिं = सिद्धत्वाख्यविशेष उपयाति -> भंगे दारुणत्तं, महामोहजणगत्तं, भूओ दल्लहत्तं' -२/१] इतिपञ्चसूत्रादिवचनजातस्य आज्ञाभङ्गभीतिपरिणामस्य तथाविधजीववीर्यप्रवर्धकत्वात् = तथाविधाभ्यासशुद्भयनुकूलस्य जीवानां उत्साहस्य प्रवर्धकत्वात् । अविराधनाया अपि कारणं श्रुतगर्भो गुरुविनयः, तेन = श्रुतगर्भगुरुविनयेन आज्ञास्वरूपज्ञानसम्भवात् = जिनाज्ञायोगसम्बन्धिहेतु-स्वरूपानुबन्धगोचरस्य विज्ञानस्य उत्पादात्, तादृशविज्ञानाच्च यतनावरणक्षयोपशमाधानात् । तदुक्तं दशवैकालिके -> जे आयरिय-उवजायाणं सुस्सूसाविणयं करे । तेसिं सिक्खा पववति जलसित्ता इव पायवा || - [९/२/१२] इति । विशेषावश्यकभाष्येऽपि -> चित्तण्णु अणुकूलो सीसो सम्मं सुयं लहइ - [९३७] इत्युक्तम् । निशीथचूर्णी अपि -> विणओववेयस्स इह परलोगे वि विज्जाओ फलं पयच्छंति - [नि.चू.१३] इत्युक्तम् । ततश्च विनयः सर्वश्रेयोमूलम्, -> कल्याणानां सर्वेषां भाजनं विनयः - [७४] इति प्रशमरतिवचनमप्यत्र संवदति । तदुक्तं ज्ञाताधर्मकथाङ्गे -> विणयमूले धम्मे पन्नत्ते - [१/५]। -> धम्मस्स मूलं विणयं वदंति - [४४४१] इति बृहत्कल्पभाष्यवचनमपि स्मर्तव्यमत्र । विशेषावश्यकभाष्येऽपि -> विणओ सासणे मूलं विणीओ संजओ भवे । विणआओ विप्पमुक्कस्स कओ धम्मो कओ तवो ? || - [वि.भा.३४६८] इत्युक्तम् । टीकाकृताऽपि विनयद्वात्रिशिकायां -> इत्थञ्च विनयो मुख्यः सर्वानुगमशक्तितः । मिष्टान्नेष्विव सर्वेषु निपतन्त्रिक्षुजो रसः ।। - [द्वा.द्वा.२९/२७] इत्युक्तमिति विभावनीयं स्वसमयवेदिभिः ॥१३/१४॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> अथ अस्य अपि मूलं सिद्धान्तकथा, सत्सङ्गमः मृत्युपरिभावनं चैव दुष्कृत-सुकृतविपाकालोचनम् ॥१३/१५।। सिद्धान्तकथा इति । ततश्च परिश्रान्तो यतिःकथामपि कुर्यात्, इति । ततश्च पारश्रान्ता यातःकथामाप कुयात्, तदुक्तं पञ्चवस्तुके -> सज्ज्ञायाईसंतो ગુરુવિનય જાણવું [૧૩/૧૪] છે અશ્વાસશુદ્ધિજનક અવિરાધનાનું કારણ શું છે કે ટીકાર્ય :- અપરાધસ્વરૂપ વિરાધનાનો પરિહાર કરીને જે પુરુષ પ્રયત્ન કરે છે તેને પ્રસ્તુનમાં આ અભ્યાસ સિદ્ધિને પામે છે; કારણ કે આજ્ઞાભંગના ભયના પરિણામ જીવોનો તેવા પ્રકારનો વીર્ષોલ્લાસ પ્રકટ રીતે વધારે છે. અવિરાધાનાનું = વિરાધનાના પરિહારનું મૂળ કારણ આગમબોધયુક્ત એવો ગુરુવિનય જાગવો, કારણ કે આગમ દ્વારા જિનાજ્ઞાના સ્વરૂપનું જ્ઞાન સંભવે છે. [૧૩/૧૪]. ક્ષ જ્ઞાનગર્ભિત રવિનય 8દાપિ છોડશો નહિ વિશેષાર્થ :- આગમના પરિશીલનથી જિનાજ્ઞાના સ્વરૂપનું તાત્ત્વિક જ્ઞાન થાય છે. ગુરુવિનયથી આગમવાચના ગ્રહણ કરવાથી જિનાજ્ઞાનો બોધ આત્મામાં પરિણમે છે. જિનાજ્ઞાનું તાત્વિક જ્ઞાન પરિણત થવાથી તે જીવ બહુમાન-વિધિપૂર્વક ગુરુવિનયમાં પ્રવૃત્ત થાય છે. જેમ આંબાના ઝાડ ઉપર કેરી ઊગે ત્યારે આંબાની ડાળીઓ મૂકે છે તેમ તત્વજ્ઞાન-આગમબોધ-જિનાજ્ઞાજ્ઞાન પરિણત થાય એટલે વ્યકિત વિવેકપૂર્વક વધુ વિનમ્ર બને છે, ગુરુવિનયમાં ઉઘત થાય છે. તેથી જિનાજ્ઞાનું હેતુ-સ્વરૂપ-ફલ દ્વારા સર્વતોમુખી જ્ઞાન થાય છે. આમ ગુરુવિનય અને આગામજ્ઞાન આ બન્ને એકબીજાના યોગ-સેમ-વિકાસને કરનારા બને છે. આવો જ્ઞાનગર્ભિત ગુરુવિનય આત્મામાં જિનાજ્ઞાન ભંગ ન થઈ જાય તેની સાવધાનીન-ભીતિના પરિણામ જાગૃત કરે છે, કારણ કે આજ્ઞાપાલનના સાનુબંધ ઉત્કૃષ્ટ લાભો અને આજ્ઞાભંગના ભયંકર નુકશાનોનો તેને સારી રીતે ખ્યાલ છે. તેના કારણે જિનાજ્ઞાપાલનનો વર્ષોલ્લાસ વધે છે, જિનાજ્ઞાભંગનો ત્યાગ કરે છે, આદર-ઉલ્લાસ-વિનય-ઔચિત્ય-વિધિ-જયાણાપૂર્વક જિનાજ્ઞાને પાળવાના લીધે ચારિત્ર-સદનુકાન, મૈત્રી વગેરે ભાવના સંબંધી અભ્યાસ તેને સિદ્ધ થાય છે. માટે બધાના મૂળમાં રહેલ છે જ્ઞાનગર્ભિત ગુરુવિનય. તેનો ક્યારેય ત્યાગ ન થઈ જાય તે માટે દરેક મુમુક્ષુએ ઘણી કાળજી રાખવા જેવી છે. [૧૩/૧૪]. ગુરુવિનયનું મૂળ કારણ શું છે ? આ પ્રશ્નનો પ્રત્યુત્તર આપતા ગ્રંથકારશ્રી જણાવે છે કે – ગાચાર્ય :- ગુરુવિનયનું પણ મૂળ છે સિદ્ધાન્તકથા, સત્સંગ, મૃત્યુની પરિભાવના અને દુકૃત-સુકૃતના વિપાકની વિચારણા [१३/१५] Jain Education Intemational Page #119 -------------------------------------------------------------------------- ________________ ३१४ त्रयोदशं षोडशकम् सिद्धान्तकथा 8 योगत्रयप्रकाशनम् स्वसमयप्रवृत्तिः सत्सङ्गमश्च = सत्पुरुषसङ्गश्च मृत्योः परिभावनं चैव सर्वदा सर्वङ्कष - त्वादिरूपेण, दुष्कृतानां = पापानां सुकृतानां च पुण्यानां यो विपाकः = अनुभवः तदालोचनं तद्विचारणं हेतु| फलभावद्वारेण । अथ अनन्तरं मूलं कारणं अस्यापि = गुरुविनयस्य सर्वमेतत्समुदितं एतदर्थसिद्धेर्गुरुविनयमूलत्वात् ॥ १३ / १५ || अस्यैव सर्वस्याऽऽदेयतामुपदर्शयन्नाह -> एतस्मिन्नित्यादि । एतस्मिन् खलु यत्नो विदुषा सम्यक् सदैव कर्तव्यः । आमूलमिदं परमं सर्वस्य हि योगमार्गस्य ॥१३ / १६ ॥ एतस्मिन् खलु = अस्मिन्नेव प्रागुक्ते सिद्धान्तकथादौ यत्नः = आदरो विदुषा = सुधिया सम्यक् = समीचीनः सदैव कर्तव्यः; आमूलं = अभिव्याप्त्या कारणं इदं सिद्धान्तकथादि परमं प्रधानं सर्वस्य हि = योगमार्गस्य ॥ १३/१६॥ यतो = = = ॥ इति त्रयोदशं साधुसच्चेष्टा- षोडशकम् ॥ कल्याणकन्दली | तित्थयरकुलाणुरूवधम्माणं । कुज्झा कहं जईणं संवेगविवणं विहिणा ॥ ९०२ || जिणधम्मसुट्ठिआणं सुणिज्ज चरिआई पुब्व| साहूणं । साहिज्जइ अन्नेसिं जहारिहं भावसाराई ||९०३ || - इति । मृत्योः परिभावनं चैव सर्वदा सर्वषत्वादिरूपेण यथा छायामिसेण कालो सयलजीयाणं छलं गवेसंतो । पासं कहवि न मुंचइ, ता धम्मे उज्जमं कुराह ॥ [ ] इति वैराग्यशतकादिवचनैः । उत्तराध्ययनेऽपि -> जहेव सीहो व मियं गहाय मच्चु नरं नेइ हु अंतकाले । न तस्स माया व पिया व भाया कालंमि तंमि सहरा भवंति ॥ <- [१३ / २२] इत्युक्तम् । | आचाराङ्गेऽपि -> नत्थि कालस्स णागमो - • [ १ / २ / ३] इत्युक्तम् । तदुक्तं पञ्चसूत्रेऽपि धर्मजागरिकायां भीसणो मच्चू, सव्वाभावकारी, अर्विनायागमणो, अणिवारणिजो पुणो पुणोऽणुबंधी <- [२/१०] इत्यादिकम् । धर्मोपदेशकुलकेऽपि -> नियमत्थओवरिगयं जइ मधुं पेच्छई इमो लोगो । तो नाहारे वि रुई करेज्ज किमकज्जकरणम्मि ॥ ←- [८] इत्युक्तम् । अन्यैरपि -> गृहीत इव केशेषु मृत्युना धर्ममाचरेत् < [] इत्युक्तम् । पापानां योऽनुभवः तद्विचारणं, यथा -> शक्रेणाऽऽपन्निषेधार्थं यः सिद्धार्थो न्ययुञ्जत । गोशालोत्तरवेलायां जजृम्भे सोऽपि नान्यदा । - [ ] इति । एवं सुकृतविपाकालोचनमपि भावनीयम् । प्रकृतविशेषणविशिष्टं सदाचारपालनं तु परैः विचारणाभिलापेन वर्ण्यते, तदुक्तं महोपनिषदि -> शास्त्रसज्जनसम्पर्कवैराग्याभ्यासपूर्वकम् । सदाचारप्रवृत्तिर्या प्रोच्यते सा विचारणा - || २९५ || एतदर्थसिद्धेः = परमार्थतः सिद्धान्तसत्कथाद्यर्थप्राप्तेः गुरुविनयमूलत्वात्, गुरुविनयं विना प्राप्तस्य सिद्धान्तश्रवणादेः धनकीर्त्यादिवस्त्वन्तरोपायत्वेऽपि न | परमार्थसाधकत्वमिति ध्येयम् । इदमेवाभिप्रेत्य बृहत्कल्पभाष्येऽपि -> विणयाऽहीया विज्जा देंति फलं इह परे य लोगम्मि । न फलंति विणयहीणा सस्साणि व तोयहीणाई || ५२०३ || - इत्युक्तम् । इत्थञ्च योगत्रिकावेदनमकारि, तदुक्तं भागवते -> योगास्त्रयो मया प्रोक्ता भक्ति-ज्ञान-क्रियात्मका: <- [११/२०/६] । पञ्चमादिषोडशकेषु भक्तियोगः प्रदर्शितः, एकादशे षोडशके ज्ञानयोग उपदर्शितः, नवमे षोडशके इह च क्रियायोगो दर्शितः इति ध्येयम् ॥१३ / १५ ॥ -> मूलग्रन्थे दण्डान्वयस्त्वेवम् विदुषा एतस्मिन् खलु सदैव सम्यक् यत्नः कर्तव्यः हि सर्वस्य योगमार्गस्य इदं परमं आमूलम् ॥१३ / १६ || योगदीपिका स्पष्टा ॥१३/१६॥ इति मुनियशोविजयविरचितायां कल्याणकन्दल्यां त्रयोदशषोडशक- योगदीपिकाविवरणम् । * गुरुविनयना हारलोने अपनावीखे टीडार्थ :- [૧] જૈન આગમિક સિદ્ધાન્તોની કથા = પ્રવૃત્તિ કરવી. [૨] સત્પુરુષોનો સંગ કરવો. [૩] ‘સર્વદા સર્વ જીવોને મૃત્યુ પોતાના તરફ ખેંચી રહ્યું છે' ઈત્યાદિ સ્વરૂપે મૃત્યુની સર્વતોમુખી ભાવના-વિચારણા કરવી. [૪] હેતુમુખે અને ફળમુખે પાપ અને પુણ્યના વિપાકની = અનુભવની વિચારણા કરવી. આ ચારેય ભેગા થયેલા ગુરુવિનયના સાક્ષાત્ કારણ છે. આ ચારેયની અર્થથી [માત્ર શબ્દથી નહિ] સિદ્ધિ થવી એ ગુરુવિનયનું મૂળ કારણ છે. [૧૩/૧૫] “બધાને માટે આ જ ઉપાદેય = ગ્રહણ કરવા યોગ્ય છે' એવું બતાવતા ગ્રંથકારથી કહે છે કે ગાથાર્થ :- વિદ્વાને આમાં જ સદાય સમ્યક્ યત્ન કરવો જોઈએ, કારણ કે બધા યોગમાર્ગનું આ જ પરમ વ્યાપક કારણ छे. [१३/१९ ] ઢીકાર્થ :- પૂર્વોત સિદ્ધાન્તકથા વગેરેમાં જ વિદ્વાને સદૈવ સમ્યક્ આદર કરવો જોઈએ. કારણ કે આ સિદ્ધાન્તકથા વગેરે જ બધા યોગમાર્ગનું પરમ અભિવ્યાપ્ત सर्वव्यापी राग छे. [13/१९] १. मुद्रितप्रती ' प्रधानं' इति नास्ति । = = Page #120 -------------------------------------------------------------------------- ________________ (અ) નીચેના કોઈ પણ સાત પ્રશ્નોના સવિસ્તર જવાબ આપો. ૧. ગુરુવિનય વર્ણવો. ૨. યોગાભ્યાસનું નિરૂપણ કરો. 3. સાધુની ભિક્ષાચર્યા પરાર્ધકરણ કઈ રીતે ? ૪. મૈત્રીના ચાર ભેદ બતાવો. ૫. પ્રમોદના ચાર પ્રકાર સમજાવો. ૬. ૭. ચાર પ્રકારના યોગીઓ જણાવો. અભ્યાસ કેવી રીતે શુદ્ધ બને ? ગુરુવિનયના કારણો જણાવો. શ્રુતગર્ભિત ગુરુવિનયનો મહિમા જણાવો. ૧૦. મૈત્રી વગેરે ભાવના કોને પિરણમે ? ૮. ૯. (બ) યોગ્ય જોડાણ કરો. (૧) સ્વાધ્યાય (૨) ગુરુવિનય (૩) કાઉસગ્ગ (૪) અવિરાધના (૫) સ્વજન (૬) ઇતિકર્તવ્યતા (૩) ઊર્ણ (૮) આલંબન (૯) કર્મવિપાક વિચાર. (૧૦) પરમાનંદહર્ષ (ક) ખાલી જગ્યા યોગ્ય રીતે પૂર્ણ કરો. સાધુની સુંદર ચેષ્ટા....... પ્રકારની છે. ઉલ ગ્લાનને અપથ્ય આપવું તે પરિચિત વ્યક્તિ સાથે મિત્રતા તે અપધ્યભક્ષણ વિશે આનંદ તે ગ્લાનને અપથ્ય ખાતાં ન રોકવો તે નિષ્પન્નયોગીનું મન ૧. ૨. 3. ૪. ૫. 5. ૩. .. ૯. ૧૦. ટેલીસ્કોપ ૧૩ મા પ્રોડક્શકનો સ્વાઘ્યાય ....... (A) આસન (B) અપ્રમાદપરાયણતા (C) શબ્દ (D) પ્રતિમા (E) ગુરુવિનયકારણ (F) પંચવિધ (G) ચતુર્વિધ (H) દોષત્યાગ (।) નાલબદ્ધ (૩) ૩જી ચોથી ભાવના (૫, ૬, ૧૨) કરુણા છે. (મોહયુક્ત, અન્યહિતયુક્ત, સુયુક્ત) સંબંધીમૈત્રી કહેવાય. (સ્વજન, ઈતર, સામાન્યજન) વિષયક પ્રમોદ જાણવો. (સુખમાત્ર, પર, અનુબંધ) ગર્ભિત ઉપેક્ષા બને. (કરુણા, નિર્વેદ, અનુબંધ) હોય. (મૈત્રીયુક્ત, પરોપકારી, ધૈર્યવાળું) એ યોગપ્રવૃત્તિનું પ્રથમ લક્ષણ છે. (ઋતંભરા બુદ્ધિ, વૈરાદિનાશ, અલૌલ્ય) નામ માત્રથી યોગી હોય, વાસ્તવમાં સદાચારશૂન્ય હોય તે ....... યોગી કહેવાય.(ગોત્ર, કુલ, ભ્રષ્ટ) ગર્ભિત વિનય વિરાધનાત્યાગનું બળ આપે છે. (જ્ઞાન, તપ, વૈરાગ્ય) મોક્ષમાં મૈત્રી વગેરે ભાવો (હોય, ન હોય, પ્રકૃષ્ટ હોય) નોંધ : આ પ્રશ્નપત્રમાં કોઈએ પેન-પેન્સીલ વગેરેથી કોઈ પણ નિશાની વગેરે ન કરવા ખ્યાલ રાખવો. ३१५ Page #121 -------------------------------------------------------------------------- ________________ ३१६ त्रयोदशं षोडशकम् & ચાલો પ્રજ્ઞાને વિકસ્વર વીએ (જયાણકંદલીની અનુપેરા) (અ) નીચેના પ્રશ્નોના વિસ્તારથી જવાબ આપશે. ‘નાલપ્રતિબદ્ધ' એટલે શું ? ઉદાહરાગસહિત સમજાવો. ચિત્તવૃત્તિનિરોધને યોગ કેમ ન મનાય ? યોગની અલગ-અલગ સાત વ્યાખ્યા જગાવો. વસૈષાણાવિધિ જગાવો.' સામાયિકમાં ઉચિત પ્રવૃત્તિ શા માટે થાય ? ઈતિકર્તવ્યતાનું નિરૂપણ કરો. મૈત્રી વગેરે ભાવના કેવી રીતે આત્મસાત્ થાય ? યોગીના નિર્વિકલ્પ ચિત્તને ઓળખાવો. અભ્યાસનું સ્વરૂપ શું છે ? તે કેવી રીતે શુદ્ધ બને ? ગુરૂવિનયનું મહત્ત્વ ૧૦ મુદ્દામાં જોગાવો. નીચેના પ્રશ્નોના સંક્ષેપથી જવાબ આપો. વૈયાવચ્ચ ગુરમાં કયા સંબંધથી રહે ? તે સમજાવો. ગુરુબહુમાન મોક્ષસ્વરૂપ કઈ રીતે બને ? ખિન્ન થયેલ ગૌતમસ્વામીને ભગવાને શું જણાવ્યું. આજ્ઞા યોગ ઓળખાવો, વિનીતના પાંચ લક્ષાગ બતાવો. મર્યાદા અને અભિવિધિનો ભેદ સમજાવો. યોગના આઠ અંગ બતાવો. પાવૈષાણાવિધિ જાગાવો. અવિધિથી સ્વાધ્યાય કરવામાં શું દોષ છે ? યોગસિદ્ધ પુરુષના લક્ષણ જગાવો. ૧૧. ધર્મની વ્યાખ્યા જગાવો. ૧૨, રાગાદિના બે પ્રકારના નાશ જગાવો. ૧૩. મોહગર્ભિત કરુણા સમજાવો. ૧૪. કરુણા અને ઉપેક્ષાના પ્રથમ ભેદમાં અભેદ કેમ નથી ? ૧૫. બાહ્ય વસ્તુ રાગ-દ્વેષનું કારણ કેમ નથી ? ૧૬, ક્ષમા વગેરે કોને સંભવી શકે ? ૧૩. યોગારંભના લક્ષણ જગાવો, ૧૮. ભગવાનમાં અનુગ્રહની ઈચ્છા કેવી રીતે સંભવે ? ૧૯. યોગી પરમાર્થનો અભ્યાસ કેવી રીતે કરે ? ત્રાગ યોગનું સ્વરૂપ સમજાવો. (ક) ખાલી જગ્યા પૂરો. આગમબોધ ..... છે. (નમનશીલ, ઉદ્ધતતાયુકત, વ્યાપક) ...... દિવસમાં અડધો ગ્લોક કંઠસ્થ થાય તો પણ જ્ઞાનપુરુષાર્થ ન છોડવો. (૮, ૧૫, ૩૦) બાનસિદ્ધિ માટે ....... ની મુખ્ય આવશ્યકતા છે. (એકાગ્રતા, મૈત્રીઆદિભાવના, યોગાસન) ૪. સ્વાધ્યાયથી થાકેલા સાધુઓ ... કરે. (આરામ, યોગાસન, ધર્મકથા) ...... નું કયારેય નિવારણ ન થઈ શકે. (મૃત્યુ, કર્મ, ખરાબ સંસ્કાર) ૬, મહોપનિષમાં વિશિષ્ટ સદાચારને .... જણાવેલ છે. (વિચારાગા, ક્રિયાયોગ, ધર્મ) Jain Education Intemational Page #122 -------------------------------------------------------------------------- ________________ 8 सालम्बनध्यानप्रयोजनप्रकाशनम् 88 चतुर्दशं योगभेदषोडशकम् 'आमूलमिदं योगमार्गस्य (१३/१६) इत्युक्तम् । तत्र कतिविधो योग इत्याह -> 'सालम्बन' इत्यादि। सालम्बनो निरालम्बनश्च योगः परो द्विधा ज्ञेयः । जिनरूपध्यानं खल्वाद्यस्तत्तत्त्वगस्त्वपरः ॥१४/१॥ सह आलम्बनेन चक्षुरादिज्ञानविषयेण प्रतिमादिना वर्तत इति सालम्बनः, निरालम्बनश्च आलम्बजात् विषयभावापत्तिरूपात् निष्क्रान्तः, यो हिच्छन्मस्थेज ध्यायते ज च स्वरूपेण दृश्यते, योगः = ध्यानविशेषः परः = प्रधानो द्विधा ज्ञेयः । जिनरूपस्य समवसरणस्थस्य ध्यानं - चिन्तनं खलुशब्दो वाक्यालङ्कारे आधः = प्रथमो योगः ___ कल्याणकन्दली मूलग्रन्थे दण्डान्वयस्त्वेवम् -> परो योगः सालम्बनो निरालम्बनश्च द्विधा ज्ञेयः । जिनरूपध्यानं खलु आद्यः, अपर: तु तत्तत्त्वगः ॥१४/११॥ इयं कारिका योगविंशिकावृत्त्यादी [यो. विं. १९] समुद्भुता । प्रतिमादिना वर्तत इति सालम्बनः योगो रूपस्थध्यानपदेनाप्युच्यते । तदुक्तं योगशास्त्रे -> जिनेन्द्रप्रतिमारूपमपि निर्मलमानसः । निर्निमेषशा ध्यायन्, रूपस्थध्यानवान् भवेत् ।। - [९/१०] इति । प्रशस्तालम्बनेन मनः प्रशस्तं कार्यमित्युपदेशः । तदुक्तं अध्यात्मसारे -> आलम्बनैः प्रशस्तैः प्रायो भाव: प्रशस्त एव यतः । इति सालम्बनयोगी मनः शुभालम्बनं दध्यात् ।। - [२०/१५] इति । श्रीश्रीपालकथायां श्रीरत्नशेखरसूरिभिरपि -> भावो वि मणोविसओ मणं च अइज्जयं निरालंबं । तो तस्स नियमणत्थं कहियं सालंबणं झाणं ।।२१।। - इत्युक्तम् । निरालम्बनश्च योगो रूपातीतध्यानपदेनोच्यते, यथोक्तं योगशास्त्रे -> अमूर्तस्य चिदानन्दरूपस्य परमात्मनः । निरञ्जनस्य सिद्भस्य ध्यानं स्याद्रूपवर्जितम् ।। [१०/१] - इति । भास्करनन्दिनाऽपि ध्यानस्तवे -> परमात्मानमात्मानं ध्यायतो ध्यानमुत्तमम् । रूपातीतमिदं देव ! निश्चितं मोक्षकारणम् ॥३६॥ ८- इत्युक्तम् । अयमेव निरालम्बनयोगः तत्त्वानुशासने नागसेनेनाऽपि -> लोकाग्रशिखरारूढमुदूढसुखसम्पदम् । सिद्धात्मानं निराबाधं ध्यायेन्निधूतकल्मषम् ।।<[४/३३] इत्येवमुक्तः । भावसङ्ग्रहे तु -> ण य चिंतइ देहत्थं देहं च ण चिंतए किंपि । ण सगयपरगयरूवं तं गयरूवं णिरालंबं ।। - [६२८] इत्युक्तम् । ज्ञानार्णवे शुभचन्द्रेणापि -> चिदानन्दमयं शुद्धममूर्तं परमाक्षरम् । स्मरेद्यत्रात्मनात्मानं तद्रूपातीतमिष्यताम् [४०/१६] इत्युक्तम् । आलम्बनात् विषयभावापत्तिरूपात् = चक्षुरादिज्ञानगोचरताशालिनः निष्क्रान्तः = अतिक्रान्तः । एतदेव स्पष्टयति-यो हीति । न चाऽतीन्द्रियालम्बनत्वेनायमपि सालम्बन एव स्यादित्यारेकणीयम्, अरूप्यालम्बनस्येषदालम्बनत्वेन ‘अलवणा यवागूः' इत्यत्रेवात्र नञ्पदप्रवृत्तेरविरोधात् । तदुक्तं योगविंशिकायां -> आलंबणं पि एवं रूवमरूवी य इत्थ परमुत्ति । तग्गुणपरिणइरूवो सुहुमो अणालंबणो नाम ।।१९।। - इति । अरूपितत्त्वस्य इषदालम्बनत्वादनालम्बनत्वमुक्तम् ।। विषयतामात्रेण तस्याऽऽलम्बनत्वमनूद्यापि तद्विषययोगस्येषदालम्बनत्वमेव प्रासाधीति फलतो न कश्चिद्विशेष इति स्मर्तव्यम् । योगः = ध्यानविशेषः अध्यात्मभावनायोगापेक्षया प्रधानो द्विधा ज्ञेय इति । प्रकृतसालम्बन-निरालम्बनयोगावेव परैः सगुणनिर्गुणध्यानतयेष्यते । तदुक्तं शाण्डिल्योपनिषदि -> अथ ध्यानम् । तद् द्विविधं सगुणं निर्गुणश्चेति । सगुणं मूर्तिध्यानम् । * तिघायिनी * સિદ્ધાન્તકથા વગેરે યોગમાર્ગનું મૂળભૂત કારણો છે' - આવું ૧૩ મા પડશકમાં કહ્યું. ‘યોગમાર્ગનો ઘટક યોગ કેટલા પ્રકારનો છે ?' આ શંકાનું સમાધાન કરવા મૂલકારથી જણાવે છે કે – ગાથાર્થ :- પ્રધાન યોગ બે પ્રકારનો જાણવો - આલંબન અને નિરાલંબન. જિનરૂપધ્યાન એ પ્રથમ = સાલંબન યોગ छ. नियमावगामी अ५२ = जीने = निराजन योn nो. [१४/१] साबन अने निबन योग । ટીકાર્ય :- આલંબન સહિત જે યોગ હોય તે સાલંબન યોગ જાણવો. આલંબનશબ્દનો અર્થ છે ચશ્ન વગેરે ઇંદ્રિયથી ઉત્પન્ન થનાર ચાક્ષુષ વગેરે પ્રત્યક્ષનો વિનય બનનાર પ્રતિમા વગેરે. ચાક્ષુષાદિ પ્રત્યક્ષની વિષયતાની પ્રાપ્તિ જેમાં છે તેવા પ્રતિપાદિસ્વરૂપ આલંબનથી નીકળી ગયેલ હોય અર્થાત આલંબનરહિત હોય તે નિરાલંબનયોગ જાણો. મતલબ કે જે છસ્થ જીવ વડે ધ્યાન ધરાય પરંતુ સ્વરૂપથી ચક્ષુ વગેરે દ્વારા ન દેખાય તેવો યોગ અર્થાત્ ધ્યાનવિશેષ. આ બન્ને યોગ પ્રધાન જાગવો. [અધ્યાત્મભાવનાસ્વરૂપ યોગની અપેક્ષાએ ધ્યાનયોગ પ્રધાન જાણવો. આમ આ ધ્યાનયોગ બે પ્રકારનો જાગેવા. સમવસરણમાં બેઠેલા जिनेश्वर-तीर्थ:२१ना पर्नु यान-चिंतन ५२ ते प्रथम सातजन योग छे. भूण गाथामा 'खलु' ५६ 44नी थोना माटे छे. Jain Education Intemational Page #123 -------------------------------------------------------------------------- ________________ ३१८ चतुर्दशं षोडशकम् * मानसातिचारस्य निरपेक्षवृत्तिभञ्जकत्वम् 08 सालम्बनः । तस्यैव जिजस्य तत्त्वं = केवलजीवप्रदेशसङ्घातरूपं केवलज्ञानादिस्वभावं तस्मिन् गच्छतीति तत्तत्त्वगः तुः एवकारार्थे, अपरः = द्वितीयः, शुद्धपरमात्मगुणध्यानं निरालम्बनमित्यर्थः ॥१४/१|| 'कथं पुनर्जिनरूपं ध्यातव्यम् ?' इत्याह -> 'अष्टे'त्यादि । अष्टपृथग्जनचित्तत्यागाद्योगिकुलचित्तयोगेन । जिनरूपं ध्यातव्यं योगविधावन्यथा दोषः ॥१४/२॥ अष्ट च तानि पृथग्जनचित्तानि = अयोगिजनमनांसि, तेषां त्यागात्, योगिकुलस्य = योगिपारम्पर्यस्य चित्तं = मनः तद्योगेज = तदभ्युपगमेन जिनरूपं = परमात्मस्वरूपं ध्यातव्यं योगविधौ = ध्यानाचारे अन्यथा दोषः = अपराधः, निरपेक्षवृत्तौ मानसातिचारस्यापि भङ्गरूपत्वात् ॥१४/२|| । कल्याणकन्दली निगुर्णमात्मतादात्म्यम् <- [१/८/१०] । निर्गुणत्वञ्चौदयिकादिभावापेक्षयाऽवगन्तव्यम् । योगव्याख्या च विष्णुपुराणे--> आत्मप्रयत्नसापेक्षा विशिष्टा या मनोगतिः । तस्या ब्रह्मणि संयोगो 'योग' इत्यभिधीयते ।। - [ ] इत्येवमुक्ता । योगस्यैव कर्मक्षये विशिष्टसामर्थ्यम् । तदक्तं मोक्षधर्मे -> नास्ति योगसमं बलम् - [३१६/२] । प्रारब्धकर्मवैफल्यमपि योगफलतया परेषामपीष्टम् । तदुक्तं योगवार्तिके विज्ञानभिक्षुणा -> योगद्वयेनाखिलसंस्कारक्षये भोगसंस्काराख्यसहकार्यभावात् प्रारब्धं कर्माऽपि यत्फलाक्षमं भवति । इदमपि योगफलम् -- यो.सू.१/२ योगवा.पृ.९] इति ॥१४/१॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> अष्टपृथग्जनचित्तत्यागात् योगिकलचित्तयोगेन जिनरूपं ध्यातव्यं, अन्यथा योगविधौ दोषः। ॥१४/२॥ निरपेक्षवृत्तौ = आज्ञाऽनपेक्षयोगप्रवृत्तौ तु मानसातिचारस्यापि = मनोमात्रजन्यस्यापि अतिचारस्य निश्चयनयतो भङ्गरूपत्वात् = असङ्गानुष्ठानभ्रंशस्वरूपत्वात्, असङ्गध्यानयोगपरिणामविरहात् । योग-व्रत-सदनुष्ठान-ध्यानादिप्रवृत्तौ आज्ञासापेक्षायां वचनानुष्ठानरूपायां योगादिपरिणामोपधानव्याप्यायां अनाभोग-शक्तिवैकल्यादिना जायमानस्य वैगुण्यस्य तत्त्वतोऽतिचाररूपतैव, व्यवहारनयतः तदानीं वचनानुष्ठानस्याऽभग्नत्वात् । यद्वोपवास-प्रतिलेखन-प्रतिक्रमण-प्रमार्जन-पूजन-विहारादिबाह्ययोगस्य शरीरस्वास्थ्य-देश-कालादिसापेक्षतया विधिपरतायामप्यनाभोगादिना तद्वैकल्यस्यातिचाररूपता व्यवहारनयतोऽभिमता । सिद्धस्य तात्त्विकध्यानयोगस्य बाहल्येन देहसौष्ठव-क्षेत्र-समयाद्यनपेक्षतया तत्र मानसातिचारस्याऽपि भङ्गरूपतैव, तस्य स्वापराधप्रयुक्तत्वात् । તે જ જિનેશ્વરના કેવલજ્ઞાનાદિસ્વભાવવાળા કેવલ જીવના પ્રદેશોના સંઘાત = સમૂહસ્વરૂપ તત્ત્વને અનુસરનાર એવું શુદ્ધપરમાત્મગુણધ્યાન से बीजे निराजन योग पो. [१४/१] ' વિશેષાર્થ - જિનપ્રતિમાનું ધ્યાન કે આંખ બંધ કરીને સમવસરણસ્થ તીર્થકરને મુખ્ય કરીને તેમનું અદ્ભુત રૂપ, અટપ્રાતિહાર્ય વગેરેનું ધ્યાન એ સાલંબન ધ્યાન = યોગ છે. પરમાત્માના કેવલજ્ઞાનાદિ શુદ્ધ ગુણોનું ધ્યાન, પરમાણુદ્રવ્ય-ગુણ-પર્યાયનું ધ્યાન વગેરે અરૂપી તત્ત્વવિષયક ધ્યાન નિરાલંબન યોગ કહેવાય છે. અહીં એ પણ ખ્યાલમાં રાખવું કે યોગબિંદુ [ગ.૩૧ તથા ૩૫૮ થી ૩૬૭] ગ્રંથમાં અધ્યાત્મ, ભાવના, ધ્યાન, સમતા અને વૃત્તિસંક્ષય - આમ પાંચ પ્રકારના યોગ બતાવેલ છે કે જે ઉત્તરોત્તર | ચઢિયાતા છે. અધ્યાત્મ અને ભાવના યોગની અપેક્ષાએ ધ્યાનયોગ પ્રધાન હોવાથી સાલંબન ધ્યાન અને નિરાલંબન ધ્યાન આ अनेने प्रस्तुतमा प्रधान व छ. [१४/१] જિનરૂપનું ધ્યાન કેવી રીતે કરવું ? આનો જવાબ આપતા ગ્રંથકારશ્રી કહે છે કે – ગાચાર્ય :- સામાન્ય માણસોના આઠ પ્રકારના ચિત્તને છોડી યોગીકુલના ચિત્તને સ્વીકારીને જિનરૂપનું ધ્યાન ધરવું; બાકી ध्यानना माथारमा होप लागे. [१४/२] ટીકાર્ચ :- પૃથજન = યોગીથી પૃથફજન = અયોગી લોકોના આઠ પ્રકારના મનનો ત્યાગ કરીને યોગીની પરંપરાના મનને સ્વીકારીને પરમાત્માના સ્વરૂપનું ધ્યાન ધરવું જોઈએ. બાકી ધ્યાનના આચારમાં દોષ લાગે, કારણ કે નિરપેક્ષવૃત્તિમાં = ધ્યાનયોગમાં मानसि अतियार पास मंगस्१२५ छे. [१४/२] विशेषार्थ :- 344ासाहि ५५, ५०, पालन, पडिखेडा, प्रमान, सोय, विहार पोरे माह योगो शरी२२१।२८५, દેશ, કાળ, સાધનસામગ્રી વગેરેને સાપેક્ષ પ્રવૃત્તિ સ્વરૂપ હોવાથી તેની ત્રુટિ, ખલના, ન્યૂનતા વગેરેના કારણે, વિધિસાપેક્ષ રહેવા છતાં, કાયિક-વાચિક-માનસિક નાનો દોષ લાગે તો તે તે બાહ્ય યોગોનો ભંગ નથી કહેવાતો, પાણ અતિચાર કહેવાય છે. પરંતુ તાત્વિક ધ્યાન વગેરે યોગો નિરપેક્ષપ્રવૃત્તિસ્વરૂપ છે અર્થાત્ બાહ્ય સાધનસામગ્રીથી મુખ્યતયા નિરપેક્ષ છે. માટે જ તેમાં માનસિક અતિચાર પણ લાગે તો ધ્યાનભંગ કહેવાય છે. ધ્યાનમાં લાગતો માનસિક અલ્પ દોષ બાહ્યસામગ્રીવૈકલ્યાદિપ્રયુક્ત નથી પરંતુ વાપરાધ પ્રયુક્ત છે. વળી, બીજી વાત એ પણ છે કે ઉપવાસાદિ પચ્ચખાણ, પૂજા, પડિલેહાણ વગેરે પ્રવૃત્તિ મુખ્યતયા વ્યવહાર નયનો વિષય છે જ્યારે તાત્વિક ધ્યાન એ નિશ્ચય નયનો મુખ્યતયા વિષય કહેવાય. વ્યવહાર નયમાં અલ્પ દોષસ્વરૂપ અતિચારનો Jain Education Intemational Page #124 -------------------------------------------------------------------------- ________________ नैश्वयिकप्रत्याख्यानेऽपवादागाराद्यनङ्गीकारः तान्येव त्याज्यान्यष्टौ चित्तान्याह -> 'खेदे'त्यादि । खेदोद्वेगक्षेपोत्थानभ्रान्त्यन्यमुदुगाssसः । युक्तानि हि चित्तानि प्रबन्धतो वर्जयेन्मतिमान् ॥१४/३॥ (१) खेदः = पथि परिश्रान्तवत् पूर्वक्रियाप्रवृत्तिजनितं उत्तरक्रियाप्रवृत्तिप्रतिबन्धकं दुःखम् । (२) उद्वेगः | कष्टसाध्यताज्ञानजनितमालस्यं, यद्वशात् कायखेदाभावेऽपि स्थानस्थितस्यैव क्रियां कर्तुमजुत्साहो जायते, कुर्वाणोऽपि ततो न सुखं लभते । ( ३ ) क्षेपः = अन्तराऽन्तराऽन्यत्र चित्तन्यासः । (४) उत्थानं = चित्तस्याऽप्रशान्तवाहिता, | मदनप्रभृतीनामुद्रेकान्मदावष्टब्धपुरुषवत् । (५) भ्रान्तिः = अतस्मिंस्तद्ग्रहरूपा, शुक्तौ रजताध्यारोपवत् । ( ६ ) अन्यमुत् प्रकृतकार्याज्यकार्य प्रीतिः । (७) रुग् = रोगः पीडा भङ्गो वा । (८) आसङ्गः प्रकृतानुष्ठाने = कल्याणकन्दली | इदञ्चाखण्डैकाकारपदार्थग्राहकशुद्धनिश्चयनयानुरोधेनोक्तम् । अत एवाष्टादशसहस्रशीलाङ्गरथोऽविकल एवाभ्युपगम्यते निश्चयेन, तद्वैकल्यस्याऽपि तद्भङ्ग एव पर्यवसानात् । निश्चयतो योगस्याखण्डचित्तपरिणामरूपतयैव नैश्चयिकप्रत्याख्यानात्मके सर्वविरति| प्रत्याख्यानेऽपवादाऽऽगारादिकं नैवाऽङ्गीक्रियते, अन्यथा तादृशाखण्डपरिणामसम्पादनानुकूलोत्साहभङ्गापातात् । कालग्रहणादिविधि|रण्येतादृक्षनिश्चयानुगृहीतव्यवहारनयेनावसेय इति दिक् ॥११४ / २ || मूलग्रन्थे दण्डान्वयस्त्वेवम् -> मतिमान् खेदोद्वेगक्षेपोत्थानभ्रान्त्यन्यमुद्द्रुगास : युक्तानि हि चित्तानि प्रबन्धतो वर्जयेत् | || १४ | ३ || इयञ्च कारिका सार्धशतत्रयप्रमितसीमन्धरस्वामिस्तवनटिप्पणक - [१० / १२] योगभेदद्वात्रिंशिकावृत्ति - [द्वाद्वा. | १८/१२] योगदृष्टिसमुच्चयवृत्त्यादौ [गा. १६] समुद्धृता वर्तते । = [१] खेदः पूर्वक्रियाप्रवृत्तिजनितं उत्तरक्रियाप्रवृत्तिप्रतिबन्धकं दुःखम् । न हि श्रान्ते शरीरे क्लान्ते च चेतसि सत्प्रवृत्त्यौपयिकं दार्द्धं सम्भवति । तद्विरहे च कथं प्रणिधानादिगर्भा सत्प्रवृत्तिः सम्भवेत् । यथोक्तं वाल्मीकेन रामायणे शरीरस्य भवेत् खेदः कस्तत् कर्म समाचरेत् <- [अरण्यकाण्ड-५०/१९] । ततश्च कृषिकर्मणि वारिवत् सत्कर्मणि | प्रणिधानमावश्यकमिति ध्वन्यते । स्थानस्थितस्यैव अविद्यमानाऽऽयासस्य, एवकारोऽयोगव्यवच्छेदार्थः । न सुखं लभते, | उत्साहस्य तत्कारणत्वात् । अनेन अनिर्वेदः परं सुखं [सुंदरकाण्ड - १२ / १०] इति वाल्मीकीरामायणवचनमपि -> = = < સ્વીકાર છે. જ્યારે નિશ્ચય નયના મતે અતિચાર હોતા જ નથી. કાં તો ધ્યાન કાં તો ધ્યાનભંગ. સદોષ ધ્યાન એ નિશ્ચય નયને માન્ય નથી. નિશ્ચય નયથી વસ્તુ અખંડ હોય છે, સખંડ નહિ. સખંડ વસ્તુ એ અવસ્તુ છે. નિરંશ-અખંડ-એકાકાર વસ્તુને માનનાર નિશ્ચય નયના મતે અતિચાર નથી, તેમ આગાર-અપવાદ-છૂટછાટ પણ નથી. માટે જીવનપર્યંત પ્રામાણિક પ્રણિધાનસ્વરૂપ સર્વવિરતિ દીક્ષાર્થીને ઉચ્ચરાવવામાં આવે છે ત્યારે સામાયિક સૂત્રમાં પણ કોઈ આગાર વગેરે રાખવામાં આવેલ નથી. જો આગાર-અપવાદછૂટછાટપૂર્વક ‘કરેમિ ભંતે' સૂત્ર સાધુને ઉચ્ચરાવવામાં આવે તો સર્વવિરતિપરિણામ-સર્વવિરતિપ્રણિધાન અખંડના બદલે સખંડ બની જવાથી સર્વવિરતિ = સર્વથા સર્વદા સર્વત્ર વિરતિપ્રણિધાન જ ખંડિત થઈ જાય. સર્વવિરતિપરિણતિ આત્મસાત્ થવાનો ઉલ્લાસ મંદ-હીન-નિસ્તેજ બની જાય. સાધુ ભગવંતો અપવાદમાર્ગે નદી ઉતરે ત્યારે પણ તેમનો સર્વપાપવિરતિપ્રણિધાન તો અખંડ જ હોય છે. તે વખતે વ્યવહાર ચારિત્રમાં અતિચાર લાગવા છતાં પણ નૈૠયિક સર્વવિરતિપરિણામધારા અખંડ-અસ્ખલિત જ રહે છે. નિરતિચાર-અખંડ-અભાગ એવા ધ્યાન યોગના પુરસ્કર્તા નિશ્ચય નયને અભિમુખ એવા વ્યવહાર નયથી પ્રદર્શિત અનુષ્ઠાન તરીકે કાલગ્રહણ, સજ્જાય પઠવવાની [સ્વાધ્યાયપ્રસ્થાપનની] વિધિ, કાલ પવેવવાની [કાલપ્રવેદનની] વિધિ વગેરે ગણી શકાય, डे बेनो अभ्यास-पासन-स्वीर डालमा पग योगोद्वहनमां [ लेगमां] साधु भगवंतो मेरे छे. इति दिक्. [१४/२] છોડવા યોગ્ય તે જ આઠ અયોગીચિત્તને ગ્રંથકારથી બતાવે છે. ३१९ गाथार्थ :- बुद्धिशाणीचे पेह, उद्वेग, क्षेय, उत्थान, "आान्ति, 'अन्यमुद्द, रोग, आसंग होषोथी युक्त सेवा चित्तने प्रवासथी [ सानुबंध रीते] छोडवा ओले. [१४ / 3] * आठ घोषने छोड़ी से * Jain Education Intemational टीडार्थ :[૧] ખેદ = માર્ગમાં થાકેલાની જેમ પૂર્વ ક્રિયાની પ્રવૃત્તિથી ઉત્પન્ન થયેલ એવું ઉત્તરકાલીન ક્રિયાની પ્રવૃત્તિમાં પ્રતિબંધક દુઃખ-થાક. [૨] ઉદ્વેગ =કષ્ટસાધ્યતાનું જ્ઞાન થવાથી ઉત્પન્ન થયેલ આળસ કે જેના કારણે કાયિક ખેદ ન હોવા છતાં સ્થાને બેઠા બેઠા જ ક્રિયાને કરવાનો અનુત્સાહ થાય છે અને કરવા છતાં પણ મજા ન આવે. [૩] ક્ષેપ = વચ્ચે વચ્ચે મન બીજે જાય. [૪] ઉત્થાન = કામ વગેરેના ઉદ્રેકથી-આવેગથી મત્ત થયેલ પુરુષની જેમ ચિત્તની અપ્રશાંતવાહિતા. [૫] ભ્રાન્તિ = છીપમાં ચાંદીના આરોપની જેમ તેના અભાવમાં તેનો ભ્રમ. અર્થાત્ ક્રિયામાં કર્યા કે ન કર્યાનો ભ્રમ. [૬] અન્ય મુદ્દે = પ્રસ્તુત કાર્યને મૂકી અન્ય કાર્યમાં પ્રીતિ. [૭] રોગ = ચિત્તની પીડા કે મનોભંગ. [૮] આસંગ = વિહિત એવા અન્ય અનુષ્ઠાનમાં જે પ્રેમ હોય તે કરતાં પ્રસ્તુત-વિવક્ષિત અનુષ્ઠાનમાં અતિઆસક્તિ. આ આઠ દોષથી યુક્ત એવા આઠ ચિત્તનો પ્રવાહથી-સાનુબંધ Page #125 -------------------------------------------------------------------------- ________________ ३२० चतुर्दशं षोडशकम् प्रणिधानस्य योगफलाऽसाधारणकारणता विहितेरानुष्ठानप्रीत्यतिशयितप्रीतिः । एतैः युक्तानि हि = सम्बद्धानि हि चित्तानि अष्ट प्रबन्धत: : प्रवाहेन वर्जयेत् - परिहरेत् मतिमान् = बुद्धिमान् ॥१४/३| उक्तानेव खेदादींश्चित्तदोषान् फलद्वारा विवृण्वन्नाह -> 'खेद'इत्यादि । खेदे दााऽभावान प्रणिधानमिह सुन्दरं भवति । एतच्चेह प्रवरं कृषिकर्मणि सलिलवज्ज्ञेयम् ॥१४/४॥ खेदे चित्तदोषे सति दादाभावात् = क्रियासमाप्तिव्यापिस्थैर्याऽभावात् न प्रणिधानं = ऐकाग्यं इह = प्रस्तुते योगे सुन्दरं = प्रधाजं भवति । एतच्च प्रणिधानं इह = योगे प्रवरं - प्रधानं = फलासाधारणकारणमित्यर्थः, कृषिकर्मणि = धान्यनिष्पत्तिफले सलिलवत् = जलवत् ज्ञेयम् ॥१४/४|| ___ उद्वेगे विद्वेषाद्विष्टिसमं करणमस्य पापेन । योगिकुलजन्मबाधकमलमेतत्तद्विदामिष्टम् ॥१४/५॥ कल्याणकन्दली व्याख्यातम्, कार्य-कारणयोरभेदोपचारात् । ततश्चोत्साहो जनयितव्य इति उपदेशः । तदुक्तं वाल्मीकीरामायणे -> उत्साहवन्तः पुरुषा नावसीदन्ति कर्मसु <- [किष्किन्धाकाण्ड-१/१२२] । पञ्चतन्त्रे विष्णुशर्मणापि -> अनिर्वेदः श्रियो मूलम् <- [१/३५९] इति प्रोक्तम् । शिष्टं स्पष्टमधिकञ्च वक्ष्यते तत्तद्दोषनिरूपणे ॥१४/३॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> खेदे दादाभावात् इह सुन्दरं प्रणिधानं न भवति । एतच्च कृषिकर्मणि सलिलवत् प्रवरं ज्ञेयम् ।।१४/४।। इयं कारिका योगभेदद्वात्रिंशिकावृत्तौ द्वा.द्वा.१८/१३] समुद्भता । एतदनुसारेण योगभेदद्वात्रिंशिकायां -> प्रवृत्तिजः क्लमः खेदस्ततो दाढ्यं न चेतसः । मुख्यो हेतुरदश्चात्र कृषिकर्मणि वारिवत् ||१३|| - इत्युक्तम् । क्रियासमाप्तिव्यापिस्थैर्याभावात् = सक्रियापूर्णतां यावत् स्थैर्यस्याऽयोगात् न प्रस्तुते योगे प्रधानं ऐकाग्यं भवति, प्रवृत्तिजन्यस्य मानसद:खानुबन्धिनः खेदस्य तद्विघटकत्वात् । अतः खेददोषपरिहाराय स्वोचितकर्तव्ये प्रेम कर्तव्यम् । तदुक्तं प्रेमगीतायां > सत्कर्तव्योपरि प्रेम कर्तव्यं शुद्धरागिभिः । यत्र प्रेम भवेत् तत्र चित्तैकाग्यं प्रजायते ॥ - [५१२] इति । प्रणिधानं योगे फलासाधारणकारणम् । प्रणिधानलिङ्गं तु यथाशक्तिक्रियादि, यथोक्तं -> विशुद्धभावनासारं तदार्पितमानसम् । यथाशक्तिक्रियालिङ्गं प्रणिधानं मुनिर्जगौ ।। - स्वल्पकालमपि शोभनमिदं = प्रणिधानं], सकलकल्याणाऽऽक्षेपादिति [पृ.११६] व्यक्तं ललितविस्तरायाम् । योगदृष्टिसमुच्चये प्रथमदृष्टौ खेदत्याग उक्त इति ध्येयम् ॥१४/४॥ शत भुद्धिशाली त्या वो . [१४/3] ' વિશેષાર્થ :- ઉપરોકત ખેદ વગેરે આઠ દોષ ચિત્તને મલિન, અસ્થિર કરે છે, કે ઉન્નતિ કરવા માટે અસમર્થ કરી દે છે. માટે શુદ્ધ, સ્થિર, સમર્થ ચિત્તે દરેક ધર્મક્રિયા કરવા માટે આ આઠ દોષને ટાળવાના છે. [૧૪/૩] ઉપરોક્ત ખેદ વગેરે ચિત્તદોષનું જ ફલ દ્વારા વિવેચન કરતા ગ્રંથકારથી જણાવે છે કે – ગાથાર્થ :- ખેદ હોતે છતે દઢતા ન રહેવાથી યોગમાં સુંદર પ્રણિધાન થતું નથી. જેમ ખેતીક્રિયામાં પાણી પ્રધાન છે તેમ આ પ્રણિધાન અહીં યોગમાં પ્રધાન જાગવું. [૧૪/૪] ઘર્મક્રિયામાં પેદને ટાળીએ : ટીકાર્ય :- ખેદ નામનો ચિત્તનો દોષ હોતે છતે ક્રિયા પૂર્ણ થાય ત્યાં સુધી ટકનારી સ્થિરતા ન રહેવાના કારણે પ્રસ્તુત યોગમાં પ્રણિધાન-એકાગ્રતા પ્રધાન બનતી નથી. અહીં યોગમાં પ્રણિધાન તો ફલ પ્રત્યે અસાધારણ કારણ છે. જેમ કે ધાન્યનિષ્પનિફલક કૃષિક્રિયામાં પાણી ફલ પ્રત્યે અસાધારણ = પ્રધાન કારણ છે તેમ ઉપરનું સમજવું. [૧૪/૪] વિશેષાર્થ - જેમ લાંબો માર્ગ કાપીને મુસાફર થાકી જાય અને ત્યાર બાદ આગળ ચાલવા માટે ઉત્સાહી ન રહે. તેમ પૂર્વકાલીન ધર્મક્રિયાની પ્રવૃત્તિથી થાક લાગતાં પછીની ક્રિયા કે ધ્યાનમાં પ્રવૃત્તિ કરવાને આત્મામાં ઉત્સાહ ન થાય, ખેદ હોય, ખિન્નતા હોય. આમ ખિન્ન થયેલું ચિત્ત પછીથી ધ્યાન કે ક્રિયામાં દૃઢ બનતું નથી. તેથી ત્યાં પ્રણિધાન-એકાગ્રતા-તન્મયતા થવામાં અવરોધ ઉભો થાય છે. પ્રણિધાન વિના તો ચાલી શકે તેમ છે જ નહિ. કેમ કે જેમ ધાન્યને નિષ્પન્ન કરે તેવી ખેતીમાં પાણી જરૂરી છે તેમ દરેક ધર્મસાધનામાં પ્રણિધાન જરૂરી છે. ખેદના લીધે તન્મયતાનો રંગ આવે નહિ. પછી ક્રિયા કે ધ્યાન કરે તો પણ શુભ અધ્યવસાય ક્યાંથી વિકસ્વર થવાના ? જો શુભ અધ્યવસાય કમાવવા હોય તો જેમ વેપારી લાભ કરાવનાર આડતિયાની સરભરા બરાબર ઉત્સાહ-ઉલ્લાસઉમંગથી કરે છે તેમ મહાન શુભ અધ્યવસાયનો લાભ કરાવનારી ક્રિયાની ઉપાસના બરાબર રંગેચંગે ઉલ્લાસથી કરવી જોઈએ. ત્યાં ખિન્નતા શા માટે ? રોતા રોતા ક્રિયા થાય એમાં લાખનો માલ પાંચ રૂપિયામાં લીલામ કરવાની મુર્ખાઈ થાય. બુદ્ધિમાન આવું ન કરે. સીમંધરસ્વામીના ૩૫૦ ગાથાના સ્તવનમાં ઉપાધ્યાયજી મહારાજે જણાવેલ છે કે – કિરિયામાં ખેદે કરી રે, દઢતા મનની નાંહિ રે, મુખ્ય હેતુ તે ધર્મમાં ૨, જિમ પાણી કૃષિમાંહિ રે. – યોગદટિસમુચ્ચયમાં પ્રથમ મિત્રાદષ્ટિમાં ખેદ દોષનો ત્યાગ જણાવેલ છે. [૧૪/૪] Jain Education Intemational Page #126 -------------------------------------------------------------------------- ________________ ३२१ 8 विष्टिकल्पक्रियाया दासप्रायत्वहेतुभूतपापप्रयुक्तत्वम् उद्धेगे चित्तदोषे जाते विद्वेषात् योगविषयात् अस्य = योगस्य कथयित् करणं विष्टिसमं = राजविष्टिकल्पं पापेज = दासप्रायत्वहेतुभावेज । एतच्च एवंविधं करणं योगिनां कुले यज्जन्म तस्य बाधकम्, 'उद्विग्नक्रियाका योगिकुलजन्माऽपि जन्मान्तरे न लभ्यते इति कृत्वा, अलं = अत्यर्थ तद्विदां = योगविदां इष्टं = अभिमतम् ॥१४/५॥ 'क्षेपेऽपि चेत्यादि । क्षेपेऽपि चाऽप्रबन्धादिष्टफलसमुद्धये न जात्वेतत् । नाऽसकृदुत्पाटनतः शालिरपि फलावहः पुंसः ॥१४/६॥ __कल्याणकन्दली मूलग्रन्थे दण्डान्वयस्त्वेवम् -> उद्वेगे (सति] पापेन विद्वेषात् अस्य विष्टिसमं करणम् । एतत् अलं योगिकुलजन्मबाधकं [इति] तद्विदां इष्टम् ॥१४/५॥ इयमपि कारिका योगभेदद्वात्रिंशिकावृत्त्यादी द्वा.द्वा. १८/१४] समुद्भता । एतदनुसारेण योगभेदद्वात्रिंशिकायां -> स्थितस्यैव स उद्वेगो योगद्वेषात्तत: क्रिया । राजविष्टिसमा जन्म बाधते योगिनां कुले ॥१४|| सति शान्तिरपि व्याहन्यते । तदुक्तं महाभारते -> उद्विग्नस्य कुतः शान्तिरशान्तस्य कुतः सुखम् <- [वनपर्व २३३/१३] । कष्टसाध्यताज्ञानजनिताऽऽलस्यात्मके उद्वेगे चित्तदोषे जाते तज्जनितात् योगविषयात् विद्वेषात् योगस्य कथञ्चित् = पारवश्यादिनिमित्तकं करणं राजविष्टिकल्पं = नृपनियुक्तानुष्ठानतुल्यं दासप्रार भावेन = दास-किङ्करादिभावोपधायकेन पापेन = भावपापपरिणामेन । उद्विग्नक्रियाका = अनादरापन्नमन:करणक-सत्क्रियायाः कर्ता योगिकुलजन्मापि जन्मान्तरे न लभ्यते, शरीरसुखमात्रलिप्सया स्थानस्थितत्व-करायोजनत्वादिना अनादरेण क्रियमाणाया योगक्रियाया योगिकुलजन्म-|| बाधकत्वनियमात् । तदुक्तं उपदेशमालायां -> जो पुण निरचणो चिय सरीरसुहकज्जमित्ततल्लिच्छो । तस्स न बोहिलाभो न सुग्गई नेय परलोगो ॥४९३।। - इति । अत एव अक्ष्युपनिषदि -> योगस्थः कुरु कर्माणि नीरसो वाऽथ मा कुरु <- [खंड-२ श्लो.३] इत्युक्तम् । तारादृष्टावयं दोषो न विद्यते ॥१४/५॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> क्षेपेऽपि च अप्रबन्धात् एतत् न जातु इष्टफलसमृद्धये । शालिः अपि असकृत् उत्पादनत: पुंसो न फलावहः ॥१४/६।। इयमपि कारिका योगभेदद्वात्रिंशिकावृत्त्यादौ [द्वा.द्वा.१८/१७] समुद्धृता । ગાગાર્ચ :- ઉગ દોષ હોતે છતે પાપના લીધે ફેષ થવાના કારણે જીવ યોગને વેઠની જેમ કરે છે. આ રીતે કરવું તે યોગીના કુળમાં જન્મ થવામાં અત્યંત બાધક બને છે - એવું તેના જાણકારોનું મંતવ્ય છે. [૧૪/૫] જ સાધનામાં ઉગનો પડછાયો પણ ન પાડો ઢીડાઈ:- ચિત્તનો ઉગ નામનો દોષ હોય ત્યારે ભવાંતરમાં પ્રાયઃ કરીને દાસ-નોકર બનાવે અર્થાત્ નીચગોત્ર પ્રાપ્ત કરાવે તેવા પાપ કર્મના લીધે જીવ યોગવિષયક ષથી યોગને રાજાની વેઠની જેમ માંડ માંડ કરે છે. આ રીતે યોગનું કરવું એ યોગીઓના કુળમાં જન્મ થવામાં અત્યંત બાધક છે. ક્રિયા કરનાર ઉદ્વિગ્ન જીવ જ અન્ય જન્મમાં યોગીના કુળને પ્રાપ્ત કરતો નથી - એવું योगपेत्तामोने अभिमत छ. [१४/५] વિશેષાર્થ :- ઉદ્વેગ એટલે ‘ક્રિયા કષ્ટસાધ્ય છે.” એવી બુદ્ધિથી ક્રિયા કરવામાં થતી સુસ્તી. જો કે ખેદમાં જેમ કાયાને થાક લાગે છે તેવું અહીં નથી, છતાં એ સુસ્તીને લીધે ક્રિયા કરવામાં ઉલ્લાસ થતો નથી. અલબત્ત ક્રિયા તો કરે પરંતુ ક્રિયામાં કોઈ ધનખર્ચ - બહુ સમય લાગવાનો કે શારીરિક કષ્ટ લાગવા વગેરેનો ઉદ્વેગ રહ્યા કરે છે. દા.ત. પફખી પ્રતિક્રમણ લાંબુ ચાલે - અજીત શાંતિ-કોઈ રાગથી બોલે ત્યારે કંટાળો આવે. જેમ મજૂરને કોઈ રાજા આજ્ઞા કરે અને ઈચ્છા વિના મજૂર વેઠ કરે તેમ વેઠ વાળવાની જેમ ક્રિયા થાય. યોગ પ્રત્યે આ અરૂચિ-વેલ છે. અને તે કુયોગની જેમ એટલો બધો બાધક બને છે કે ભવાંતરમાં યોગીકુળમાં જન્મ ન મળે. અંતરમાં ઉગ હોય | તો ભાવોલ્લાસ વધવાની વાત તો દૂર રહી ઊલટો દ્વેષ ઊભો થાય છે. આનો પરિહાર કરવા યોગ પ્રત્યે પ્રીતિ-ભક્તિ કેળવવી જ રહી. જેમ પત્ની પ્રત્યે પ્રેમ-પ્રીતિ હોવાથી અને માતા પ્રત્યે અપાર ભકિતભાવ હોવાથી એના માટે કષ્ટસાધ્ય ક્રિયા પણ ઉગ વિના પ્રેમ-ભક્તિપૂર્વક કરાય છે તેમ સાધકને સાધના પ્રત્યે પ્રેમ-ભકિત-આદર હોય તો કષ્ટસાધ્ય ધર્મક્રિયામાં પણ આનંદનો અનુભવ થાય. પછી વેઠ ઉતારવાનું ન થાય. ૩૫૦ ગાથાના સ્તવનમાં જણાવેલ છે કે – બેઠા પાણ જે ઉપજે રે, કરિયામાં ઉગ રે. યોગદ્વેષથી તે ક્રિયા રે, રાજવેઠસમ વેગ રે. - યોગની બીજી તારા દટિમાં ઉદ્વેગ દોષ હોતો નથી-એમ યોગદષ્ટિ સમુચ્ચય ગ્રંથમાં જણાવેલ છે. [૧૪/૫]. ગાથાર્થ :- શ્રેપ દોષ હોય ત્યારે પણ સાતત્ય ન રહેવાના કારણે આ ક્રિયા ક્યારેય પણ ઈટ ફલના અભ્યદય માટે થતી १. मुद्रितप्रती इदंपदं प्रमादेन लुप्तम । अन्यत्र न 'दासप्रायत्वहेतुभूतेन' इति पाठः । २. मुद्रितप्रती -> 'उद्विग्नः क्रियाकर्ता जन्मान्तरे न लभते < इति पाठः । Page #127 -------------------------------------------------------------------------- ________________ ॐ योगगतशक्तिनाशकता क्षेपे क्षेपेऽपि चित्तदोषे अप्रबन्धात् चित्तस्य शिथिलमूलत्वात् इष्टफलस्य योगनिष्पत्तिरूपस्य समृद्धये | अभ्युदयाय न जातु = कदाचित् एतत् = करणं भवति । अत्र दृष्टान्तमाह न असकृत् = अनेकशः उत्पाटनात् उत्खननात् शालिरपि धान्यविशेषः फलावहः = फलप्रदः पुंसः पुरुषस्य भवति ॥ १४/६ ॥ 'उत्थान' इत्यादि । उत्थाने निर्वेदात् करणमकरणोदयं सदैवाऽस्य । अत्यागत्यागोचितमेतत्तु स्वसमयेऽपि मतम् ||१४ /७ || उत्थाने चित्तदोषे सत्यप्रशान्तवाहितया निर्वेदात् हेतोः करणं = निष्पादनं आयतिमाश्रित्याऽकरणस्यैवोदयो यस्मिंस्तत्तथा, सदैव अस्य योगस्य । कीदृशं तत्करणं ?' अत्यागं = अशवयत्यागं, बाह्यप्रतिज्ञाभङ्गस्य ३२२ चतुर्दशं षोडशकम् = = = कल्याणकन्दली -> योगकरणकालस्याऽन्तराऽन्तराऽधिकृतान्यकर्मणि चित्तन्यासात्मके क्षेपे चित्तदोषे सति अपि चित्तस्य शिथिलमूलत्वात् योगफलजननशक्तिलक्षणमूलशैथिल्यात् योगनिष्पत्तिरूपस्य इष्टफलस्य अभ्युदयाय उत्पादनाय न कदाचित् योगस्य करणं भवति । न अनेकशः = वारंवारं उत्खननात् शालिः व्रीहिः अपि फलप्रदः, असकृदुत्पादनेन शालेरिव क्षेपेण योगस्य फलजननशक्तिनाशान्न ततः फलमिति भाव: । तदुक्तं योगभेदद्वात्रिंशिकायां -> क्षेपोऽन्तराऽन्तराऽन्यत्र चित्तन्या| सो फलावहः । शालेरपि फलं नो यद् दृष्टमुत्खननेऽसकृत् ॥१७॥ - इति । बलादृष्टी क्षेपदोषो नास्ति || १४ / ६ || मूलग्रन्थे दण्डान्वयस्त्वेवम् - उत्थाने निर्वेदात् सदैव अस्य करणं अकरणोदयम् । एतत् तु स्वसमयेऽपि अत्यागत्यागोचितं मतम् ॥ १४ / ७ ॥ इयमपि कारिका योगभेदद्वात्रिंशिकावृत्त्यादी [ द्वा. द्वा. १८ / १६] समुद्धृता । एतदनुसारेण योगभेदद्वात्रिंशिकायां -> प्रशान्तवाहिताऽभाव उत्थानं करणं ततः । त्यागानुरूपमत्यागं निर्वेदादतथोदयम् ||१६|| - इत्युक्तम् । अप्रशान्तवाहितया प्रशमैकवृत्तिसन्तानस्याभावेन निर्वेदात् मनोमालिन्यात् यद्वा एकवृत्तिभङ्गात् निष्पादनं योगस्य; आयतिं = अनागतकालं आश्रित्य अकरणस्य योगाऽप्रवृत्तेः एव उदयो = भाविकालविपाकः यस्मिन् तत् तथा अप्रशान्तवाहितया निर्वेदात् योगनिष्पादनस्य अनागतकालीनयोगप्रवृत्तिप्रतिबन्धककर्मार्जकत्वात् । अशक्यत्यागं, बाह्यप्रतिज्ञाभङ्गस्य નથી. ડાંગર પણ વારંવાર ઉખેડ્યા પછી પુરુષને ફલપ્રદ નથી બનતી. [૧૪/૬] ધર્મસાધનામાં શૅપ દોષને હટાવીએ = = = - દીકાર્થ :- ચિત્તનો ક્ષેપનામક દોષ હોય ત્યારે પણ મન શિથિલ થવાથી યોગસિદ્ધિસ્વરૂપ ઈષ્ટ ફલના અભ્યુદય માટે ક્યારેય પણ આ ક્રિયા થતી નથી. અહીં ગ્રંથકાર શ્રીમદ્ઘ દૃષ્ટાંતને જણાવે છે. ડાંગર નામનું ધાન્ય પણ વારંવાર ઉખેડવાથી પુરુષને इस 1 जनतुं नथी. [१४/६ ] વિશેષાર્થ :- ક્ષેપ એટલે ચિત્તની ક્ષિપ્ત અવસ્થા. આ ક્ષિપ્ત અવસ્થામાં ખેદ-ઉદ્વેગ નથી પરંતુ જાણે ચિત્ત બીજે મૂકાયાની જેમ ક્રિયા કરતાં વચ્ચે-વચ્ચે ચિત્ત બીજે ઠેકાણે ચાલ્યું જાય છે. બીજા-ત્રીજા વિચારમાં ચઢી જાય છે. દા.ત. પ્રતિક્રમણ કરતી વખતે પડિલેહણમાં મન ગૂંથાયેલ રહે, પડિલેહણ કરતી વખતે દેરાસર જવાનું મન રહે, પ્રભુસન્મુખ ચૈત્યવંદન કરતાં નવકારશીસ્વાધ્યાય વગેરે કરવામાં મન પરોવાયેલ રહે. જેમ ડાંગરના છોડને એક ક્યારામાંથી ઉખેડીને બીજે રોપે, બીજામાંથી ઉખેડી ત્રીજે રોપે... આમ સ્થાનાંતર કર્યા જ રાખે તો એ છોડ પર ફળ-ડાંગરઅનાજ ઊગતું નથી. તેમ ચાલુ ક્રિયામાંથી ચિત્તને બીજેત્રીજે સારા યા ખરાબ ઠેકાણે ફેરવ્યા કરવાથી આ ક્રિયામાં સળંગ ચિત્તધારા- મનનું સાતત્ય - પ્રસ્તુત ક્રિયાનુકૂળ વર્ધમાન શુભ અધ્યવસાયનો પ્રવાહ ટૂટી જાય છે. વળી, મન બીજા-ત્રીજા ઠેકાણે જાય એટલે જે ધર્મક્રિયા થતી હોય એને અનુકૂળ ભાવોલ્લાસ પણ પ્રગટવામાં વાર લાગે છે. પરિણામે યોગસિદ્ધિસ્વરૂપ પ્રસ્તુત ફળનો ઉદય-સંયોગ થતો નથી. ૩૫૦ ગાથાના સ્તવનમાં જણાવેલ છે કે > બિચે બિચે બીજા કાજમાં રે, જાય મન તે ખેપ રે. ઉખણતાં જિમ શાલિનું રે, ફલ નહિ તિહાં નિર્લેપ રે. ← યોગની ૩ જી બલા દૃષ્ટિમાં ક્ષેપ દોષ હટી જાય છે. [૧૪/૬] ઉત્થાન દોષવાળી આરાધના રવાના કરીએ ગાથાર્થ :- ઉત્થાન દોષ હોય ત્યારે નિર્વેદ હોવાથી હંમેશા યોગને કરે છતાં ન કરવાનું જ ફળ મળે છે. આવી ક્રિયા અશક્યત્યાગવાળી હોવા છતાં ત્યાગને યોગ્ય છે - એવું આપણા જૈનાગમમાં પણ અભિમત છે. [૧૪/૭] ટીડાર્થ :- ચિત્તનો ઉત્થાન દોષ હોય ત્યારે અપ્રશાંતવાહિતાથી નિર્વેદ-કંટાળો થવાના કારણે કાયમ યોગને કરે છતાં ભવિષ્યકાળની અપેક્ષાએ ન કરવાનું જ ફળ મળે. અર્થાત્ કરવાનું ફળ ન જ મળે. તે આવી ક્રિયા અત્યાગ-ત્યાગોચિત છે. મતલબ કે બાહ્ય પ્રતિજ્ઞાનો ભંગ કરે [સાધુ પ્રતિક્રમણાદિ ન કરે કે સાધુવેશ છોડે] તો તે લોકિનંદાનું કારણ બને અને લોકો દ્વારા Page #128 -------------------------------------------------------------------------- ________________ संविग्नपाक्षिकव्यवस्थारहस्यप्रकाशनम् ३२३ लोकापवादहेतुत्वात् तस्य च दुःसहत्वात् तथा त्यागाय उचितं = योग्यं अप्रशान्तवाहितादोषविषमिश्रितत्वात् एतत्तु = एतत्पुनः करणं स्वसमयेऽपि अभीष्टम् । अत एव गृहीतदीक्षस्य सर्वथा स्वसिद्धान्तेऽपि मतं मूलोत्तरगुण निर्वहणाऽभावे विधिना सुश्रावकाचारग्रहणमुपदर्श्यते' । = = अत्यागं कथचिदुपादेयत्वात् त्यागोचितं च सदोषत्वादिति व्याख्यायां तु भावविशेषकृतगुणदोषतुल्यभावो द्रष्टव्यः । इत्थमेव संविग्नपाक्षिकादिव्यवस्थासिद्धेरिति दिग् ॥१४/७|| कल्याणकन्दली | लोकापवादहेतुत्वात् तस्य च = बहुजनकृतस्वनिन्दादेः हि दुःसहत्वात् । तथा त्यागाय योग्यं अप्रशान्तवाहितादोपविपमिश्रितत्वात् । ततश्च सर्पस्याऽऽखुगलनवृत्तान्तानुसरणमेतत् । एतत्पुनः अप्रशान्तवाहितया करणं स्वसिद्धान्तेऽपि अकरणादयत्वेन अत्यागत्यागोचितत्वेन च रूपेण अभीष्टम् । प्रशान्तवाहितयैव कृतो योगः तत्त्वतः कृतो भवति, तस्याः तद्धेतुत्वेनोपदेशात् । तदुक्तं अध्यात्मकल्पद्रुमे -> योगस्य हेतुर्मनसः समाधिः <- [ ९ / १५ ] इति । अत एव = अप्रशान्तवाहिताकृतयोगस्य त्यागोचितत्वादेव, गृहीतदीक्षस्य अपि सर्वथा मूलोत्तरगुणनिर्वहणाभावे विधिना = जन्म दीक्षा-विहारभूमित्रितयवर्जन-जिन - पूजोद्यम-सुसाधुसेवादिविधिना सुश्रावकाचारग्रहणं उपदर्श्यते, तदुक्तं उपदेशमालायां जइ न तरसि धारेउं मूलगुणभरं सउत्तरगुणं च । मुत्तूण तो तिभूमी सुसावगत्तं वरतरागं ||५०१ || अरिहंतचेइआणं सुसाहुपूयारओ दढायारो । सुस्सावगां वरतरं न साहुवेसेण चुअधम्मो ||५०२ || ← इति । व्यवहारसूत्रादौ दर्शितं सिद्धपुत्र - सारूपिकादिव्यवस्थापनमप्यत्र विभावनीयम् अत्यागं कथञ्चित् उपादेयत्वात् त्यागोचितं च सदोपत्वात् = अप्रशान्तवाहितादोषात् इति श्रीयशोभद्रसूरिकृतायां सुगमार्थकल्पनाभिधानायां व्याख्यायां स्वीक्रियमाणायां तु भावविशेपकृतगुणदोषतुल्यभावः = सदनुष्ठानकर्तृगतपरिणामविशेषकृतः गुणदापयोः साम्यभावः दृष्टव्यः । यावती अप्रशान्तवाहिताशक्तिः तावत्येव निजदोषगर्हाऽन्यसुकृतानुमोदनादिपरिणत्या | गुणशक्तिरपि सम्भवतीति स्यादुपादेयताऽप्यविरुद्वैव । इत्थमेव संविग्नपाक्षिकादिव्यवस्थासिद्धेः । शुद्धिविचारे प्रथमः सुसाधुः द्वितीय : सुश्रावकः तृतीयश्च संविग्नपाक्षिक इति व्यवस्था सिद्धान्तसिद्धा । तदुक्तं उपदेशमालायां सावज्जजोगपरिवज्जणा उसवुत्तमां जईधम्मो । बीओ सावगधम्मो तइओ संविग्गपक्खपहो || ५१९ || सुझइ जई सुचरणो सुज्झइ सुस्सावओऽवि | गुणकलिओ । ओसन्नचरणकरणो सुज्झइ संविग्गपक्खरूई ||५१३|| <- इति | संविग्नपाक्षिकलक्षणान्यपि ततोऽवसेयानि । |[उप.माला.५१४-५१८] | अत एव एतादृशानुष्ठानस्य सर्वथा न हेयता किन्तु स्वीयपरिणामविशेषेण प्रवचनराग-निजाचारगर्हा Jain Education Intemational પોતાની નિંદા થાય તે સહન થવી ખૂબ મુશ્કેલ છે. માટે તે છોડી દેવું અશક્ય છે. તથા [પાળી શકે તેમ ન હોય અને મનમાં સતત અજંપો રહેતો હોય. તેથી] તે છોડવા યોગ્ય છે, કારણ કે અપ્રશાંતવાહિતા-અજંપાના દોષસ્વરૂપ ઝેરથી તે મિશ્રિત થયેલ છે. આ રીતે ક્રિયા થતી હોય છે. એવું આપણા જૈનાગમમાં પણ માન્ય છે. માટે જ દીક્ષા ગ્રહણ કર્યા પછી સર્વથા મૂલ ગુણ અને ઉત્તર ગુણનો નિર્વાહ થઈ શકે તેમ ન હોય તો વિધિપૂર્વક [દીક્ષા છોડી] સારા શ્રાવકના આચાર પાળવા - એવું શાસ્ત્રમાં બતાવાય છે. [પોતાના અભિપ્રાય મુજબ વ્યાખ્યા કર્યા બાદ ષોડશકની સુગમાર્થકલ્પના ટીકાના રચયિતા શ્રીયશોભદ્રસૂરિજી મ.ના મતને જણાવતા ઉપાધ્યાયજી મહારાજ કહે છે કે] કથંચિત્ ઉપાદેય હોવાથી ત્યાગ થઈ શકે તેમ નથી અને દોષયુક્ત હોવાથી ત્યાગને યોગ્ય છે - એવી વ્યાખ્યા કરવામાં આવે તો ભાવિશેષથી ગુણ-દોષનું સમાન બળ જાણવું. આ રીતે જ સંવિગ્નપાક્ષિક વગેરે વ્યવસ્થા સિદ્ધ થાય छे. या ओड दिग्दर्शन छे. [ १४ /७] વિશેષાર્થ :- ઉત્થાન એટલે ચિત્તની અપ્રશાંતવાહિતા - અસ્વસ્થતાભર્યું ચિત્ત. જેમ મદોન્મત્ત પુરુષનું મન ઠેકાણે નથી હોતુંશાંત નથી હોતું, તેમ અહીં પ્રસ્તુત ધર્મારાધનામાં મન સ્વસ્થ-શાંત ન રહે. અજંપો-ઉચાટ રહે. અલબત્ત પ્રસ્તુત આરાધનામાં ખેદઉદ્વેગ-ક્ષેપ ઉભા થવા દીધા ન હોય છતાં ગમે તે કારણે ચિત્ત અશાંત-અસ્વસ્થ-ઉદાસ રહેવાથી આરાધના કરાય છતાં છૂટી જવા જેવી તે આરાધના થાય છે. દા.ત. દીક્ષા લીધા પછી એને કલ્યાણકારી-ઉપાદેય સમજવા છતાં મોહોદય વગેરેથી દીક્ષામાં અજંપો, અસ્વસ્થતા રહે તો અહીં ઉત્થાન દોષ લાગુ પડે છે. લોકનિંદાના ભયથી દીક્ષાનો ત્યાગ ન કરે તો પણ તે દીક્ષા ત્યાગને યોગ્ય બને છે. દીક્ષા વ્યવહારથી પાળે છતાં પણ પોતે દીક્ષાને યોગ્ય નથી રહેતો. - ચારિત્રાંતરાય બાંધે. જંબુસ્વામીના જીવે ભવદેવના ભવમાં પૂર્વે ૧૨ વર્ષ અનિચ્છાએ દીક્ષા પાળી છતાં અજંપો-અકળામણ આ બધા કારણોને લીધે ચારિત્રના અંતરાય બાંધ્યા અને તેથી જ શિવકુમારના ભવમાં દીક્ષાની પ્રાપ્તિ માટે ૧૨ વર્ષ સુધી તપશ્ચર્યા કરવા છતાં દીક્ષા મેળવી ન શક્યા. માટે મહાવ્રત પાળવાની ક્ષમતા ન ધરાવનાર સાધુને સુશ્રાવકના આચાર પાળવાનો ઉપદેશ અપાય છે. સિદ્ધપુત્ર, સારૂપિક વગેરે આના માટે શાસ્ત્રપ્રસિદ્ધ વ્યવસ્થા છે. અર્થાત્ તેવા જીવોએ દીક્ષા છોડી દેવી જોઈએ. સાધુવેશને કલંકિત કરવો કોઈ પણ હિસાબે વ્યાજબી નથી. માટે તો અષાઢાભૂતિ, નંદીષેણ વગેરેએ દુભાતા દિલે પણ દીક્ષા છોડી. સાધુ વેશમાં રહીને અબ્રહ્મસેવન કરવાથી તો સંસાર વધી જ જાય. १. अन्यत्र च ... मुपदिश्यते' इति पाठः ।। २ मुद्रितप्रती 'दोषत्वादिति' इत्यशुद्धः पाठः । Page #129 -------------------------------------------------------------------------- ________________ ३२४ चतुर्दशं षोडशकम् શાન્તાવિ’ત્યાદ્રિ | 8 चतुर्विधचेतः प्रकाशनम् 888 कल्याणकन्दली | संविग्नानुमोदनाद्युद्यमात् गुणशक्ति: प्रवर्धनीया, दोषोपरमे च यतितव्यम्, न तु स्वीयपरिणामविशेषजन्यगुणतुल्यं स्वदोषमभ्यास| दशायां दृष्ट्वा सदनुष्ठानमेकान्तेन त्याज्यम् । इदमेवाभिप्रेत्य टीकाकृताऽपि न्यायालोके -> अस्मादृशां प्रमादग्रस्तानां चरणकरદીનાનામ્ । સભ્યો પોત વે પ્રવચનરાય: ગુમોવાય: || ← [પ્ર.રૂા.૬ રૃ.૩૩૪], -> વિધિધન વિધિનો વિધિમાનેં स्थापनं विधीच्छूनां । अविधिनिषेधश्चेति प्रवचनभक्तिः प्रसिद्धा नः । अध्यात्मभावनोज्ज्वलचेतोवृत्त्योचितं हि नः कृत्यम् । पूर्णक्रियाभिलाषश्चेति द्वयमात्मशुद्धिकरम् ।। <- [૨૦/૩૩] કૃતિ ૨ અધ્યાત્મમારે પ્રોક્તમ્ । परेषामपि योगारम्भदशायां वितर्कादयोऽभिमताः । तदुक्तं मोक्षधर्मे वितर्कश्च विवेकश्च विचारश्वोपजायते । मुनेः समादधानस्य प्रथमं योगमादितः । - [१९५ / १५ ] प्रथमं योगं = संप्रज्ञातं आदितः = માત્ નાયત રૂત્યર્થ: । ચતુર્થકૃષ્ટાપુત્યાनदोषो न विद्यते किन्तु तत्पूर्वं वर्तते । इदमप्यत्राऽवधातव्यम्-कलिकालसर्वज्ञेन श्रीहेमचन्द्रसूरीश्वरेण योगशास्त्रे योगिना गोरक्षनाथेन |च अमनस्कयोगे ग्रन्थे विक्षिप्त यातायात विष्ट-सुलीनाभिधानाः चत्वारः चेत : प्रकाराः प्रदर्शिता: । अभ्यासदशायां तरलत्वं चित्तस्य | स्यात् । तदुत्तरं योगानन्दवृद्ध्या दोषह्रासात् परतत्त्वप्राप्तिः स्यात् । तदुक्तं योगशास्त्रे -> [] વિક્ષિતં સહમિદં [૨] યાતાયાતશ્ર किमपि सानन्दम् । प्रथमाभ्यासे द्वयमपि विकल्पविषयग्रहं तत्स्यात् ।। [३] लिष्टं स्थिरसानन्दं, [४] सुलीनमतिनिश्चलं परानन्दम् । | तन्मात्रकविषयग्रहमुभयमपि बुधैस्तदाम्नातम् || एवं क्रमशोऽभ्यासाऽऽवेशात् ध्यानं भजेत् निरालम्बम् । समरसभावं यातः परमानन्दं તતોઽનુમવેત્ ।। ←[યો.ગ.પ્ર.૨૨/૧.રૂ-૪-૬, ગમનયોગ ૧-૨૬-૨૭-???] તિ । તતશ્ર્વ પ્રાથમિવાયાં વિક્ષિપ્તત્વાતિ| सम्भवेऽपि शुद्धभावेन दोषापाकरणे गुणोपार्जने चैव यतितव्यं योगप्रयोगद्वारा अपुनर्बन्धकादिभिः । यथोक्तं अध्यात्मसारे > विषय-कषायनिवृत्तं योगेषु च सञ्चरिष्णु विविधेषु । गृहखेलबालोपममपि चलमिष्टं मनोऽभ्यासे ।। [२० / २२] वचनानुष्ठानगतं यातायातञ्च सातिचारमपि । चेतोऽभ्यासदशायां गजाङ्कुशन्यायतोऽदुष्टम् ||[२०/२१] अशुद्धाऽपि हि शुद्धायाः क्रिया हेतुः ઝેરવાળું ભોજન કરવું તે કરતાં ન ખાવું સારું. ભૂખ્યા રહેવું સારું. સર્વથા નિરપવાદ મહાવ્રતને સાધુવ્રતમાં રહીને તોડી ન જ શકાય. પણ તે તૂટે તેમ જ હોય તો સાધુએ સાધુવેશ છોડવો જ જોઈએ- એવું શાસ્ત્રકારોનું તાત્પર્ય જણાય છે. ૩૫૦ ગાથાના સ્તવનમાં પણ જણાવેલ છે કે > શાંતવાહિતા વિણ હોવે રે જો યોગે ઉત્થાન રે - ત્યાગ યોગ છે તેહથી રે, અણઇંડાનું ધ્યાન રે. સંબિનપાક્ષિક વ્યવસ્થાનું રહસ્ય -> મૂલ-ઉત્તર ગુણ અર્થાત્ ચરણસત્તરી અને કરણસત્તરીમાં જેની શાસ્ત્રમાં અપવાદમાર્ગે કારણિક છૂટ આપવામાં આવેલ હોય તેની જ વિના કારણે પણ ઘણી વાર છૂટછાટ લે પરંતુ પોતે સમજે કે —> ‘આ સ્થિતિમાં મારું સાધુપણું કેવી રીતે કહી શકાય ? રસ-ઋદ્ધિ-શાતાગારવને પરાધીન બનેલો હું કેવો અભાગી છું કે તારક તીર્થંકરોની કલ્યાણકારી આજ્ઞાને તુચ્છ સુખને ખાતર કચડી નાંખું છું ! હાય ! મારું શું થશે ? બીજી બાજુ આંતરિક રીતે મને સાધુપણું ગમે છે. સારા સાધુઓ પણ મને ગમે છે. સાધુવેશ છોડવાની મારી ઈચ્છા નથી. ફરીથી સંસારી બનવાની કલ્પના કરતાં પણ મને ધ્રૂજારી છૂટે છે, મારી નસમાં વહેતું પવિત્ર-ખાનદાન માબાપનું લોહી એવું છે કે હું આપઘાત કરવાનુ પસંદ કરીશ પણ સાધુવેશ તો છોડી જ નહિ શકું. લોકનિંદા-બેઆબરુ વગેરેના કારણે પણ સાધુવેશ છોડવાની મારી તૈયારી નથી. રોજેરોજ ષડ્જવનિકાયની વિરાધનાથી ઊભરાતું સંસારી જીવન હવે હું જીવી શકું તેવી મારી સ્થિતિ નથી. છતાં ભારે કમ્મપણાના લીધે નાલાયક હું સંયમજીવનમાં દોષ લગાડું છું. જંબુકુમાર થનારા ભવદેવ મુનિની જેમ ચારિત્ર પાળવા છતાં હું ચારિત્રના અંતરાય બાંધી રહ્યો છું. હે પરમાત્મા ! મને બચાવ. હું શુદ્ધ સંયમજીવન જીવું એવું બળ આપ' – આવી વિચારધારાના કારણે ગુણ અને દોષનું બળ લગભગ સમાન થઈ જાય છે. તેવા જીવો માટે શાસ્ત્રમાં સંવિગ્નપાક્ષિક વગેરે વ્યવસ્થા બતાવી છે. શાસ્ત્રમાં જે નિરપવાદ બાબતોની છૂટછાટ આપવામાં આવેલ ન જ હોય તેનું સંવિગ્નપાક્ષિક સેવન ન જ કરે. પોતે સંવિગ્ન ન હોવા છતાં સંવેગી સાધુઓ પ્રત્યે પક્ષપાત રાખીને જીવન જીવે. સુવિહિત સાધુના વંદન-સેવા વગેરે ના લે... ઈત્યાદિ સંવિશ્વપાક્ષિકસંબંધી વિશેષ વાતો ઉપદેશમાલા [૫૧૪ થી ૫૨૬ ગાથા] વગેરે ગ્રંથમાંથી જાણી લેવી. સંવિશ્વપાક્ષિક પોતાની પ્રામાણિકતા-ખાનદાની-સંવેગી સાધુનો પક્ષપાત - સાધુભક્તિ-પોતાની જાત પ્રત્યે ધિકકાર, પાપનો પશ્ચાતાપ વગેરેના કારણે કર્મક્ષય કરી કાલાંતરે ફરીથી સંવિગ્ન-સુસાધુ બને તેવી પૂર્ણ શક્યતા છે. તેની પાસે સાધુવેશરૂપી દૂધ હાજર હશે તો માત્ર પુરૂષાર્થ-ભાવસ્વરૂપ સાકર ભેળવવાની જ જરૂર રહેશે. અલ્પ પ્રયત્નથી મધુર દૂધ પીવાનું સૌભાગ્ય મળી શકે. જો તે દીક્ષા છોડી દે તો કાં તો આપઘાત કરે કાં તો કાલાંતરે પુનઃ દીક્ષાનો ઉત્સાહ ન જાગે. તેનો આત્મવિકાસ અટકી ન પડે માટે શાસ્ત્રકારોએ સંવિગ્નપાક્ષિક માર્ગ પણ બતાવેલ છે. જે સાધુ નિઃશુકતાથી મહાવ્રત ભાંગે, દોષને સેવ્યા બાદ નિપુર બનીને દોષ સ્વીકાર ન કરે. બચાવ કરે. નિર્લજ્જ બની સાધુમર્યાદા તોડે. તો તેવા જીવ દીક્ષામાં ચીકણા કર્મ ન બાંધે તે માટે શાસ્ત્રકાર ભગવંતોએ તેમને સાધુવેશ છોડી પરમાત્મભક્તિ વગેરેમાં પ્રવૃત્ત થવાની સુંદર હિતકારી સલાહ આપેલી છે. [૧૪/૭] Page #130 -------------------------------------------------------------------------- ________________ 8 सङ्कलनोपेतक्रियाया इष्टफलहेतुत्वम् ॐ भ्रान्तौ विभ्रमयोगान हि संस्कारः कृतेतरादिगतः । तदभावे तत्करणं प्रक्रान्तविरोध्यनिष्टफलम् ॥१४/८॥ धान्तौ चित्तदोषे सति विश्रमस्य = मनोवैकल्यस्य योगात् = सम्बन्धात् न हि = जैव संस्कारः = वासनाविशेषः क्रतेतरादिगत: 'इदं मया कृतमितरदकृतं' आदिशब्दात् 'इदं मयोच्चरितमिदमनुच्चरितं' एतद्गगतः = एतद्विषयः, विपरीतसंस्कारेण सत्यसंस्कारजाशात् । तदभावे = कृतेतरादिसंस्काराभावे तस्य = प्रस्तुतस्य योगस्य करणं प्रकान्तस्य योगस्य विरोधि, अनिष्टफलं = इष्टफलरहितं, कृतेतरादिसतलजसहितक्रियाया एवेष्टफलहेतुत्वात् । अथ यत्रोपेक्षयैव कृताकृतसंस्काराभावो न तु भाज्त्या, तत्र कोऽयं दोषः ? इति चेत् ? न, भ्रान्तेः उपेक्षाया अप्युपलक्षणत्वात् ॥१४/८|| 'अन्यमुदी'त्यादि । अन्यमुदि तत्र रागात्तदनादरताऽर्थतो महापाया । सर्वानर्थनिमित्तं मुद्विषयाङ्गारवृष्ट्याभा ॥१४/९॥ = कल्याणकन्दली सदाशयात् । तानं रसानुवेधेन स्वर्णत्वमधिगच्छति ॥ - [२/१६] इत्यादिसूचनार्थं दिक्पदोपादानमकारि ॥१४/७॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> भ्रान्तौ विभ्रमयोगात् कृतेतरादिगतः संस्कारो हि न । तदभावे तत्करणं प्रक्रान्तविरोधि अनिष्टफलम् ।।१४/८॥ इयं कारिका योगभेदद्वात्रिंशिकावृत्त्यादौ [द्वा.द्वा.१८/१५] समुद्धृता । एतदनुसारेण योगभेदद्वात्रिंशिकायां -> भ्रमोऽन्तर्विप्लवस्तत्र न कृताकृतवासना । तां विना योगकरणं प्रस्तुतार्थविरोधकृत् ॥१५|| - इत्युक्तम् ।। । मनोवैकल्यस्य सम्बन्धात् नैव संस्कारः कृतेतरादिगतः जायते, विभ्रमजन्येन विपरीतसंस्कारेण सत्यसंस्कारनाशात् = कृतेतरादिगोचरयथार्थसंस्कारप्रतिबन्धात् । एतेन -> न ह्ययुक्तेन मनसा किञ्चन सम्प्रति शक्नोति कर्तुं -- [६/३/१/१४] इति शतपथब्राह्मणवचनमपि व्याख्यातम्, द्रव्यत: करणेऽपि भावतोऽकरणात् । अत एव सत्यसंस्कारानुत्पादः । कृतेतरादिसंस्काराभावे योगस्य करणं, प्रक्रान्तस्य योगस्य विरोधि । अत एव तत्त्वतः तदकरणमेव । भ्रान्ते: पारमार्थिकवृत्त्या तत्कालीनयोगप्रतिबन्धकत्वेऽपि नानुबन्धतो योगविरोधित्वं सम्भवति, सति विधि-यतनाऽऽदरादिपरिणामे । अत एव -> अनिष्टफलं = इष्टफलरहितं - इति | टीकाकृता व्याख्यातम् । विशिष्टतरयोगाराधनायां ऊर्ध्वभूमिकायां स्वल्पस्याऽपि दोषस्य मन्त्रविधाने इवानिष्टफलत्वमित्याशयेन | 'अनिष्टफलं' इति मूलकृदुक्तिः । योगारम्भकालीनस्वल्पदोषयुक्तयोगकरणस्य प्रज्ञापनीयता-विधिपरतादिगुणकलितकर्तृकस्य नाऽनागतकाले विपरीतफलत्वं किन्तु तदभीष्टफलशून्यत्वमेव, कृतेतरादिसङ्कलनसहितक्रियाया एव इष्टफलहेतुत्वादित्याशयेन 'इष्टफलरहितं' इति टीकाकृदुक्तिरिति न विरोध इति ध्येयम् । पञ्चमदृष्टौ सूक्ष्मबोधादिसद्भावात् भ्रान्तिर्निवर्तते । उपेक्षाया अपि उपलक्षणत्वात्, संशयस्यापि तत एव ग्रहणमवगन्तव्यम् ॥१४/८॥ છે ઘર્મક્રિયામાં ભ્રાંતિ અનિષ્ટકળદાયક છે માથાર્થ :- ભ્રાંતિ દોષ હોય ત્યારે વિશ્વમની હાજરીથી કર્યું કે નહિ તે સંબંધી સંસ્કાર નથી રહેતા. તેવા સંસ્કાર ન હોય તો તે ક્રિયા પ્રસ્તુત યોગનું વિરોધી અનિટ ફળ આપે છે. [૧૪/૮] ટીકાર્ય :- ચિત્તનો ભ્રાંતિ નામનો દોષ હોય ત્યારે મનોવિકલતા-અનુપયોગની હાજરીથી “આ મેં કર્યું, બાકીનું નથી કર્યું.' મૂળ ગાથામાં રહેલ ‘આદિ’ શબ્દથી “આ હું બોલ્યો, બીજું બોલેલ નથી.” આ સંબંધી સંસ્કાર થતા નથી જ; કારણ કે વિપરીત | સંસ્કાર દ્વારા સાચા સંસ્કારનો નાશ થાય છે. કર્યું કે નહિ તેના સાચા સંસ્કાર ન હોય તો પ્રસ્તુત યોગની ક્રિયા એ પ્રસ્તુત યોગના વિરોધી એવા અનિટ ફળને આપે છે. ઈટ ફળ આપતું નથી. કારણ કે આટલું કર્યું, બાકીનું કરવાનું બાકી છે' આવી સંકલન સહિતની ક્રિયા જ ઈટ ફળનો હેતુ બને છે. -> જ્યાં ઉપેક્ષાથી જ કર્યા-ન કર્યાનો સંસ્કાર ન હોય, નહિ કે ભ્રાંતિ દોષથી ત્યાં સંકલનનો અભાવ એ કયો દોષ કહેવાય ? – આ પ્રશ્નનો જવાબ એ છે કે ભ્રાંતિ એ ઉપેક્ષાનું પણ ઉપલક્ષાણ છે. અર્થાત ભ્રમના [વિપરીતસંસ્કારના કારણે કે ઉપેક્ષાઉદાસીનતાના સિત્ય સંસ્કારના અભાવના] કારણે કર્યું કે નહિ ? તેની સંકલના ન હોય તે બ્રાન્તિ દોષ જ જાણવો.[૧૪/૮]] विशेषार्थ :- siनि भेटले अहिया यान यानी, अमु सूत्र ओल्या-मोत्यानी मा. घ.त. हन, मुडपत्तिપડિલેહણ કર્યા ને ન કર્યું માને, નમુત્થામાં સૂત્ર ન બોલ્યા ને બોલ્યું માની બેસે. “કાઉસગ્નમાં ૪ લોગસ્સ થયા કે ૩ લોગસ્સ ?' તે ખ્યાલ ન રહે. વિપરીત સંસ્કાર પડે કે સાચા સંસ્કાર ન પડે - આ બન્ને અવસ્થામાં સત્યસંકલના ન હોવાથી ક્રિયા કરવા છતાં ક્રિયાનું જે ફળ મળવું જોઈએ તે ન મળે. ૩૫૦ ગાથાના સ્તવનમાં જણાવેલ છે કે – ભ્રમથી જેહ ન સાંભરે રે, કાંઈ मतत ॥ ३. तेथी शुमरिया यही २ अर्थ विरोधी 11 ३. <- [१४/८] Jain Education Intemational Page #131 -------------------------------------------------------------------------- ________________ ३२६ चतुर्दशं षोडशकम् अवसरोचितानुष्ठानानादरस्य महाधर्मविघ्नकारित्वम् 88 अनुष्ठीयमाजादन्यत्र मुत् = प्रमोदः, तस्यां सत्यां तत्र : अन्यस्मिन् रागात् : अभिलाषातिरेकात् तदनादरता = अनुष्ठीयमानाऽनाद्रियमाणता, अर्थतः = सामर्थ्यात्, तत्क्रियाकालेऽन्यरागस्य तदरागाक्षेपकत्वात् । सा च तदनादरता महापाया = महाधर्मविघ्नवती. तथा सर्वेषामनाजां निमित्तं, लेशतोऽपि विहितानुष्ठानाऽनादरस्य दुरन्तसंसारहेतुत्वात् । तदनादरदोषेऽप्यन्यादरगुणात्तुल्याऽऽयव्ययत्वमित्याशङ्कायामाह -> मुद्विषये इतरानुष्ठाने अङ्गारवृष्ट्याभा - अङ्गारवृष्टिसदृशी, अकालरागस्य तत्फलोपघातकत्वादिति भावः । इयथान्यमुत्सुन्दरेष्वपि शास्त्रोक्तेषु चैत्यवन्दन-स्वाध्यायादिषु श्रुतानुरागाच्चैत्यवन्दनादिकरणवेलायामपि तदलाद्रियमाणस्य तदुपयोगाभावेन इतरासक्तचित्तवृत्तेः सदोषा । न हि शास्त्रोक्तयोरनुष्ठानयोग्यं विशेषोऽस्ति यदेकमदरणीयमन्यत्तु जेति ॥१४/१॥ - कल्याणकन्दली मूलग्रन्थे दण्डान्वयस्त्वेवम् -> अन्यमुदि तत्र रागात् अर्थतः तदनादरता महापाया सर्वानर्धनिमित्तं मुद्विषयाङ्गारवृष्ट्याभा ॥१४/९॥ इयमपि कारिका योगभेदद्वात्रिंशिकावृत्तौ [द्वा.द्वा.१८/१९] समुद्भूता । एतदनुसारेण योगभेदद्वात्रिंशिकायां विहिते वाऽर्थेऽन्यत्र मुत्प्रकृतात्किल । इष्टेऽर्थेऽङ्गारवृष्ट्याभाऽत्यनादरविधानतः ॥१९|| - इत्युक्तम् । कान्तायां योगदृष्टावन्यमुद्दोषो नास्ति ।। __अन्यस्मिन् = अनुष्ठीयमानभिन्ने विहितेऽविहिते वा कर्मणि अभिलापातिरेकात् अनुष्ठीयमानाऽनाद्रियमाणता तक्रियाकाले अन्यरागस्य = प्रकृतभिन्नाभिलाषस्य तदरागाऽऽक्षेपकत्वात् = अनुष्ठीयमानाऽरागोपधायकत्वात् । अवसरोचितरागाभाव-रागविषयानवसराभ्यां प्रकृतान्याभिलाषोऽत्र गाढोऽवगन्तव्य: । तत एवानुष्ठीयमानेऽपि गाढानादरताऽवसेया। तदनादरता = अवसरोचिते विहिते सदनुष्ठानेऽनादतिः महाधर्मविघ्नवती = स्वजनकतासम्बन्धेन तात्त्विकयोगप्रतिपत्त्यन्तरायविशिष्टा ।। अकालरागस्य = स्वरूपतः कथञ्चित् प्रशस्तस्याऽपि अनवसरकृतत्वेनाऽनुबन्धतोऽप्रशस्तस्य प्रचुराभिलाषस्य तत्फलोपघातकत्वात् = गाढरागविषयीभूताऽनागतकालीनाऽनुष्ठानसाध्यप्रधानफलसामग्रीविघातकत्वात् । तदनाद्रियमाणस्य = स्वकालोपस्थित-विहित-चैत्यवन्दनाद्यनादरवतः तदुपयोगाभावेन = चैत्यवन्दनादिवर्णाालम्बनगोचरप्रणिधानविरहेण इतराऽऽसक्तचित्तवृत्तेः= स्वाध्यायाद्यासक्तमनोवृत्ते: अन्यम्त सदोषा ज्ञेया। इदञ्चात्रावधेयं विवक्षितानुष्ठानप्रारम्भात प्राक् प्रजायमानं रात्रिन्दिवनियतक्रमिक-स्वकर्तव्यवृन्दविषयसङ्कलनं तदारम्भसमाप्तिकालपरिमाणावधारणञ्च नान्यमुद्दोषाक्रान्तं किन्तु sh મામુ દોષ અંગારાની વૃષ્ટિ જેવો છે જ ગાથાર્થ:- અન્યમુદ્ દોષ હોય ત્યારે અન્યત્ર રાગ હોવાના કારણે અર્થતઃ પ્રસ્તુત અનુકાનમાં અનાદર થાય છે જે મહાવિદ્ભકારી છે. તે મહા અનર્થનું નિમિત્ત બને છે. રાગના વિષયભૂત અનુકાનમાં તે અંગારાની વૃષ્ટિ તુલ્ય બને છે. [૧૪/૯]. 1 ટીકાર્ય :- જે અનુકાન ચાલી રહેલ હોય તેને છોડીને બીજે આનંદ હોય તે અન્યમુદ્ દોષ છે. આ દોષ હોય ત્યારે અન્યત્ર અત્યંત રાગ હોવાના લીધે જે અનુમાન ચાલી રહેલ છે તેમાં અનાદર આવે છે, કારણ કે જે અનુષ્ઠાન કરવાનો કાળ છે તે સમયે અન્ય અનુકાનનો રાગ એ પ્રસ્તુત અનુકાનમાં અરાગ-અનાદરનો આક્ષેપક [લાવનાર છે. આ અનાદર મહાધર્મમાં વિઘ્ન કરે છે. ||તેમ જ બધા અનર્થોનું એ મૂળ છે; કારણ કે વિહિત અનુકાનનો આંશિક પણ અનાદર દીર્ધ સંસારનો હેતુ છે. શંકા :- પ્રસ્તુત અનુકાનમાં અનાદર દોષ હોવા છતાં પણ અન્ય અનુકાનમાં આદર-રાગ થવાનો ગુણ હોવાથી લાભ અને નુકશાન બન્ને સમાન થશે. [માટે આવી રીતે ધર્મક્રિયા કરે તો પણ નુકશાન નહિ થાય.]. સમાઘાન :- પ્રસ્તુત અનુકાનનો અનાદર એ આનંદનો વિષય બનનાર અન્ય અનુકાનમાં અંગારાના વરસાદ જેવો છે; કારાગ કે અકાળે-અનવસરે થયેલ રાગ એ અન્ય અનુકાનના ફળનો ઉપઘાત કરે છે. શાસ્ત્રોકત હોવાથી સુંદર એવા ચૈત્યવંદન, સ્વાધ્યાય આદિ યોગોમાં ચૈત્યવંદન વગેરે કરવાના અવસરે પણ મૃતના અનુરાગથી ચૈત્યવંદન વગેરેનો અનાદર કરનાર વ્યક્તિને ચૈત્યવંદનાદિમાં | ઉપયોગ ન હોવાના કારણે વ્યુતાદિ અન્ય યોગોમાં આસકત ચિત્તવૃત્તિવાળાને માટે અન્યમુદ્ = અન્યત્ર આનંદ સદોષ છે, કારણકે કે શાસ્ત્રોકત એવા ચૈત્યવંદન અને સ્વાધ્યાયમાં આ કોઈ વિશિષ્ટતા નથી કે એકનો આદર કરવો ને બીજનો નહિ. શાસ્ત્રમાં અસંખ્ય તારક યોગો બતાવેલ છે. તે બધાને આરાધી શકવાની શકિત પોતાની પાસે ન હોવાથી આરાધના પોતાની શક્તિ મુજબના યોગની કરવાની. પરંતુ આદર તો શાસ્ત્રોકન સર્વ યોગો પર જોઈએ. એક અનુમાનને અતિ આદરવાના લીધે બીજ શાસ્ત્રોક્ત યોગો પ્રત્યે અરુચિ-અનાદર તો ન જ થવો જોઈએ. એક યોગના રાગના ભોગે બીજ યોગો ઉપર આદર-રાગ કરવો એ જિનાજ્ઞાથી વિરુદ્ધ હોવાથી શુભ ભાવ નથી. બીજ અનુષ્ઠાનનો અતિરાગ એ અનુષ્ઠાનને આરાધવાની યોગ્યતા ખતમ કરે છે. ૩૫૦ ગાથાના સ્તવનમાં Jain Education Intemational Page #132 -------------------------------------------------------------------------- ________________ ॐ बलात्कारेण योगकरणं मोघप्रयोजनम् 8. 'रुजी'त्यादि । रुजि निजजात्युच्छेदात् करणमपि हि नेष्टसिद्धये नियमात् । अस्येत्यननुष्ठानं तेनैतद्वन्ध्यफलमेव ॥१४/१०॥ रुजि = रोगे चित्तदोषे सति निजजातेः - अनुष्ठानसामान्यस्य उच्छेदात् करणमपि हि अस्य = प्रस्तुतार्थस्य नियमात् नेष्टसिद्धये - जानिमतसम्पादनाय इति = हेतोः अननुष्ठानं = अकरणम् । तेन कारणेन एतत् : करणं वन्ध्यफलमेव, इष्टफलाभावात् । इयं हि रुग भङ्गरूपा पीडारुपा वा अनुष्ठाजजात्युच्छेदकत्वात् सर्वकृतानुष्ठानवन्ध्यत्वाऽऽपादिकेति विवेकिना परिहर्तव्या । अथ भङ्गरूपायाः पीडारूपाया वा रुजः शक्तौ सत्यामपरिहार: पुरुषस्य स्वतन्त्रं दोषान्तरं तत्र 'अव्यापृतानामजुष्ठानानां तु कोऽपराधः इति चेत् ? न, यदनुष्ठानव्यासोज पुरुषस्य रुक्परिहारोपायानुपयोगस्तत्र - कल्याणकन्दली - प्रवहमाने प्रकृतानुष्ठाने प्रकृतान्य-विहिताविहितकर्मगोचरोद्भूतोत्कटाभिलाष एवान्यमुत्पदवाच्यः इति तावद् वयं विद्मः ।।१४/९॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> रुजि निजजात्युच्छेदात् अस्य करणं अपि हि नियमात् न इष्टसिद्धये इति अननुष्ठानम् । तेन एतत् वन्ध्यफलमेव ॥१४/१०॥ इयमपि कारिका योगभेदद्वात्रिंशिकावृत्त्यादौ [२०] समुद्भूता । एतदनुसारेण योगभेदद्वात्रिंशिकायां -> रुजि सम्यगनुष्ठानोच्छेदाद् बन्ध्यफलं हि तत् - [द्वा.दा.१८/२०] इत्युक्तम् । _ अनुष्ठानसामान्यस्य = सदनुष्ठानत्वस्य उच्छेदात् = प्रच्यवात् प्रस्तुतार्थस्य करणं क्वचित् वस्त्वन्तरसाधकं सत् अपि हि नियमात् = निश्चयेन नाभिमतसम्पादनाय = न परमार्थसाधनाय भवति । 'इतिशब्दः स्मृतो हेतौ प्रकारादिसमाप्तिषु <- [ह.को.५/८८७) इति हलायुधकोशवचनात् इति = हेतोः बाह्याकृत्या करणेऽपि तत्त्ववृत्त्या अकरणम् । तेन कारणेन बहिर्वृत्त्या बलात्कारेण करणं वन्ध्यफलमेव = मोघप्रयोजनमेव, अनुबन्धशक्तिविरहेण इष्टफलाभावात् । अनुष्ठानजात्युच्छेदकत्वात् = अनुष्ठानत्वविच्छेदकारित्वात् सर्वकृतानुष्ठानवन्ध्यत्वापादिका = सर्वेषां कृतानामनुष्ठानानां मोघत्वाक्षेपिका । न | हि कारणतावच्छेदकशून्येन कारणवदाभासमानेन कार्योत्पत्तिः युक्ता, अन्यथा कार्यकारणभावभङ्गापातात् । इति हेतोः इयं रुग् विवेकिना = क्षायोपशमिकगुणोदयिकगुणदोषभेदवेदिना सर्वादरेण परिहर्तव्या । प्रभायां दृष्टावयं दोषो नास्ति । अथ निश्चयनयेन सर्वतो भङ्गरूपायाः निश्चयानुगृहीतव्यवहारनयेन देशतो भङ्गरूपायाः नैगमादिनयेन च पीडारूपाया रुजः स्वस्मिन् शक्ती = रुगपनायकशक्तौ सत्यां अपरिहारः पुरुषस्य अनुष्ठानकारकस्य स्वतन्त्रं दोषान्तरं भवतु । तत्र न नो विरोधः । किन्तु तत्र = रुग्दोषे अव्यापृतानां = अप्रवृत्तानां स्वसामग्रीवशात् उत्पन्नानां अनुष्ठानानां तु कोऽपराधः ? येन तेषां वन्ध्यफलत्वमापाद्यते अनुष्ठानत्वञ्चापाक्रियते तत्रभवद्भिः भवद्भिः इति चेत् ? न, यदनुष्ठानव्यासङ्गेन = यत्कर्मालम्बनेन पुरुषस्य रुक्परिहारोपायानुपयोगः = रुगपाकरणोपायानामव्यापार: तत्र = आलम्बनीभूतानुष्ठाने रुग्दोषस्य न्यायप्राप्त आवे छ -> HinBRA भागे २, बी मे ॥ ३. ४ अर्थमा शीमे ३, अं॥रानो १६ ३.] «- [१४/4] a ઉપાસનામાં રોગ દોષ નિવારો ગાચાર્ય :- રોગ દોષ હોય ત્યારે પોતાની જાતિનો ઉચ્છેદ થવાથી આ અનુષ્ઠાન કરે તો પણ નિયામાં ઈટસિદ્ધિ માટે થતું નથી. માટે તે અનનુમાન = અકરણ જ જાગવું. તે કારણે આ નિષ્ફળ જ છે. [૧૪/૧૦] ટીકાર્ય :- રોગ નામનો ચિત્તદોષ હોય ત્યારે અનુષ્ઠાનસામાન્યનો = અનુષ્ઠાનની પોતાની જાતિનો = અનુષ્ઠાનપણાનો ઉચ્છેદ થાય છે. માટે પ્રસ્તુત અનુટાનને કરે તો પણ નિયમ અભિમત અર્થની સિદ્ધિ માટે થતું નથી. એ હેતુથી એ અનનુષ્ઠાન જ કહેવાય. [અનુકાન ન કર્યું જ કહેવાય.) તે કારણે એ નિષ્ફળ જ જાણવું, કારણ કે એનાથી ઈટ ફળ મળતું નથી. આ રોગ દોષ ભંગસ્વરૂપ કે પીડા સ્વરૂપ છે, કારણ કે કરેલા સર્વ અનુષ્ઠાનોમાં અનુષ્ઠાનપણાનો તે નાશ કરે છે અને અનુષ્ઠાનને નિષ્ફળ બનાવે છે. માટે વિવેકી વ્યક્તિએ રોગ દોષનો ત્યાગ કરવો જોઈએ. શંકા :- શક્તિ હોવા છતાં ભંગસ્વરૂપ કે પીડા સ્વરૂપ રોગ દોષનો પરિહાર ન થાય તો તે વ્યક્તિનો તે સ્વતંત્ર બીજે દોષ થયો. પરંતુ એ દોષમાં પ્રવૃત્ત ન થયેલા અનુકાનોનો શું દોષ છે ? તે અનુકાનો કોઈ પ્રસ્તુત દોષને ઉદ્દેશીને થતાં નથી કે જેના લીધે અનુષ્ઠાનપણાનો જ ઉચ્છેદ થઈ જાય છે.]. સમાઘાન :- તમે કહ્યું તેમ નથી. કારણ કે જે અનુકાનના ઓઠા નીચે સાધક પુરુષ રોગ દોષને ટાળવાનું ખ્યાલ નથી १. मुद्रितप्रती 'व्या....' इति पाठः । Page #133 -------------------------------------------------------------------------- ________________ ३२८ चतुर्दशं षोडशकम् रुग्दोषस्य न्यायप्राप्तत्वात् ॥ १४/१०|| 'आसङ्गेऽपीत्यादि । तद्भावपुरस्कारेण अनवरत प्रवृत्तिः आसङ्गेऽप्यविधानादसङ्गसक्त्युचितमित्यफलमेतत् । भवतीष्टफलदमुच्चैस्तदप्यसङ्गं यतः परमम् ॥१४/११॥ आसङ्गेऽपि चित्तदोषे सति विधीयमानानुष्ठाने 'इदमेव सुन्दरमित्येवंरूपे अविधानात् शास्त्रविध्यभावात् प्रत्युताऽनासङ्गभावं पुरस्कृत्य विधिप्रवृत्तेः, असङ्गा = सङ्गरहिता सक्तिः = तस्या उचितं = योग्यं इति कृत्वा । अफलं इष्टफलरहितं एतत् = अनुष्ठानं भवति यतः यस्मात् तदपि शास्त्रोक्तत्वेन प्रसिद्धमप्यनुष्ठानं परमं प्रधानं अस अभिष्वङ्गरहितं उच्चैः = अतिशयेन इष्टफलदं = इष्टफलसम्पादकं भवति । आसङ्गयुवतं ह्यनुष्ठानं गौतमगुरुभक्तिदृष्टान्तेन तन्मात्रगुणस्थानकस्थितिकार्येव न | मोहोन्मूलनद्वारेण केवलोत्पत्तये प्रभवति, तस्मात् तदर्थिनाऽऽसङ्गस्य दोषता ज्ञेयेति ॥ १४/११ ॥ E 8 सीमन्धरस्वामिसन्निधौ दीक्षालाभनिदाननिषेधः = कल्याणकन्दली. | त्वात् । सति सामर्थ्ये यन्निमित्तेन यत्र दोषो न परिह्रियते तस्य तत्र दुष्टत्वं तथाऽत्राऽपि विभावनीयं विद्वद्भिः ॥ १४/१० ॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> आसङ्गे अपि अविधानात् एतत् अफलं भवति यत: [ तत् ] असङ्गसक्त्युचितं तदपि परमं असङ्गं उच्चैः इष्टफलदं भवति || १४ / ११ । । इयमपि कारिका योगभेदद्वात्रिंशिकावृत्त्यादी [गा. १८ ] समुद्धृता । एतद| नुसारेण योगभेदद्वाशिकायां -> आसङ्गः स्यादभिष्वङ्गस्तत्राऽसङ्गक्रियैव न । ततोऽयं हन्त तन्मात्रगुणस्थानस्थितिप्रदः ।। - [द्वा. द्वा. १८/१] इत्युक्तम् । अष्टमयोगदृष्टावासङ्गदोषो नास्तीति व्यक्तं योगदृष्टिसमुच्चये । विधीयमानानुष्ठाने ‘इदमेव सुन्दरमित्येवंरूपे आसङ्गे सति अपि तद्भावपुरस्कारेण = विहितानुष्ठानान्तरविषयाभिलाषा|तिशयिताऽभिलाषात्मकाभिनिवेशं पुरस्कृत्य शास्त्रविध्यभावात् । प्रत्युत इति वैपरीत्यबोधने । तदेवाह अनासङ्गभावं = | अनभिष्वङ्गपरिणामं पुरस्कृत्य विधिप्रवृत्तेः = शास्त्रविधानस्य प्रवर्तनात् । कुत एतदवगतम् ? इत्याह- सङ्गरहिता अनवरत - प्रवृत्तिः तस्या योग्यं अनुष्ठानकरणं इति शास्त्रवचनोपलब्धेः इति कृत्वा । न चाभिष्वङ्गपूर्वकमप्यनुष्ठानकरणात्किञ्चित्फलं तु भविष्यतीति वाच्यम्, यतः एतत् = आसङ्गयुक्तं अनुष्ठानं इष्टफलरहितं भवति । इदमपि कुतोऽवसितं ? इत्याह यस्मात् | शास्त्रोक्तत्वेन प्रसिद्धमपि अनुष्ठानं प्रधानं अभिष्वङ्गरहितं निरुक्ताभिनिवेशशून्यं अतिशयेन इष्टफलसम्पादकं भवति । | गौतमगुरुभक्तिदृष्टान्तेनेति । तदुक्तं मित्राद्वात्रिंशिकायां प्रतिबन्धैकनिष्ठं तु स्वतः सुन्दरमप्यदः । तत्स्थानस्थितिकार्येव | वीरे गौतमरागवत् || ←-- [ द्वा. द्वा. २२/१०] इति । तथास्वभावत्वात् तन्मात्रगुणस्थानकस्थितिकार्येव = विवक्षितगुणस्थानकस्थानकारकमेव, न तु मोहोन्मूलनद्वारेण केवलोत्पत्तये प्रभवति । अत एव परत्र सीमन्धरादिजिनसमीपे दीक्षाप्राप्तिनिदानं રાખતો તે અનુષ્ઠાનમાં રોગ દોષ લાગુ પડયો ન્યાયસંગત છે. [૧૪/૧૦] વિશેષાર્થ :- ચિત્તની પીડા અથવા ચિત્તભંગ એ ચિત્તનો દોષ કર્મોદયથી થવા છતાં સાધકે તેને ટાળવા પુરુષાર્થ કરવો જોઈએ. પુરુષાર્થથી તે ટળી શકે છે. ચિત્તપીડા કે ચિત્તભંગ કરનારા નિમિત્તોથી સાધકે દૂર રહેવું જોઈએ. અને તેવું પ્રબળ ભાવનાબળ વારંવાર અભ્યાસ કરીને વધારવું જોઈએ. એના લીધે ન ટાળી શકાય તેવા વિપરીત સંયોગોમાં પણ ચિત્ત પીડિત થતું નથી, ભગ્ન થતું નથી. ક્રિયાના લોભમાં આ દોષને ટાળવાનું લક્ષ ન રાખવું એ સાધકનો અપરાધ હોવા છતાં તે ક્રિયા-અનુષ્ઠાનના નિમિત્તે રોગદોષના પરિહારનો ઉપયોગ ન રહેવાથી તે ક્રિયા-અનુષ્ઠાન વાસ્તવમાં અનુષ્ઠાન જ બની શકતા નથી. દા.ત. કોઈ ભિખારીને શ્રીમંત પાસે કરગરતો જોઈને સાધુને મનમાં એમ થાય કે ‘માણસને કર્મવશ કૃપતા કેવી નડે છે ? કે આ લોભી શેઠ બિચારા ગરીબ ભિખારીને દાન કરતો નથી !' આ મનોરોગ છે. ઊંચું સંયમજીવન પાળવામાં દુનિયાની આ માથાકુટમાં સાધુએ પડવાનું નથી. નહિતર એમાં પોતાની એકધારી સંયમપરિણતિને ધક્કો પહોંચે અને નહિ દેનારા કૃપણ શ્રીમંત ઉપર પોતાને દ્વેષ થાય. ૩૫૦ ગાથાના સ્તવનમાં જણાવેલ છે કે -> रोग होये समन्नाग बिना रे, पीडा भंगसरूप रे. शुद्ध द्विया उच्छेदथी रे, ते वंध्य रे - ( १०-१८) [ १४/१०] આસંગનો સંગ ટાળો = ગાથાર્થ :- આસંગ દોષ હોય ત્યારે પણ આ અનુષ્ઠાન નિષ્ફળ બને છે, કારણ કે આસંગપૂર્વક અનુષ્ઠાન કરવાનું વિધાન નથી. શાસ્ત્રમાં તો અસંગપ્રવૃત્તિથી થતું અનુષ્ઠાન યોગ્ય જણાવેલ છે. કારણ કે પ્રધાન અસંગ અનુષ્ઠાન અત્યંત ઈષ્ટફળદાયક भने छे. [१४/११] ઢીકાર્ય :- ચિત્તનો આસંગ દોષ હોય ત્યારે પણ અનુષ્ઠાન નિષ્ફળ બને છે. કેમ કે અનુષ્ઠાનને વિશે તેવા ભાવને આગળ કરીને અનુષ્ઠાન કરવાની શાસ્ત્રીય વિધિ નથી. ઊલટું વિધિની પ્રવૃત્તિ છે. અનુષ્ઠાન સંગ વિનાની સતત પ્રવૃત્તિને યોગ્ય છે. [માટે આસંગજન્ય હોવાના લીધે પ્રસિદ્ધ અનુષ્ઠાન પ્રધાન હોવા છતાં પણ એવું અસંગ અનુષ્ઠાન બને તો આ જ સુંદર છે' આ ભાવથી કરાતા અનાસંગ ભાવને આગળ કરીને શાસ્ત્રીય અનુષ્ઠાન નિષ્ફળ બને છે.] શાસ્ત્રોક્ત અત્યંત ઈષ્ટ ફળનું સંપાદક બને છે. Page #134 -------------------------------------------------------------------------- ________________ शान्तोदात्तव्याख्यानम् एवमष्ट चित्तदोषानुक्त्वा तत्त्यागिचित्तस्वरूपमाह एतदित्यादि । एतद्दोषविमुक्तं शान्तोदात्तादिभावसंयुक्तम् । सततं परार्थनियतं सङ्क्लेशविवर्जितं चैव ॥१४ / १२॥ एतैरष्टभिश्चैत्तैर्दोषैर्वियु (मु ) वतं = रहितं शान्तः = क्रोधाद्यभाववान् उदात्तः = निजपरगणनारूपलघुचित्ताभावेल | उदारः तदादिभावेन संयुक्तं = समन्वितं आदिशब्दात् गम्भीर - धीरादिभावपरिग्रहः । सततं = अनवरतं परार्थनियतं परोपकारजियतवृत्ति सङ्क्लेशेन ગળુષ્યન વિનિતં નૈવ ॥૪/૨ા 'સુસ્વપ્ને'ત્યાદ્રિ । कल्याणकन्दली दशाश्रुतस्कन्धादौ निषिद्धम् ॥१४/११ || मूलग्रन्थे दण्डान्वयस्त्वेवम् -> => -> ॥૪/૨ા चैत्तैः = चित्तसम्भवैः दोषैः खेदादिभी रहितं 'योगिनां चित्तमिति वक्ष्यमाणमत्रान्वेति । अनेन मनोविशुद्धिर्दर्शिता । तदुक्तं सम्बोधप्रकरणे -> खेयाइदोसरहिया तज्झवसिया य मणसुद्धी <← [૩૨] | શાન્તઃ = ક્રોધાયમાવવાન્ । તતુરું योगदृष्टिसमुच्चयवृत्ती -> શાન્તઃ = તથાવિકેન્દ્રિય-ષાયવિારવિજ્જઃ <- [o૮૬] । મેવામિપ્રત્વ માવદ્ગીતામાં वीतरागभयक्रोधः स्थिरधीर्मुनिरुच्य ← [૨/૬] દ્યુતમ્ | અન્યત્રાપિ -> ન થત્ર દુ:વું ન સુવું ન કરશો ન દ્વેષ-મોદ્દો નાવિવિા | રસ: સ રાન્તો વિહિતો મુનીનાં સર્વજી માવેલુ સમ: પ્રવિષ્ટઃ || ← [ ] દ્યુતમ્ । उदात्तः इति 'इदं मदीयं तत्तु परकीयमित्यादिविचारविरहेण = निज परगणनारूपलघुचित्ताभावेन उदारः । योगदृष्टिसमुच्चयवृत्तौ | तु -> उदात्तः = उच्चोच्चतराद्याचरणस्थितिबद्धचित्तः - [गा. १८६ ] इत्येवं पूर्वतनभूमिकामाश्रित्योक्तम् ||१४/१२|| આસંગવાળું અનુષ્ઠાન તો ગૌતમસ્વામીની ગુરુ મહાવીર પ્રત્યેની ભક્તિના દૃષ્ટાંતથી એના એ જ ગુણસ્થાનકમાં રાખનાર છે. મોહનું ઉન્મૂલન કરવા દ્વારા કેવળજ્ઞાનની ઉત્પત્તિ માટે તે સમર્થ બનતું નથી. માટે કેવલજ્ઞાનના અર્થી વ્યક્તિને આસંગને દોષ તરીકે જાણવો જોઈએ. [૧૪/૧૧] વિશેષાર્થ :- આસંગ = આસક્તિ. આ આસક્તિના કારણે એમ લાગ્યા કરે કે ‘આ જ ક્રિયા સુંદર છે'. આથી વારંવાર એમાં જ પ્રવૃત્તિ કરવાનું મન થાય અથવા એટલા જ ભાવમાં અટકી રહેવાનું થાય. અલબત અમુક અવસ્થા સુધી ધર્મયોગ ઉપર અથાગ રાગ જોઈએ જ. તો જ પાપપ્રવૃત્તિના રાગ છૂટે. છતાં એ કોઈ એક ધર્મયોગ ઉપર એવો આસક્તિરૂપ ન બનવો જોઈએ કે એ ધર્મયોગ બીજા ધર્મયોગને બાધા કરે, અગર નીચેની કક્ષાના એ જ ધર્મયોગમાં અટકાવી રાખે. એવો આસંગ દોષસ્વરૂપ છે, કારણ કે એ ગુણસ્થાનકમાં આગળ વધવા નથી દેતો. એના એ જ ગુણસ્થાનકમાં અટકાવી રાખે છે. આ આસંગ દોષ મૂળમાંથી ત્યારે ટળે કે જ્યારે અસંગ અનુષ્ઠાન સિદ્ધ થાય. આસંગ-ગાઢઆસક્તિ ટળે તો જ મોહનું ઉન્મૂલન થવા દ્વારા વીતરાગતા આવે, કેવળજ્ઞાન પ્રગટે. માટે ‘આ જ ધર્મયોગ સુંદર છે' એવી આસક્તિ શાસ્ત્રવિહિત નથી. અનેકવિધ ઉચ્ચ-ઉચ્ચતરઉચ્ચતમ યોગોને કર્તવ્ય તરીકે બતાવનાર શાસ્ત્ર એક જ યોગને સુંદર કેવી રીતે જણાવે ? એકમાં જ આસક્ત થવાનું કેમ કહે ? ધર્મયોગ એ સીડી-દાદર છે. વીતરાગતા એ ધ્યેય છે, પ્રાપ્તથ સ્થાન છે. સીડી ઉપર આસક્તિ રાખી સીડી ન છોડે તે ઈષ્ટ સ્થાને પહોંચી ન શકે. દાદરના માધ્યમથી ઉપર ચડવાનું છે તેમ તે તે ધર્મયોગની સાધના દ્વારા વીતરાગદશા પ્રાપ્ત કરવાની છે. આદરપૂર્વક સતત ધર્મયોગાભ્યાસથી ઉપર-ઉપરની કક્ષાની સાધના પ્રાપ્ત થતી જાય. એકમાં જ આસક્ત રહે તો આ ન બને. માટે આંધળી આસક્તિ છોડીને આદરપૂર્વક પોતાની ભૂમિકાને ઉચિત અનુષ્ઠાન સાધે તો તે સફળ થાય અને અંતે વીતરાગતા - કર્મરહિતતા મળે. ૩૫૦ ગાથાના સ્તવનમાં જણાવેલ છે કે > એક જ ઠામે રંગથી રે, કિરિયામાં આસંગ રે, તેહ જ ગુણઠાણે થિતિ રે, તેહથી ફલ નહિ ચંગ રે. – ચંગ = સુંદર. [૧૪/૧૧] આ રીતે ચિત્તના આઠ દોષને કહીંને આઠ દોષના ત્યાગી ચિત્તના સ્વરૂપને ગ્રંથકારશ્રી જણાવે છે. ३२९ एतद्दोषविमुक्तं शान्तोदात्तादिभावसंयुक्तं सततं परार्थनियतं सङ्क्लेशविवर्जितं चैव ૪. ગીચિત્તની ૭ વિશિષ્ટતા ગાથાર્થ :- આ દોષોથી રહિત ચિત્ત 'શાંત-ઉદાત્ત વગેરે ભાવથી સંયુક્ત હોય છે, સતત પરાર્થવ્યાપ્ત હોય છે અને સંકલેશથી શૂન્ય હોય છે. [૧૪/૧૨] = ટીકાર્થ :- ચિત્તના આ આઠ દોષોથી રહિત એવું ચિત્ત [૧] શાન્ત ક્રોધાદિશૂન્ય, ઉદાત્ત = ‘આ પોતાનું અને તે પારકું' આવી લઘુવૃત્તિ [= તુચ્છવૃત્તિ = સંકુચિતવૃત્તિ] ન હોવાના કારણે ઉદારતા વગેરે ભાવોથી યુક્ત હોય છે. વગેરે કહેવાથી ગંભીર-ધીર વગેરે ભાવોનું ગ્રહણ કરવું. [૨] તે ચિત્ત સતત પરોપકારવ્યાપ્ત વૃત્તિવાળું હોય છે, અને [૩] સંકલેશથી = કલુષિતતાથી રહિત જ હોય છે. [૧૪/૧૨] Page #135 -------------------------------------------------------------------------- ________________ ३३० चतुर्दशं षोडशकम् ॐ योगिनां शुक्लस्वप्नदर्शनपरत्वम् 8 सुस्वप्नदर्शनपरं समुल्लसद्गुणगणौघमत्यन्तम् । कल्पतरुबीजकल्पं शुभोदयं योगिनां चित्तम् ॥१४/१३॥ सु' - शोभनाः श्वेतसुरभि-पुष्प-वस्त्राऽऽतपत्र-चामरादयो ये स्वप्नाः = स्वापज्ञेयाः तद्दर्शनपरं = तदृर्शनप्रवृत्तं, समुल्लसन् गुणगणौधः = गुणनिकरप्रवाहो यस्मिंस्तत्तथा अत्यन्तं = अतिशयेन कल्पतरोः यद् बीजं तत्कल्पं = तत्तुल्यं, शुभ उदयो यस्य तत्तथा योगिनां चित्तं भवति ॥१४/१३|| 'कस्य पुनर्विशेषेणेहक चित्तं स्यात् ?' इत्याह -> 'एवंविधमि'त्यादि । एवंविधमिह चित्तं भवति प्रायः प्रवृत्तचक्रस्य । ध्यानमपि शस्तमस्य त्वधिकृतमित्याहुराचार्याः ॥१४/१४॥ एवंविधं = एवंस्वरूपं इह = प्रक्रमे चित्तं = मलो भवति प्रायः = बाहुल्येन प्रवृत्तचक्रस्य = प्रवृत्तरात्रिन्दिवा- || __ कल्याणकन्दली - मूलग्रन्थे दण्डान्वयस्त्वेवम् -> योगिनां चित्तं सुस्वप्नदर्शनपरं अत्यन्तं समुल्लसद्गुणगणौघं कल्पतरुबीजकल्पं शुमोदयम् ॥१४/१३॥ स्वापज्ञेयाः = अर्धसुप्तजागृतावस्थाऽवसेयाः, यथोक्तं व्याख्याप्रज्ञप्तौ -> गोयमा ! नो सुत्ते सुमिणं पासइ, नो जागरे सुमिणं पासइ, सुत्तजागरे सुमिणं पासइ - [१६/५/५७७] । तदर्शनप्रवृत्तं = शुक्लस्वप्नाभिवीक्षणप्रगुणम् । यत्तु शङ्करमिश्रेण वैशेषिकसूत्रोपस्कारे -> उपरतेन्द्रियग्रामस्य प्रलीनमनस्कस्य इन्द्रियद्वारेण यदनुभवनं मानसं तत् स्वप्नविज्ञानम् । तच्च त्रिविधम् । [१] किश्चित् संस्कारपाटवात् कामी क्रुद्धो वा यमर्थमादृतश्चिन्तयन् स्वपिति तस्य तस्यामवस्थायां प्रत्यक्षाकारं ज्ञानं पुराणादिश्रवणजनितसंस्कारवशाज्जायते 'कर्णार्जुनीयं युद्धमिदमि' त्याकारम् । [२] किञ्चिद् धातूनां वातपित्त-श्लेष्मणां दोषात् । तत्र वातदोषादाकाशगमन-वसुन्धरापर्यटन-व्याघ्रादिभयपलायनादीनि पश्यति । पित्तोपचयदोषमहिम्ना वहिप्रवेश-वह्निज्वालालिङ्गन-कनकपर्वत-विद्युल्लताविस्फुरण -दिग्दाहादिकं पश्यति । श्लेष्मदोषप्राबल्यात्तु समुद्रसन्तरण-नदीमजनधारासारवर्षण-रजतपर्वतादि पश्यति । [३] अदृष्टवशादपि तजन्मानुभूतेषु जन्मान्तरानुभूते वा सिद्धोपप्लुतान्तःकरणस्य यज्ज्ञानमुत्पद्यते तत्र शुभावेदकं धर्मात् गजारोहण-पर्वतारोहण-छत्रलाभ-पायसभक्षण-राजसन्दर्शनादिविषयकम् । अधर्मात्तु तैलाभ्यञ्जनान्धकूपपतनोष्ट्रारोहण-पङ्कमज्जन-स्वविवाहदर्शनादिविषयकं स्वप्नज्ञानमुत्पद्यते ८-९/२/७] इति प्रोक्तं तत्र धर्मप्रभावजन्यस्वप्नवीक्षणप्रवणं योगिचित्तमवगन्तव्यम् । ततश्च संशयादिनिवृत्तिरपि सम्भवति । यथोक्तं योगबिन्दी -> अमुत्र संशयापनचेतसोऽपि ह्यतो ध्रुवम् । सत्स्वप्नप्रत्ययादिभ्यः संशयो विनिवर्तते ।।४२॥ श्रद्धालेशानियोगेन बाह्ययोगवतोऽपि हि । शुक्लस्वप्ना भवन्तीष्टदेवतादर्शनादयः ।।४३|| देवान् गुरुन् द्विजान् साधून सत्कर्मस्था हि योगिनः । प्राय: स्वप्ने प्रपश्यन्ति हटान् सन्नोदनापरान् ॥४४॥ <- इत्यादि ॥१४/१३॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> प्रायः प्रवृत्तचक्रस्य इह एवंविधं चित्तं भवति । अस्य तु शस्तं ध्यानं अपि अधिकृतं इति आचार्या आहुः ॥१४/१४।। ध्यानमपि सम्पन्नाधिकारं = यथाधिकारं अस्यैव = प्रवृत्तचक्रस्यैव योगिनः प्रशस्तम् । कुलयोगिनः जपादियोगः વિશેષાર્થ:- ૩૫૦ ગાથાના સ્તવનમાં ઉપાધ્યાયજી મહારાજે જણાવેલ છે કે – શાંત તે કષાયઅભાવથી રે, જે ઉદાર से भी२ ३. रियाहो त बडे ३, ते सुपथम२ थी२ २. - [१४/१२] - ગાથાર્થ :- યોગીઓનું ચિત્ત "સારા સ્વપ્ન જોવામાં પ્રવૃત્ત હોય છે, અત્યંત વિકસતા ગણના સમૂહના પ્રવાહવાનું હોય છે, કલ્પવૃક્ષના બીજ જેવું હોય છે અને શુભ ઉદયવાળું હોય છે. [૧૪/૧૩]. ટીકાર્ય :- [૪] સફેદ સુગંધી પુષ્પ, વસ્ત્ર, છત્ર, ચામર વગેરે સંબંધી સુંદર સ્વપ્નો [ચિત્તની સ્થાપ અવસ્થા દ્વારા જાણી શકાય તે સ્વપ્ન કહેવાય.] જોવામાં યોગીઓનું ચિત્ત પ્રવૃત્ત હોય છે. તથા [૫] તે અત્યંત વિકસતા એવા ગુણોના સમૂહના प्राणु खोय छे. तथा [६] १९५१क्षन भी होय तेना होय छे. भने [७] शुम पाणुं खोय छे. [१४/१3] વિશેષરૂપે આવું ચિત્ત કોને હોય ? તે વાતને જણાવતા ગ્રંથકારશ્રી કહે છે કે – ગાથાર્થ :- પ્રાયઃ પ્રવૃત્તચક યોગીને પ્રસ્તુતમાં આવું ચિત્ત હોય છે. આને જ પ્રશસ્ત ધ્યાન પણ અધિકારથી પ્રાપ્ત થયેલ खोय छ - मेम सायायों छ. [१४/१४] પ્રવૃત્તચક્રોગી પ્રશરત ઇમાનના અધિકારી ટીકાર્ચ :- આવું [= પૂર્વોકત ૭ વિશેષાથી વિશિષ્ટ એવું ચિત્ત પ્રસ્તુતમાં પ્રાયઃ રાત-દિવસ સદનુકાનોના સમૂહમાં પ્રવૃત્ત એવા પ્રવૃત્તચક યોગીને ઈચ્છાયમ અને પ્રવૃત્તિયમની કક્ષામાં રહેલને) હોય છે. પૂર્વોક્ત [૧૪/૧-૨] પ્રશસ્તિ ધ્યાન પણ આ પ્રવૃત્તચક યોગીને જ અધિકારથી પ્રાપ્ત થયેલ હોય છે - એમ યોગાચાર્યો કહે છે. [૧૪/૧૪]. १. मुद्रितप्रती - 'सुष्टु' इति पाठः । Page #136 -------------------------------------------------------------------------- ________________ ॐ अवस्थाभेदेन ध्यानासनदेश-कालादिस्वरूपप्रकाशनम् 88 ३३१ नुष्ठानसमूहस्य योगिनः शस्तं = प्रशस्तं ध्यानमपि प्रागुक्तं अस्य तु = अस्यैव अधिकृतं = सम्पन्नाधिकारं इत्याहुः आचार्याः = योगाचार्याः ॥१४/१४|| 'कथं पुजस्तध्यानं देशाद्यपेक्षया भवतीत्याह -> 'शुद्ध' इत्यादि। शुद्धे विविक्तदेशे सम्यक्संयमितकाययोगस्य । कायोत्सर्गेण दृढं यद्वा पर्यबन्धेन ॥१४/१५॥ शुद्धे = शुचौ विविक्ते = जनाऽजाकीर्णे देशे सम्यग् = अवैपरीत्येन संयमितकाययोगस्य = नियमित = कल्याणकन्दली - प्राधान्येन, ध्यानादियोगस्त्वभ्यासरूपतयैव । स इत्थमेव तत्कल्याणमश्नुते, ध्यानमात्रपरायणत्वे तु स विनश्येदेव । गोत्रयोगिनस्तु ध्यानाधिकार एव नास्ति । स्वसमयेऽपि चारित्रिण एव ध्यानादियोगोऽभिहितः प्राक् [प्र.२९०] । न च चारित्रिणो ध्यानादिपरायणत्वाभिधानात् भिक्षाटनादिका क्रिया ध्यानव्याघातकत्वाद्वर्जनीया स्यादिति वाच्यम्, असङ्गत्वेन तस्या ध्यानाऽबाधकत्वात् । तदुक्तं अध्यात्मसारे -> देहनिर्वाहमात्रार्था याऽपि भिक्षाटनादिका । क्रिया सा ज्ञानिनोऽसङ्गान्नैव ध्यानविघातिनी ॥ - [१५/११] इति भावनीयम् ॥१४/१४।। मूलग्रन्थे दण्डान्वयस्त्वेवम् -> शुद्धे विविक्तदेशे दृढं कायोत्सर्गेण यद्वा पर्यङ्कबन्धेन सम्यक् संयमितकाययोगस्य | ॥१४/१५॥ जनानाकीर्णे देशे ध्यानस्य व्याघातो न भवति, विक्षेपनिमित्तविरहात् । तदक्तं योगशास्त्रे -> 'तीर्थं वा स्वस्थताहेत यत्तद्वा ध्यानसिद्धये । कृतासनजयो योगी, विविक्तं स्थानमाश्रयेत् ।। [९४/१२३] । विविक्तस्थानादेः ध्यानात्मकयोगसिद्धचै उपयोगः, यथोक्तं मूलकारैरेव योगबिन्दी -> उत्साहान्निश्चयाद्धैर्यात् सन्तोषात्तत्त्वदर्शनात् । मुनेर्जनपदत्यागात् षड्भिर्योगः प्रसिद्धयति ॥४११|| - इति । इयञ्च कारिका ज्ञानार्णवे शुभचन्द्रेण [प्रक.२२/१] समुद्भता । एवमेव तदनुवादरूपेण अमितगतिनाऽपि योगसारप्राभृते > उत्साहो निश्चयो धैर्य संतोषस्तत्त्वदर्शनम् । जनपदात्ययः षोढा सामग्रीयं बहिर्भवा ।। - [७/४१] इत्युक्तम् । इदश्चानभ्यस्तयोगानां जीवानामपेक्षया बोध्यम्, तदुक्तं योगशतके -> पइरिक्के वाघाओ न होइ पाएण, जोगवसिया य । जायइ तहा पसत्था, हंदि अणब्भत्थजोगाणं ।।७५।। - इति । निशीथचूर्णी अपि -> इमे झाणवाघायठाणा- गंधवणट्टसाला, सञ्चाउज्जसाला, चकिजंतादिसालाओ, तुरगगवसालाओ, रायपहो य <-नि.भा.- ३८१५-भा.३, पृ.२९७] इत्युक्तम् । अध्यात्मसारे च -> स्त्रीपशुक्लीबद:शीलवर्जितं स्थानमागमे । सदा यतीनामाज्ञप्तं ध्यानकाले विशेषतः ॥ [१६/२६] इत्युक्तम् । उपलक्षणाज्जनसंसर्गो योगिना त्याज्य इत्युपदेशः । तदुक्तं समाधिशतके -> जनेभ्यो वाक् ततः स्पन्दो मनसश्चित्तविभ्रमाः । भवन्ति तस्मात्संसर्ग जनैः योगी ततः त्यजेत् ।।७२|| <- इति । एतेन -> अरण्यगुहापुलिनादिषु योगाभ्यासोपदेश: - [४/२/४२] इति न्यायसूत्रमपि व्याख्यातम् । अध्यात्मगीतायामपि -> स्थातव्यं निर्जने स्थाने प्रथमाभ्याससाधकैः -[८६] इत्युक्तम् । ज्ञानार्णवे -> यत्र रागादयो दोषा अजस्रं यान्ति लाघवम् । तत्रैव वसतिः साध्वी ध्यानकाले विशेषतः ।। [२८/८] संविग्नः संवृतो धीरः स्थिरात्मा निर्मलाशयः । सर्वावस्थासु सर्वत्र सर्वदा ध्यातुमर्हति ।।२८/२१] विजने जनसङ्कीर्णे सुस्थिते दुःस्थितेऽपि वा । यदि धत्ते स्थिरं चित्तं न तदाऽस्ति निषेधनम् ।। - [२८/२२] इत्युक्तम् । तदुक्तं साङ्ख्यसूत्रेऽपि -> न स्थाननियमश्चित्तप्रसादात् <- [६/३१] इति । -> यत्रैकाग्रता तत्राऽविशेषात् <- [४/१/११] इति वेदान्तसूत्रमप्यत्र संवादि । तत्त्वानुशासने नागसेनाचार्येणापि -> देशः कालश्च सोऽन्वेष्यः सा चावस्थाऽनुगम्यताम् । यदा यत्र यथा ध्यानमपविघ्नं प्रसिध्यति ।।३९।। <- इत्युक्तम् । गरुडपुराणेऽपि -> आसनस्थानविधयो न योगस्य प्रसाधकाः - [२२७/४४] ' વિશેષાર્થ :- યોગારંભક અને આરબ્ધયોગ એવા બે યોગી પ્રાથમિક કક્ષામાં હોવાથી યોગીચિત્તના જે વિશેષણો બતાવ્યા તે હોય જ એવો નિયમ નથી, પણ અલ્પ પ્રમાણમાં કે વિકાસશીલ અવસ્થામાં તે હોય. પણ પ્રવૃત્તચયોગી વિકસિત ચિત્તવાળા હોવાથી તેનામાં ઉપરોક્ત ૭ વિશેષાણો અવશ્ય હોય છે. પ્રાથમિક યોગઅવસ્થાવાળા ચિત્તમાં પ્રબળ શુદ્ધિ અને પુષ્ટિ ન હોવાથી પ્રશસ્ત આલંબન કે નિરાલંબન ધ્યાનમાં પ્રવૃત્તિ કરે તો તેનું મન તેમાં જ કરે એવું બનવાના બદલે આડા અવળા સંકલ્પ-વિકલ્પમાં ગરકાવ થઈ જાય તેવી શક્યતા વધારે છે. જ્યારે પ્રવૃત્તચકયોગીનું મન પૂર્ણ સ્વસ્થ હોય છે. પ્રબળ શુદ્ધિ અને પુષ્ટિવાનું હોય છે. માટે તે સુંદર એવા આલંબન ધ્યાન અને નિરાલંબને ધ્યાનમાં પૂર્ણતયા એકાકાર થઈને પરમાત્મમય બનવાનું સામર્થ્ય ધરાવે છે. માટે પ્રવૃત્તચયોગીને જ મોટા ભાગે અધિકારથી પ્રાપ્ત થયેલ સુંદર ધ્યાન હોય છે. આવું યોગાચાર્યોનું તાત્પર્ય છે.[૧૪/૧૪] કેવી રીતે તે ધ્યાન દેશાદિની અપેક્ષાએ થાય ? તેવી જિજ્ઞાસાને સંતોષવા ગ્રંથકારથી જણાવે છે કે – HE $થાન કેવી રીતે કરશો ? " ગાથાર્થ :- શુદ્ધ અને માણસોથી રહિત એવા સ્થાનમાં દૃઢતાથી કાઉસગ્ગ દ્વારા કે પર્યકબંધ આસનથી સારી રીતે કાયયોગને સંયમિત કરીને ધ્યાન ધરવું [૧૪/૧૫] Jain Education Intemational Page #137 -------------------------------------------------------------------------- ________________ ३३२ चतुर्दशं षोडशकम् ॐ ध्यानविधितत्सिद्धिहेतुप्रभृतिद्योतनम् सर्वकायचेष्टस्य कायोत्सर्गेण ऊर्ध्वस्थानरूपेण ढं = अत्यर्थं यद्वा पर्यङ्कबन्धेन आसनविशेषरूपेण ॥१४/१५|| 'साध्वित्यादि । कल्याणकन्दली -> 1 -> -> | इत्युक्तम् । अभ्यस्तयोगानां निर्मलज्ञानादिसामर्थ्यात् जनाकुलदेशेऽपि विपरीतेऽपि काले ध्यानं लब्धात्मलाभमेव । इदमेवाभिप्रेत्य योगदृष्टिसमुच्चये -> ध्यानञ्च निर्मले बोधे सदैव हि महात्मनाम् । क्षीणप्रायमलं हेम सदा कल्याणमेव हि ॥ १७४ | इत्युक्तम् । तदुक्तं ध्यानशतके निचं चिय जुवइ - पसू - नपुंसंग - कुसीलवज्जियं जइगो । ठाणं वियणं भणियं विसेसओ | झाणकालंमि ||३५|| धिरकयजोगाणं पुण मुणीण झाणे सुनिच्चलमणाणं । गामंमि जणाइण्णे सुण्णे रण्णे व न विससो || ३६ || कायोत्सर्गेण ऊर्ध्वस्थानरूपेण यदुक्तं तल्लक्षणं योगशास्त्रे प्रलम्बितभुजद्वन्द्वमूर्ध्वस्थस्याऽऽसितस्य वा । स्थानं | कायानपेक्षं यत् कायोत्सर्गः स कीर्त्तितः ॥ - [४ / १३३] । पर्यङ्कबन्धेनेति, तल्लक्षणञ्च योगशास्त्रे -> • स्याज्जङ्घयोरधोभागे, | पादोपरि कृते सति । पर्यङ्को नाभिगोत्तानदक्षिणोत्तरपाणिकः ॥ - [ ४ / १२५] इत्थमुक्तम् । उपलक्षणात् वीरासन वज्रासन| पद्मासन-भद्रासन - दण्डासन - गोदोहिकासनादीन्यासनानि योगशास्त्रोक्तानि बोध्यानि । परतन्त्रानुसारेण पर्यङ्कासनादिस्वरूपं योगप्रदीपादिग्रन्थेषु बोध्यम् । येनाऽऽसनेन विहितेन मनः स्थिरं भवति तदङ्गीकर्तव्यमिति हृदयम् । इदमेवाभिप्रेत्य साङ्ख्यसूत्रे स्थिरसुखमासनमिति न नियमः - [६ / २४] इत्युक्तम् । योगसूत्रेऽपि स्थिरसुखमासनम् - [२/४६] इत्युक्तम् । -> संवरियासवदारा अव्वाबाहे अकंटए देसे । काऊण थिरं ठाणं ठिओ निसन्नो निवन्नो वा ॥ चेयणमचेयणं वा वत्युं अवलंबिऊं घणं मणसा । झायइ सुयमत्थं वा दवियं तप्पज्जए वा वि । <- [१४६५-६६] इति आवश्यकनिर्युक्तिवचनमप्यत्र स्मर्तव्यम् । तदुक्तं गुणस्थानकक्रमारोहेऽपि -> निष्प्रकम्पं विधायाथ दृढं पर्यङ्कमासनम् । नासाग्रदत्तसनेत्रः किञ्चिदुन्मीलिते| क्षणः ||५२ || विकल्पवागुराजालाद् दूरोत्सारितमानसः । संसारोच्छेदनोत्साहो योगीन्द्रो ध्यातुमर्हति ॥ ५३ ॥ - इति । इदञ्चात्रावधेयम् -> निष्पन्नध्यानस्य ध्यानसिद्धिसन्मुखस्य वा देश - कालासनादिनियमो नास्त्येव । तदुक्तं सम्बोधप्रकरणे मूलकारैरेव -> तो जत्थ समाहाणं होइ मणो वयण - काय - जोगाणं । भूओवरोहरहिओ सो देसो झायमाणस्स || कालो वि सुच्चिय जहिं जोगसमाहाणमुत्तमं लहइ । न उ दिवस - निसावेलाइ नियमणं झाइणो भणियं ।। जच्चिय देहावत्था जियाण झाणोवरोहिणी होइ । झाइज्जा तयवत्थो ठिओ निसण्णो निविन्नो वा ॥ सव्वासु वट्टमाणासु णओ जं देस-काल- चिट्ठासु । वरकेवलाइलाभं | पत्ता बहुसो समियपावा ॥ - [ धर्मध्यान- ३७ ४०] इति । अध्यात्मसारेऽपि -> स्थिरयोगस्य तु ग्रामेऽविशेषः कानने वने । | तेन यत्र समाधानं स देशो ध्यायतो मतः ॥ यत्र योगसमाधानं कालोऽपीष्टः स एव हि । दिन-रात्रिक्षणादीनां ध्यायिनो | नियमस्तु न || यैवावस्था जिता जातु न स्याद् ध्यानोपघातिनी । तया ध्यायेन्निषण्णो वा स्थितो वा शयितोऽथवा ।। सर्वासु | मुनयो देश - कालावस्थासु केवलम् । प्राप्तास्तन्नियमो नासां नियता योगसुस्थता || <- [१६ / २७-३०] इत्युक्तम् । मण्डलब्राह्म| णोपनिषदि तु सुखासनवृत्तिश्विरवासश्चैवाऽऽसननियमो भवति - [१ / १] इत्युक्तम् । तदुक्तं ज्ञानार्णवे शुभचन्द्रेणाऽपि -> येन येन सुखासीना विदध्युर्निश्चलं मनः । तत्तदेव विधेयं स्यान्मुनिभिर्बन्धुराऽऽसनम् ||[ २८ / ११] संविग्नः संवृतो धीरः | स्थिरात्मा निर्मलाशयः । सर्वावस्थासु सर्वत्र सर्वदा ध्यातुमर्हति ॥ <- - [ २८/२१] इति । अध्यात्मतत्त्वालोके न्यायविजयेनापि -> ध्यानाय कालोऽपि मतो न कोऽपि यस्मिन् समाधिः समयः स शस्यः । ध्यायेन्निषण्णः शयितः स्थितो वाऽवस्था = -> जिता कापि मतानुकूला ॥ - [६/१३] इति कालासनानियमः प्रदर्शितः । सङ्गत्यागादिकं तु ध्यानस्याऽऽन्तरसामग्री । तदुक्तं | तत्त्वानुशासने सङ्गत्यागः कषायाणां निग्रहो व्रतधारणम् । मनोऽक्षाणां जयश्चेति सामग्रीध्यानजन्मने || ← [३ / १] इति । | नागसेनेनैव बाह्याभ्यन्तरहेतुचतुष्टयं ध्यानसामग्ग्रन्तर्भूतभावेदितम् । तदुक्तं तत्त्वानुशासने - -> ध्यानस्य च पुनर्मुख्यो हेतुरेतच्चतुष्टयम् ।। गुरूपदेश श्रद्धानं सदाऽभ्यासः स्थिरं मनः || [ ६ / ३६] ध्यानविधिश्व -> सुखासनसमासीनः सुश्लिष्टाधरपल्लवः । नासा|ग्रन्यस्तदृग्द्वन्द्वो दन्तैर्दन्तानसंस्पृशन् || प्रसन्नवदनः पूर्वाभिमुखो वाप्युदङ्मुखः । अप्रमत्तः सुसंस्थानो ध्याता ध्यानोद्यतो भवेत् ॥ |<- [४/१३५-१३६] इत्येवं योगशास्त्रे गदितः । तत्त्वानुशासनेऽपि [ ४ / १-६] प्राय एवंरूपो विशदो ध्यानविधिरुक्तः । ટીડાર્થ :- પવિત્ર અને નિર્જન સ્થાનમાં કાઉસગ્ગ વડે અથવા પર્યંકબંધ આસન વડે સમ્યક્ રીતે કાયાની સંપૂર્ણ ચેષ્ટાઓને સંયમિત કરીને ધ્યાન ધરવું જોઈએ. [૧૪/૧૫] વિશેષાર્થ :- જ્યાં પવિત્રતા ન હોય તે સ્થાનમાં દૃઢતાથી તથા માણસોનો કોલાહલ થતો હોય તેવા સ્થાનમાં ધ્યાન સિદ્ધ થવામાં અડચણ-મુશ્કેલી ઊભી થાય છે. સૂતાં-સૂતાં કે બીજી કોઈ અયોગ્ય અવસ્થામાં કાયા રાખવાથી ધ્યાનની સિદ્ધિમાં મુશ્કેલી થાય છે. માટે ઉપરોક્ત ૩ વાતની કાળજી રાખવી. ધ્યાનાભ્યાસ કરનાર માટે આ વાત છે. બાકી જેણે ધ્યાનને સિદ્ધ ॐ चिह्नद्वयान्तर्गतः पाठः मुद्रितप्रती नास्ति । Page #138 -------------------------------------------------------------------------- ________________ 88 भगवति विशुद्धचित्तस्थापनम् साध्वागमानुसाराचेतो विन्यस्य भगवति विशुद्धम् । स्पर्शाssवेधात् तत्सिद्धयोगिसंस्मरणयोगेन ॥ १४ / १६॥ साधु यथा भवत्येवं आगमानुसारात् सिद्धान्तं पुरस्कृत्य चेतः चित्तं विन्यस्य = संस्थाप्य भगवति जिजे विशुद्ध निर्दोषं, स्पर्शस्य तत्त्वज्ञानस्य 'आवेधात् दृढतरसंस्कारात् तस्मिन् ध्याने सिद्धाः = लब्धात्मलाभा ये योगिनः तेषां संस्मरणयोगेन = सामस्त्येन स्मरणव्यापारेण तद्ध्यानमिष्टफलदं भवति । यो हि यत्र कर्मणि सिद्धः तदनुस्मरणस्य तत्रेष्टफलदत्वात् ||१४ / १६॥ ॥ इति चतुर्दशं षोडशकम् ॥ = = = = = कल्याणकन्दली अभ्यस्तध्यानस्य कायोत्सर्गः यथावस्थितो भवति, तथैव अभ्यन्तरतपःक्रमस्यापि व्यवस्थितत्वात्, तदुक्तं सूत्रकृताङ्गेऽपि -> झाणजोगं समाहट्टु कार्य विउसेज्ज सव्वसो - [ १ / ८ / २६ ] इति ॥१४/१५ ।। ३३३ = मूलग्रन्थे दण्डान्वयस्त्वेवम् -> तत्सिद्धयोगिसंस्मरणयोगेन आगमानुसारात् भगवति विशुद्धं चेतः साधु विन्यस्य स्पर्शावेधात् ध्यानं भवतीति गम्यम् ||१४ / १६ || जिने निर्दोषं तृष्णादिशून्यं चेतः विन्यस्य भगवद्भावोपलब्धिः स्यात् । तदुक्तं योगकुण्डल्युपनिषदि -> परमात्मनि लीनं तत्परं ब्रह्मैव जायते < [३/२४] । इदमेवाभिप्रेत्य नारदपञ्चरात्रेऽपि → मनो निवेश्य कृष्णे वै तन्मयो भवति ध्रुवम् <- [५/१० / ३८] इत्युक्तम् । यद्वा निर्दोषं = ब्रह्मभूतं चित्तं संस्थाप्य । परं ब्रह्मार्पणमुच्यते । तदुक्तं कूर्मपुराणे -> ब्रह्मणा दीयते देयं ब्रह्मणे सम्प्रदीयते । ब्रह्मैव दीयते चेति ब्रह्मार्पणमिदं परम् | | ॥ - [ ३ / १५] इति । शरभोपनिषदि अपि ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ||२६|| - इत्युक्तम् । अस्मदभिमतञ्श्चेदमित्यभिसन्धाय ज्ञानसारे ब्रह्मण्यर्पितसर्वस्वो ब्रह्मदृग् ब्रह्म-साधनः । ब्रह्मणा जुह्वदब्रह्म ब्रह्मणि ब्रह्मगुप्तिमान् ॥ <- [ २८/ ७] इत्युक्तम् । ब्रह्मणि सर्वस्वसमर्पणञ्चाहङ्कारोच्छित्तये उपयुज्यते । इदमेवाभिप्रेत्य भगवद्गीतायां यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय ! तत्कुरुस्व मदर्पणम् ।। [९/२७] समं काय शिरोग्रीवं धारयन्नचलं स्थिरः । संप्रेक्ष्य नासिकाग्रं स्वं दिशश्वानवलोकयन् ॥ प्रशान्तात्मा विगतभीर्ब्रह्मचारी व्रते स्थितः । मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥ - [६ / १३-१४] इत्युक्तम् । एतद्भावनासमुपजातः केवलदृष्टभावो ध्यानसंसिद्धये उपयुज्यते । इदमेवाभिप्रेत्य गीतायामेव मय्येव मन आधत्स्व मयि बुद्धिं निवेशय । निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ॥ अथ चित्तं समाधातुं न शक्नोसि मयि स्थिरम् । अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय ! अभ्यासेsप्यसमर्थोऽसि मत्कर्म परमो भव ।। - [१२ / ८-९- १०] इति क्रमो दर्शितः । अभ्यासयोगश्च प्रागुक्तः [१३ / ११-१३] मैत्र्याद्यभ्यासयोग इहोक्तः ध्यानाभ्यासयोगो वा बोध्यः सम्यग्दृष्टिभिरिति दिक् ।।१४/१६।। -> इति मुनियशोविजयविरचितायां कल्याणकन्दल्यां चतुर्दशषोडशक योगदीपिकाविवरणम् । કરેલ હોય તેને તો કોઈ પણ સ્થાન કે કોઈ પણ અવસ્થામાં ધ્યાન નિરાબાધ રીતે થઈ શકે છે. [૧૪/૧૫] ગાથાર્થ :- ધ્યાનસિદ્ધ યોગીઓના સંસ્મરણ દ્વારા આગમને અનુસારે, ભગવાનમાં વિશુદ્ધ મનને સુંદર રીતે મૂકીને તત્ત્વજ્ઞાનના આવેધથી ધ્યાન ઈષ્ટફલદાયક બને છે. [૧૪/૧૬] ** યોગસિદ્ધનું સ્મરણ ઑગાનુકૂળતા લાવ ** ટીકાર્ય :- જે રીતે સુંદર થાય તે રીતે જૈન સિદ્ધાંતને આગળ કરીને, ધ્યાનમાં સિદ્ધિ મેળવનાર જે યોગીઓ હોય તેના સંપૂર્ણતયા સ્મરણ દ્વારા ભગવાનમાં મનને મૂકીને તત્ત્વજ્ઞાનના આવેધથી = અતિદઢ સંસ્કારથી જે ધ્યાન થાય ધ્યાન ઈષ્ટ ફલદાયક બને છે. આનું કારણ એ છે કે જે વ્યક્તિ જે યોગ-કાર્યમાં સિદ્ધ હોય [અર્થાત્ જેણે જે યોગ સિદ્ધ કર્યો હોય તે વ્યક્તિનું સ્મરણ તે કાર્યમાં ઈષ્ટ ફળને આપે છે. [૧૪/૧૬] વિશેષાર્થ :- ધ્યાન દ્વારા ઈષ્ટફળની પ્રાપ્તિ માટે ત્રણ વાત ખ્યાલમાં રાખવા જેવી છે. [૧] જે વ્યક્તિએ ધ્યાનને સિદ્ધ કરેલ હોય તે વ્યક્તિનું ધ્યાનના પ્રારંભ પૂર્વે અવશ્ય સ્મરણ કરવું. કારણ કે બહુમાનગર્ભિત તેના સ્મરણથી તે યોગની સિદ્ધિને અનુકૂળ કર્મક્ષયોપશમ થવા દ્વારા તે ધ્યાનમાં ઈષ્ટ ફળ-અનુકૂળતા આપે છે. તેના લીધે ધ્યાનસિદ્ધિ સુકર-સફળ થાય. [૨] પૂર્વે જે તત્ત્વજ્ઞાન મેળવેલ હોય તેના સંસ્કાર અત્યંત દૃઢ કરવામાં યોગસિદ્ધ વ્યક્તિના સ્મરણની આવશ્યકતા છે. તત્ત્વજ્ઞાનના સંસ્કાર અતિદઢ થવાથી ધ્યાન ઝડપથી સિદ્ધ થાય છે. [૩] સમ્યક્ રીતે જૈન સિદ્ધાંતને અનુસારે વિશુદ્ધ મનને ભગવાનમાં મૂકી દેવું. વિશુદ્ધ મન ભગવાનને સમર્પિત કરી દેવું; જેથી મન પ્રભુમય થઈ જાય. મનમાં પરમાત્માને નહિ રાખવાના પણ મનને જ પરમાત્મામાં રાખી દેવાનું, જેથી મનમાં અન્ય કોઈનો પ્રવેશ જ થઈ ન શકે. બસ પછી ધ્યાન સિદ્ધ થાય અને ઈટ ફલની सिद्धि थाय प्रभुनो आ अयित्य प्रभाव छे [ १४ / १६ ] १. मुद्रितप्रती 'वेधात्' इत्यशुद्धः पाठः । Page #139 -------------------------------------------------------------------------- ________________ ३३४ चतुर्दशं षोडशकम् # ચાલો, પારાયણ કરીએ કક્ષ ૧૪ માં ષોડશકનો સ્વાધ્યાય (અ) નીચેનામાંથી કોઈ પણ સાત પ્રશ્નનો જવાબ સવિસ્તર લખો. અન્યમુદ્ દોષનું નિરૂપણ કરો. ભ્રાંતિ દોષ કેમ પરિહાર્ય છે ? સંવિગ્નપાક્ષિક વ્યવસ્થાનું રહસ્ય સમજાવો. પ્રશસ્ત ધ્યાનના અધિકારી કોણ ? શા માટે ? યોગીચિત્ત કેવું હોય ? ધ્યાન કેવી રીતે થાય ? ૭. આસંગ દોષ કઈ રીતે બાધક છે ? રોગ દોષ એટલે શું ? તેનું ફળ શું ? ઉગ દોષ સમજાવો. ધ્યાનમાં માનસિક અતિચાર પાગ ભંગસ્વરૂપ શા માટે ? (બ) યોગ્ય જોડાણ કરો. (૧) ક્ષેપ (A) અંગારાની વૃટિતુલ્ય (૨) રોગ (B) થાક (૩) ભગવાનમાં ચિત્તન્યાસ (C) યોગીચિત્ત (૪) પરાર્થવ્યાપ્ત (D) ફ્લોપઘાતક (૫) ખેદ (E) સધ્યાન (૬) ઉત્થાન (F) સાધનામાં વેઠ ઉતારે (૭) અન્યમુદ્ર (G) અનનુષ્ઠાન (૮) અકાલ ઉત્સુકતા (H) સાતત્યવિરહ (1) અકરાણોદય (૧૦) અનિષ્ટલ (J) ઇષ્ટફલશૂન્ય ખાલી જગ્યા યોગ્ય રીતે પૂરો ૧. યોગના ....... પ્રકાર છે. (૨, ૩, ૫). ચિત્તના દોષ ....... છે. (૪, ૮, ૬૪). ચૈત્યવંદન કરતી વખતે સ્વાધ્યાયમાં મન રહે તે ...... દોષ કહેવાય. (ઉત્થાન, આસંગ, અન્યમુદ) ....... યોગીસ્મરણ ઈષ્ટફલદાયી છે. (કુલ, સિદ્ધ, પ્રવૃત્તચક્ર) આસંગ દોષનું ઉદાહરણ ....... છે. (વિનયરત્ન, ગૌતમસ્વામી, દૃઢપ્રહારી) ....... દોષ હોય તો સુંદર પ્રણિધાન ન થાય. (ખેદ, ઉદ્વેગ, આસંગ) ....... દોષના લીધે મન અશાંત બને છે. (ઉદ્વેગ, ઉત્થાન, ક્ષે૫) ૮. બેઠા બેઠા પણ ક્રિયા કરવામાં મનને ઉત્સાહ ન થાય તે ...... દોષ કહેવાય. (ખેદ, ઉદ્વેગ, ઉત્થાન)|| સમવસરણમાં બેઠેલા જિનેશ્વર ભગવંતનું ધ્યાન ધરવું તે ....... ધ્યાન કહેવાય. (ધર્મ, સાલંબન, પ્રશસ્ત) ૧૦. યોગીના ચિત્તની ....... વિશેષતાઓ છે. (૭, ૮, ૨૭) નોંધ : આ પ્રશ્રપત્રમાં કોઈએ પેન-પેન્સીલ વગેરેથી કોઈ પણ નિશાની વગેરે ન કરવા ખ્યાલ રાખવો. Jain Education Intemational Page #140 -------------------------------------------------------------------------- ________________ (અ) નીચેના પ્રશ્નોના વિસ્તારથી જવાબ આપો. ૧. પરતત્ત્વનું ધ્યાન નિરાલંબન શા માટે કહેવાય ? ૨. ૩. ૪. ૫. ૬. ૧. ૨. 3. ૪. ૫. ... ૭. ૮. <. નિરપેક્ષવૃત્તિમાં માનસિક અતિચાર શા માટે ભંગસ્વરૂપ બને ? સર્વવિરતિપચ્ચખાણ આગારરહિત કેમ ? ૩. .. (.. ૧૦. બ્રહ્મસમર્પણ સમજાવો. (બ) નીચેના પ્રશ્નોના સંક્ષેપમાં જવાબ આપો. ઉત્થાનદોષ સમજાવો. દીક્ષાપાલન ન થઈ શકે તો સાધુ શું કરે ? શા માટે ? ચિત્તની ચાર અવસ્થા જણાવો. ચિત્તની પાંચ દશા દર્શાવો. કલ્યાણકંદીની અનુપ્રેક્ષા ભ્રાન્તિ દોષ અનિષ્ટફળદાયી છે કે ઈષ્ટફળરહિત ? સમજાવો. ધ્યાનમાં ભગવાનમાં મન મૂકવાનું સાલંબન ધ્યાનનું પ્રયોજન શું છે ? પ્રણિધાનનું લક્ષણ જણાવો. અન્યમુદ્દ દોષ શા માટે ત્યાજ્ય છે ? ‘ઈતિ’શબ્દના ત્રણ અર્થ જણાવો. ઉદાત્તની વ્યાખ્યા સમજાવો. ગતિઅવરોધક ધ્યાન કયાં ધરવાનું હોય ? ધ્યાનના આસનો સમજાવો. શાન્તરસના ૬ વિશેષણ જણાવો. સીમંધરસ્વામી પાસે દીક્ષા મેળવવાનું નિયાણું કરાય ? શા માટે ? સ્વપ્ન કઈ અવસ્થામાં જણાય ? ધ્યાનાદિ યોગના અધિકારી કોણ હોય ? ૧૦. ભિક્ષાટન વગેરે ક્રિયા ધ્યાનની બાધક છે ? શા માટે ? ૧૧. ૧૨. ૧૩. ધ્યાનસંબંધી કાળ, આસન, સ્થાન વગેરે સંબંધી નિયમ કયારે છૂટી જાય છે ? ૧૪. ધ્યાનસિદ્ધિના ચાર મુખ્ય હેતુ જણાવો. ૧૫. ધ્યાનની આંતર સામગ્રી સૂચવો. યોગસિદ્ધિના ૬ ઉપાય બતાવો. (ક) ખાલી જગ્યા પૂરો. ૧. ૨. 3. ૪. ૫. .. કમક્ષર્યનું પ્રબળ સામર્થ્ય કલ્યાણનું મૂળ અનુષ્ઠાનમાં ૧૬. ૧૭. અભ્યાસયોગના પ્રકાર જણાવો. ૧૮. ધ્યાનમાં યોગસિદ્ધસ્મરણ શા માટે જરૂરી ? ૧૯. અત્યંતર તપમાં ધ્યાન પછી કાયોત્સર્ગ શા માટે ? ધ્યાન માટે નસંગ બાધક કઈ રીતે બને ? ૨૦. આમ કહેવાની પાછળ શું આશય રહેલો છે ? Jain Education Intemational માં છે. (યોગ, જ્ઞાન, સદનુષ્ઠાન) છે. (અનિવૈદ, પ્રવૃત્તિ, નિર્વિઘ્નતા) વાળા પુરુષ સીદાતા નથી. (ધન, ઉત્સાહ, પુરૂષાર્થ) ક્ષેપ દોષ ..... યોગષ્ટિમાં નથી હોતો. (પ્રથમ, બીજી, ત્રીજી) વેઠ વાળીને ધર્મક્રિયા કરે તો દોષ લાગે. (ખેદ, ઉદ્વેગ, આસંગ) દોષથી પરભવમાં યોગીકુળમાં જન્મ ન મળે. (ખેદ, ઉદ્વેગ, ઉત્થાન) ३३५ Page #141 -------------------------------------------------------------------------- ________________ ३३६ पञ्चदशं षोडशकम् 8 चतुस्त्रिंशदतिशयप्रकाशनम् ॐ पदशं ध्येयस्वरूपषोडशकम् | किं पुनस्तत्र ध्याने ध्येयमित्याह --> 'सर्वेत्यादि । सर्वजगद्धितमनुपममतिशयसन्दोहमृद्धिसंयुक्तम् । ध्येयं जिनेन्द्ररूपं सदसि गदत्तत्परश्चैव ॥१५/१॥ सर्वस्मै जगते = प्राणिलोकाय हितं = हितकारि सदुपदेशनात्; नास्त्युपमा सौन्दर्यादिगुणैर्यस्य तत्तथा; अतिशयान् सन्दुग्धे - प्रपूरयति यत् तत् अतिशयसन्दोहं अतिशयसन्दोहवद्वा; अद्धयः = नानाविधा आमर्पोषध्यादिलब्धयः ताभिः संयुक्तं जिनेन्द्ररूपं ध्येयं सदसि = सभायां गदत् = सर्वसत्त्वस्वभाषापरिणामिन्या भाषया व्याकुर्वाणम् । __कल्याणकन्दली मूलग्रन्थे दण्डान्वयस्त्वेवं -> सर्वजगद्धितं अनुपमं अतिशयसन्दोहं ऋद्धिसंयुक्तं सदसि गदत् जिनेन्द्ररूपं ध्येयम् । तत्परं चैव ध्येयं भवतीति योज्यम् ॥१५/१॥ इयं कारिका प्रतिमाशतकवृत्त्यादौ गा.९९] समुद्धृता । तदुक्तं श्रीरत्नशेखरसूरिभिः श्रीश्रीपालकथायां -> जिअंतरंगारिजणे सुनाणे सुपाडिहेराइसयप्पहाणे | संदेहसंदोहरयं हरं ते झाएह निच्चंपि जिणेऽरिहंते ॥५६४॥ - इति । ___अतिशयसन्दोहबद्वेति । अतिशयाश्च चतुस्त्रिंशत् बोध्याः, तदुक्तं समवायाङ्गे -> चोत्तीसं बुद्धाइसेसा पनत्ता, तं जहा १ अवट्ठिए केस-मंसु-रोम-नहे, २ निरामया निरुवलेवा गायलट्ठी, ३ गोक्खीरपंडुरे मंससोणिए, ४ पउमुप्पलगंधिए उस्सास-निस्सासे, ५ पच्छन्ने आहारनीहारे अदिस्से मंसचक्खुणा, ६आगासगयं चकं, ७ आगासगयं छत्तं, ८ आगासगयाओ सेयवरचामराओ, ९ आगासफालिआमयं सपायपीढं सींहासणं, १० आगासगओ कुडभीसहस्सपरिमंडिआभिरामो इंदज्झओ पुरओ गच्छइ, ११ जत्थ जत्थ वि य णं अरिहंता भगवंतो चिटुंति वा निसीयंति वा तत्थ तत्थ वि य णं जक्खा देवा तक्खणादेव संछन्नपत्तपुप्फ-पल्लवसमाउलो सच्छतो सज्झओ सघंटो सपडागो असोगवरपायवो अभिसंजायइ, १२ ईसिं पिट्ठओ मउडठाणंमि तेयमंडलं अभिसंजायइ अंधकारे वि य णं दस दिसाओ पभासेइ, १३ बहुसमरमणिज्जे भूमिभागे, १४ अहोसिरा कंटया जायंति, १५ उऊविवरीया सुहफासा भवंति, १६ सीयलेणं सुहफासेणं सुरभिणा मारुएणं जोयणपरिमंडलं सव्वओ समंता संपमज्जिज्जइ त्ति, १७ जुत्तफुसिएणं मेहेण य निहयरयरेणूयं किज्जइ, १८ जलथलयभासुरपभूतेणं बिंटट्ठाइणा दसद्धवण्णेणं कुसुमेणं जाणुस्सेहप्पमाणमित्ते पुप्फोक्यारे किज्जइ, १९ अमणुण्णाणं सद्द-फरिस-रस-रूव-गंधाणं अवकरिसो भवइ, २० मणुण्णाणं सद्द-फरिस-रस-रूव-गंधाणं पाउन्भावो भवइ, २१ पच्चाहरओऽवि य णं हिययगमणीओ जोयणनीहारीसरो, २२ भगवं च णं अद्धमागहीए भासाए धम्ममाइक्खइ, २३ सा वि य णं अद्धमागही भासा भासिज्जमाणी तेसि सव्वेसिं आयरियमणारियाणं दुप्पय-चउप्पय-मिय-पसु-पक्वि-सरीसिवाणं अप्पप्पणो हिय-सिव-सुहयभासत्ताए परिणमइ, २४ पुब्बबद्धवेरावि य णं देवासुर-नाग-सुवण्ण-जक्ख-रक्खस-किंनर-किंपुरिस-गरुल-गंधव्व-महोरगा अरहओ पायमूले पसंतचित्तमाणसा धम्म निसामेंति, २५ अण्णउत्थियपावयणिआ वि य णमागया वंदंति, २६ आगया समाणा अरहओ पायमूले निप्पलिवयणा हवंति, २७ जओ जओऽवि य णं अरहंतो भगवंतो विहरंति तओ तओऽवि य णं जोयणपण्णवीसाएणं ईती न भवइ, २८ मारी न भवइ, २९ सचकं न भवइ, ३० परचक्कं न भवइ, ३१ अबुट्ठी न भवइ, ३२ अणावुट्ठी न भवइ, ३३ दुभिक्खं न भवइ, ३४ पुचुप्पण्णावि य णं उप्पाइआ वाही खिप्पामेव उवसमंति [सू.३४-१] । -> घणघाइकम्मरहिया केवलणाणाइगुणसहिया । चोत्तिसअदिसयजुत्ता अरिहंता एरिसा होति ।। - [७१] इति नियमसारवचनमप्यनुस्मर्तव्यम् । आमर्पोषध्यादिलब्धय इति । तदुक्तं प्रवचनसारोद्धारे -> आमोसहि-विप्पोसहि-खेलोसहि-जल्लोसही चेव । सब्वोसहि २तायिनी તે ધ્યાનમાં બેયપદાર્થ શું છે ? આ જિજ્ઞાસાને સંતોષવા સંથકારશ્રી કહે છે કે – ગાથાર્ચ - સર્વ વિશ્વને હિતકર, અનુપમ, અતિશયના સંદોહવાળું, અદ્ધિસંયુકત, સમવસરણમાં દેશના દેતા એવા જિનેશ્વરના સ્વરૂપનું ધ્યાન ધરવું જોઈએ. અને જિનેન્દ્રસ્વરૂપથી શ્રેષ્ઠ એવા પરતવનું ધ્યાન ધરવું જોઈએ. [૧૫/૧] & ઇશાનમાં અચાતcગ ૨૧ વિશેષણોથી વિશિષ્ટ ઇઍચપદાર્થ છે ટીકાર્ચ - [૧] સદુપદેશ દ્વારા સંપૂર્ણ પ્રાણીલોકને - જીવસૃષ્ટિને હિતકારી, [૨] સૌંદર્ય વગેરે ગુણો દ્વારા જેની કોઈ ઉપમા નથી તેવા અનુપમ, [૩] તથા અતિશયોને પ્રકુટ રીતે પૂર્ણ કરનારા અથવા અતિશય સંદોહવાળા [૪] આકર્ષ ઔષધિ વગેરે અનેકવિધ લબ્ધિઓથી સંયુક્ત, [૫] સર્વ જીવોને પોતાની ભાષામાં પરિણમે એવી ભાષા દ્વારા સમવસરણમાં બોલતા જિનેશ્વરનું Jain Education Intemational Page #142 -------------------------------------------------------------------------- ________________ * धर्मकाय-कर्मकाय-तत्त्वकायावस्थास्वरूपद्योतनम् * ३३७ तस्मात् = उक्तलक्षणात् जिनेन्द्ररूपात् परं = मुक्तिस्थं क(ध?)र्मकायावस्थाऽनन्तरभावितत्त्वकायावस्थास्वभावं चैव ध्येयं भवति ॥१५/१|| तत्र जिनेन्द्ररूपमीदृशं ध्येयमित्याह -> 'सिंहासने'त्यादि । सिंहासनोपविष्टं छत्रत्रयकल्पपादपस्याऽधः । सत्त्वार्थसम्प्रवृत्तं देशनया कान्तमत्यन्तम् ॥१५/२॥ सिंहासने = देव-निर्मितसिंहोपलक्षितासजे छत्रत्रयसहितकल्पपादपस्य अधः = अधस्तात् (उपविष्टं :) - कल्याणकन्दली संभिन्ने ओही-रिउ-विउलमइलद्धी ।। [प्र.सारो.१४९२] __ जिनेन्द्ररूपात् = तीर्थङ्करस्वरूपध्यानान्तरं ध्येयं कर्मकायावस्थाऽनन्तरभावि-तत्त्वकायावस्थास्वभावमिति । अयमाशयः || भगवतः तिस्रोऽवस्थाः, प्रथमा धर्मकायावस्था चरमभवे दीक्षाप्रतिपत्त्यनन्तरं विशिष्टधर्मसाधनात्मिका । द्वितीया तु तथाभव्यत्वाऽऽक्षिप्तवरबोधिलाभगर्भार्हद्वात्सल्योपात्तानुत्तरपुण्यस्वरूपतीर्थकरनामकर्मविपाकफलरूपा परमपरार्थसम्पादनी क शैलेश्यवस्थोत्तरकालभाविनी समस्तकापगमस्वरूपा तथाभव्यत्वपरिक्षयोद्भुतपरमज्ञानसुखलक्षणा कृतकृत्यतया निष्ठितार्था परमफलस्वरूपा तत्त्वकायावस्था । प्रकृते तत्त्वकायावस्थास्वभावं भगवत्स्वरूपं ध्येयं भवति । परेषामपि परापरतत्त्वाभ्युपगमः । तदुक्तं प्रश्रोपनिषदि -> एतद्वै तत्परमपरं च ब्रह्म यदोंकारः - [५/२] इति । परतत्त्वध्यानञ्च रूपातीतध्यानतयेष्यते, यथोक्तं → जं परमाणंदमयं परमप्पाणं निरंजणं सिद्धं । झाएइ परमयोगी रूवाईयं तमिह झाणं ।। - [ ] इति ॥१५/१॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> छत्रत्रयकल्पपादपस्याऽधः सिंहासनोपविष्टं, देशनया सत्त्वार्थसंप्रवृत्तं, अत्यन्तं कान्तं, जिनेन्द्ररूपं ध्येयम् ॥१५/२॥ इयमपि कारिका प्रतिमाशतकवृत्त्यादौ [गा.९९] समुद्धृता । __ सिंहासन इति । अनेनाष्टप्रातिहार्यसूचनमकारि, तानि चेमानि -> अशोकवृक्षः सुरपुष्पवृष्टिः दिव्यध्वनिश्चामरमासनञ्च । भामण्डलं दुन्दुभिरातपत्रं सत्प्रातिहार्याणि जिनेश्वराणाम् ।। - [ ] इति । निषण्णं पूर्वदिगभिमुखमिति शेषः । तदुक्तं योगशास्त्रे -> अभिवन्धमानपादः सुरासुरनरोरगैस्तदा भगवान् । सिंहासनमधितिष्ठति भास्वानिव पूर्वगिरिशृङ्गम् ।। - [११/ ४५] इति । उपदेशपदेऽपि -> संपुन्नचंदवयणो सिंहासणसंठिओ सपरिवारो । झायब्बो य जिणंदो केवलवरनाणुज्जलो धवलो ||८९।। - इत्युक्तम् । एतादृशध्याने जिनस्य योगमुद्रान्वितत्वमनुसन्धेयम् । तदुक्तं चैत्यवन्दनमहाभाष्ये -> सिंहासणे निसन्नो पाए ठविऊण पायपीढम्मि । करधरियजोगमुद्दो जिणनाहो देसणं कुणइ ॥८४|| સ્વરૂપ ધ્યાત છે. તથા આવા લક્ષણવાળા જિનેન્દ્રસ્વરૂપથી શ્રેષ્ઠ મોક્ષમાં રહેલ, [૬] કર્મકાય [તીર્થંકરપણાની] અવસ્થા પછી થનાર તત્ત્વકાય અવસ્થા[મોક્ષ)નું સ્વરૂપ ધ્યાતવ્ય થાય છે. [૧૫/૧]. | વિશેષાર્થ :- ૧૪ મા ષોડશકમાં ધ્યાનસ્વરૂપ યોગના બે પ્રકાર બતાવી ગયા. સાલંબન ધ્યાનયોગ અને નિરાલંબન ધ્યાનયોગ. સાલંબન ધ્યાનમાં અપર તત્ત્વનું ધ્યાન ધરવાનું છે. સાલંબન ધ્યાનમાં ધ્યાતવ્ય તે અપર તત્ત્વ = ૪ ઘાતકર્મના ક્ષયથી અને તીર્થંકરનામ કર્મના ઉદયથી ૧૩ મા ગુણસ્થાનકે રહેલ તીર્થંકર પરમાત્માનું સ્વરૂપ ૨૧ વિશેષણ દ્વારા ગ્રંથકારશ્રી ૪ શ્લોકમાં નિરૂપણ કરી રહ્યા છે. નિરાલંબન ધ્યાનયોગમાં સર્વકર્મમુન સિદ્ધપરમાત્મસ્વરૂપ પરતત્ત્વનું = શ્રેષ્ઠ તત્ત્વનું ધ્યાન ધરવાનું છે. ૧૩-૧૪-૧૫-૧૬ આ ચાર શ્લોક દ્વારા આ ૧૫મા ષોડશકમાં ગ્રંથકારશ્રી પરતત્ત્વનું પ્રતિપાદન વિસ્તારથી કરશે. તીર્થકરના ભવમાં દીક્ષા પછી ધર્મસાધનાયુક્ત અવસ્થા એટલે ધર્મકાય અવસ્થા. કેવલજ્ઞાનપ્રાપ્તિ થાય ત્યારે તીર્થકરનામ કર્મના વિપાકોદયવાળી ૧૩ મા ગુણસ્થાનકવાળી અવસ્થા = કર્મકાય અવસ્થા. તે પછી તીર્થંકર પરમાત્મા આઠ કર્મથી પણ મુક્ત થઈને સિદ્ધસ્વરૂપ બનવાના છે તે પ્રભુજીની તત્ત્વકાય અવસ્થા. જિનપ્રતિમા વગેરેના આલંબનથી પરમાત્માની કર્મકાય અવસ્થાનું ધ્યાન કરવું તે સાલંબન ધ્યાનયોગ છે તqકાય અવસ્થાના = પરતત્ત્વના ધ્યાનમાં પ્રતિમા ઉપયોગી નથી, કારણ કે પ્રતિમા રૂપી છે અને પરતત્ત્વ-અરૂપી જ્ઞાનમય છે. સમવસરણમાં બિરાજમાન પ્રભુજી સર્વકર્મમુક્ત થવાના છે એવી વિચારણા જિનપ્રતિમા વગેરેને અવલંબીને થતી હોય તો પણ સાલંબન યોગમાં સમાવિષ્ટ કરવામાં આવેલ છે. સર્વકર્મમુક્ત તકાય અવસ્થાનું = પરતત્વનું બાન મુખ્યતયા નિરાલંબન જ હોય છે - આ વાત ધ્યાનમાં રાખવી. [૧૫/૧]. સાલંબન ધ્યાનયોગમાં જિનેન્દ્ર સ્વરૂપ આવો ધ્યેય પદાર્થ હોય છે તેવું જણાવતા મૂલકારશ્રી કહે છે કે – ગાથાર્થ :- ૩ છત્ર અને કલ્પવૃક્ષની નીચે સિંહાસન ઉપર બેસેલ, દેશના દ્વારા જીવોના કલ્યાણ માટે સારી રીતે પ્રવૃત્ત अब भने अत्यंत मनो७२ तीर्थ २२५२५ ध्यातव्य छे. [१५/२] 1 ટીકાર્ચ - ]િ ત્રણ છત્ર સહિત [૮] કલ્પવૃક્ષની નીચે [૯] દેવે બનાવેલ સિંહના આકારથી સૂચિત એવા આસન [સિંહાસન Jain Education Intemational Page #143 -------------------------------------------------------------------------- ________________ ३३८ पञ्चदशं षोडशकम् 28 रूपस्थ-पिण्डस्थादिध्यानविचारः जिषण्णं सत्त्वानां = प्राणिनां अर्थः = उपकारः तस्मिन् सम्यक् प्रवृत्तं देशनया = धर्मकथया, कान्तं = कमनीयं अत्यन्तं = अतिशयेन ॥१५/२|| 'आधीनामि'त्यादि । आधीनां परमौषधमव्याहतमखिलसम्पदा बीजम् । चक्रादिलक्षणयुतं सर्वोत्तमपुण्यनिर्माणम् ॥१५/३॥ आधीनां = मानसीनां पीडानां परमौषधं तदपनेतृत्वेन । अव्याहतं = अनुपहतं अखिलसम्पदां = सर्वसम्पत्तीनां बीजं = कारणम् । चक्रादीनि यानि लक्षणानि चक्र-स्वस्तिक-कमल-कुलिशादीनि तैःयुतं = - कल्याणकन्दली. अतिशयेन कमनीयं, सर्वेषां रूपाणां ततो निकृष्टत्वात् । ततश्च सर्वोत्कृष्टत्वेन भगवद्रूपस्यैव ध्येयत्वमित्याविष्कृतम् ।। इदञ्च पदस्थध्यानं विज्ञेयम् । तदुक्तं योगशास्त्रे श्रीहेमचन्द्रसूरिभिः -> इन्दुमण्डलसंकाशच्छत्रत्रितयशालिनः । लसद्भामण्डलाभोगविडम्बितविवस्वतः । दिव्यदुन्दुभिनिर्घोषगीतसाम्राज्यसम्पदः । रणद्विरेफझङ्कारमुखराशोकशोभिनः ॥ सिंहासननिषण्णस्य वीज्यमानस्य चामरैः । सुरासुरशिरोरत्नदीप्रपादनखातेः । दिव्यपुष्पोत्करावकीर्णासङ्कीर्णपरिषद्भवः । उत्कन्धरैमृगकुलैः पीयमानकलध्वनेः ।। शान्तवैरेभसिंहादिसमुपासितसन्निधेः । प्रभोः समवसरणस्थितस्य परमेष्ठिनः ।। सर्वातिशययुक्तस्य केवलज्ञानभास्वतः । अर्हतो रूपमालम्ब्य ध्यानं पदस्थमुच्यते ।। - [नवमप्रकाशः गा.२/३/४/५/६/७] इति । अन्यमतेनेदं रूपस्थध्यानमुच्यते, यथोक्तं -> जं पुण सपाडिहेरं समुसरणत्थं जिणं परमनाणिं । पडिमाइ समारोविय झायइ तं होइ रूवत्थं ॥ - [ ] इति । तदुक्तं रूपस्थध्याननिरूपणावसरे श्रीशुभचन्द्रेण ज्ञानार्णवे -> आर्हन्त्यमहिमोपेतं सर्वज्ञं परमेश्वरम् । ध्यायेद्देवेन्द्रचन्द्रार्कसभान्तस्थं स्वयम्भुवम् ॥ - [२९/१] इति । अन्यत्रापि -> भामण्डलादियुक्तस्य शुद्धस्फटिकभासिनः । चिन्तनं जिनरूपस्य रूपस्थं ध्येयमुच्यते ।। - [ ] इत्युक्तम् । दिगम्बर-श्रीभास्करनन्दिमते त्विदं पिण्डस्थध्यानमुच्यते, तदुक्तं ध्यानस्तवे -> सर्वातिशयसम्पूर्ण प्रातिहार्यसमन्वितम् । परमात्मानं भव्यानन्दविधायिनम् ।। दहन्तं सर्वकर्माणि शुद्धेद्धध्यानवह्निना । त्वामेव ध्यायतो देव पिण्डस्थध्यानमीडितम् ।। - [२६/२८] इति । कार्तिकेयानुप्रेक्षावृत्ती -> अथ रूपस्थध्यानमुच्यते । ध्यानी समवसरणस्थं जिनेन्द्रचन्द्रं चिन्तयेत् <- [गा.४८२ पृ.३७६] इत्येवं शुभचन्द्रेणोक्तमिति ध्येयम् ।-> पदस्थं मन्त्रवाक्यस्थं, पिण्डस्थं स्वात्मचिन्तनम् । रूपस्थं सर्वचिद्रपं रूपातीतं निरञ्जनम् ।। - [ ] इत्यपि वदन्ति ॥१५/२॥ __ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> आधीनां परमौषधं, अव्याहतं, अखिलसम्पदां बीजं, चक्रादिलक्षणयुतं, सर्वोत्तमपुण्यनिर्माणम् ॥१५/३॥ इयमपि कारिका प्रतिमाशतकवृत्त्यादौ [गा.९९] समुद्धृता । इह हि यो गुणप्रकर्षरूपमचिन्त्यशक्तियुक्तं भगवन्तं येन रूपेण पश्यति ध्यायति च तं प्रति भगवान् तत्तद्रूपेण फलदायी भवतीति तात्पर्य हृदि निधाय भव्यजनहिताय तत्तद्विशेषणपुरस्कारेण ध्येयं जिनेन्द्ररूपमाविष्करोति - आधीनां परमौषधमिति ।। तदपनेतृत्वेन = आधि-व्याध्युपाध्यपहर्तृत्वेन रूपेण जिनेन्द्रध्यानात् तदपनयानुकूलशक्तिलाभात् । यदपि भगवद्गीतायां -> ये यथा मां प्रपद्यन्ते तान् तथैव भजाम्यहं <- [४/११] इत्युक्तं तदपि दर्शितरीत्या उपपद्यते । अतः > एकोऽपि ह्यनेकां संज्ञां लभते कार्यान्तराणि कर्वन - [४/२२] इति चरकसंहितावचनमपि सङ्गच्छते । एतेन -> समोऽहं सर्वभूतेषु न ઉપર બેઠેલા, [૧] જીવોના ઉપકારને વિશે સારી રીતે ધર્મદેશના દ્વારા પ્રવૃત્ત થયેલ. [૧૧] અત્યંત મનોહર તીર્થકર સ્વરૂપ ધ્યાતવ્ય छ. [१५/२] જ સમવસરણ9 જિનશાન બને ' વિશેષાર્થ :- કલ્પવૃક્ષપદથી અહીં અશોકવૃક્ષ લેવું ઉચિત જણાય છે. સિંહાસન દેવ બનાવે છે અને તેમાં સિંહનું ચિહ્ન હોય છે. તે બેસવાનું સાધનવિશેષ છે. જીવોપકાર માટે વીતરાગ ભગવાન દેશના આપે છે તેમાં કારણ છે “સવિ જીવ કરું શાસનરસી' આવી સર્વ જીવો ઉપર કરુણાની ઉત્કૃષ્ટ પરિણતિ દ્વારા છેલ્લેથી ત્રીજા ભવમાં બંધાયેલ તીર્થંકરનામ કર્મનો ઉદય.[૧૫/૨]| વળી, તે રૂપ કેવું હોય છે ? તે જિજ્ઞાસાને સંતોષવા ગ્રંથકારથી કહે છે કે – ગાથાર્થ :- માનસિક પીડાઓનું તે પરમ ઔષધ છે, અવ્યાહત, સર્વ સંપત્તિઓનું બીજ, ચક્ર વગેરે લક્ષણોથી સંયુક્ત, सपोट पुश्ययी निर्मित ये तीर्थ४२२५ डोय छे. [१५/3] ટીપાર્થ :- [૧૨] માનસિક પીડાઓને દૂર કરવાના કારણે આધિનું તે પરમ ઔષધ છે. [૧૩] ઉપઘાતથી રહિત છે. [૧૪] सर्व संपत्तिमोन श्री. छ. [१५] ५६, स्वस्ति [साथियो], उमण, १% पोरे समायोथी युति होय छे. [१६] लेना ॥२॥ Jain Education Intemational Page #144 -------------------------------------------------------------------------- ________________ ३३९ 88 भगवदुत्कृष्टरूपप्रयोजनप्रकाशनम् 88 सहितम् । निम्मीयतेऽनेनेति जिम्मणिं सर्वोत्तमं पुण्यनिर्माणं यस्य तत्, सर्वातिशयिताऽदृष्टाऽऽकृष्टपरमाणुनिर्मितमित्यर्थः ॥१५/३|| 'निर्वाणे'त्यादि । निर्वाणसाधनं भुवि भव्यानामग्यमतुलमाहात्म्यम् । सुरसिद्धयोगिवन्धं वरेण्यशब्दाभिधेयञ्च ॥१५/४॥ निर्वाणसाधनं - परमपदप्रापकं भवि - पथिव्यां भव्यानां - योग्यानां अग्यं = प्रधाजं अतूलमाहात्म्यं : कल्याणकन्दली मे द्वेष्योऽस्ति न प्रियः । ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ।। ८- [९/२९] इति भगवद्गीतावचनमपि व्याख्यातम् । एतेन पारलौकिकफलजननसामर्थ्यमपि ध्यायमानभगवतो व्याख्यातम्, तथाविधशक्तिसद्भावात् । तदुक्तं तत्त्वानुशासने -> वीतरागोऽप्ययं देवो ध्यायमानो ममक्षभिः । स्वर्गापवर्गफलदः शक्तिस्तस्य हि तादशी ।। ८-१८/८०] इति । वीतरागस्तोत्रेऽपि -> अप्रसन्नात् कथं प्राप्यं फलमेतदसङ्गतम् । चिन्तामण्यादयः किं न फलन्त्यपि विचेतनाः ।। - [१९/३] इत्युक्तम् सर्वातिशयिताऽदृष्टाऽऽकृष्टपरमाणुनिर्मितमिति । इदमेवाभिप्रेत्य श्रीभद्रबाहुस्वामिभिः आवश्यकनियुक्तौ बृहत्कल्पनिर्युक्तौ च -> सव्वसुरा जइ रूवं अंगुट्टपमाणयं विउविजा । जिणपायंगुटुं पइ, न सोहए तं जहिंगालो ||[५६९/ ११९६] - इत्युक्तम् । नामकर्मोदयादेव तत्संहननरूपादीनां सर्वोत्कृष्टत्वम् । तदुक्तं बृहत्कल्पभाष्ये -> संघयण-रूवसंठाण-वन-गइ-सत्तसार-उसासा । एमादऽणुत्तराई हवंति नामोदया तस्स ।।११९८॥ न चोत्कृष्टरूपतया भगवतः किं प्रयोजनमिति शङ्कनीयम्, श्रोतृषु धर्मादेयताबुद्धिजनकत्वादीनां तत्प्रयोजनत्वात्, यथोक्तं आवश्यकनियुक्तौ बृहत्कल्पनियुक्तौ च -> धम्मोदएण रूवं, करेंति रूवस्सिणोऽवि जइ धम्मं । गिज्झवओ य सुरूवो पसंसिमो तेण रूवं तु ॥ -- ५७४/ |१२०२] इति । जिनरूपस्यापि प्रतिबोधकत्वं द्वात्रिंशिकाप्रकरणे श्रीसिद्धसेनदिवाकरेणाऽपि -> तिष्ठन्तु तावदतिसूक्ष्मगभीरगाधाः संसारसंस्थितिभिदः श्रुतवाक्यमुद्राः । पर्याप्तमेकमुपपत्तिसचेतनस्य रागार्चिषः शमयितुं तव रूपमेव ।। - [२/१५] इत्युक्तम् ।। औदयिकभावस्यापि स्वपरक्षायोपशमिकादिभावनिमित्तस्य कथञ्चिदुपादेयतायाः तत्र तत्र प्रसिद्धत्वादिति दिक् ॥१५/३।। मूलग्रन्थे दण्डान्वयस्त्वेवम् -> निर्वाणसाधनं, भुवि भव्यानां अग्यं अतुलमाहात्म्यं सुरसिद्धयोगिवन्धं वरेण्यशब्दाभिधेयञ्च ॥१५/४॥ इयमपि कारिका प्रतिमाशतकवृत्त्यादौ [गा.९९] समुद्धृता । योग्यानां = आसन्नमुक्तानां प्रधानम् । अत एव लोकोत्तमत्वं तस्य शक्रस्तवे प्रोक्तम् । परमपदप्रापकं प्रकृष्टशुद्धिपुष्ट्योराद्योद्गमस्थानरूपत्वात्, बरबोधिलाभेन तथाविधप्रकृष्टभव्यसत्त्वतारणादिभावनोपार्जितजिननामकर्मविपाकोदयवत्त्वात् । तदुक्तं योगबिन्दी -> अनेन भवनैर्गुण्यं सम्यग्वीक्ष्य महाशयः । तथाभव्यत्वयोगेन विचित्रं चिन्तयत्यसौ ।।२८४|| मोहान्धकारगहने दुखता નિર્માણ થાય તે નિર્માણ કહેવાય. અર્થાત્ નિર્માપક = નિર્માણકારક, સર્વોત્તમ પુણ્ય જેનું નિર્માણ કરનાર છે તેવું પરમાત્માનું રૂપ હોય છે. મતલબ કે સર્વથી ચઢિયાતા એવા પુણ્ય કર્મ દ્વારા ખેંચાયેલા પરમાણુઓ દ્વારા પરમાત્માનો દેહ/રૂપ નિર્મિત થયેલ डोय छे. [१५/3] ___ ५२मा 80 शत ६२ 82 વિશેષાર્થ :- આધિ = માનસિક પીડા. ઉપલક્ષાણથી વ્યાધિ અને ઉપાધિનું પણ પરમ = શ્રેષ્ઠ ઔષધ પરમાત્માનું રૂપ છે. પરમાત્મા આધિ-વ્યાધિ-ઉપાધિથી રહિત હોવાના કારણે જો તેનું તે સ્વરૂપે ધ્યાન ધરવામાં આવે તો ધ્યાતા પુરુષની આધિવ્યાધિ-ઉપાધિઓને તે દૂર કરે છે. આધિ-વ્યાધિ-ઉપાધિને દૂર કરનાર આધિઆદિશૂન્યત્વપ્રકારક-પરમાત્મવિશયક જ્ઞાનપ્રવાહ સ્વરૂપ ધ્યાનનું આલંબન પરમાત્મા હોવાથી પરમાત્મા આધિ = માનસિક પીડા, વ્યાધિ = શારીરિક પીડા અને સાંસારિક ઉપાધિઓને દૂર કરનાર શ્રેષ્ઠ ઔષધ છે- એમ શ્રીમદ્જીએ જણાવેલ છે. રોગાદિના નિવારણ માટે વૈદ્યડોક્ટર વગેરે પાસે જવાના બદલે પરમાત્માના ધ્યાનનું તે પ્રકારે આદરગર્ભિત આલંબન કરવું જોઈએ. ૧૪ રાજલોકમાં દેવ, ઇંદ્ર, અનુત્તર વિમાનવાસી દેવ અને તીર્થંકર પરમાત્માનો દેહ ક્રમશઃ ચઢિયાતા પ્રશસ્ત પરમાણુઓથી નિષ્પન્ન થાય છે. તેવું તીર્થકરોનું પુણ્ય હોય છે. તેથી સામાન્ય દેવ-ઈન્દ્ર, અનુત્તરવાસી દેવ વગેરેના શરીરને ટક્કર મારે તેવો તીર્થકરનો દેહ રમણીય-દર્શનીય-મનોહર હોય છે. [૧૫/૩]. ગાચાર્ય :- મોક્ષનું સાધન, પૃથ્વીમાં ભવ્ય જીવોમાં મુખ્ય, અતુલ માહામ્યવંત, દેવ-સિદ્ધયોગીઓથી વંદ્ય અને વરેણ્ય awrtी माय. [१॥/४] दार्थ :- [१७] ५२५६-मोक्ष पा., [१८] पृथ्वीमा योग्य सेवा भव्य ®योमा प्रधान, [१८] असापास प्रभात, १. ह.प्रती -> 'स तं' इत्यशुद्धः पाठः, जिनेन्द्ररूपस्य विशेष्यस्य नपुंसकलिङ्गत्वात् । Jain Education Intemational Page #145 -------------------------------------------------------------------------- ________________ ३४० पञ्चदशं षोडशकम् ॐ ईश्वरस्य सर्वगत्वविचारः * असाधारणप्रभावं, सुराः = देवाः सिद्धाः = विद्या-मन्त्रसिद्धादयो योगिनः = योगबलसम्पन्नाः तैः वन्द्यं = वन्दनीयं, वरेण्यशब्दैः = अर्हच्छम्भु-बुद्ध-परमेश्वरादिभिः अभिधेयं = वाच्यं च जिनेन्द्ररूपं ध्येयमिति महावाक्यसम्बन्धः ॥१५/४|| एवमाद्यं सालम्बनध्यानमभिधाय तत्फलमभिधित्सुराह -> 'परिणत' इत्यादि। परिणत एतस्मिन् सति सद्ध्याने क्षीणकिल्बिपो जीवः । निर्वाणपदाऽऽसन्नः शुक्लाभोगो विगतमोहः ॥१५/५॥ कल्याणकन्दली - बत । सत्त्वाः परिभ्रमन्त्युचैः सत्यस्मिन् धर्मतेजसि ।।२८५।। अहमेतानतः कृच्छ्राद् यथायोगं कथञ्चन । अनेनोत्तारयामीति वरबोधिसमन्वितः ।।२८६।। करुणादिगुणोपेतः परार्थव्यसनी सदा । तथैव चेष्टते धीमान् वर्धमानमहोदयः ।।२८७॥ तत्तत्कल्याणयोगेन कुर्वन् सत्त्वार्थमेव सः । तीर्थकृत्त्वमवाप्नोति परं सत्त्वार्थसाधनम् ॥२८८॥ - इति । वरेण्यशब्दाभिधेयमिति । तदुक्तं जिनसहस्रनामस्तोत्रे -> शरण्यो वरेण्यो महान् ध्वांतहारी - [९] इति । अर्हच्छम्भुबुद्ध-परमेश्वरादिभिरिति वाच्यमिति । यथा योगशास्त्रे -> सर्वज्ञो जितरागादिदोषत्रैलोक्यपूजितः । यथास्थितार्थवादी च देवोऽर्हन् परमेश्वरः ।। - [२/४] इति अर्हत्परमेश्वरपदबोध्यम् । ऋषिमण्डलस्तोत्रेऽपि -> अर्हमित्यक्षरं ब्रह्मवाचकं परमेष्ठिनः। सिद्धचक्रादिमं बीजं सर्वतः प्रणिदध्महे ।।३।। - इत्येवं अर्हत्पदाभिधेयम् । मन्त्राधिराजस्तोत्रे च -> अजः सनातनः शम्भुरीश्वरश्च सदाशिवः । विश्वेश्वरः प्रमोदात्मा, क्षेत्राधीशः शुभप्रदः ॥७|| देवदेवः स्वयंसिद्धः चिदानन्दमयः शिवः । परमात्मा परब्रह्म परमः परमेश्वरः ॥३।। - इति अज-सनातन-शम्भुप्रभृतिपदप्रतिपाद्यम् । शक्रस्तवे -> ॐ नमोऽर्हते जिनाय जापकाय तीर्णाय तारकाय बुद्धाय... - [३] बुद्धादिपदवाच्यम् । -> अर्हन् शिवो भवो विष्णुः सिद्धश्चैव तथा बुधः । परमात्मा | परश्चैव शब्दा एकार्थवाचकाः ॥ - [पृ.६३] इति प्रबन्धचिन्तामणौ । यदच्यते बौद्धैरपि -> भग्नं मारबलं येन चूर्णितं भवपञ्जरम् । निर्वाणपदमारूढं तं बुद्धं प्रणमाम्यहम् ।। - [ ] इति । विष्णुपुराणे -> परः पराणां सकला न यत्र क्लेशादयः सन्ति पराऽपरेशे । सर्वेश्वरः सर्वगः सर्ववेत्ता समस्तशक्तिः परमेश्वराख्यः ।। - [ ] परमेश्वरपदाभिधेयम् ।। सर्वगत्वं हि सर्वज्ञत्वा-पेक्षया सर्ववेत्तृत्वञ्च सर्वदर्शित्वविवक्षयेति ध्येयम् । विश्वकर्मणापि -> राग-द्वेषव्यतिक्रान्तः स एषः -परमेश्वरः [ ] इत्युक्तम् । श्रीमालिनीविजयोत्तरतन्त्रे च -> निष्प्रपञ्चो निराभासः शुद्धः स्वात्मन्यवस्थितः । सर्वातीतः शिवो ज्ञेयो. यं विदित्वा विमच्यते ॥४२।। - इति निष्प्रपञ्चादिपदवाच्यम् ॥१५/४॥ [२०] हेवो, विधासिक-मंत्रसित वगैरे अने योगसंपन्न । योगीभोथी पंध-वहनीय. [२१] १२९५ wो = भारत, શંભુ, બુદ્ધ, પરમેશ્વર વગેરે શબ્દોથી વાય એવું તીર્થકરરૂપ ધ્યાન ધરવા યોગ્ય છે. - આ પ્રમાણે મહાવાક્યનો - ૪ ગાથાઓનો संबंध = अन्य छे. [१५/४] विशेषार्थ :- भगवानना भुय 3 २१२५ ७. [१] अतिशयात्म स्व२५ [२] सिम स्वरू५ [3] म स्वरू५. छत्र, સિંહાસન, અતિશયસંપન્નતા વગેરે અતિશયાત્મક સ્વરૂપ છે. અનુપમ દેહાકૃતિ સૌંદર્ય, અત્યંત મનોહર વગેરે દેહાત્મક સ્વરૂપ છે. પરોપકાર, મોક્ષપ્રાપકત્વ વગેરે ગુણાત્મક સ્વરૂપ છે. મુખ્યતયા આ ત્રણ વિભાગમાં જ ૨૧ વિશેષણોનો સમાવેશ થાય છે. [વિસ્તારથી ધ્યાનમાં ચિંતવવા યોગ્ય ભગવાનનું ૨૧ પ્રકારે સ્વરૂપ જ ગાથામાં બતાવેલ છે તેનું કોષ્ટક નીચે મુજબ છે. (१) सपशथी सर्वन हित ४२ना२. (ता.२ शास्१२५) अषस्थानी माग |(१४) सर्व संपत्ति जी. (૨) દેહાકૃતિ-સૌંદર્યાદિ અનુપમ. drin (मोक्ष) अस्थायाणा 1(14) 25-स्वस्तिEिRAIयुत. (3) अतिशयोने ५२ना२ अथवा ३४ (७) रत्नसिंडासने निरामान. (५६) सर्वोत्तम ५५थी निर्मित. अतिशयोथी संपन. | (८) बारा छत्र युत. (१७) मोक्षा५४. (४) आमपऔषधि, क्षीस माहि (५) ४९५१क्ष (अशोक्ष) नीय ठेला.|(१८) पृथ्वीमा भव्योमा प्रधान. सल्यिसंपन. (૧૦) દેશના દ્વારા સર્વ જીવને હિતમાં (િ૧૯) અતુલ પ્રભાવવંત ||(1) १२. पहा सर्व पशिामिनी प्रवर्तनार. (२०) व विधा-भत्रसिसने योगसबભાષાથી બોલતા. (११) अत्यंत मनो२. - સિદ્ધ યોગીઓથી વંદનીય-રસ્તવનીય. (६) धर्म (तीर्थी -साधना (१२) साबि-याविना श्रे४ औ५५. (२१) २२५४थी पास अर्थात् स४िરૂ૫) અવસ્થાની ઉપર કર્મકાય (13) व्यायात-उपधातथी २डित. | १२. આ રીતે પ્રથમ સોલંબન ધ્યાનને કહીને તેના ફળને કહેવાની ઈચ્છાવાળા ગ્રંથકારથી કહે છે કે – ગાચાર્ય :- આ સુંદર ધ્યાન પરિણત થાય ત્યારે જીવના પાપો ક્ષીણ થાય છે. જીવ મોક્ષની નિકટ આવે છે. જીવ શુક્લ Jain Education Intemational Page #146 -------------------------------------------------------------------------- ________________ ३४१ 8 अप्रमत्तगुणस्थानकेंऽशतःशुक्लध्यानस्वीकारः ॐ परिणते - प्रकर्षप्राप्ते एतस्मिन् = प्रस्तुते सद्ध्याने = शोभनध्याने सति क्षीणकिल्बिषः = क्षीणपापो जीवः = आत्मा निर्वाणपदस्य आसन्नः = निकटवर्ती शुक्लाभोगः = शुक्लज्ञानोपयोगः विगतमोहः = अपगतमोहनीयः ॥१५/५|| 'चरमे'त्यादि। ___ चरमाऽवश्चकयोगात् प्रातिभसञ्जाततत्त्वसंदृष्टिः । इदमपरं तत्त्वं तद्यद्वशतस्त्वस्त्यतोऽप्यन्यत् ॥१५/६॥ __ कल्याणकन्दली मूलग्रन्थे दण्डान्वयस्त्वेवम् -> एतस्मिन् सद्ध्याने परिणते सति जीवः क्षीणकिल्बिषः निर्वाणपदासन्नः शुक्लाऽऽभोगो विगतमोहो भवतीति शेषः ॥१५/५॥ प्रकर्षप्राप्ते = प्रागुक्त [१४/७] सुलीनत्वावस्थावति शोभनध्याने क्षीणपापः निर्वाणपदस्य निकटवर्ती इति । ततश्च सध्यानपरिणामप्रकर्षस्य पापक्षयद्वारा मुक्तिप्रापकत्वमिति फलितम् । इदश्चान्वयमुखेनोक्तम् । व्यतिरेकमुखेन च तदभावे कदापि मुक्तिर्न सम्भवति, स्वाध्याय-संयमादिसद्योगानामपि एतत्यापकत्वेनैव तत्त्वतः साफल्यम् । इदञ्चात्रावधेयम् - प्राक्तनदशायां जिनरूपध्यानमेवोत्तरकाले समापत्तिद्वारा निजरूपध्यानं भवति । इयं समरसापत्तिरेव समरसलय-सहजानन्दताऽऽत्मारामतोन्मनीकरणपदेनोच्यते । तदक्तं योगसारे -> सहजानन्दता सेयं सैवात्मारामता मता । उन्मनीकरणं तत् यत् मुनेः शमरसे लयः ।। - [३/१५] इति । सैव चोपादेया परमार्थतः । यदपि -> रूवं झाणं दविहं सगयं तह परगयं च जं भणियं । सगयं नियअप्पाणं परगयं च जाण परमेट्ठी ।। - [ ] इत्येवं रूपस्थं सालम्बनध्यानं द्विविधं दर्शितं तत्रापि परगतध्यानमुत्तरकाले स्वगतध्यानतया परिणमत्येवेत्यवधेयम् । एतावता साधुनाऽन्तरङ्गपुरुषार्थे एव प्रयतितव्यमित्युपदिष्टं भवति । इदमेवाभिप्रेत्याऽन्यत्र 'कुणउ तवं पालउ संजमं पढउ सयलसत्थाई । जाव न झायइ अप्पा ताव न मुक्खो जिणो भणइ ।। - [ ] इत्युक्तम् -> तरति शोकमात्मवित् <- [७/१/३] इति छान्दोग्योपनिषद्वचनमप्यत्र स्मर्तव्यम् । अपरतत्त्वध्यानप्रकर्षे सति ध्येयप्रकाशो भवति । तदक्तं नागसेनेन तत्त्वानुशासने -> ध्याने हि बिभ्रति स्थैर्य ध्येयरूपं परिस्फुटम् । आलेखितमिवाऽऽभाति ध्येयस्याऽसन्निधावपि ।। - [४/४४] इति । शुक्लज्ञानोपयोग इति । शुक्लध्यानौपयि क्तिम् । केचित्तु शुक्लज्ञानं = रजस्तमोवृत्तिनिरासपूर्व सत्त्वैकवृत्त्यन्वितं विज्ञानमिति व्याचक्षते । अन्ये तु --> शुक्लज्ञानं = ज्ञानसामान्यं = निराकारज्ञानं = निर्विकल्पकज्ञानमिति यावदिति - वदन्ति । वस्तुतोऽनालम्बनध्यानमप्रमत्तगुणस्थानके परिणमति, तत्रैव चांशतः शुक्लज्ञानोपयोगः, तदुक्तं गुणस्थानकक्रमारोहे -> धर्मध्यानं भवत्यत्र मुख्यवृत्त्या जिनोदितम् । रूपातीततया शुक्लमपि स्यादंशमात्रतः ||३५|| - इति तथापि प्रकृते गौणवृत्त्या तन्त्र विरुध्यत इति ध्येयम् । विगतमोहं ध्यायन् अपगतमोहनीयः भगवत्तुल्यरूपो भवति । तदुक्तं अध्यात्मसारे -> उपास्ते ज्ञानवान् देवं यो निरञ्जनमव्ययं । स तु तन्मयतां याति ध्याननिषूतकल्मषः || - [१५/६२] इति । यथोक्तं मुण्डकोपनिषदि अपि -> निरञ्जनः परमं साम्यमुपैति - [३/१/३] इति । नारदपरिखाजकोपनिषदि अपि -> लाभालाभौ समौ भूत्वा = ज्ञात्वा] निर्ममः शुक्लध्यानपरायणोऽध्यात्मनिष्ठः शुभाशुभकर्मनिर्मूलनपरः संयम्य पूर्णानन्दैकबोधः 'तद् ब्रह्माऽहमस्मी' ति ब्रह्मप्रणवमनुस्मरन् भ्रमरकीटन्यायेन शरीरत्रयमुत्सृज्य संन्यासेनैव देहत्यागं करोति स कृतकृत्यो भवति - [३/९२] इत्युक्तम् । __इदमप्यत्रावधेयं प्राक् [१४/७ पृ.३२४] ये विक्षिप्त-यातायात-श्लिष्ट-सुलीनाभिधानाः चत्वारः चेतःप्रकारा उपदर्शिताः ततो विक्षिप्तादि त्रितयमपरतत्त्वे सुलीनञ्च परतत्त्वेऽवसेयम् । अन्यमते गतागतत्वादयः चत्वारः ध्यानप्रकाराः रूप परतत्त्वे भवन्ति, तदुक्तं श्रीमालिनीविजयोत्तरतन्त्रे -> गतागतं सुबिक्षिप्तं सङ्गतं सुसमाहितम् । चतुर्धा रूपसंस्थं तु ज्ञातव्यं योगचिन्तकैः ।। - [अधिकार-२, गा.४४-पृ.१२] इति । यदपि पातञ्जलयोगदर्शनानुसारेण अध्यात्मसारे -> सुविदितयोगैरिष्टं 'क्षिप्तं मूढं तथैव विक्षिप्तम् । “एकाग्रं च "निरुद्धं चेतः पञ्चप्रकारमिति ।। - २०/३] इति पञ्चविधं चित्तमुक्तं तत्र चतुर्थमेकाग्रं चित्तमत्रा परतत्त्वविचारे परमप्रकर्षप्राप्तमवसेयम् ॥१५/५।। જ્ઞાનના ઉપયોગવાળો અને મોહશૂન્ય બને છે. [૧૫/૫] માનપરિણમનના ૪ ફળ છે ઢીકાર્ચ :- આ પ્રસ્તુત સુંદર ધ્યાન પરિણમે - પ્રર્ષને પામે ત્યારે જીવના પાપો ક્ષીણ થાય છે. જીવ મોક્ષપદની નિકટ વર્તે છે. શુક્લ જ્ઞાનનો ઉપયોગ આવે છે. જીવનું મોહનીય કર્મ ચાલ્યું જાય છે. [૧૫/૫] Jain Education Intemational Page #147 -------------------------------------------------------------------------- ________________ ३४२ पञ्चदशं षोडशकम् 8 प्रातिभज्ञानविचार: चरमाऽवञ्चकयोगात् फलावञ्चकयोगात् प्रागुक्तात् प्रतिभैव प्रातिभं अदृष्टार्थविषयो मतिज्ञानविशेषः तेज सञ्जाता तत्त्व (सं) दृष्टिः यस्य स तथा भवतीति सर्वविशेषणसङ्गता क्रियाऽध्याहार्या । इदं = अनुपदोक्तफलं | सालम्बनध्यानद्वारा प्रत्यक्षीकृतं जिनेन्द्ररूपं अपरं परस्मादन्यत् अर्वाग्भागवर्त्ति तत्त्वं परमार्थरूपं ध्येयं तत् | वर्तते यद्वशतस्तु यदपरतत्त्वसामर्थ्यात् ' ( अतोऽपि ? ) अस्ति = जायते अतोऽपि = 'अपरतत्त्वादपि अन्यत् = कल्याणकन्दली = मूलग्रन्थे दण्डान्वयस्त्वेवम् -> चरमावञ्चकयोगात् प्रातिभसआततत्त्वसंदृष्टिः । इदं तत् अपरं तत्त्वं यद्वशतः तु अतोऽपि अन्यत् अस्ति ॥ १५ / ६ || प्रागुक्तात् = अष्टमषोडशके त्रयोदशकारिकायां व्याख्यातात् फलावञ्चकयोगात् । प्रतिभैव प्रातिभं अदृष्टार्थविषयो मतिज्ञानविशेष इति । वस्तुतस्तु मार्गानुसारिप्रकृष्टोहाऽऽख्यज्ञानमेव प्रातिभज्ञानं, नैतच्छ्रुतं, न केवलज्ञानं, न च ज्ञानान्तरमिति रात्रिन्दिवारुणोदयवत् । अरुणोदयो हि न रात्रिन्दिवातिरिक्तो न च तयोरेकोऽपि वक्तुं पार्यते । एवं प्रातिभमप्येतन केवलज्ञानादिरूपं न वा तदतिरिक्तमपि वक्तुं शक्यते, तत्काल एव तथोत्कृष्टक्षयोपशमवतो | भावात् । श्रुतत्वेन तत्त्वतोऽसंव्यवहार्यत्वान्न श्रुतं, क्षायोशमिकत्वादशेषद्रव्यपर्यायाऽविषयत्वान्न केवलमिति । इष्टञ्चैतत्तारकनिरीक्षणादि| ज्ञान- शन्दवाच्यमपरैरपीत्यादिकं व्यक्तं योगदृष्टिसमुच्चयवृत्तौ [गा. ८ वृ. पृ. ७२] - प्रातिभात् सूक्ष्म-व्यवहितविप्रकृष्टातीतानागतज्ञानम् <~ [३/३६ पृ.३५४] इति योगसूत्रभाष्यकारः । - प्रतिभा = उपदेशादिनैरपेक्ष्येण सूक्ष्मादीनां मानसं यथार्थज्ञानं, | तत्सामर्थ्यं = प्रातिभम् <- [यो.सू. ३/३६ वा. पृ.३५५] इति योगवार्तिककृत् । अर्वाग्भागवर्ति = योगप्राथम्यकालीनं तत्त्वं | वर्तते । अपरतत्त्वसामर्थ्यात् = सालम्बनयोग- शक्त्युद्रेकात् परतत्त्वं जायते । तदुक्तं सम्बोधप्रकरणे - सालंबणझाणाओ झाणमणालंबणं हविज्ज सया - [ १२६ ] | योगशास्त्रेऽपि स्थूलात्सूक्ष्मं विचिन्तयेत्, सालम्बाच्च निरालम्बम् <- [ १० / ५] | इत्युक्तम् । इदमेवाभिप्रेत्य ज्ञानार्णवे शुभचन्द्रेण -> अलक्ष्यं लक्ष्यसम्बन्धात् स्थूलात् सूक्ष्मं विचिन्तयेत् । सालम्बाच्च निरालम्बे तत्त्ववित्तत्त्वमअसा ||[३३ / ४] अथ रूपे स्थिरीभूतचित्तः प्रक्षीणविभ्रमः । अमूर्त्तजमव्यक्तं ध्यातुं प्रक्रमते ततः ॥ ← [ ४० / १५] इत्युक्तम् । तदुक्तं योगशास्त्रेऽपि एवं क्रमशोऽभ्यासाssवेशाद् ध्यानं भजेन्निरालम्बम् । समरसभावं यातः परमानन्दं ततोऽनुभवेत् ॥ <[ १२ / ५ ] इति । प्रेक्षावतामपि प्रथमं परतत्त्वध्यानं दुःशकमिति तत्प्राथम्येनाऽपरतत्त्वं ध्येयमिति भावः । तदुक्तं तत्त्वानुशासने इदं हि दुःशकं ध्यातुं सूक्ष्मज्ञानावलम्बनात् । बोध्यमानमपि प्राज्ञैर्न च द्रागवलोक्यते । तस्मालक्ष्यं च शक्यञ्च दृष्टादृष्टफलञ्च यत् । स्थूलं वितर्कमालम्ब्य तदभ्यसन्तु धीधनाः ॥ ← [५/४०-४१] इति । गरुडपुराणे योगारम्भे मूर्त्तहरिममूर्त्तमथ चिन्तयेत् । स्थूले विनिर्जितं चित्तं ततः सूक्ष्मे शनैर्नयेत् ॥ <← [१/२२९/२५] इति यदुक्तं तदप्यत्रानुसन्धेयम् । भगवद्गीतायामपि शनैःशनैरुपरमेद् बुद्ध्या धृतिगृहीतया । आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् || - [६/२५] इत्युक्तम् । यदपि परैः योगेन योगो ज्ञातव्यो योगो योगात् प्रवर्तते । योऽप्रमत्तस्तु योगेन स योगे रमते चिरम् ॥ - [ ] इत्युच्यते तदपि 'योगेन = उपयोगेन यद्वा मनोयोगेन यद्वाऽऽद्यकालीनयोगेन योग उत्तरकालीनो ज्ञातव्यो, निरालम्बनो योगो सालम्बनात् योगात् प्रवर्तते । योऽप्रमत्तस्तु योगेन मनोवाक्काययोगत्रितयेन स मोक्षयोजनभावेन योगे रमते चिरम्' इत्यादिरूपेण सम्यगवसेयम् । -> -> -> यत्तु -> णयरम्मि वण्णिदे जह ण वि रण्णो वण्णणा कदा होदि । देहगुणे धुव्वंते ण केवलिगुणा धुदा होंति ||३०|| = - ગાથાર્થ :- ચરમ અવચંક યોગના લીધે પ્રાતિભ જ્ઞાનથી જેને તત્ત્વવિષયક સમ્યક્ દૃષ્ટિ ઉત્પન્ન થઈ છે તેવો ધ્યાતા થાય છે. આ તે અપર તત્ત્વ છે કે જેના સામર્થ્યથી અન્ય = પરતત્ત્વ પણ પ્રગટ થાય છે. [૧૫/૬] टीडार्थ :પૂર્વોક્ત [પૃ.૨૦૧] ફલાવંચક નામના છેલ્લા અવંચકયોગના કારણે પ્રાતિભ જ્ઞાનથી જેને તત્ત્વદષ્ટિ ઉત્પન્ન થઈ છે તેવો તે ધ્યાતા જીવ બને છે. પ્રતિભા એ જ પ્રાતિભ જ્ઞાન. અર્થાત્ અષ્ટઅર્થવિષયક = અતીન્દ્રિયગોચર મતિજ્ઞાન વિશેષ थे प्रति पहार्थ छे तेना सीधे ध्याता पुरुषने तत्त्वविषय दृष्टि-जोष उत्पन्न थाय छे. हे भूण गाथामा 'भवति' खेषु ક્રિયાપદ નથી. છતાં બધા જ વિશેષણો સાથે સંબંધિત ક્રિયાનો અધ્યાહાર કરવાનો છે. [એમ ટીકાકાર ઉપાધ્યાયજી મહારાજ જણાવે छे. भूण गायामां प्रातिभस आततत्त्वसंदृष्टिः ५६ छे ते बहुव्रीहिसमासगर्भित होवाथी तेनो अर्थ छे- 'प्रतिलची उत्पन्न थर्ध छे જેને તત્ત્વદષ્ટિ એવો ધ્યાતા પુરુષ' થાય છે. - આમ છેલ્લે ‘થાય છે’ આવી ક્રિયા અધ્યાત સમજવી પડે.] આ હમણાં જણાવેલ ફળ જિનેંદ્રરૂપ સાલંબન ધ્યાન દ્વારા પ્રત્યક્ષ કર્યું. આ અપર તત્ત્વ છે. અર્થાત્ પરતત્ત્વ કરતાં પૂર્વભાગવર્તી છે. તે પારમાર્થિક ધ્યેય १. 'अतोऽपि' इति पदमत्राधिकं भाति । २ मुद्रितप्रती 'अपरत्त्वादि'ति त्रुटितः पाठः । Page #148 -------------------------------------------------------------------------- ________________ 8 समयसारवचनव्यवस्थापनम् ३४३ परतत्त्वं मुक्तिस्थम् । इदमुततं भवति सर्वस्यापि ध्यानपरस्य योगिनोऽपरतत्त्ववशात् परतत्त्वमाविर्भवति ॥१५/६ ॥ 'कुतः पुनः परतत्त्वमेवं प्रशस्यते ?' इत्यत आह 'तस्मिन्नित्यादि । तस्मिन् दृष्टे दृष्टं तद्भूतं तत्परं मतं ब्रह्म । तद्योगादस्यापि ह्येषा त्रैलोक्यसुन्दरता ||१५ / ७॥ तस्मिन् परतत्त्वे सिद्धस्वरूपे दृष्टे दृष्टं सर्वमेव वस्तु भवतीति शेषः, जीवाद्यमूर्त्तवस्त्वालम्बनस्य बोधस्य सर्वविषयत्वात् । तद्भूतं तदेव सिद्धस्वरूपं भूतं सत्यं संसारिजीवस्वरूपस्य ज्ञानावरणादिकर्मविकारोपद्रुतस्य कल्याणकन्दली -> तस्मिन् दृष्टे दृष्टं [सर्वं] । तद्भूतं तत्परं मतं ब्रह्म । तद्योगात् हि अस्याऽपि एषा | इति समयसारे उक्तं तत्तूत्तरभूमिकापेक्षया सम्यक् ज्ञेयं, न तु प्राक्काले । प्राक्तनदशायां तद्ध्यानद्वाराऽन्यचेतोवृत्तिविलयेनोत्तर| काले परतत्त्वमाविर्भवति अप्रमत्तगुणस्थानके । तदुक्तं गुणस्थानकक्रमारोहे -> यावत्प्रमादसंयुक्तस्तावत्तस्य न तिष्ठति । धर्मध्यानं निरालम्बमित्यूचुर्जिन भास्कराः ||२९|| ← इति । इदञ्च नाऽपरतत्त्ववत् मतिज्ञानविशेषविषयः, इदमेवाभिप्रेत्य केनोपनिषदि यन्मनसा न मनुते येनाहुर्मनो मतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ।। ← [१/५] इत्युक्तम् । तदुक्तं प्रतिमाशतकवृत्तौ अपि ध्यातृ-ध्यान ध्येयानां त्रयाणामेकत्वप्राप्तेः ततः किञ्चिदगोचरं चिन्मयं ज्योतिः परब्रह्माख्यं स्फुरति तत्स्फुरणेनैव सर्वक्रियाणां साफल्यात् ← [प्र.श.का. ९९ पृ. ५३९ ] । यथा चैतत्तत्त्वं तथा प्राक् [८/४ ] उक्तमेव वक्ष्यते च [१५ / ७-१०] ।।१५ / ६।। मूलग्रन्थे दण्डान्वयस्त्वेवम् त्रैलोक्यसुन्दरता ॥ १५/७॥ परतत्त्वे सिद्धस्वरूपे दृष्टे कार्त्स्न्येन साक्षात्कृते सर्वमेव वस्तु दृष्टं = प्रत्यक्षीकृतं भवति । सिद्धसाक्षात्कारमुद्दिश्य ज्ञानार्णवे शुभचन्द्रेणापि -> यस्मिंश्व विदिते विश्वं ज्ञातमेव न संशयः ←- [३१/३०] ←← इत्युक्तम् । रुद्रहृदयोपनिषदि | अपि सच्चिदानन्दरूपं तदवाङ्मनसगोचरम् । तस्मिन् सुविदिते सर्वं विज्ञातं स्यादिदं शुक ! ||२६|| - इत्युक्तम् । ज्ञानार्णवे मय्येव विदिते साक्षाद्विज्ञातं भुवनत्रयम् । यतोऽहमेव सर्वज्ञः सर्वदर्शी निरञ्जन: || [ ३४ / १३] ← इति हेतु|पुरस्सरमुक्तम् । न्यायविशारदः प्रकृते हेतुमावेदयति- जीवाद्यमूर्त्तवस्त्वालम्बनस्य प्रत्यक्षात्मकस्य बोधस्य केवलज्ञानरूपत्वेन सर्वविषयत्वात् । यद्वा परतत्त्वस्य जगति प्रधानत्वात् तस्मिन् दृष्टे सर्वमेव दृष्टं भवतीति कथनं दृष्टव्यम् । यद्वा 'जो एगं जाणइ सो सव्वं जाणइ ' <- [४/४/१२३] इति आचाराङ्गवचनात् तत्तन्नयानुभवानुसारेण तस्मिन् याथात्म्येन दृष्टे सर्वमेव दृष्टं भवतीत्युक्तिरपि न विरुध्यते इति विभावनीयम् । संसारिजीवस्वरूपस्य ज्ञानावरणादिकर्मविकारोपद्रुतस्य सद्भूतत्ववियोगात्, यतः तद्रष्टौ कर्मविकारोपद्रवः पुनः -> -> = = સ્વરૂપ છે, કેમ કે અપર તત્ત્વના સામર્થ્યથી અન્ય પરતત્ત્વ પણ પ્રગટ થાય છે. તે પરતત્ત્વ મોક્ષમાં રહેલ સિદ્ધસ્વરૂપ છે. કહેવાનો આશય એ છે કે બધા ય ધ્યાનપરાયણ યોગીને અપરતત્ત્વના સામર્થ્યથી પરતત્ત્વ પ્રગટ [= પ્રત્યક્ષ] થાય છે. [૧૫/૬] ) પ્રાતિભજ્ઞાનને ઓળખીએ વિશેષાર્થ :- પ્રાતિભ જ્ઞાન એ અરુણોદય જેવું છે, જેમ અરુણોદય એ રાત્રી નથી, કારણ કે ત્યારે અંધારું નથી તેમ જ દિવસ પણ નથી, કારણ કે હજુ સૂર્યોદય થયો નથી. તેમ પ્રાતિભ જ્ઞાન એ કેવલજ્ઞાન નથી, કારણ કે તે ક્ષાયોપશ્િમક છે, સર્વદ્રવ્ય-પર્યાયવિષયક નથી. જ્યારે કેવલજ્ઞાન તો ક્ષાયિક અને સર્વદ્રવ્યપર્યાયવિષયક છે. તે શ્રુતજ્ઞાન પણ નથી, કારણ કે તે શાસ્ત્રજન્ય બોધ નથી. પરંતુ જેમ અરુણોદય પછી સૂર્યોદય અલ્પ કાળમાં અવશ્ય થાય છે તેમ પ્રાતિભ જ્ઞાન પછી અલ્પ કાળમાં અવશ્ય કેવળજ્ઞાન થાય છે. પાંચ જ્ઞાનમાં પ્રાતિભ જ્ઞાનનો સમાવેશ ન કરવામાં આવે તો છઠ્ઠું જ્ઞાન માનવાની આપત્તિ આવે. માટે તેનો મતિજ્ઞાનમાં સમાવેશ ઉપાધ્યાયજી મહારાજે અહીં કરેલ છે. પરંતુ તે મતિજ્ઞાન સામાન્ય નહિ, પણ વિશિષ્ટ કોટિનું; પ્રબળ વિશુદ્ધ આંતરિક શક્તિની ઉત્કટતાથી મતિજ્ઞાનાવરણના ઉત્કૃષ્ટ ક્ષયોપશમથી પ્રાતિભ જ્ઞાન પ્રગટે છે. અન્ય દર્શનમાં આ પ્રાતિભ જ્ઞાનને ‘તારક નિરીક્ષણ’ વગેરે કહે છે. આ જ્ઞાનથી જ તાત્ત્વિક તત્ત્વદષ્ટિ ઉત્પન્ન થાય છે. [૧૫/૬] ‘શા માટે પર તત્ત્વની આ રીતે પ્રશંસા કરો છો ?' એવી જિજ્ઞાસાને સંતોષવા ગ્રંથકારથી જણાવે છે કે ગાથાર્થ :- તે પર તત્ત્વ જુએ ત્યારે સર્વે જોયું તે જ સિદ્ધસ્વરૂપ સત્ય પ્રકૃષ્ટ બ્રહ્મતત્ત્વ મનાયેલ છે. પરતત્ત્વના યોગે આ અનાલંબન યોગ પણ ત્રિલોકમાં સુંદર બને છે. [૧૫/૭] ख અનાલંબન ઑગ સર્વોત્કૃષ્ટ જી १. मुद्रितप्रती 'बोधस्य' पदं नास्ति । २. मुद्रितप्रती 'सिद्धरूपं' इति पदम् । Page #149 -------------------------------------------------------------------------- ________________ ३४४ पञ्चदशं षोडशकम् 8 ब्रह्मगतबृहत्तमत्वनिरुक्तिः सद्भूतत्ववियोगात् । तत् तदेव परमात्मस्वरूपं परं = प्रकृष्टं ब्रह्म मतं ततोऽन्यस्य बृहत्तमस्याऽयोगात् । | तद्योगात् = परतत्त्वविषयकत्वसम्बन्धात् अस्यापि = अनालम्बनयोगस्यापि एषा लोकलोकोत्तरप्रसिद्धा त्रैलोक्ये = सर्वस्मिन्नपि जगति सुन्दरता = शेषवस्तुभ्यः' शोभनता ॥ १५ / ७॥ 'कः पुनरजालम्बनयोगः कियन्तञ्च कालं भवतीत्याह 'सामर्थ्येत्यादि । सामर्थ्ययोगतो या तत्र दिदृक्षेत्यसङ्गशक्त्यादया । साऽनालम्बनयोगः प्रोक्तस्तददर्शनं यावत् ।। १५/८|| सामर्थ्य योगतः -> शास्त्रसन्दर्शितोपायस्तदतिक्रान्तगोचरः । शक्त्युद्रेकाद्विशेषेण सामर्थ्याख्योऽयमुत्तमः ॥ कल्याणकन्दली छिद्यते, तदुक्तं योगशिखोपनिषदि अन्नपूर्णोपनिषदि मुण्डकोपनिषदि च भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते | चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ ←- [यो.शि.५/४५- अन्न. ४ / ३१ मु. २ / २ / ८] इति । परमात्मरूपं प्रकृष्टं ब्रह्म, तदुक्तं तैत्तिरीयोपनिषदि -> सत्यं ज्ञानमनन्तं ब्रह्म <- - [३/१/१] इति । -> ब्रह्म देवो ब्रह्म तपो, ब्रह्म ज्ञानञ्च [ ] इत्यप्यत्रानुस्मर्तव्यम् । शाश्वतम् < ततः = परमात्मस्वरूपात् अन्यस्य बृहत्तमस्य अयोगात् । अत्र बृहत्त्वं न प्रदेशसङ्ख्यापेक्षया बोध्यम्, लोकालोकव्यापिनि | गगन एव तादृशबृहत्तमत्वसम्भवात् । नाऽपि कालव्यापित्वविवक्षया, नित्यपदार्थसाधारण्यात् । नापि गमनशक्तिपुरस्कारेण, पुद्गलसाधारणत्वात् । नापि ज्ञानशक्तिरूपेण, सकलजीवसाधारण्यात् । नाऽपि ज्ञानाभिव्यक्त्यपेक्षया, भवस्थकेवलिन्यपि गतत्वात् । | किन्तु कर्मानावृतचैतन्यविवक्षया तद् बोध्यमित्यन्यैरपरिशीलितोऽयं पन्थाः । सकलकर्मविनिर्मुक्तमिदमेव ब्रह्मतत्त्वं तत्त्वतो ध्येयम् । तदुक्तं अध्यात्मसारे -> • पुण्य-पापविनिर्मुक्तं तत्त्वतस्त्वविकल्पकम् । नित्यं ब्रह्म सदा ध्येयमेषा शुद्धनयस्थितिः ॥ ← [१८/ १३०] इति । तद्दर्शनादेव मुक्तिप्राप्तिरिति । यथोक्तं योगप्रदीपे मुक्ति: श्रीपरमानन्दध्यानेनानेन योगिना । रूपातीतं निराकारं ध्यानं ध्येयं ततोऽनिशम् ॥ १०७ ॥ - इति । इदञ्च परैरपीष्यते । यथोक्तं श्वेताश्वतरोपनिषदि तमेव | विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय - [६/१५] । -> -> परतत्त्वविषयकत्वसम्बन्धात् उपलक्षणेन उत्तमसुखोपेत परतत्त्वफलकत्वाच्च अनालम्बनयोगस्य त्रैलोक्यसुन्दरता ज्ञेया । तदुक्तं भगवद्गीतायामपि -> प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् । उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् || ← [६ / [२७] इति । तदपेक्षयाऽन्येषां सर्वेषामेव तत्त्वतोऽनादेयता यदि तदन्येभ्योऽनालम्बनयोगोपस्थापनं न स्यादिति परेषामपि सम्मतम् । तदुक्तं याज्ञवल्क्यस्मृतौ सर्वधर्मान् परित्यज्य मोक्षधर्मं समाश्रयेत् । सर्वे धर्मास्सदोषाः स्युः पुनरावृत्तिकारकाः || [ ११ / १] इज्याध्ययनदानानि तपः स्वाध्यायकर्म च । अयं तु परमो धर्मो यद्योगेनाऽऽत्मदर्शनम् ॥ ←← [११ / ३४ ] इति । परतत्त्वदर्शनमेव प्रधानमिति भावः । यथोक्तं योगबिन्दी • योगस्येदं फलं मुख्यमैकान्तिकमनुत्तरम् । आत्यन्तिकं परं ब्रह्म योगविद्भिरुदाहृतम् ||५०६|| ← इति । एतदनुसारेण दिगम्बराऽमितगतिनाऽपि योगसारप्राभृते -> ध्यानस्येदं फलं मुख्यमैकान्तिकमनुतरम् । आत्मगम्यं परं ब्रह्म ब्रह्मविद्भिरुदाहृतम् || [ ७/३०] - इत्युक्तम् ॥१५ / ७॥ -> मूलग्रन्थे दण्डान्वयस्त्वेवम् सामर्थ्ययोगतो तत्र या असङ्गशक्त्याढ्या इति दिदृक्षा सा तददर्शनं यावत् अनालम्बनयोगः प्रोक्तः ||१५ / ८ | इयं कारिका योगविंशिकावृत्त्यादौ [ यो. विं. १९] समुद्धृता । -> ટીકાર્ય :- આ સિદ્ધ પરમાત્માસ્વરૂપ પરતત્ત્વનું દર્શન થાય ત્યારે સર્વ વસ્તુનું દર્શન થાય છે; કારણ કે જીવાદિ અમૂર્ત વસ્તુવિષયક દર્શન સર્વાવગાહી બને છે. તે જ સિદ્ધસ્વરૂપ સદ્ભૂત-સત્ત્વ તાત્ત્વિક છે. જ્ઞાનાવરણાદિ કર્મની વિકૃતિથી જીવાદિ વસ્તુનું સ્વરૂપ ઉપદ્રવ પામેલું હોવાથી તે સદ્ભૂતતાને ગુમાવે છે. તે જ સિદ્ધપરમાત્મસ્વરૂપ પ્રકૃષ્ટ બ્રહ્મતત્ત્વ મનાયેલ છે, કેમ કે એનાથી બૃહત્-મોટું બીજું કાંઈ છે જ નહિ. પરતત્ત્વ અવગાહીતાના યોગથી આ અનાલંબન ધ્યાનયોગ પણ સંપૂર્ણ જગતમાં અન્ય વસ્તુઓ કરતાં અધિક સુંદર છે. તેની સુંદરતા લૌકિક અને લોકોત્તર શાસનમાં પ્રસિદ્ધ છે. [૧૫/૭] અનાલંબન ધ્યાનયોગ શું છે ? અને તે કેટલા કાળ સુધી હોય છે ? આ જિજ્ઞાસાને સંતોષવા ગ્રંથકારશ્રી જણાવે છે કેમાથાર્થ :- સામર્થ્યયોગથી તેને જોવાની જે અસંગશક્તિપૂર્ણ એવી ઈચ્છા તે પરતત્ત્વનું દર્શન ન થાય ત્યાં સુધી અનાલંબન योग सेवाये छ. [१५/८ ] १. मुद्रितप्रती 'शेषवस्तुनः' इति पाठः । Jain Education Intemational 8 અનાલંબન યોગનો પરિચય Page #150 -------------------------------------------------------------------------- ________________ 8 परतत्त्वस्य दृष्टस्याऽनालम्बनयोगाऽतिक्रान्तत्वम् 8 - (यो.दृ.स.गा.५) इत्येवमुक्तलक्षणात् क्षपकश्रेणीद्धितीयाऽपूर्वकरणभाविनः सकाशात् या तत्र = परतत्त्वे दिक्षा = द्रष्टुमिच्छा इति = एवं स्वरूपा असङ्ङ्गा = निरभिष्वङ्गा शक्तिः = अनवरतप्रवृत्तिः तया आढ्या = परिपूर्णा सा = परमात्मविषयदशनिच्छा अनालम्बनयोगः प्रोक्तः तद्वेदिभिः । तस्य - परतत्त्वस्याऽदर्शनं = अनुपलम्भः तयावत्. परमात्मस्वरूपदर्शज तु केवलज्ञानेऽनालम्बनयोगो न भवति, दृष्टस्य तस्य तदालम्बजीभावात् ॥१५/८|| = कल्याणकन्दली। शास्त्रसन्दर्शितेत्यादि । इयं च कारिका योगदृष्टिसमुच्चयसत्का, तद्वृत्तिश्च -> शास्त्रसन्दर्शितोपाय इति सामान्येन शास्त्राभिहितोपायः, सामान्येन शास्त्रे तदभिधानात् । तदतिक्रान्तगोचर इति शास्त्रातिक्रान्तविषयः । कुतः ? इत्याह शक्त्युद्रेकात् इति शक्तिप्राबल्यात् । विशेषेण इति न सामान्येन शास्त्रातिक्रान्तगोचरः, सामान्येन फलपर्यवसानत्वाच्छास्त्रस्य । सामर्थ्याख्योऽयं इति सामर्थ्ययोगाभिधानोऽयं योगः उत्तमः = सर्वप्रधानः, तद्भावभावित्वात्, अक्षेपेण प्रधानफलकारणत्वादिति यो.द.स.वृ.पृ.७०] - । अयञ्च धर्मसंन्यास-योगसंन्यासभेदतः द्विधा । तदुक्तं योगदृष्टिसमुच्चये -> द्विधाऽयं धर्मसंन्यासयोगसंन्याससंज्ञितः । क्षायोपशमिका धर्मा योगाः कायादिकर्म तु ॥९॥ द्वितीयाऽपूर्वकरणे प्रथमस्तात्त्विको भवेत् । आयोज्यकरणादूर्ध्वं द्वितीय इति तद्विदः ।।१०।। - इति । क्षपकश्रेणीद्वितीयापूर्वकरणभाविनः क्षायोपशमिकक्षान्त्यादिधर्मसंन्यासरूपात् सामर्थ्ययोगतः सम्यग्दर्शनफलकग्रन्थिभेदनिबन्धनप्रथमापूर्वकरणव्यवच्छेदार्थं द्वितीयग्रहणम्, प्रथमेऽपूर्वकरणेऽधिकृतसामर्थ्ययोगाऽसिद्धेः । द्वितीये त्वस्मिंस्तथाविधकर्मस्थितेस्तथाविधसंख्येयसागरोपमातिक्रमभाविनि निरुक्तधर्मसंन्यासः तात्त्विको भवति । ततः सकाशात् या परतत्त्वे दिदृक्षेत्यादि स्पष्टम् । स्यादेतत् -> यदि क्षपकश्रेणीद्वितीयाऽपूर्वकरणभावी सामर्थ्ययोग एवानालम्बनयोगो ग्रन्थकृताऽभिहितः तदा तदप्राप्तिमतामप्रमत्तगुणस्थानानामुपरतसकलविकल्पकल्लोलमालानां चिन्मात्रप्रतिबन्धोपलब्धरत्नत्रयसाम्राज्यानां जिनकल्पिकादीनामपि निरालम्बनध्यानमसङ्गताभिधानं स्यात् इति - मैवम्, यद्यपि तत्त्वतः वक्ष्यमाणरीत्या [१५/१०] परतत्त्वलक्ष्यवेधाभिमुखस्तदविसंवादी सामर्थ्ययोग एव निरालम्बनयोगस्तथापि परतत्त्वलक्ष्यवेधप्रगुणतापरिणतिमात्रादर्वाक्तनं परमात्मगुणध्यानमपि मुख्यनिरालम्बनप्रापकत्वादेकध्येयाकारपरिणतिशक्तियोगाच्च निरालम्बनमेव । अत एवावस्थात्रयभावने रूपातीतसिद्धगुणप्रणिधानवेलायामप्रमत्तानां शुक्लध्यानांशो निरालम्बनोऽनुभवसिद्ध एव । संसार्यात्मनोऽपि च व्यवहारनयसिद्धमौपाधिकं रूपमाच्छाद्य शुद्धनिश्चयनयपरिकल्पितसहजात्मगुणविभावने निरालम्बनध्यानं दरपह्नवमेव, परमात्मतुल्यतयाऽऽत्मज्ञानस्यैव निरालम्बनध्यानांशत्वात्, तस्यैव च मोहनाशकत्वादिति व्यक्तं योगविंशिकावृत्ती [प्र.१९] । दृष्टस्य = साक्षात्कृतस्य सतः तस्य = परतत्त्वस्य तदालम्बनीभावात् = प्राग अनालम्बनत्वे सति पश्चात् केवलज्ञान ટીકાર્ચ :- શાસ્ત્રોએ જેના ઉપાયો સારી રીતે બતાવેલ છે અને શક્તિના ઉદ્રકથી વિશેષ પ્રકારે જેનો વિષય તેનું ઉલ્લંઘન કરી ગયેલ છે તે આ ઉત્તમ સામર્થ્યયોગ છે. આવો સામર્થ્યયોગ ક્ષેપક શ્રેણીમાં બીજા અપૂર્વકરણના કાળમાં થાય છે. આ સામર્મયોગના લીધે પરતવને જોવાની ઈચ્છા નિરભિવંગ નિરંતર પ્રવૃત્તિથી પરિપૂર્ણ બને છે. આવી સિદ્ધપરમાત્મવિષયક દર્શનની જે ઈચ્છા તે અનાલંબન યોગ છે - એવું તેના જાણકારોએ કહેલ છે, પરંતત્ત્વનું દર્શન ન થાય ત્યાં સુધી અનાલંબન યોગ હોય છે. સિદ્ધ પરમાત્માનું દર્શન થાય એટલે કેવલજ્ઞાન થઈ જાય. તેથી ત્યારે અનાલંબનયોગ ન હોય; કારણ કે પરતત્ત્વનું દર્શન થઈ જવાના કારણે તે પરતત્વ જ દર્શનનું આલંબન થઈ જાય છે. માટે તે અનાલંબન ધ્યાનયોગ ન બની શકે. [૧૫/૮] * साभर्थयोशनी सभve विशेषार्थ :- स न योग खोय छे. [१] योग, [२] शास्त्रयोग, [3] सामर्थ्ययोगले योगमा छ। प्रधान હોય, પ્રમાદાદિના લીધે શાસ્ત્રાનુસારિતા અલ્પ હોય તે ઈચ્છાયોગ કહેવાય. અપ્રમત્તતાના લીધે શાસ્ત્રકલક્ષિતાથી શાસ્ત્રીય અનુકાનો થાય તે શાસ્ત્ર યોગ. તેનો ચિર કાળથી અભ્યાસ થવાના લીધે આત્મામાં એક વિશેષ પ્રકારનું સામર્થ્ય પ્રગટે છે કે જેના લીધે જીવ શાસ્ત્રોક્ત યોગથી આગળ વધી જાય છે. તે સામર્થ્ય યોગ છે. જો કે સામર્મયોગમાં જે પ્રક્રિયા ચાલે છે તેનું સામાન્ય નિરૂપણ તો શાસ્ત્રમાં આવે જ છે, કારણ કે શાસ્ત્ર અંતિમ ફળ સુધીનું વર્ણન કરે છે. તેના લીધે જ તેના ઉપાયોનું વર્ણન પણ શાસ્ત્ર કરે જ છે. પરંતુ તે સામાન્યરૂપે કરે છે, વિશેષરૂપે નહિ; કારણ કે તે ઉપાયોને વિશેષ રીતે શબ્દમાં ઉતારી શકાતા નથી. તે શબ્દજ્ઞાનનો શાસ્ત્રજ્ઞાનનો નહિ પણ અનુભવજ્ઞાનનો વિષય છે. શાસ્ત્ર તો એટલું જણાવે છે કે “આવી રીતે પ્રમાદભાવનો ત્યાગ કરવાથી અપ્રમત્તતા આવે, અમુક પ્રકારનું શ્રદ્ધાબળ અને સંવેદનશાનબળ વધતું જ જાય છે. ધર્મધ્યાનની તીવ્રતા વધે. નિરતિચાર સાધના ચાલે, પછી ક્ષપકશેણીગત દ્વિતીય અપૂર્વકરણની યોગ્યતા પ્રગટે.' પરંતુ શબ્દ દ્વારા તેના સ્વરૂપનું વિશેષ વર્ણન કરી શકાતું નથી. દરેક યોગસાધનાની પરાકાકાએ સામર્થ્યયોગ પ્રગટે છે. સામર્મયોગ એ કાંઈ બીજા ધર્મયોગથી સર્વથા ભિન્ન Jain Education Intemational Page #151 -------------------------------------------------------------------------- ________________ ३४६ पञ्चदशं षोडशकम् Re परतत्त्वध्यानस्य निरालम्बनत्वमेव 08 परतत्त्वदिक्षाया अनालम्बजयोगत्वे उपपत्तिमाह -> 'तो'त्यादि। तत्राऽप्रतिष्ठितोऽयं यतः प्रवृत्तश्च तत्त्वतस्तत्र । सर्वोत्तमानुजः खलु तेनाऽनालम्बनो गीतः ॥१५/९॥ तत्र : परतत्त्वे अप्रतिष्ठितः = अलब्धप्रतिष्ठ: अयं = परमात्मदिक्षाख्यो योगो यतः = यस्मात् प्रवृत्तश्च ध्यानरूपेण तत्त्वतः = वस्तुतः तत्र = परतत्त्वे, तदाऽऽभिमुख्याऽप्रच्यवात् । सर्वोत्तमस्य = योगनिरोधाख्यलिखिलातिशायियोगस्य अनुजः = प्रागनन्तरवर्ती खलु तेन कारणेन अनालम्बनः = अजालम्बनयोगो गीतः = कथितः पुरा विद्धद्धिः । स्यादेतत् परतत्त्वदिदृक्षायाः परतत्त्वदर्शनं यावत् अनालम्बजत्ते अपरतत्त्वदिदृक्षायाः अप्यपरतत्त्वदर्शनं यावदनालम्बनत्वापत्तिः अपरतत्त्वस्य दृष्टत्वाभ्युपगमे च ध्यानाजुपपत्तिरिति, मैवम्, अपरतत्त्वे प्रतिमाहालम्बनद्वारा कल्याणकन्दली निरूपितस्पष्टत्वाख्यविषयताशालित्वात्, परोक्षविषयताकत्वात्मकेषदालम्बनत्वलक्षणानालम्बनत्वस्य केवलज्ञाने विरहात् । न हि पारमार्थिकापरोक्षैकविषयताके केवलज्ञाने परोक्षविषयतानिरूपकत्वं सम्भवतीति भावः ॥१५/८॥ __मूलग्रन्थे दण्डान्वयस्त्वेवम् -> यतः तत्त्वतः तत्र अयं अप्रतिष्ठितः तत्र प्रवृत्तश्च तेन सर्वोत्तमानुजः अनालम्बनो गीतः ॥१५/९॥ इयमपि कारिका योगविंशिकावृत्त्यादौ [यो.वि.गा.१९] समुद्धृता । अलब्धपरतत्त्वः तल्लाभाय ध्यानरूपेण प्रवृत्तो ह्यनालम्बनयोग इति कारिकातात्पर्यार्थः । नन्वपरतत्त्वे परतत्त्ववत् प्रथममदर्शनं पश्चाच्च दर्शनमित्यभ्युपगम्यते यदुत प्रथमत एव दृष्टत्वमिति विकल्पयुगलमत्रोपतिष्ठत इत्याशयेन शङ्कते स्यादेतत् । प्रथमविकल्पे आह - परतत्त्वदिदृक्षायाः निस्सङ्गाविच्छिन्नप्रवृत्तिपरिपूर्णायाः परतत्त्वदर्शनं यावत् = परतत्त्वसाक्षात्कारपूर्वक्षणावच्छेदेन अनालम्बनत्वे स्वीक्रियमाणे तु निरभिष्वङ्गानवरतप्रवृत्ताया अपरतत्त्वदिदृक्षायाः अपि अपरतत्त्वदर्शनं यावत् = अपरतत्त्वदर्शनपूर्वक्षणावच्छेदेन अनालम्बनत्वापत्तिः, युक्तेरुभयत्रैव तुल्ययोगक्षेमत्वात्, अन्यथा पक्षपातमात्रात् । न चाऽपरतत्त्वस्य प्रधमतो दृष्टत्वादेव नानालम्बनत्वापत्तिः, दृष्टस्य तस्य तदालम्बनीभावादिति वाच्यम्, इत्थं अपरतत्त्वस्य दृष्टत्वाभ्युपगमे च = हि ध्यानानुपपत्तिः स्यात्, दृष्टव्यस्यापरतत्त्वस्य दृष्टत्वे तत्र मनोमात्रव्यापारासम्भवादिति चेत् ? प्रथमविकल्पोऽनभ्युपगमान्न दोषावहः द्वितीयविकल्पमङ्गीकृत्याऽपि ध्यानानुपपत्तिमपाकर्तुमाह- मैवम्, अपरतत्त्वे प्रतिमाનથી. પરંતુ સંયમયોગ, તપયોગ, જ્ઞાનયોગ વગેરે જ પ્રકૃટ બને ત્યારે તે જ સામર્મયોગ બને છે. તેના લીધે પરતત્ત્વની દર્શનાકાંક્ષા અને અસંગશક્તિ એ અનાલંબન યોગસ્વરૂપ બને છે. સતિ = અખલિત સતત પ્રવૃત્તિ. નિરાલંબન ધ્યાનના અનાસકત અવિરત | અખ્ખલિત પ્રવૃત્તિપ્રવાહથી ઈટ પરતત્ત્વના દર્શન થાય છે. સિદ્ધસ્વરૂપ પરંતત્ત્વના દર્શન પછી અનાલંબનયોગ ન રહે. કેમ કે વસ્તુનું સાક્ષાત્ દર્શન થાય એટલે તેનું ધ્યાન ધરવાનું કાંઈ રહે નહિ. અહીં ધ્યાન કરતાં કેવળજ્ઞાન પ્રગટ થયું એ સાલંબન = સવિષયક હોઈ પરતવિષયક જ હોય, નિરાલંબને નહિ. [૧૫/૮] ‘પરતત્ત્વને જોવાની ઈચ્છા એ અનાલંબન યોગ છે' એની સંગતિ ગ્રંથકારથી જણાવે છે. ગાથાર્થ :- વાસ્તવમાં પરતત્વમાં આ યોગ, પ્રતિષ્ઠિત થયેલ નથી. અને તેમાં ધ્યાનરૂપે પ્રવૃત્ત થયેલ છે તે સર્વોત્તમ યોગની ५१वता छ. मा राणे ते अनासंबन योग देवायल . [१५/४] ટીકાર્ય :- સિદ્ધ પરમાત્માને જોવાની ઈચ્છા સ્વરૂપ આ યોગે પતિત્વમાં પ્રતિષ્ઠા મેળવી નથી. આનું કારણ એ છે કે વાસ્તવમાં તે ધ્યાનરૂપે પરતત્વમાં પ્રવૃત્ત છે. જિને ઉદ્દેશીને પ્રવૃત્તિ થાય તે ત્યાં પ્રતિષ્ઠિત = સ્થિત = પહોંચી ગયેલ ન કહેવાય.]. પરતત્વની અભિમુખતા તેમાંથી નીકળી ગયેલ ન હોવાથી પરતત્વમાં તે ધ્યાનરૂપે પ્રવૃત્ત કહી શકાય છે. યોગનિરોધ નામનો યોગ બધા યોગોમાં ચઢિયાતો છે. માટે તે સર્વોત્તમ કહેવાય છે. તેની પૂર્વે રહેનાર અનાલંબન યોગ છે. તે કારણે તે અનાલંબન યોગ છે - આવું પૂર્વે વિદ્વાનોએ જણાવેલ છે. શંકા :- જ્યાં સુધી અપર તવનું દર્શન ન થાય ત્યાં સુધી અપર તત્વને જોવાની ઈચ્છા પાગ અનાલંબન યોગ થવાની આપત્તિ આવશે. અને જે અપર તત્વને જોયેલું માનો તો ધ્યાન બની નહિ શકે. [મતલબ એ છે કે પરતત્ત્વદર્શનના ઉદ્દેશથી પ્રવૃત્ત થયેલ યાન જ્યાં સુધી પરતત્ત્વદર્શન થયું નથી ત્યાં સુધી પરતત્વમાં પ્રતિષ્ઠિત ન હોવાથી તેને અનાલંબન ધ્યાન યોગ કહો છો અને તેનું દર્શન થાય પછી તે ધ્યાનસ્વરૂપ ન બનવાથી તમે તેને અનાલબં ધ્યાન નથી કહેતા. આવું કહો તો પહેલાં चिहद्वयमध्यगतः पाठः मुद्रितप्रती सम्पादकप्रमादात् लुप्तः । Jain Education Intemational Page #152 -------------------------------------------------------------------------- ________________ 888 निश्चय-व्यवहाराभ्यां ध्यानविचारः 08 सामान्यतो दृष्टेऽपि विशेषदर्शनाय ध्याजोपपत्तेः परम्परयाऽऽलम्बनवत्त्वेन च सालम्बजत्वव्यपदेशात्परतत्त्वे तु केनाऽपि द्वारेण दर्शजाभावादनालम्बनत्वोपपत्तेः ॥१५/9|| 'किं पुनरनालम्बजाद्भवति ?' इत्याह -> 'द्रागि'त्यादि। द्रागस्मात्तद्दर्शनमिषुपातज्ञातमात्रतो ज्ञेयम् । एतच्च केवलं तज्ज्ञानं यत्तत्परं ज्योतिः ॥१५/१०॥ द्राक् : शीधं अस्मात् = अनलालम्बजयोगात् तद्दर्शनं = परतत्त्वदर्शनं इषुपातस्य = बाणपतजस्य ज्ञातं = उदाहरणं तन्मात्रतो शेयम् । एतच्च परतत्वदर्शनं केवलं = सम्पूर्ण तत् = प्रसिद्धं ज्ञानं यत् = केवलज्ञानं परं = कल्याणकन्दली द्यालम्बनद्वारा सामान्यतो दृष्टेऽपि = साक्षात्कृतेऽपि विशेषदर्शनाय = तत्तत्पर्यायविशेषाणां संवेदनाय ध्यानोपपत्तेः ‘ध्ये चिन्तायां' इति धात्वर्धाऽबाधात् । सामान्यतो दृष्टत्वेनाऽऽलम्बनत्वं विशेषदर्शनायाऽनवरतमनोव्यापारेण च ध्यानत्वमुपपद्येते इति भावः । यदि च ध्येयं जिनेन्द्ररूपं साक्षात् दृश्येत तदा तद्ध्यानानुपपत्तिः स्यात् । न चैवमत्रास्ति । न चैवं सालम्बनत्वमपि कथं स्यादिति वाच्यम्, परम्परया = ध्येयोपस्थापकप्रतिमादिविषयकत्वसम्बन्धेन दर्शनस्य आलम्बनवत्त्वेन = प्रतिमादिविशिष्टत्वेन च = हि सालम्बनत्वव्यपदेशात् । न चैवं परतत्त्वेऽपि सालम्बनत्वप्रयोगापत्तिरिति शङ्कनीयम्, यतः परतत्त्वे तु केनाऽपि प्रतिमादिना द्वारेण दर्शनाभावात् सालम्बनत्वानापत्तेः अनालम्बनत्वोपपत्तेः च । न हि प्रतिमादिद्वारा समवसरणस्थाष्टप्रातिहार्यादिसमन्वितमर्हद्रूपमपरतत्त्वाभिधानमिव परतत्त्वं मानससाक्षात्कारगोचरीभवति, अतीन्द्रियत्वात् । एतेन तीर्थकृत इव सिद्धस्याऽपि प्रतिमायां स्थापनाभ्युपगमात् प्रतिमाद्वारा तीर्थकृत इव सिद्धस्याऽपि उपस्थितत्वसम्भवात् परतत्त्वेऽपि सालम्बनत्वापत्तिरिति निरस्तम्, सांव्यवहारिकप्रत्यक्षत्वेनाभिमते मानस-चाक्षुषादौ प्रतिमादिद्वारेणाऽपि स्पष्टतया अतीन्द्रियतत्त्वस्फुरणानुपपत्तेः । परोक्षतया तद्भानन्त्वभिमतमपि न सालम्बनत्वाऽऽपादकम् । अन्यैरपि परतत्त्वस्य लौकिकप्रत्यक्षागोचरताङ्गीक्रियते । तदुक्तं तैत्तिरीयोपनिषदि -> यतो वाचो निवर्तन्तेऽप्राप्य मनसा सह - [२/४] इति । यत्तु बृहदारण्यकोपनिषदि -> मनसैवाऽनुदृष्टव्यम् -- [४/४/१९] इत्युक्तं तत्र मनःपदमात्मपरमवगन्तव्यम्, देहेन्द्रियादीनामेवैवकारेण व्यवच्छेदात् । एतेन -> पिण्डस्थं च पदस्थं च रूपस्थं रूपवर्जितम् । चतुर्धा ध्येयमाम्नातं ध्यानस्याऽऽलम्बनं बुधैः ।।[७/८] - इति योगशास्त्रवचनमपि व्याख्यातम्, रूपवर्जिते परतत्त्वे ध्यातेऽपि चाक्षुषाद्यगोचरत्वेन परमार्थतोऽनालम्बनत्वादेव तद्ध्यानस्य । एतेन -> ध्येयं पदस्थ-पिण्डस्थ-रूपस्थाऽरूपभेदतः । ध्यानस्यालम्बनं प्राश्चतुर्विधमुदाहृतम् ।। - [१५/३०] इति श्रावकाचारे अमितगतिवचनमपि व्याख्यातम्, अतीन्द्रियस्य परोक्षतयाऽऽलम्बनत्वेऽपि तत्त्वतोऽनालम्बनतैव । न हि कपर्दिकामात्रेण धनवानिति प्रयुज्यते । इदमपि परतत्त्वध्यानं व्यवहारतो ज्ञेयम् । निश्चयतस्तु स्वात्मानमेव विशुद्धं ध्यायतः परतत्त्वध्यानं स्यात् । तदुक्तं गुणस्थानकक्रमारोहे श्रीरत्नशेखरसूरिभिः -> आत्मानमात्मनाऽऽत्मैव, ध्याता ध्यायति तत्त्वतः । उपचारस्तदन्यो हि व्यवहारनयाश्रितः ॥११०|| - इति भावनीयमेतत्तत्त्वम् ॥१५/१।। ___मूलग्रन्थे दण्डान्वयस्त्वेवम् -> अस्मात् द्राक् तद्दर्शनं इषुपातज्ञातमात्रतो ज्ञेयम् । एतच्च केवलं तत् ज्ञानं यत् परं ज्योतिः ॥१५/१०।। इयं कारिका योगविंशिका-प्रतिमाशतकवृत्त्यादी [यो.१९ प्र.श.गा.९९] समुद्भता । અપરતત્ત્વદર્શનના ઉદ્દેશથી પ્રવર્તેલું સ્થાન પામે અપરતત્ત્વનું દર્શન નથી થયું ત્યાં સુધી અપરતમાં પ્રતિષ્ઠિત થયેલ નથી. તો પછી તેને તમે અનાલંબન ધ્યાનયોગ કેમ નથી કહેતાં ? અને જે કહો કે અપરતત્વનું દર્શન થઈ ગયું છે તો પછી ધ્યાન કરવા જેવું કશું નહિ રહે. તર્ક તો બન્ને પક્ષે સમાન જ છે.] સમાઘાન :- આ દલીલ બરાબર નથી. આનું કારણ એ છે કે અપર તત્ત્વનું પ્રતિમા વગેરે આલંબન દ્વારા સામાન્યરૂપે દર્શન થવા છતાં પણ વિશેષરૂપે દર્શન કરવા માટે ધ્યાનની પ્રવૃત્તિ યોગ્ય = જરૂરી છે. પ્રતિમામાં અપરતન્ય જિનેન્દ્રદેહની આકૃતિરૂપે સમાનતા હોવાથી પ્રતિમા દ્વારા પરંપરાએ અપર તત્ત્વનું આલંબન રહેલું છે. તેથી એ ધ્યાન સાલંબન છે. જ્યારે નિરાલંબન ધ્યાનયોગ તો અરૂપી પરતત્ત્વદર્શનની આકાંક્ષાથી પ્રવૃત્ત થયેલ છે અને અરૂપી જ્ઞાનમય શુદ્ધ સિદ્ધ પરમાત્માસ્વરૂપ પરતત્વની કોઈ પણ સમાનતા રૂપી એવી પ્રતિમામાં ન હોવાથી એ ધ્યાનમાં સાક્ષાત તો શું પરંપરાએ પણ પરતત્ત્વ દષ્ટ બનતું नथी. माटेने निराजन यानयोग जनी ७. [५५/-] અનાલંબનયોગથી શું થાય છે ? આ જિજ્ઞાસાને સંતોષવા ગ્રંથકારશ્રી કહે છે કે – ગાગાર્ચ :- અનાલંબન યોગથી તરત પરતત્વનો સાક્ષાત્કાર થાય છે. બાણપતનના ઉદાહરણથી જ આ જાણવું. આ પરતવદર્શન એ તે કેવલજ્ઞાન છે કે જે પ્રકુટજ્યોતિ સ્વરૂપ છે. [૧૫/૧૦]. १. मुद्रितप्रती ह.प्रती न 'दृष्टोऽपि इत्यशुद्धः पाठो वर्तते । Jain Education Intemational Page #153 -------------------------------------------------------------------------- ________________ ३४८ पञ्चदशं षोडशकम् * इषुपातदृष्टान्तयोजना * = प्रकृष्टं ज्योतिः प्रकाशरूपम् । इषुपातोदाहरणचैतद् यथा केनचिद् धनुधरण लक्ष्याऽऽभिमुख्येन तदऽविसंवादितया च बाणो व्यापारितो यावत्तस्य बाणस्य न विमोचनं तावत्तत्प्रगुणतामात्रेण तदऽविसंवादित्वेन च समोऽनालम्बजयोगः । यदा तु तस्य बाणस्य मोचनलक्ष्याऽविसंवादिपतनमात्रादेव 'स तदा लक्ष्यवेध एवं यदाऽनालम्बनध्यानमोचनं ध्यानान्तरिकाख्यं तदैव परतत्त्ववेधकल्पः केवलप्रकाश इति ॥१५/१०|| कीदृशं पुलस्तत्केवलज्ञानम् ?' इत्याह -> 'आत्मस्थमित्यादि । आत्मस्थं त्रैलोक्यप्रकाशकं निष्क्रियं परानन्दम् । तीतादिपरिच्छेदकमलं ध्रुवं चेति समयज्ञाः ॥१५/११॥ आत्मस्थं = जीवस्थं सत् त्रैलोक्यस्य त्रिलोकीव्यवस्थितस्य ज्ञेयस्य प्रकाशकं निष्क्रियं = गमनादिक्रियारहितं - कल्याणकन्दली ज्योतिः = प्रकाशरूपमिति । यथोक्तं नादबिन्दूपनिषदि -> ततः परमयं शुद्धं व्यापकं निर्मलं शिवम् । सदोदितं परं ब्रह्म ज्योतिषामुदयो यतः ॥१७।। अतीन्द्रियं गुणातीतं मनो लीनं यदा भवेत् । अनुपमं शिवं शान्तं योगयुक्तं सदा भजेत् ।।१८।। - इति । इषुपातदृष्टान्त-दार्टान्तिकयोरेवमुपमाऽवगन्तव्या, धनुर्धरः = क्षपकः, धनुर्दण्डः = क्षपकश्रेणिः, लक्ष्य = परतत्त्वं, बाणः = अनालम्बनयोगः, शरमोचनं = ध्यानान्तरिका, लक्ष्यवेधः = परतत्त्वप्रकाशः केवलप्रकाश इति ।। तथाहि क्षपकेण धनुर्धरण क्षपकश्रेण्याख्यधनुर्दण्डे लक्ष्यपरतत्त्वाभिमुखं तद्वेधाविसंवादितया व्यापारितो यो बाणः तत्स्थानीयोऽनालम्बनयोगः । यावत्तस्य न मोचनं तावदनालम्बनयोगव्यापारः, यदा तु ध्यानाऽन्तरिकाख्यं तन्मोचनं तदाऽविसंवादितत्पतनमात्रादेव लक्ष्यवेध इतीषुपातकल्पः सालम्बनः केवलप्रकाश एव भवति न त्वनालम्बनयोगव्यापारः, फलस्य सिद्धत्वादिति निर्गलितार्थो व्यक्तो योगविंशिकावृत्ती [पृ.१८] । योगदृष्टिसमुच्चये तु [३४] अविसंवादितया अवञ्चकत्रयमिषुलक्ष्यक्रियोपममिति वर्णितम् । चित्तैकाग्यपरतयेषुकारदृष्टान्तो भागवते -> तदैवमात्मन्यवरुद्धचित्तो न वेद किश्चिद्वहिरन्तरं वा । यथेषुकारो नृपतिं व्रजन्तमिषौ गतात्मा न ददर्श पार्श्वे ॥ भाग.११/९/१३] - इत्येवं वर्णितः । मुण्डकोपनिषदि तु -> प्रणवो धनुःशरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते । अप्रमत्तेन वेद्धव्यं शरबत्तन्मयो भवेत् ।। - [२/२/४] इत्थमिषुकारोदाहरणमुपवर्णितम् । दृष्टपरतत्त्व एव परैः निष्पन्नसमाधिपदेनोच्यते, यथोक्तं विष्णुपुराणे -> विनिष्पन्नसमाधिस्तु मुक्तिं तत्रैव जन्मनि । प्राप्नोति योगी योगाग्निदग्धकर्मचयोऽचिरात् ॥ - [६/७/३५] इति ।।१५/१०॥ ___ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> आत्मस्थं, त्रैलोक्यप्रकाशकं, निष्क्रियं, परानन्दं, तीतादिपरिच्छेदकं, अलं ध्रुवं चेति समयज्ञाः ॥१५/११॥ आत्मस्थं, आत्मधर्मत्वात् । यो हि यस्य धर्मः स तत्रैव वर्तते यथा घटीयरूपं घट एव । गमनादिक्रियारहितम् । ટીકાર્ચ :- આ અનાલંબન યોગથી ઝડપથી પરતત્ત્વનો સાક્ષાત્કાર થાય છે. બાણપતનના ઉદાહરણથી જ આ જાણવા જેવું છે. આ પરતqસાક્ષાત્કાર એ સંપૂર્ણ એવું પ્રસિદ્ધ જ્ઞાન = કેવલજ્ઞાન છે કે જે પ્રકૃટ જ્યોતિ છે - પ્રકાશસ્વરૂપ છે. બાણપતનનું દૃષ્ટાંત આ મુજબ છે. જેમ કોઈક ધનુર્ધર લક્ષ્યને અભિમુખરૂપે અને લક્ષ્યથી અવિસંવાદી હોવાના રૂપે બાણને ચઢાવે અને જ્યાં સુધી બાણને ન છોડે ત્યાં સુધી લક્ષ્યને અભિમુખ-લક્ષ્યને અનુકૂળ હોવા માત્રથી અને લક્ષ્યને અવિસંવાદી હોવાથી તેના જેવો અનાલંબન યોગ છે. મતલબ કે અચૂકવેધી ધનુર્ધર લક્ષ્ય તરફ બાણ તાકે અને જ્યાં સુધી બાણ છોડ્યું નથી ત્યાં સુધી અચૂક કાર્યકારી તૈયારી હોય છે. એના સમાન અનાલંબન યોગ છે. જ્યારે તે બાણને છોડે કે તરત જ લક્ષ્યને અવિસંવાદી રીતે પડવા માત્રથી લક્ષ્યનો વેધ થાય એની જેમ જ્યારે અનાલંબન ધ્યાનયોગને છોડે પૂિર્ણ કરે કે તરત જ ધ્યાનાંતરિકામાં પરતત્ત્વવેધતુલ્ય કેવલજ્ઞાનનો પ્રકાશ થાય છે. [૧૫/૧૦] તે કેવળજ્ઞાન કેવું હોય ? એ જિજ્ઞાસાને સંતોષવા ગ્રંથકારશ્રી જણાવે છે કે – BE કૈવલજ્ઞાનની છ વિશેષતા જાણીએ RE गाथार्थ :- Bान मात्मामा २२ छ, 'त्रास बोनो ५१ २ छ, 'यालित छ, "५२मानहायी छ, "मतीत વગેરે પદાર્થોનો નિશ્ચય કરાવે છે. તે સમર્થ અને શાશ્વત છે - એવું આગમવેત્તાઓ કહે છે. [૧૫/૧૧]. ટીકાર્ચ :- કેવળજ્ઞાન આત્મામાં રહે છે. ત્રણ લોકમાં રહેલ સર્વ પદાર્થોનો પ્રકાશ કરે છે. ગમન-આગમન વગેરે ક્રિયાઓથી २खित छ. ४ मानहाय छ अथवा तमा ४ आनंद २७यो ७. 'परानन्यं' या मीले मणे छे. तेनो मर्थ छ १. मुद्रितप्रतौ -> 'सुतरां' <- इत्यशुद्धः पाठः । २. मुद्रितप्रती 'ध्यानान्तरिकायां' इति पाठः । Jain Education Intemational Page #154 -------------------------------------------------------------------------- ________________ ॐ ज्ञानस्य ज्ञेयदेशाऽगमनसमर्थनम् सिद्धदर्शनस्य सर्ववस्तुज्ञानव्याप्यत्वम् ३४९ पर आनन्दोऽस्मात् अस्मिन् वेति परानन्दम् । 'परानन्द्यमिति पाठान्तरम्, तत्र परैः = उत्कृष्टैः आनन्द्यं = प्रार्थनीयं इत्यर्थः । अतीतार्थे तीतशब्दः सिद्धिविनिश्चयादिग्रन्थेषु दृश्यते । ततः तीतादीनां = अतीत वर्तमानाऽजागतकालत्रयवर्त्तिपदार्थानां परिच्छेदकं = यथावज्ज्ञातृस्वभावं अलं = समर्थ धुवं शाश्वतं चेति समयज्ञाः = आगमज्ञा अभिदधति ॥१७ /११ || एवं केवलज्ञानस्वरूपमभिधाय तत्र परतत्त्वयोजनामाह एतदित्यादि । एतद्योगफलं तत्पराऽपरं दृश्यते परमनेन । तत्तत्त्वं यद् दृष्ट्वा निवर्तते दर्शनाकाङ्क्षा ॥ १५/१२ ॥ = तत् एतत् प्रस्तुतं केवलज्ञानं परापरं योगफलं परयोगस्याऽपरयोगस्य च फलभूतं नान्यस्वतन्त्र - | व्यापारभूतम् । अनेन - केवलज्ञानेन तत् परं तत्त्वं परमात्मस्वरूपं दृश्यते । 'तत् किं ?' यद् दृष्ट्वा 'दर्शनाकाङ्क्षा = दर्शनेच्छा निवर्तते सिद्धस्वरूपदर्शने सर्वस्य वस्तुजो दृष्टत्वात् ॥ १५/१२ ॥ कल्याणकन्दली + -> | केवलस्य ज्ञेयदेशगमने आत्मनो निःस्वभावता स्यात्, तत्स्वरूपत्वादात्मनः केवलस्य चात्मधर्मत्वं न स्यात् आत्मविरहेऽपि भावादिति अष्टकवृत्तिकारः । तदुक्तं अष्टकप्रकरणे मूलकारैः आत्मस्थमात्मधर्मत्वात् संवित्त्या चैवमिष्यते । गमनादेरयोगेन नान्यथा तत्त्वमस्य तु ॥ - [३०/५] इति । धर्मसङ्ग्रहण्यादौ अपि -> केई केवलनाणं गंतूणमलोगमवगच्छती तन्नो । जम्हा ण एत्थ कस्सर दिवं अद्दव्वगुणगमणं || ३८२ || दव्वगमणंपि जुज्जइ न कहंचिवि तत्थ धम्मविरहाओ । तम्हा आतत्थं चिय सव्वं परिछिंदइ तयं पि || ३८३|| - इत्युक्तम् । वस्तुतस्तु गुणत्वादेव तस्य निष्क्रियत्वं सिध्यति । शाश्वतं द्रव्यार्थतया, केवलज्ञानत्वेन ध्वंसाप्रतियोगीत्यर्थः । अप्रतिहतमित्यपि दृष्टव्यम् । तदुक्तं प्रशमरतौ -> शाश्वतमनन्तमनतिशयमनुपममनुत्तरं निरवशेषम् । सम्पूर्णमप्रतिहतं सम्प्राप्तः केवलं ज्ञानम् || २६८ ॥ - इति । केवलज्ञानमेव परैः असम्प्रज्ञातसमाधिप्रभृतिशब्दैः गीयते, तदुक्तं योगविन्दौ असम्प्रज्ञात एषोऽपि समाधिर्गीयते | परैः । निरुद्धाशेषवृत्त्यादि तत्स्वरूपानुवेधतः || ४२१|| धर्ममेघोऽमृतात्मा च भवशत्रुः शिवोदयः । सत्त्वानन्दः परश्चेति योज्योऽत्रैवार्धयोगतः || ४२२|| - इति ध्येयम् ॥१५/११ || मूलग्रन्थे दण्डान्वयस्त्वेवम् -> तत् एतत् परापरं योगफलम् । अनेन तत् परं तत्त्वं दृश्यते यद् दृष्ट्वा दर्शनाकाङ्क्षा निवर्तते || १५ / १२ || यद् = परतत्त्वं दृष्ट्वा दर्शनेच्छा परतत्त्वप्रत्यक्षाभिलाषो निवर्तते । न हि सिद्धे इच्छा सम्भवति । | एतावता केवलिनि अनालम्बनयोगाभावः प्रदर्शितः पूर्ववद् भावनीयः । एवमेव ज्ञेयमात्रदर्शनाकाङ्क्षाऽपि तस्य तत्त्वतो निवर्तते एव, सिद्धस्वरूपदर्शने सर्वस्य वस्तुनो दृष्टत्वात् सिद्धत्वावच्छिन्नप्रकारतानिरूपितपारमार्थिकसाक्षात्कारीयप्रकारितायाः | सकलज्ञेयनिरूपित पारमार्थिकप्रत्यक्षविषयताकत्वव्याप्यत्वात् । मतिज्ञानादिव्यवच्छेदार्थं पारमार्थिकेति । अनुमानादिव्यवच्छेदार्थं | साक्षात्कारेति विभावनीयम् ।।१५ / १२॥ = = = ઉત્કૃષ્ટ ચીજો વડે તે કેવળજ્ઞાનની પ્રાર્થના કરવા જેવી છે. મૂળ ગાથામાં તીત પદ છે તે અતીત ભૂતકાળના અર્થમાં સિદ્ધિવિનિશ્ચય વગેરે ગ્રંથોમાં દેખાય છે. આદિ શબ્દથી બાકીના બે કાળ લેવા. તેથી ભૂતકાળ, વર્તમાન અને અનાગત એમ ત્રણ કાલમાં રહેનારા પદાર્થો. તેઓનો નિશ્ચય કરાવનાર કેવલજ્ઞાન યથાર્થ જાણવાના સ્વભાવવાળું છે. તે સમર્થ છે. તથા શાશ્વત છે - એમ आगमवेत्ताओ उसे छे. [१५ / ११ ] આ રીતે કેવલજ્ઞાનના સ્વરૂપને જણાવીને તેને વિશે પરતત્ત્વનો સંબંધ ગ્રંથકારશ્રી જણાવે છે. માથાર્થ :- તે આ કેવલજ્ઞાન પરયોગનું અને અપરયોગનું ફળ છે. આનાથી તે પરતત્ત્વ દેખાય છે, જેને જોઈને દર્શનની आांक्षा नीडणी अय छे. [१५ / १२] = ટીડાર્થ :- આ પ્રસ્તુત કેવળજ્ઞાન પરયોગ અને અપરયોગના ફળ સ્વરૂપ છે, નહિ કે અન્યના સ્વતંત્ર વ્યાપારસ્વરૂપ. આ કેવળજ્ઞાનથી તે પરમાત્માસ્વરૂપ પરતત્ત્વ દેખાય છે કે જેને જોઈને દર્શનની આકાંક્ષા ઈચ્છા નિવૃત્ત થાય છે; કારણ કે સિદ્ધ પરમાત્માનું સ્વરૂપ દેખાય એટલે સર્વ વસ્તુ જોવાઈ જ જાય છે. [૧૫ ૧૨] = પરતત્ત્વનું સ્વરૂપ ચાર ગાથા દ્વારા મૂલકારથી જણાવે છે. १. मुद्रितप्रती --> 'परापरयोगफलं' इति पाठ: मूलग्रन्धेन सह न सङ्गच्छते । २ मुद्रितप्रती 'परमात्मरूपं ' इति पाठ: । ३. मुद्रितप्रतौ इदं पदं नास्ति । Page #155 -------------------------------------------------------------------------- ________________ ३५० पञ्चदशं षोडशकम् द्रव्य-भावज्योतिर्निरूपणम् ॐ परतत्त्वस्वरूपमेव कारिकाचतुष्टयेजाह -> 'तनुकरणे'त्यादि । तनुकरणादिविरहितं तच्चाऽचिन्त्यगुणसमुदयं सूक्ष्मम् । त्रैलोक्यमस्तकस्थं निवृत्तजन्मादिसङ्क्लेशम् ॥१५/१३॥ तनुः = शरीरं, करणं अन्तर्बहिर्भेदात् द्विधा तत्रान्तःकरणं मनो बहिष्करणच पञ्चेन्द्रियाणि, आदिशब्दात् योगाध्यवसायस्थानपरिग्रहः, तैः विरहितं = वियुक्तं, तच्च परतत्त्वं अचिन्त्यगुणानां ज्ञानादीनां समुदयो यस्य तत्तथा, सूक्ष्म = केवलविरहेणाऽदृश्यत्वात् सूक्ष्मस्वभावं, त्रैलोक्यमस्तकं = सर्वोपरिवर्ती 'सिद्धिक्षेत्रविभागः तस्मिंस्तिष्ठति यत्तत्तथा, जिवृत्ता जन्मादयः सङ्क्लेशा यस्मात्तत्तथा ॥१५/१३|| 'ज्योतिरित्यादि। ज्योतिः परं परस्तात्तमसो यद्गीयते महामुनिभिः । आदित्यवर्णममलं ब्रह्माद्यैरक्षरं ब्रह्म ॥१५/१४॥ परं = प्रकृष्टं ज्योतिः, तमसः - भावद्रव्यरूपात् अन्धकारात् परस्तात् = परभागवति । अत एव आदित्य कल्याणकन्दली मूलग्रन्थे दण्डान्वयस्त्वेवम् -> तच्च तनुकरणादिविरहितं, अचिन्त्यगुणसमुदयं, सूक्ष्म, त्रैलोक्यमस्तकस्थं निवृत्तजन्मादिसङ्क्लेशम् ।।१५/१३॥ तनुकरणादिविरहितमिति । तदुक्तं अन्यैरपि -> परं ब्रह्म सर्वदेहविवर्जितम् - [ ] इति । त्रैलोक्यमस्तकस्थमिति, यथोक्तं शक्रस्तवे- 'चतुर्दशरज्ज्वात्मकजीवलोकचूडामणये' [७] इति । -> णट्ठट्टकम्मबंधा अट्ठमहागुणसमण्णिया परमा । लोयग्गठिदा णिच्चा सिद्धा जे एरिसा होति ।। - [७२] इति नियमसारवचनमप्यत्रानुसन्धेयम् । स्पष्टमेवावशिष्टम् ॥१५/१३॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> परं ज्योतिः, तमसः परस्तात्, आदित्यवर्णं, अमलं, अक्षरं, यद् ब्रह्माद्यैः महामुनिभिः ब्रह्म गीयते ॥१५/१४|| परं ज्योतिः इति । यत्तु -> नास्ति सूर्यसमं ज्योतिः <- [५/२२] इति वाल्मीकीरामायणे प्रोक्तं तत् द्रव्यज्योतिरपेक्षया विज्ञेयं प्रकृते च सकलद्रव्यगुणादिप्रकाशकभावज्योतिरपेक्षयाऽवगन्तव्यमिति न क्षतिः । एतेन -> स्वयंज्योतिरजोडजन्मा परं तेजः परं महः । परमात्मा शमी शान्तः परंज्योतिस्तमोऽपहः ॥ - [२/४] इति अर्हनामसहस्रसमुच्चयवचनमपि | व्याख्यातम्, यथोक्तं भगवद्गीतायां -> ज्योतिषामपि तज्ज्योतिः -- [१३/१८] इति । तदुक्तं योगदृष्टिसमुच्चये -> | अबाह्यं केवलं ज्योतिर्निराबाधमनामयम् । यदत्र तत् परं तत्त्वं शेषः पुनरुपप्लवः ।।१५७|| - इति । प्रेमगीतायां च बुद्धिसागरसूरिभिः -> शुद्धप्रेम महाज्योतिः परब्रह्मैव केवलम् । तेजस्सु तन्महातेज एक विश्वस्य शासकम् ।। - [१४२] इत्येवमुक्तमत्रानुसन्धेयम् । परैः ब्रह्मजन्यज्योतिः कक्षीक्रियते । तदुक्तं योगचूडामण्युपनिषदि -> ॐ नित्यं शुद्धं बुद्धं निर्विकल्पं निरञ्जनं निराख्यातं अनादिनिधनं एकं तुरीयं यद्भुतं भवद्भविष्यत् परिवर्तमानं सर्वदाऽनवच्छिन्नं परं ब्रह्म । तस्माज्जाता पर शक्तिः स्वयं ज्योतिरात्मिका -७२ | भावद्रव्यरूपात अन्धकारादिति । यथा च तमसो भावद्रव्यात्मक मस्माभिः जयलतायाम् [म.स्या.रह.द्वि.खंड.पृ.३०१-४०८] । आदित्यवर्णमिति । तदुक्तं श्रीसिद्धसेनदिवाकरसूरिभिः शक्रस्तवे -> ॐ नमोऽर्हते परमात्मने परमज्योतिषे परमपरमेष्ठिने परमवेधसे परमयोगिने परमेश्वराय तमसः परस्तात्, सदोदितादित्यवर्णाय - इत्यादि । यदुक्तं महादेवस्तोत्रे श्रीहेमचन्द्रसूरिभिः -> ज्ञानप्रकाशकत्वेनाऽऽदित्यः सोऽभिधीयते ગાથાર્થ :- પરતત્વ શરીર-ઈન્દ્રિય વગેરેથી રહિત, અચિંત્ય ગુણોના સમુદાયવાળું, સૂક્ષ્મ, 'ત્રિલોકના મસ્તકસ્થાનમાં २७व, ori मेरे संशयी २डित छ. [१५/13] છે પરંતત્વના 23 વિશેષણોનો પરિચય છે ટીદાર્થ :- પરતત્વ તનુકરાગાદિરહિત છે. તનુ = શરીર કરાણ બે પ્રકારના છે. અંતઃકરણ = મન અને બહિ:કરણ = પાંચ ઇંદ્રિય, આદિશબ્દથી યોગસ્થાન અને અધ્યવસાયસ્થાન લેવા. મતલબ કે શરીર, મન, ઇંદ્રિયો, યોગસ્થાન અને અધ્યવસાયસ્થાનથી રહિત એવું પરતત્વ હોય છે. જ્ઞાન વગેરે અચિંત્ય ગુણોના સમુદાયવાળું છે. કેવલજ્ઞાનરહિત છદ્મસ્થ જીવ વડે અદશ્ય હોવાથી તે સૂકમસ્વરૂપ છે. ત્રણ લોકના મસ્તક સમાન સર્વથી ઉપર રહેલ સિદ્ધક્ષેત્ર વિભાગમાં તે રહે છે. જન્મ વગેરે सेशो तेमना निवृत्त येता छ. [१५/13] गाथार्थ :- ५२तत्व प्रधान न्योति५२५ छे. घारथी ५२ = २डित छे. “सूर्यन वर्गले नि छ. " २ छे. | બ્રહ્મા વગેરે મહામુનિઓ દ્વારા જે બ્રહ્મ કહેવાય છે. [૧૫/૧૪] ટીકાર્ચ :- પરતત્વ પ્રકૃઝ જ્યોતિ સ્વરૂપ છે. દ્રવ્ય અંધકાર અને ભાવ અંધકાર વિનાનું છે. માટે સૂર્યના તેજસ્વી વર્ગ જેવું નિર્મળ = રાગાદિમલશૂન્ય છે. સૂર્ય જેવું ભાસ્વર રૂપ તો દાંત માત્રથી લેવું, કારણ કે તે અરૂપી છે. પોતાના સ્વભાવથી ક્યારેય ત ન થનાર એવું અક્ષર છે. બૃહત્ = મોટું અને બૃહક ગિગોનું પોષક] હોવાથી જે બ્રહ્મા વગેરે મહામુનિઓ દ્વાર १. 'सिद्भक्षेत्र...' इत्यपि पाठः । Jain Education Intemational Page #156 -------------------------------------------------------------------------- ________________ परतत्त्वस्य ब्रह्मत्वसमर्थनम् ३५१ वर्ण = सूर्यसदृशं अमलं मलरहितं न क्षरति = न प्रच्यवते स्वभावात् कदाचिदिति अक्षरं ब्रह्म बृहत्त्वात् बृंहकत्वाच्च यद् ब्रह्माद्यैः महामुनिभिः गीयते ॥ १५ / १४ || 'नित्यमित्यादि । नित्यं प्रकृतिवियुक्तं लोकालोकावलोकनाभोगम् । स्तिमिततरङ्गोदधिसममवर्णमस्पर्शमगुरुलघु ॥१५ / १५ ॥ नित्यं ध्रुवं, प्रकृतिभिः मूलोत्तरभेदभिन्नकर्मस्वभावरूपाभिः वियुक्तं स्वतन्त्रपरिभाषया परतन्त्रपरिभाषया च सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः तया वियुक्तम् । लोकालोकयोरालोकले आभोगः = विस्तारः अनन्त| कालोपयोगाऽविच्छेदरूपो यस्य तत्तथा । स्तिमिततरङ्गः = निश्चलोर्मिः यः उदधिः तत्समं, अ ( नुद् ) वृत्तिपूर्णकलश = = कल्याणकन्दली -> ← इति । मलरहितं = -> - [३७ उत्तरार्ध] इति । यथोक्तं वीतरागस्तोत्रेऽपि यः परात्मा परं ज्योतिः परमः परमेष्ठिनाम् । आदित्यवर्णं तमसः परस्तादामनन्ति यम् ॥१ / १ || - इति । श्रीरत्नप्रभसूरिभिरपि कुवलयमालायां आदित्यवर्णं तमसः परस्ताद| स्तान्यतेजःप्रचयप्रभावम् । यमेकमाहुः पुरुषं पुराणं परात्मदेवाय नमोऽस्तु तस्मै ॥ ← इत्युक्तम् । भक्तामरस्तोत्रेऽपि -> त्वामामनन्ति मुनयः परमं पुमांसमादित्यवर्णममलं तमसः परस्तात् ←- [२३] इत्येवं श्रीमानतुङ्गसूरिभिरुक्तम् । तत्त्वानुशासनेऽपि तेजसामुत्तमं तेजो ज्योतिषां ज्योतिरुत्तमम् । परमात्मानमर्हन्तं ध्यायेन्निःश्रेयसाप्तये || ← [ ४/ [३९] इत्युक्तम् । शुक्लयजुर्वेदेऽपि वेदाहमेतं पुरुषं महान्तं आदित्यवर्णं तमसः परस्तात् ← [१८] इति प्रोक्तम् । ऋग्वेदेऽपि ॐ नग्नं सुधीरं दिग्वाससं ब्रह्मगर्भं सनातनं उपैमि वीरं पुरुषमर्हन्तमादित्यवर्णं तमसः परस्तात् स्वाहा ← - इत्युक्तम् । महावाक्योपनिषदि अपि ब्रह्मैक्यं तत् आदित्यवर्णः तमसस्तु पारे - [८] इत्युक्तम् । तदुक्तं भगवद्गीतायामपि सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं तमसः परस्तात् [ ८/९ ] शुद्धमिति । तदुक्तं समाधिशतके निर्मलः केवलः शुद्धो विविक्तः प्रभुरव्ययः । परमेष्ठी परात्मेति |परमात्मेश्वरो जिनः || ६ || - इति । बृहत्त्वात् बृंहकत्वाच्चेति । तदुक्तं विष्णुपुराणे बृहत्त्वात् बृंहणत्वाच्च तद् ब्रह्मेत्यभिधीयते - [३/२२] इति । प्रबोधचिन्तामणौ तु -> परमज्ञानयोगाच्च परमब्रह्मनामभाक् – [४६१] इतिश्रीजयशेखरसूरिभिरुक्तम् । इदञ्च 'मनो महान् मतिर्ब्रह्मा पूर्बुद्धिः ख्यातिरीश्वर:' [वा. पु. ४/२५] इति वायुपुराणोक्तं मति - ब्रह्मपदयोः पर्यायत्वमधिकृत्याऽवगन्तव्यमित्याभाति । यद्वा ज्ञानमेव परं ब्रह्म [२ / ३ / ४८ ] इति विष्णुपुराणवचनमवलम्ब्यापि तत् सम्यक् स्यात् परमते । महाभारते विष्णुनामसहस्रे च परमं यो महद्ब्रह्म - [ अनुशासनपर्व - १४९/९- विष्णुसहस्रनाम[९] इत्युक्तम् । प्रेमगीतायां च बुद्धिसागरसूरिभिः -> शुद्धात्मा श्रीमहाब्रह्म < - [ ५३ ] इत्यावेदितम् । रमणगीतायामपि -> तदेकं परमं वस्तु शक्तिमेके प्रचक्षते । स्वरूपं केऽपि विद्वांसो ब्रह्माऽन्ये पुरुषं परे ।। - [ १२ / १८ ] इति प्रोक्तम् । शतपथब्राह्मणे -> सत्यमेव ब्रह्म <- [ २/१/४/१० ] इत्युक्तम् । गोपथब्राह्मणे तु -> मनो वै ब्रह्म <- [२/५/ ४] इत्युक्तम् । शाङ्ख्यायनाऽऽरण्यके तु→ सर्वा वाग् ब्रह्म <- [७/२३] इत्युक्तम् । तैत्तिरीयाssरण्यके तु | अन्नं ब्रह्मेति व्यजानात् <- [९ / २] इत्युक्तम् । तैत्तिरीयोपनिषदि च आनन्दो ब्रह्मेति व्यजानात् <- [३/६] इत्युक्तम् । | माण्डूक्योपनिषदि बृहदारण्यकोपनिषदि च अयमात्मा ब्रह्म - [मा. २ बृ. ४/४/५ ] इत्युक्तम् । द्रव्यार्थिकनयापेक्षयेदमपि सम्यक्, शुद्धात्मद्रव्यार्पणात् । एतेन -> अभयं वै ब्रह्म <- [ ४/४/२५ ] इति बृहदारण्यकोपनिषद्वचनमपि व्याख्यातम्, भयादिदोषापेतस्यैव तस्य शुद्धिसम्भवादिति दिक् ।।१५ / १४॥ < -> मूलग्रन्थे दण्डान्वयस्त्वेवम् नित्यं प्रकृतिवियुक्तं, लोकालोकावलोकनाभोगं, स्तिमिततरङ्गोदधिसमं, अवर्णं, अस्पर्श, अगुरुलघु ।।१५ / १५ ।। परतन्त्रपरिभाषया = साङ्ख्यदर्शनपरिभाषया । तया = प्रकृत्या वियुक्तं शुद्धमित्यर्थः । तदुक्तं योगचूडामण्युपनिषदि -> नित्यं शुद्धं <- [१] इति । अनुद्वृत्तिपूर्णकलशस्वभावत्वात् = निभृतपरिपूर्णकुम्भशीलत्वात् निवृत्तविकल्पोर्मिकम् । वर्णरहितं स्पर्शरहितमिति । उपलक्षणाददीर्घत्वादिकमप्यवगन्तव्यम् । तदुक्तं सिद्धानामेकत्रिंशद्गुणप्रदर्शनावसरे आचाराङ्गसूत्रे से न दीहे, न हस्से, न वट्टे, न तंसे, न चउरंसे, न परिमंडले, न किण्हे, न नीले, न लोहिए, देवाय छे. [१५/१४ ] -> गाथार्थ :- ते "नित्य, अतिरडित, लोडअलोउने भेवाना उपयोगवाणुं, "निस्तरंग समुद्र पुं, "वर्गरहित, "स्पर्शरक्षित अने अगुरुलघु छे. [१५/१५ ] टीडार्थ :- परतत्त्व नित्य = ધ્રુવ છે. પ્રકૃતિથી રહિત છે. જૈન દર્શનની પરિભાષા મુજબ પ્રકૃતિ મૂલ-ઉત્તર ભેદથી વિવિધ પ્રકારના કર્મ સ્વરૂપ છે. પરદર્શન = સાંખ્યદર્શનની પરિભાષા મુજબ પ્રકૃતિ એ સત્ત્વગુણ-રજોગુણ-તમોગુણની સામ્યઅવસ્થા છે. [બન્નેના મત મુજબ પરતત્ત્વ પ્રકૃતિરહિત છે.] લોકાલોકને જોવામાં અનંત કાલ સુધી ઉપયોગમાં વિચ્છેદ ન પડે તેવા વિસ્તારવાળું છે. જેના તરંગો શાંત-નિશ્ચલ છે એવા સમુદ્ર જેવું છે; કેમ કે તે નહિ ઉભરાતા - પૂર્ણ કલશના જેવા સ્વભાવવાળું છે. વર્ણશૂન્ય < -> Page #157 -------------------------------------------------------------------------- ________________ ३५२ पञ्चदशं षोडशकम् 888 परतत्त्वस्याऽरूपित्वेऽप्यादित्यवर्णोपमोपपत्तिः 0 स्वभावत्वात् । अवर्ण - वर्णरहितं, अस्पर्श = स्पर्शरहितं, अगुरुलघु = अमूर्तद्रव्यत्वात् अगुरु-लघुपरिणामोपेतम् ॥१५/१५|| 'सर्वेत्यादि । सर्वाऽऽबाधारहितं परमानन्दसुखसङ्गतमसङ्गम् । निःशेषकलातीतं सदाशिवाऽऽद्यादिपदवाच्यम् ॥१५/१६॥ सर्वाभिः आबाधाभिः = पीडाभी रहितम् । परमानन्दसुखेज मोक्षसुखेज' सर्वसांसारिकसुखातिशायिसुखेनेत्यर्थः, सङ्गतं = युक्तम् । असङ्गं = सगरहितम् । निःशेषा याः कलाः तथाभव्यत्वाऽसिद्धत्वयोगसह कल्याणकन्दली न हालिद्दे, न सुकिल्ले, न सुरभिगंधे, न दुरभिगंधे, न तित्ते, न कडुए, न कसाए, न अंबिले, न महुरे, न कक्खडे, न मउए, न गरुए, न लहए, न सीए, न उण्हे, न निद्धे, न लुक्खे, न काए, न रुहे, न संगे, न इत्थी, न पुरिसे, न अन्नहा <- [१७१/२] इत्युक्तम् । इदमेवाभिप्रेत्य द्वात्रिंशिकाप्रकरणे श्रीसिद्धसेनदिवाकरैः -> न शब्दो न रूपं रसो| नापि गन्धो न वा स्पर्शलेशो न वर्णो न लिङ्गम् । न पूर्वाऽपरत्वं न यस्याऽस्ति संज्ञा स एकः परात्मा गतिमें जिनेन्द्रः ।।। [[२१/१५] - इत्युक्तम् । तदुक्तं पञ्चसूत्रेऽपि -> से न सद्दे, न रूवे, न गंधे, न रसे, न फासे, अरूवी सत्ता <- [५/२] इत्यादि । अध्यात्मगीतायामपि -> नाहं कृशस्तथा स्थूलो नाहं कृष्णो न पीतकः । रक्तो नास्मि तथा श्वेतो नीलो नास्मीति वेम्यहम् ॥४४५|| - इत्युक्तम् । जिनसहस्रनामस्तोत्रे जीवहर्षगणिनाऽपि -> अगन्धो अवर्णो असंस्पर्शनीयः - [८] इत्युक्तम् । पञ्चास्तिकाये नियमसारेऽपि -> अरसमरूवमगंधं - [पं.१२७ नि.४६] इत्याद्युक्तम् । ब्रह्मविद्योपनिषदि अपि -> अशब्दोऽहमरूपोऽहमस्पर्शोऽस्म्यहमद्वयःअरसोऽहमगन्धोऽहमनादिरमृतोऽस्म्यहम् ।।८२।। इत्युक्तम् । योगकुण्डल्युपनिषदि अपि -> अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत् । अनाद्यनन्तं महतः परं ध्रुवं तदेवावशिष्यत्यमलं निरामयम् ।। - [३/३५] इत्युक्तम् । कठोपनिषदि अपि -> अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत् - [१/३/१५] इत्युक्तम् । बृहदारण्यकोपनिषदि अपि -> अस्थूलमनण्वह्रस्वमदीर्घमलोहितम् <-[१/८/८] इत्युक्तम् । न च प्राक् [१५/१४] आदित्यवर्णमित्युक्तं, अधुना त्ववर्णमिति कथं नानयोर्विरोध इति शङ्कनीयम, प्रकाशकत्वसादृश्यात् पूर्वं आदित्यवर्णमित्युपमोक्तिः साम्प्रतन्त्ववर्णमित्यनेन वस्तुस्थित्युक्तिरिति न विरोधः । बालावबोधाय आदित्यवर्णोपमाऽपि देशोपमैव केवलज्ञानस्य लोकालोकप्रकाशकत्वात. तदक्तं आवश्यकनियुक्तौ -> चंदाइच्चगहाणं पहा पयासेइ परिमियं खित्तं । केवलियं पुण नाणं लोयालोयं पयासेइ ॥१११५|| - इति । तदुक्तं मूलकारैरेव अष्टकप्रकरणे -> यच्च चन्द्रप्रभाद्यत्र ज्ञातं तज्ज्ञातमात्रकम् । प्रभा पुद्गलरूपा यत्, तद्धर्मो नोपपद्यते ।। - [३०/६] इति । तदुक्तं केवलज्ञानविंशिकायामपि -> चंदप्पभाइणायं तु णायमित्तं मुणेयध्वं । जम्हा पुग्गलरूवा चंदाईणं पभा ण तद्धम्मो ।। - [१८/१६-२७] इति । यथा चैतत्तत्त्वं तथा विस्तरतो निरूपितमस्माभिः जयलतायाम् [खण्ड-३ स्या.रह.पू. ] । अगुरुलघु । प्रयोगस्त्वेवं परतत्त्वं अगुरुलघुपरिमाणोपेतं, अमूर्तद्रव्यत्वात्, गगनवदिति ॥१५/१५॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> सर्वाबाधारहितं, परमानन्दसुखसङ्गतं, असङ्गं, निःशेषकलातीतं, सदाशिवाद्यादिपदवाच्यम् ॥१५/१६॥ सर्वसांसारिकसुखातिशायिसुखेनेति । तदुक्तं प्रज्ञापनायां -> सुरगणसुहसम्मत्तं सब्बद्धापिंडियं अणंतगुणं । न वि पावइ मुत्तिसुहं णंताहिं वग्गवग्गूहिं ॥ - [प्र.पद-२.स.५४ गा.१६३] इति । समयसारे देवानन्दसूरिभिरपि -> सुरासुरनराणं सञ्चद्धापिंडिआई सोक्खाई जस्साणंतभागे न भवंति - [९] इत्युक्तम् । बौद्धानामपि सम्मतमिदं, तदुक्तं मज्झिमनिकाये -> निव्वाणं परमं सुखं - [२/३/५] । धेरगाथायामपि -> निव्वाणसुखा परं नत्थि - [१६/१/४७८] इत्युक्तम् । मूलकारैः योगबिन्दौ अपि -> एकान्तक्षीणसङ्क्लेशो निष्ठितार्थस्ततश्च सः । निराबाधः सदानन्दो मुक्तावात्माऽवतिष्ठते ॥५०४|| - इत्युक्तम् । अष्टकप्रकरणेऽपि -> अपरायत्तमौत्सुक्यरहितं निष्प्रतिक्रियम् । सुखं स्वाभाविकं तत्र नित्यं भयविवर्जितम् ।। - [३२/७] इत्युक्तम् । सिद्धसुखविंशिकायामपि -> सिद्धस्स सुक्खरासी सब्वद्धापिंडिओ जइ हविज्जा । सोऽणंतवग्गभइओ सव्वागासे ण माइज्जा ।। - [२०/६] इति प्रोक्तम् । છે. સ્પર્શરહિત છે. અમૂર્ત દ્રવ્યસ્વરૂપ હોવાના કારણે અગુરુલઘુપરિણામવાળું છે. [૧૫/૧૫] ગાથાર્થ :- પરતત્ત્વ “સર્વ પીડાઓથી રહિત છે. 'પરમાનંદસુખથી યુકત છે. અસંગ છે. ૨"બધી કલાઓથી રહિત , छ. २२सहाथिर माघ १३ शोथी अमिय छ. [१५/१६] ટીકાર્ય :- પરતત્વ બધી પીડાઓથી રહિત છે. સર્વ સાંસારિક સુખ કરતાં ચઢિયાતા સુખથી યુક્ત છે. તે સંગરહિત છે. તથાભવ્યત્વ, અસિદ્ધત્વ,યોગસહવર્તી ક્ષાયિક ચારિત્ર વગેરે આત્મસ્વભાવસ્વરૂપ અંશાત્મક કલાઓથી રહિત છે; કારણ કે મુક્તિ સમયે તેના જવાની વાત શાસ્ત્રમાં કહેલી છે. તેમાં સદા શિવ = કલ્યાણ હોવાથી તેને સદાશિવ કહેવાય છે. પ્રારંભમાં = १. मुद्रितप्रती इदं पदं नास्ति । २. मुद्रितप्रतौ ‘असङ्ग' पदं नास्ति । ३. मुद्रितप्रती -> तथा भव्यत्वसिद्धत्व... <- इति पाठः । Jain Education Intemational Page #158 -------------------------------------------------------------------------- ________________ 88 स्वाभाविकसुखस्वरूपप्रकाशनम् ॐ वतिक्षायिकचारित्राधात्मस्वभावभूतांशलक्षणाः, ताभ्योऽतीतं; सिद्धिसमये तन्निवृत्त्यभिधानात् । सदा शिवमति सदाशिवं, आदौ भवं = आद्यं, प्रधाजप्रवाहापेक्षयाऽऽदिभावेनाऽवस्थितं वा, एतदादिपदवाच्यम्। आदिना निरअनादिग्रहः, परतत्त्वमिति सर्वत्र सम्बन्धजीयम् ॥१५/१६|| ॥ इति पञ्चदशं ध्येयस्वरूपषोडशकम् ॥ कल्याणकन्दली असङ्गमिति, तदुक्तं शक्रस्तवे -> ॐ नमो भगवते निःसङ्गाय - [६] इति । देवेन्द्रस्तवेऽपि -> अजरा अमरा असंगा य - [३००] इत्युक्तम् । जिनसहस्रनामस्तोत्रेऽपि -> असङ्ग - [७३] इत्युक्तम् । अष्टावक्रगीतायामपि - -> असङ्गो निःस्पृहः शान्तः <- [१/१२] इत्युक्तम् । तदुक्तं बृहदारण्यकोपनिषदि -> असङ्गो ह्ययं पुरुषः - [४/ ३/१६] इति । साङ्ख्यसूत्रेऽपि -> असङ्गोऽयं पुरुषः - [१/१५] इत्युक्तम् । निःशेषकलातीतमिति, तदुक्तं ऋषिमण्डलस्तोत्रे -> सकलं निष्कलं तुष्टं - [१९] इत्यादि । अष्टकप्रकरणे मूलकारैरपि -> यो वीतरागः सर्वज्ञः यः शाश्वतसुखेश्वरः ।। क्लिष्टकर्मकलातीतः सर्वथा निष्कलस्तथा ।। - [१/३] इत्युक्तम् । सिद्धिसमये तन्निवृत्त्यभिधानात् = तथाभव्यत्वादिविच्छेदप्रतिपादनात् । अत एव -> 'सिद्धे नो भव्वे, नो अभञ्चे - [ ] इति आगमोऽपि सङ्गच्छते । तदुक्तं विशेषावश्यकभाष्येऽपि -> तस्सोदइयाईया भावा भब्यत्तं च विणिवत्तए समयं <- [३०८७] । -> "तस्य सिद्धिं गच्छत औदयिकादयो भावा भव्यत्वं च समकं = युगपत् विनिवर्तते । भवा = भाविनी सिद्भिर्यस्यासौ हि भव्य उच्यते । न च सा तस्य भाविनी, साक्षात् सञ्जातत्वात् । ततोऽसौ न भव्य इति भव्यत्वं निवर्तते" - इति तद्वृत्तौ श्रीहेमचन्द्रसूरयः । सदाशिवमिति । तदुक्तं योगदृष्टिसमुच्चये -> सदाशिवः परं ब्रह्म सिद्धात्मा तथतेति च । शब्दैस्तदुच्यतेऽन्वर्थादेकमेवैवमादिभिः ||१३०|| तल्लक्षणाऽविसंवादात् निराबाधमनामयम् । निष्क्रियं च परं तत्त्वं यतो जन्माद्ययोगतः ।१३।। - इति ।। तदक्तं शक्रस्तवेऽपि -> सदाशिवाय -[६] इति । तदक्तं श्रीजयशेखरसरिभिः प्रबोधचिन्तामणी -> सर्वोपप्लवमक्तत्वादेष एव सदाशिवः - [४५९] इति । सिद्धसहस्रनामवर्णनच्छन्दे न्यायविशारदेन योगदीपिकाकृताऽपि -> सदातन सदाशिव सदाशुद्ध स्वामी पुरातनपुरुष पुरुषवर वृषगामी - [२] इत्युक्तम् । आदी भवं = आयं, यथोक्तं महाभारते -> त्वमादिदेवः पुरुषः - [भीष्मपर्व ३५/३८:] इति । प्रधानप्रवाहापेक्षया = ऋत्रुसूत्रादेशेन शुद्धचिद्धाराविवक्षया आदिभावेन = प्राथम्येन अवस्थितं वा इदमेव भगवच्छब्दवाच्यम्, यथोक्तं विष्णुपुराणे -> वाचको भगवच्छब्दस्तस्याऽऽद्यस्याऽक्षयात्मनः ४-६/५/६८] । यद्वा आदिमोक्षपथप्रकाशकत्वेन आद्यम् दश्यतां महादेवस्तोत्रं गा.४०] । निरञ्जनादिग्रह इति । तदुक्तं शक्रस्तवे -> ॐ नमोऽर्हते निरञ्जनाय - [८] इति । आदिना निराकारादिग्रहणमपि बोध्यम् । यदुक्तं ऋषिमण्डलस्तोत्रे -> निरञ्जनं निराकारं निर्लेपं वीतसंशयम् ।।१९।। ईश्वरं ब्रह्म सम्बुद्धं शुद्धं सिद्धं मतं गुरुम् । ज्योतीरूपं महादेवं लोकालोकप्रकाशकम् - ||२०|| योगप्रदीपेऽपि -> ध्येयः परपदारूढः परमात्मा निरञ्जनः - [२२] इत्युक्तम् । अध्यात्मगीतायामपि -> अनन्तज्ञानवान् पूर्णो देवो विभुर्निरञ्जनः - [१३९] इत्युक्तम् । अर्हनामसहस्रसमुच्चये श्रीहेमचन्द्रसूरिभिरपि -> निष्कलङ्को निरञ्जनः & [२/१०] इत्युक्तम् । परमात्मद्वात्रिंशिकायां अमितगतिनाऽपि -> निरञ्जनं नित्यमनन्तमेकं तं देवमाप्तं शरणं प्रपद्ये - [१८] इत्युक्तम् । जिनसहस्रनामस्तव -> शुद्धो निस्तमस्को निरञ्जनः - [१५] इत्युक्तम् । तदुक्तं ज्ञानार्णवेऽपि -> निष्कलः करणातीतो निर्विकल्पो निरञ्जनः । अनन्तवीर्यतापन्नो नित्यानन्दाभिनंदितः ।। - [४२/७३] इति । यथोक्तं श्वेताश्वतरोपनिषदि अपि -> निष्कलं निष्क्रिय शान्तं निरवा निरञ्जनम् - [६/१९] । तदुक्तं योगीन्द्रेणापि परमप्पयासग्रन्थे -> अखउ णिरंजणु सिउ <-[ ] इति । योगचूडामण्यु-पनिषदि अपि -> ॐ नित्यं शुद्धं निर्विकल्पं निरञ्जनं निराख्यातं -[७२] इत्याद्युक्तम् । द्वात्रिंशिकाप्रकरणे श्रीसिद्धसेनदिवाकरैरपि-> व्यक्तं निरञ्जनमसंस्कृतमेकविद्यं विद्यामहेश्वरमयाचितलोकपालम् । ब्रह्माक्षरं परमयोगिनमादिसंख्यं यस्त्वां न वेद न स वीर ! हितानि वेद ।। - [२/१] इत्युक्तम् । योगसारेऽपि -> निष्कलो निर्ममः शान्तः सर्वज्ञः शुभदः प्रभुः । स एव भगवानेको देवो ज्ञेयो निरञ्जनः ।। - [ ] इति प्रोक्तम् । योगसारप्राभृते अमितगतिनाऽपि -> एकान्तक्षीणसङ्क्लेशो निष्ठितार्थो निरञ्जनः । निराबाधः सदानन्दो मुक्ताऽत्माऽवतिष्ठते ।। - [७/२९] इत्युक्तम् ॥१५/१६॥ इति मुनियशोविजयविरचितायां कल्याणकन्दल्यां पञ्चदशषोडशक-योगदीपिकाविवरणम् । આદિમાં ઉત્પન્ન થવાથી તે આદ્ય કહેવાય છે. અથવા પ્રધાન સુખાદિના] પ્રવાહની અપેક્ષાએ આદિભાવરૂપે = પ્રાથમિક ભાવરૂપે રહેલ હોવાથી આદ્ય કહેવાય છે. ગાથામાં રહેલ આદિ શબ્દથી નિરંજન વગેરેનું ગ્રહણ કરવું. અર્થાત નિરંજન વગેરે શબ્દો દ્વારા તે વાચ્ય છે. ઉદ્દેશ્ય [વિશેષ તરીકે પરતત્વનો સર્વત્ર સંબંધ જોડવો. જે અમે છેલ્લી ચારેય ગાથામાં કરેલ છે.[૧૫/૧૬] Jain Education Intemational Page #159 -------------------------------------------------------------------------- ________________ ३५४ पञ्चदशं षोडशकम् B મહાશક્તિનું રસપ્રદ રસાયા છે | ૧૫ માં ષોડશકનો સ્વાધ્યાય (અ) નીચેનામાંથી કોઈ પણ સાત પ્રશ્નના જવાબ વિસ્તારથી લખો. ૧. સમવસરણી જિનના ધ્યાનનું વર્ણન કરો. નિરાલંબન ધ્યાન સમજાવો. પરમાત્મા રોગાદિ કેવી રીતે દૂર કરે ? સામર્થ્ય યોગને સમજાવો. સાલંબન ધ્યાન દ્વારા સાધક કેવો બને ? બાગપાત દષ્ટાંત અને તેની યોજના સમજાવો. પરતવના કોઈ પણ ૧૫ વિશેષણ સમજાવો. ૮. અપરતત્ત્વના ગમે તે ૧૫ વિશેષણ બતાવો. નિરાલંબન યોગ કયાં સુધી હોય ? ૧૦. કેવળજ્ઞાનનું સ્વરૂપ સમજાવો. (બ) યોગ્ય જોડાણ કરશે. (૧) તત્ત્વકાયઅવસ્થા (A) મોક્ષ | (૨) ધર્મકાય અવસ્થા (B) તીર્થંકર (૩) નિત્ય (C) પરતત્ત્વ (૪) નિષ્કલ (D) અપરતત્ત્વ (૫) નિષ્ક્રિય (E) યોગનિરોધ (૬) ત્રિલોકમસ્તક (F) અક્ષર (૭) સર્વોત્તમ (G) ભવ્યત્વાદિશૂન્ય (૮) મોક્ષસાધન (H) સિદ્ધશીલા (૯) નિરંજન (1) કેવલજ્ઞાન (૧૦) સામર્થ્યયોગ (J) યોગદષ્ટિસમુચ્ચય ખાલી જગ્યા યોગ્ય રીતે પૂરો. પ્રશસ્ત સાલંબન ધ્યાનમાં ...... પ્રકારે ભગવાનનું વર્ણન કરેલ છે. (૧૧, ૨૧, ૨૭) પરતત્ત્વનું ....... પ્રકારે ગ્રંથકારશ્રીએ નિરૂપણ કરેલ છે. (૨૧, ૨૨, ૨૩) ૧૫ મા જોડશકમાં પ્રથમ ....... શ્લોકમાં અપર તત્ત્વનું નિરૂપણ છે. (૩, ૪, ૫) ....... તત્ત્વના આલંબનથી ....... તત્ત્વનો અવિર્ભાવ થાય છે. (પર, અપર, ધર્મ, પુણ્ય) કેવલજ્ઞાનની ....... વિશેષતા શ્રીમદ્જીએ બતાવેલ છે. (૬, ૭, ૨૧) ‘આદ્ય' શબ્દની ....... વ્યાખ્યા કરવામાં આવેલ છે. (૨, ૩, ૪) કિલ્બિષનો અર્થ ....... છે. (એક પ્રકારના દેવ, પાપ, ભોગ) એનાલંબન યોગ પરતત્ત્વમાં વસ્તુતઃ ........ છે. (પ્રતિષ્ઠિત, અપ્રતિષ્ઠિત) વરેણ્યશબ્દથી અભિધેય ........ તત્ત્વ છે. (પર, અપર, નવ) જ્ઞાન સ્વરૂપ છે. (મતિ, શ્રુત, વિલક્ષણ) નોંધ : આ પ્રશ્નપત્રમાં કોઈએ પેન-પેન્સીલ વગેરેથી કોઈ પણ નિશાની વગેરે ન કરવા ખ્યાલ રાખવો. Jain Education Intemational Page #160 -------------------------------------------------------------------------- ________________ ૧. ૨. 3. ૪. ૫. ૬. (અ) નીચેના પ્રશ્નોના વિસ્તારથી જવાબ આપો. ૧. પરમાત્માના કોઈ પણ ૨૦ અતિશય બતાવો. પરમાત્માની ધર્મકાય વગેરે ત્રણ અવસ્થા જણાવો. ૨. 3. પ્રભુજીના અતિશયોનું ધ્યાન એ પિંડસ્થ, પદસ્થ કે રૂપસ્થ ? કોના મતાનુસાર ? તે દર્શાવો. ૪. શું ભગવાનનું રૂપ ઉત્કૃષ્ટ હોવું જરૂરી છે ? શાસ્ત્રાધારે સમજાવો. ૫. ૬. ૭. પરતત્ત્વને જોનાર સર્વ વસ્તુ કેવી રીતે જાણે ? ૮. જિનકલ્પી વગેરેને નિરાલંબન ધ્યાન કઈ રીતે સંભવે ? પરતત્ત્વધ્યાન શા માટે નિરાલંબન જ કહેવાય ? (૯. ૧૦. આદિત્યવર્ણની ઉપમા પરતત્ત્વમાં કઈ રીતે સંગત થાય ? (બ) નીચેના પ્રશ્નોના સંક્ષેપમાં જવાબ આપો. ૧. ૨. 3. ૪. ૫. .. વિષ્ણુપુરાણ મુજબ પરમેશ્વરની વ્યાખ્યા શું છે ? ૭. પરમાત્મામાં સર્વવ્યાપીપણું કઈ રીતે માની શકાય ? ‘શુકલજ્ઞાનોપયોગ’પદનો અર્થ બતાવો. ૮. (૯) ૧૦. ૧૧. ૧૨. ૧૩. ૧૪. પ્રતિમા દ્વારા સિદ્ધનું ધ્યાન સાલંબન કહેવાય ? શા માટે ? ધ્યેય તત્ત્વની ચાર દશા જણાવો. ૧૫. ૧૬. મુંડકોપનિષત્માં ઈષકારષ્ટાંત કઈ રીતે જણાવેલ છે ? ૧૩. ભાગવતમાં ઈકાર ઉદાહરણ કેવી રીતે દર્શાવેલ છે ? ૧૮. કેવલજ્ઞાન આત્માની બહાર જાય તો શું થાય ? ૧૯. બ્રહ્મ શબ્દના પાંચ અર્થ જણાવો. ૨૦. પરતત્ત્વ આદ્ય કઈ રીતે ? (ક) ખાલી જગ્યા પૂરો. કોઈ પણ આઠ લબ્ધિ બતાવો. આઠ પ્રાતિહાર્ય જણાવો. કલ્યાણકંદલીની અનુપ્રેક્ષા યોગબિંદુ મુજબ તીર્થંકરપણું કઈ રીતે પ્રાપ્ત થાય ? પ્રાતિભ જ્ઞાન ઓળખાવો. વિહંગાવલોકન અપર તત્ત્વના વિશેષ ૩૫ નામ યાદ કરો. (મૂળ ગ્રંથમાં ન બતાવેલ હોય તેવા) પર તત્ત્વના વિશેષ ૨૫ નામ દર્શાવો. (મૂળ ગ્રંથ ન બતાવેલ હોય તેવા) પરમેશ્વરની વ્યાખ્યા વિશ્વકર્માના અભિપ્રાયથી સમજાવો. રૂપસ્થ ધ્યાનના ચાર પ્રકાર દર્શાવો. ચિત્તના પાંચ પ્રકાર જણાવો. સર્વ ક્રિયાની સફળતા શેમાં રહેલી છે ? બ્રહ્મતત્ત્વમાં રહેલ બૃહત્તમત્વ શું છે ? સંન્યાસના બે પ્રકાર ઓળખાવો. સામર્થ્યયોગ નો વિષય છે. (શાસ્ર, અનુભવ, સમજણ) અપૂર્વકરણ વખતે તાત્ત્વિક ધર્મસંન્યાસ હોય. (પ્રથમ, દ્વિતીય, તૃતીય) ને અન્ય દર્શનકારો અસંપ્રજ્ઞાત સમાધિ કહે છે. (ક્ષપકશ્રેણી, કેવલજ્ઞાન, સમાપત્તિ) દેહાતીત છે. (પરતત્ત્વ, અપરતત્ત્વ, કેવલજ્ઞાન) અંધકાર સ્વરૂપ છે. (ભાવ, અભાવ, અજ્ઞાન) સિદ્ધ પરમાત્મામાં ભવ્યત્વ (હોય, ન હોય, ઉત્કૃષ્ટ હોય) ३५५ Page #161 -------------------------------------------------------------------------- ________________ ३५६ षोडशं षोडशकम् ॐ परमानन्दप्रकाशनम् ॐ षोडशं समरसषोडशकम् एवं परतत्त्वमभिधाय तद्दर्शनानन्तरं यद्धवति तदाऽऽह -> 'एतदित्यादि । एतद्दृष्ट्वा तत्त्वं परममनेनैव समरसापत्तिः । सञ्जायतेऽस्य परमा परमानन्द इति यामाहुः ॥१६/१॥ एतत् = प्रस्तुतं परमं तत्त्वं दृष्ट्वा अनेनैव = परतत्त्वेज समरसापत्तिः = एकता सआयते अस्य = दृष्टुः केवलिनः, परमा : प्रधाना, परमानन्द इति यां = समरसापत्तिं आहुः वेदान्तवादिजः ॥१६/१|| परतत्त्वस्यैव शब्दान्तराभिधेयतामाह -> 'सेत्यादि । सैषाऽविद्यारहितावस्था परमात्मशब्दवाच्येति । एषैव च विज्ञेया रागादिविवर्जिता तथता ॥१६/२॥ अविद्यया = परतन्त्रप्रसिद्धाऽज्ञानरूपया रहिताऽवस्था सा एषा या परतत्त्वरूपा परमात्मशब्देन वाच्या, इति __कल्याणकन्दली मूलग्रन्थे दण्डान्वयस्त्वेवम् -> एतत् परमं तत्त्वं दृष्ट्वा अनेनैव अस्य परमा समरसापत्तिः सञ्जायते यां ‘परमानन्द' इति आहुः ॥१६/१॥ समरसापत्तिः = एकता = जीव-ब्रह्मणोरभेदः । इदश्चात्रावधेयम्- द्वितीयषोडशके [गाथा-१५] नवमषोडशके [गाथा-८] एकादशषोडशके गाथा-११] अत्र च समरसापत्तिशब्दः मूलकृत्प्रयुक्तः तथापि योगदीपिकाकृता सर्वत्र सन्दर्भाद्यनुसारेण विभिन्ना व्याख्या कृता । ततश्च कदाग्रहं विमुच्य शब्ददराग्रहं त्यक्त्वा मुमुक्षुभिः सर्वत्र तात्पर्यार्थपरतया भाव्यमित्युपदेशो लभ्यते । समरसापत्तिं = जीवब्रह्मैक्यं 'परमानन्द' इति वेदान्तवादिन आहुः । यथोच्यते वेदान्तिभिः -> स्वयंज्योतिः आत्मैष परमानन्दः । स एष सुखस्य पराकाष्ठा ।। -[ ] इति । -> यो वै भूमा तत्सुखम् <- [७/२३/१] इति छान्दोग्योपनिषद्वचनस्याऽप्यत्रैव तात्पर्यम्, 'भूमा = निरतिशयमहान्' इति वासुदेवशास्त्री [सि.बिं.वृत्ति. पृ.१४४] । यथोक्तं नादबिन्दपनिषदि -> तेनैव ब्रह्मभावेन परमानन्दमश्नुते -२०] । बृहदारण्यकोपनिषदि अपि -> एष एव परमानन्दः -- [४/३/३३] इत्युक्तम् । यदपि जाबालोपनिषदि -> यदा पश्यति चात्मानं केवलं परमार्थतः । मायामानं जगत् कृत्स्नं तदा भवति निवृत्तिः ।। - [९/१२] इत्युक्तं तत्रापि निवृत्तिपदेन परमानन्द एव तदभिमतः । मधुसूदनेनाऽपि भक्तिरसायने -> भगवान् परमानन्दस्वरूपः स्वयमेव हि -[१/१०] इति वदता मुक्तिस्वरूपमेवाऽऽवेदितमिति ध्येयम् । तदुक्तं सिद्धान्तबिन्दी अपि मधुसूदनेनैव -> विद्यया अविद्यानिवृत्तौ स्वप्रकाशतया स्वयमेव परमानन्दरूपेण प्रकाशते -- [श्लो.९ पृ.१४६] इति । अष्टकप्रकरणे मूलकारैरपि -> परमानन्दरूपं तद् गीयतेऽन्यैर्विचक्षणैः । इत्थं सकलकल्याणरूपत्वात् साम्प्रतं ह्यदः ।। - [३२/८] इत्युक्त्या अन्यपदेन वेदान्तिग्रहणमकारि । जन्मादिविरहेण परमानन्दः व्याप्तः, तदुक्तं शास्त्रवार्तासमुच्चये -> जन्माभावे जरामृत्योरभावो हेत्वभावतः । तदभावे च निःशेषदःखाभाव: सदैव हि ॥ परमानन्दभावश्च तदभावे हि शाश्वतः । व्याबाधाभावसंसिद्धः सिद्धानां सुखमुच्यते ।। - [११/५१-५२] 'तदभावे = निःशेषदःखाभावे' ॥१६/१॥ __ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> सा एषा अविद्यारहितावस्था परमात्मशब्दवाच्या इति । एषा एव च रागादिविवर्जिता तथता विज्ञेया ॥१६/२॥ परतन्त्रप्रसिद्धाऽज्ञानरूपया = वेदान्ति-बौद्धादिदर्शनप्रसिद्धाऽज्ञान-मायादिस्वरूपया रहितावस्था ॥१६/२॥ * २लायिनी * આ રીતે ૧૫ માં પડશકમાં પરતત્વને જણાવીને પરતવના દર્શન પછી જે થાય છે તેને ગ્રંથકારશ્રી જણાવે છે. ગાથાર્થ :- આ ચેક પરતત્વને જોઈને તેનાથી જ આ કેવલીને શ્રેષ્ઠ સમરસપ્રાપ્તિ થાય છે, જેને “પરમાનંદ' કહે છે. 1 ટીકાર્ય :- આ પ્રસ્તુત શ્રેષ્ઠ પરતત્ત્વને જોઈને આ જ પરતવ વડે તેના દટા કેવલીને પ્રધાન એવી સમરસપ્રાપ્તિ = જીવ અને બ્રહ્મતત્વની એકતા ઉત્પન્ન થાય છે કે જે સમરસાપત્તિને વેદાંતીઓ પરમાનંદ કહે છે. [૧૬/૧] પરતત્વ જે અન્ય શબ્દ વડે વાચ્યું છે તેને ગ્રંથકારશ્રી જણાવે છે. માથાર્થ :- પરતત્વ એ જ અવિઘારહિત અવસ્થા છે. પરમાત્મશબ્દથી વાચ્ય છે. આ જ અવસ્થા રાગાદિરહિત થતા रावी. [१६/२] પરત્વના પર્યાય શબ્દો છે ટીડાઈ :- અન્ય દર્શનમાં પ્રસિદ્ધ અજ્ઞાન સ્વરૂપ અવિદ્યાથી રહિત અવસ્થા તે આ પરતવસ્વરૂપ છે. તે પરમાત્મશબ્દથી Jain Education Interational Page #162 -------------------------------------------------------------------------- ________________ निर्गुणताया गुणाभिमानशून्यतापरत्वम् ३५७ | शब्दः स्वरूपदर्शने । एषैव च अवस्था विज्ञेया रागादिभिर्विवर्जिता तथ्यं सत्यं रूपमात्मनः तत्ता ॥ १६ / २ सा अस्यामेवाऽवस्थायां तन्त्रान्तरोक्तमन्यदपि संवादयन्नाह - 'वैशेषिके'त्यादि । वैशेषिकगुणरहितः पुरुषोऽस्यामेव भवति तत्त्वेन । विध्यातदीपकल्पस्य हन्त जात्यन्तराऽप्राप्तेः || १६ / ३॥ विशेषे भवाः = वैशेषिकाः ते च ते गुणाश्च बुद्धि-सुख-दुःखेच्छा-द्वेष प्रयत्नास्तैः रहितः पुरुषोऽस्यामेवावस्थायां भवति तत्त्वेन = परमार्थेन । तेनाऽखण्डशुद्धज्ञान- सुखाद्यन्वय्यात्मद्रव्यरूपाऽपि अशुद्धज्ञानाद्यभावरूपा कल्याणकन्दली मूलग्रन्थे दण्डान्वयस्त्वेवम् -> तत्त्वेन अस्यामेव पुरुषः वैशेषिकगुणरहितो भवति, विध्यातदीपकल्पस्य हन्त ! | जात्यन्तराऽप्राप्तेः ॥ १६ / ३॥ -> विशेषे भवाः = वैशेषिकाः = अनित्याः कर्मोंपाधिका अशुद्धा इति यावत् । सासयसुक्खो धुव्वो मुक्खो |<- [ ३८९] इति श्रावकप्रज्ञप्तिवचनात्, अत्यक्षं विषयातीतं निरौपम्यं स्वभावजम् । अविच्छिन्नं सुखं यत्र स मोक्षः परिपठ्यते ॥ - [१३/८] इति ज्ञानार्णववचनात्, -> असरीरा जीवघणा उवउत्ता दंसणे य नाणे य । सागारमणागारं लक्खणमेयं तु सिद्धाणं ॥ १६० ॥ न वि अत्थि माणुसाणं तं सुक्खं नवि य सव्वदेवाणं । जं सिद्धाणं सुक्खं अव्वाबाहं | उवगयाणं ॥ १६२ || ← [प्र. पद - २ सू. ५४ ] इति देवेन्द्रस्तवप्रकीर्णक - [ २९४] - प्रज्ञापनावचनादितश्च अखण्डशुद्धज्ञान | सुखाद्यन्वय्यात्मद्रव्यरूपाऽपि अशुद्धज्ञानाद्यभावरूपा = सविकल्पकज्ञान-वैषयिकसुखादिविरहस्वरूपा मुक्तिः सिद्धा । इदमेवाभिप्रेत्य योगबिन्दी -> चैतन्यं चेह संशुद्धं स्थितं सर्वस्य वेदकम् । तन्त्रे ज्ञाननिषेधस्तु प्राकृतापेक्षया भवेत् ||४५६|| ← | इत्युक्तम् । प्राकृतापेक्षया = विकल्परूपमानसज्ञानविवक्षया । अशुद्धज्ञानादेरज्ञानादिरूपतया कर्मप्रकृतिधर्मत्वान्न मुक्तावनुवृत्तिरिति तु परेषामपि सम्मतमेव । तदुक्तं विष्णुपुराणे -> दुःखाज्ञानमया धर्माः प्रकृतेस्ते तु नात्मनः <- [ ६ / ७ / २२ ] । शुद्धज्ञान| सुखादिकन्त्वात्मधर्मत्वादपवर्गेऽप्यनाविलमेव । अखण्डानन्तानुपमसुखं सिद्धानां न वि अत्थि माणुसाणं तं सुक्खं नेव सब्वदेवाणं । जं सिद्धाणं सुक्खं अव्वाबाहं उवगयाणं ॥ ९८० ॥ ← इत्येवं आवश्यकनिर्युक्तौ दर्शितम् । तत्त्वानुशासने नागसेनेनापि -> आत्मायत्तं निराबाधमतीन्द्रियमनश्वरम् । घातिकर्मक्षयोद्भूतं यत्तन्मोक्षसुखं विदुः || २४२ || यदत्र चक्रिणां सौख्यं यच्च स्वर्गे दिवौकसाम् । कलयाऽपि न तत्तुल्यं सुखस्य परमात्मनाम् ॥ २४६ ॥ - इत्युक्तम् । -> यत्तु परैः तस्य निर्गुणत्वमुच्यते तत्तु गुणाभिमानशून्यत्वापेक्षयाऽवगन्तव्यम्, भगवद्गीतायां -> • मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः । सर्वारम्भपरित्यागी गुणातीतः स उच्यते ॥ - • [ १४ / २५] इत्येवंरूपेण गुणाभिमानशून्यतयैव गुणातीतत्वस्य प्रतिपादनात् । तदुक्तं बृहन्नारदीयपुराणे • परस्तु निर्गुणः प्रोक्तो ह्यहङ्कारयुतोऽपरः < [३३/५७] । ततश्च ज्ञानादिसत्त्वेऽपि तदनभिमानाभिमानाभ्यां निर्गुणत्व - सगुणत्वसिद्धेः । मुक्तावात्मनः सत्त्वेऽपि ज्ञानाऽसत्त्वे ज्ञानस्वरूप एवात्मा <२५] इति सौरपुराणवचनमपि विघटेत । एतेन मुक्तिर्हित्वाऽन्यथारूपं स्वरूपेण व्यवस्थितिः ←– [२/१०/६] इति भागवतोक्तिः व्याख्याता । मोक्षधर्मेऽपि यथा दीपः प्रकाशात्मा स्वल्पो वा यदि वा महान् । ज्ञानात्मानं तथा विद्यादात्मानं सर्वजन्तुषु ॥ ←- [२१० / ३९] इत्युक्तमिति । यदपि भागवते सुखं दुःख-सुखात्ययः <- [११/१९/४२] इत्युक्तम् - [११/ આત્માનું સત્ય સ્વરૂપ. -> = વાચ્ય છે. ગાથામાં રહેલ કૃતિ શબ્દ સ્વરૂપદર્શક છે. આ જ અવસ્થા રાગાદિરહિત જાણવી. તથ્ય આત્માની સત્યસ્વરૂપતાના દર્શક તથતાશબ્દથી તે વાચ્ય છે. [૧૬/૨] Jain Education Intemational આ જ અવસ્થામાં અન્યદર્શનોક્ત બીજું પણ ઘટાવતા ગ્રંથકારથી કહે છે કે ગાથાર્થ :- પરમાર્થથી આ જ અવસ્થામાં પુરુષ વૈશેષિકગુણોથી રહિત થાય છે. બુઝાયેલ દીપક જેવો તો જાન્યન્તર પ્રાપ્ત न कुरी थ े. [१६ / 3] = * મુક્તિની વિચારણા ઢીકાર્ય :- વિશેષ પ્રકારની અવસ્થામાં ઉત્પન્ન થનાર ગુણો = वैशेषिङ एग. बुद्धि, सुख, दु:ख, ६२छ, द्वेष, प्रयत्न એ વૈશેષિકગુણ વિશેષગુણ છે. આ બધા વિશેષ ગુણોથી રહિત એવો પુરુષ આ જ અવસ્થામાં પરમાર્થથી હોય છે. તેથી અખંડ શુદ્ધ જ્ઞાન, સુખ વગેરે સ્વરૂપે અન્વયી = વિદ્યમાન એવા આત્મદ્રવ્યસ્વરૂપ મુક્તિ પણ અશુદ્ધ જ્ઞાનાદિના અભાવસ્વરૂપ छे. એવું સિદ્ધ થાય છે. બૌદ્ધને અભિમત સર્વથા અભાવસ્વરૂપ મુક્તિ વાસ્તવિક નથી, કારણ કે બુઝાયેલ = नट थयेल Page #163 -------------------------------------------------------------------------- ________________ ३५८ षोडशं षोडशकम् * सौदरनन्दकाव्यनिराकरणम् 8 मुक्तिः सिद्धा, न तु सर्वथाऽभावरूपा बौद्धाभिमता, विध्यातदीपेन कल्पस्य सर्वथातुच्छरूपस्याऽऽत्मजो हन्त इति प्रत्यवधारणे जात्यन्तरस्य = दोषवतः सतोऽदोषवत्त्वस्य अप्राप्तेः । न हि खरविषाणादिवत् तुच्छरूपतामापन्नोऽविद्यारहितावस्थां 'वस्तुसती भजते इति जात्यन्तराऽप्राप्तिः । न च स्वाऽभावार्थ कस्यचित् प्रवृत्तिः सम्भवतीति पुरुषार्थत्वादन्वय्यात्मद्रव्यस्योक्तावस्थैव मुक्तिर्घटते । एतेन -> सर्वथा सन्तानोच्छेद इति केषाश्चित् बौद्धानां, शुद्धक्षणोत्पाद इत्यन्येषां च मतं निरस्तं भवति, अनन्वितशुद्धक्षणानां मुक्तित्वे 'अन्यान्यचित्तशुद्धक्षणमुक्तिसाङ्कर्य = कल्याणकन्दली तदपि वैषयिकसुखोच्छेदपरतयाऽवगन्तव्यम्, अन्यथा -> दुःखं दुःख-सुखात्ययः - इत्यपि विनिगमनाविरहेण सुवचं स्यादिति ध्येयम् । => सुखमात्यन्तिकं यत्र बुद्धिग्राह्यमतीन्द्रियम् । तं वै मोक्षं विजानीयात् दुष्प्रापमकृतात्मभिः ॥[ ] इत्यपि मोक्षसुखप्रतिपादकम् । व्यवच्छेद्यमाह - न तु सवर्थाऽभावरूपा विध्यातदीपकल्पा बौद्धाभिमता मुक्तिः । तदुक्तं अश्वघोषनाम्ना बौद्धाचार्येण सौदरनन्दकाव्ये -> दीपो यथा निवृत्तिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम् । दिशं न काञ्चित् विदिशं न काञ्चित् स्नेहक्षयात् केवलमेति शान्तिम् ।। जीवस्तथा निवृत्तिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम् । दिशं न काश्चित् विदिशं न काञ्चित् क्लेशक्षयात् केवलमेति शान्तिम् ॥ - [१६/२८-२९] इति प्राक पृष्ठ-२१] दर्शितमेव । न चैतद् युक्तम्, निरुक्तरीत्या विध्यातदीपेन कल्पस्य = तुल्यस्य सर्वथा तुच्छरूपस्य आत्मनः स्वीकारे दोषवतः = अविद्योपप्लुतस्य सतोऽदोषवत्त्वस्य = अविद्याराहित्यस्य अप्राप्तेः = प्राप्त्यसम्भवात् । एतेन -> प्रदीपस्येव निर्वाणं विमोक्षस्तस्य चेतसः - [ ] इति निराकृतम् । वस्तुतः प्रदीप-जीवयोः द्रव्यत्वेन ध्वंसाऽप्रतियोगित्वात् रूपान्तरेणावस्थितिरेव सिध्यतीत्यवदामः मोक्षरत्नायाम् [भाषारहस्य-टीका. पृ.२८४] । धर्मानन्दनाम्ना बौद्धभिक्षुणाऽपि → शून्यं वक्तुं न शक्यते सुखञ्चाऽस्ति - इत्युक्तम् । युक्तश्चैतत् । न च स्वाभावार्थ कस्यचित् प्रेक्षावतः प्रवृत्तिः सम्भवति, अन्यथा प्रेक्षावत्त्वहानेः । यथा चैतत्तत्त्वं तथाऽभिहितमस्माभिः नास्तिकमतनिरासे भानुमत्यभिधानायां न्यायालोकटीकायाम् [पृ.२१] । पुरुषार्थत्वात् = पुरुषेण स्ववृत्तितयाऽर्थ्यमानत्वात् अन्वय्यात्मद्रव्यस्य = मनुष्यत्वादिना नष्टस्य सत आत्मत्वेनानुवृत्तस्य द्रव्यस्य उक्तावस्थैव = अखण्डशुद्धज्ञान-सुखाद्यात्मिकैव मुक्तिः घटते । एतेन = आत्मद्रव्यान्वयप्रतिपादनेन, अस्य चाग्रे निरस्तमित्यनेनाऽन्वयः । सर्वथा = निरन्वयः सन्तानोच्छेदः = चैत्राद्यात्मसन्ततिध्वंस इति केषाश्चित् अश्वघोषादीनां बौद्धानां, शुद्धक्षणोत्पादः = अनुपप्लवचित्सन्तत्युत्पत्तिः मुक्तिः इति अन्येषां च = विज्ञानाद्वैतवादिनां सौगतानां हि मतं निरस्तम्, आत्मत्वेनात्मद्रव्यान्वयस्य साधनात् । यथोक्तं योगसारप्राभृतेऽपि -> दुरितानीव न ज्ञानं निर्वृतस्यापि गच्छति । काश्चनस्य मले नष्टे काञ्चनत्वं न नश्यति ।। न ज्ञानादिगुणाभावे जीवस्यास्ति व्यवस्थितिः । लक्षणापगमे लक्ष्यं न कुत्राऽप्यवतिष्ठते ।। - [७/२१-२२] इति । विज्ञानाद्वैतमतनिराकरणायाऽऽह- अनन्वितशुद्धक्षणानां = आत्मद्रव्यविनिर्मुक्तशुद्धज्ञानक्षणानां मुक्तित्वे स्वीक्रियमाणे अन्यान्यचित्तशुद्धक्षणमुक्तिसाकर्यप्रसङ्गात् = निरन्वयनष्टचैत्र-मैत्राद्यात्माऽव्यवहितोत्तरोत्पन्ननिरुपप्लवविज्ञानक्षणात्मकमुक्त्यभेदापत्तेः । न ह्यन्वय्यात्मद्रव्यविरहे शुद्धचित्क्षणानां भेदकमस्ति किञ्चित् । न चातळ्यावृत्तेरेव भेदकत्वमिति वाच्यम्, तस्या निरुपप्लवविज्ञानात्मकत्वेऽन्योन्याश्रयप्रसङ्गात, अतिरिक्तत्वे तवाऽपसिद्धान्तापातादिति दिक् । દીવા જેવી સર્વથા તુચ્છરૂપતાને પામેલ આત્મા અત્યન્તર = અન્ય અવસ્થા = પૂર્વે દોષવાન બન્યા પછી દોષરહિત દશા પ્રાપ્ત કરી ન શકે; કારણ કે ગધેડાના શીંગડાની જેમ તુચ્છસ્વરૂપ [આત્મા મોક્ષમાં હોય તો તે વાસ્તવિક અવિઘારહિત અવસ્થાને પામી ન શકે. માટે મોક્ષમાં અવિદ્યમાન એવો આત્મા માનવામાં આવે તો તે અન્ય જાતિસ્વરૂપ = અવસ્થા પ્રાપ્ત ન કરી શકે. પોતાના નાશ માટે કોઈ પણ વ્યક્તિની પ્રવૃત્તિ સંભવી ન શકે. પરંતુ મોક્ષ એ તો પુરુષાર્થ = પુરુષ દ્વારા પ્રાર્થનીય-પ્રાપ્તવ્ય છે. માટે શુદ્ધ અખંડ જ્ઞાન, સુખાદિમાં અન્વયી [સાંકળસ્વરૂપ] આત્મદ્રવ્યની ઉપરોક્ત અશુદ્ધ = ક્ષાયોપથમિક જ્ઞાનાદિરહિત અવસ્થા સ્વરૂપ જ મુક્તિ સંગત બની શકે છે. અમુક બૌદ્ધ લોકો સર્વથા જ્ઞાનપ્રવાહના ઉચ્છદ સ્વરૂપ મોક્ષ માને છે. અન્ય બૌદ્ધ લોકો શુદ્ધ જ્ઞાનક્ષણની ઉત્પત્તિ = મોક્ષ'| એમ કહે છે. આ બન્ને મત અસંગત છે. આનું કારણ એ છે કે [૧] પોતાના નાશ માટે કોણ પ્રયત્ન કરે ? [૨] સાંકળરૂપ અન્વયી આત્મદ્રવ્ય વિનાની શુદ્ધ જ્ઞાનાદિક્ષણ એ જ મુક્તિ હોય તો એક-બીજની મુક્તિનો શંભુમેળો = સાંકર્ય થાય. નિરાકાર શુદ્ધ જ્ઞાન ક્ષણોમાં તો કોઈ ભેદ છે જ નહિ. તિથી તેના આશ્રયીભૂત આત્માનો સ્વીકાર કરવામાં આવે તો જ આશ્રયભેદથી મુક્તિભેદ સિદ્ધ થઈ શકે. બાકી તો એક-બીજાની મુક્તિ સંકીર્ણ-અભિન્ન થવાની આપત્તિ અપરિહાર્ય જ બની રહે.] १. मुद्रितप्रती 'वस्तुसत्तां' इति पाठः । २. मुद्रितप्रती -> 'अन्यायमुक्तिसार्य....' - इति पाठः । Jain Education Intemational Page #164 -------------------------------------------------------------------------- ________________ परिणामस्वरूपप्रकाशनम् 88 ३५९ प्रसङ्गात् । वैशेषिकगुणरहित इति वाग्भङ्ग्या कथञ्चिन्निर्गुणमुक्तिपक्ष आहतः सर्वथा निर्गुणमुक्तिपक्षस्तु | वेदान्त्यादीनामपास्तः ॥ १६ / ३|| अस्यां वस्तुसत्यामवस्थायां तन्त्रान्तरोक्तं सम्भवित्वेन दर्शयन्नाह - एवमित्यादि । एवं पशुत्वविगमो दुःखान्तो भूतविगम इत्यादि । अन्यदपि तन्त्रसिद्धं सर्वमवस्थान्तरेऽत्रैव ॥ १६/४॥ एवं = उक्तनीत्या पशुत्वं = अज्ञत्वं तस्य विगमः = अपुनर्भावेन नाशः, दुःखानामन्तः, भूतानां पृथिव्यादीनां | विगमः = आत्यन्तिको वियोग इत्यादि अन्यदपि = उक्तावशिष्टमपि तन्त्रसिद्धं तत्तत्समयप्रसिद्धं सर्व निरवशेषं अवस्थान्तरे = दोषरहित शुद्धगुणावस्थारूपे अत्रैव परतत्त्वस्वरूपे युज्यते नान्यत्र || १६/४॥ एतच्च सर्वमपि तन्त्रान्तरसिद्धं यथाविधवस्तुतत्त्वाभ्युपगमे युज्यते तादृशं वस्तु परीक्षयन्नाह त्यादि । -> • 'परिणामिनी' परिणामिन्यात्मनि सति तत्तद्ध्वनिवाच्यमेतदखिलं स्यात् । अर्थान्तरे च तत्त्वेऽविद्यादौ वस्तुसत्येव ॥१६/५|| केनचिद्रूपेणान्वयित्वे सति केनचिद्रूपेण व्यतिरेकित्वं = परिणामः । स विद्यते यस्य स परिणामी, तस्मिन् कल्याणकन्दली = 'वैशेषिकगुणरहित' इति वाग्भङ्ग्या कथञ्चिन्निर्गुणमुक्तिपक्षः औपाधिकगुणोच्छेदात्मकमोक्षपक्ष आदृतः । सर्वथा एकान्तेन = औपाधिक- स्वाभाविकादिसर्वापेक्षया निर्गुणमुक्तिपक्षः तु वेदान्त्यादीनां वेदान्ति - नैयायिक-वैशेषिक-मीमांस| कादीनां अपास्तः समानाऽऽयव्ययत्वेन मुक्तिपरिश्रमस्य वैयर्थ्यापत्तेः, गुणहानेरनिष्टत्वाच्च । तदुक्तं दुःखाभावोऽपि नाऽवेद्यः पुरुषार्थतेष्यते । न हि मूर्च्छाद्यवस्थार्थं प्रवृत्तो दृश्यते सुधीः ॥[ ] - इत्यधिकं मत्कृत-भानुमत्याम् [न्यायालोकटीका| प्रथमप्रकाशे पृ. ३४ ] ॥१६/३॥ -> मूलग्रन्थे दण्डान्वयस्त्वेवम् -> एवं पशुत्वविगमः दुःखान्तः भूतविगमः इत्यादि अन्यदपि तन्त्रसिद्धं सर्वं अवस्थान्तर अत्रैव, युज्यत इति शेषः || १६ / ४ || स्पष्टार्थैव योगदीपिका ||१६ / ४ || मूलग्रन्थे दण्डान्वयस्त्वेवम् -> आत्मनि परिणामिनि सति अर्थान्तरे च तत्त्वे अविद्यादौ वस्तुसति एव तत्तद्ध्वनिवाच्यं एतत् अखिलं स्यात् ॥१६/५॥ = = = - = = केनचिद्रूपेण = ध्वंसप्रतियोगितानवच्छेदकधर्मवत्त्वेन अन्वयित्वे = उत्तरकालवृत्तित्वे सति केनचिद्रूपेण = ध्वंसप्रतियोगितावच्छेदकधर्मवत्त्वेन व्यतिरेकित्वं परिणाम इति । यत्तु योगसूत्रभाष्ये व्यासेन अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ = વૈશેષિક ગુણરહિત અશુદ્ધ જ્ઞાનાદિગુણથી રહિત મુકિત છે. એવા પ્રકારનું કહેવાથી કથંચિત્ “ અશુદ્ધ ગુણોની અપેક્ષાએ નિર્ગુણ મુક્તિ પક્ષનો સ્વીકાર થયો અને વેદાંતીઓને માન્ય સર્વથા = એકાંતે નિર્ગુણમુક્તિપક્ષનું નિરાકરણ થયું. [૧૬/૩] વાસ્તવિક આ જ અવસ્થામાં અન્ય દર્શનોક્ત વસ્તુ સંભવી શકે છે. એવું જણાવતા ગ્રંથકારશ્રી કહે છે કે ↓ માથાર્થ :- આ રીતે પશુત્વનો નાશ, દુઃખનો અન્ન, ભૂતવિયોગ ઈત્યાદિ બીજું પણ દર્શનપ્રસિદ્ધ બધું આ જ અવસ્થામાં | संगत अर्ध शडे छे. [१६/४] = મોક્ષમાં અન્ધ્રદર્શનોક્ત વસ્તુનો સ્વીકાર / टीडार्थ :- उपरोक्त शेते [१] पशुत्वनो अज्ञत्वनो नाश, } ने इरीथी म्यारेय उत्पन्न न थाय. [२] पोनो नाथ. [3] पृथ्वी, पाएगी, पवन वगेरे लूतनो आत्यंति वियोग.... इत्याहि, उपरोक्त सिवायनुं याग, ते ते दर्शनमां प्रसिद्ध जघु होपरहितશુદ્ધ ગુણોની અવસ્થાસ્વરૂપ આ જ પરતત્ત્વમાં સંગત થઈ શકે, બીજે નહિ. [૧૬/૪] અન્ય દર્શનોમાં પ્રસિદ્ધ આ બધું ય જેવા પ્રકારના વસ્તુસ્વરૂપનો સ્વીકાર કરવામાં આવે ત્યારે ઘટી શકે છે તેવા પ્રકારની વસ્તુની પરીક્ષા કરતા ગ્રંથકારથી કહે છે કે ↓ गाथार्थ :- પરિણામી આત્મા અને અર્થાતરસ્વરૂપ અવિદ્યા વગેરે તત્ત્વ વાસ્તવિક જ હોય ત્યારે તે તે શબ્દોથી વાચ્ય આ બધું घटी श े. [१६ / प ] પરિણામી આત્માનો સ્વીકાર ટીકાર્ય :- કોઈક રૂપે અન્વયી - વિદ્યમાન હોય અને કોઈક રીતે અવિદ્યમાનતા સ્વરૂપ પરિણામ જેની પાસે હોય તે પરિણામી Page #165 -------------------------------------------------------------------------- ________________ ३६० षोडशं षोडशकम् 8 एकान्तनित्यत्वानित्यत्वादिनिराकरणम् = आत्मनि = जीवे सति अभ्युपगम्यमाने सति, मुक्तिवादिनामात्मसत्तायामविप्रतिपत्तेः 'तन्नित्यत्वक्षणिकत्वादावेव विप्रतिपत्तेः तन्निरासायेदं विशेषणम् । तैः तैः ध्वनिभिः = शब्दैः वाच्यं • अभिधेयं एतत् = प्रागुक्तं अविद्यारहिताऽवस्था-वैशेषिकगुणरहितपुरुष- पशुत्वविगमादि अथवा तैः तैः ध्वनिभिः वाच्यं सम्यग्दर्शन - ज्ञान - सदनुष्ठानादिप्रकरणोक्तं एतत् अखिलं स्यात् = सम्भवेत् । अर्थान्तरे च = आत्मभिन्ने च तत्त्वे = पदार्थे अविद्यादौ = अविद्याऽ कल्याणकन्दली धर्मान्तरोत्पत्तिः परिणामः <- - [पातं.यो.सू. ३/१३ - भा. पृ. २९२] इत्युक्तं, तदपि द्रव्यत्व - सत्त्वादिना द्रव्यस्याऽवस्थितत्वमावेद| यति । घटत्व-कपालत्व- शिवकत्वादि-पूर्वधर्मवत्त्वरूपेण द्रव्यस्याऽनवस्थितत्वानभ्युपगमे तु तन्न सङ्गच्छते, 'घटत्वेनायं मृत्पिण्ड आसीत्' इत्यत्र लङ्प्रत्ययानुपपत्तेरित्यधिकं निरूपितमस्माभिः जयलतायाम् [म.स्या. रहस्य प्रथम खण्ड पृ. १०] । केचित्तु प्रकृतेः अन्यथाभावः परिणाम इत्याहुः । उपादानसलक्षणत्वे सत्यन्यथाभावः परिणाम इत्यन्ये । पूर्वरूपपरित्यागे सति नानाकारप्रतिभास: परिणाम इत्यपरे । वेदान्तिनस्तु उपादानसमसत्ताकत्वे सति अन्यथाभावः परिणामः, विवर्त - वारणाय सत्यन्तम्, घटस्य तन्तुपरिणामत्ववारणाय विशेष्यमित्याहुः । तस्मिन् = परिणामिनि आत्मनि एतत् अखिलं | सम्भवेदिति सम्बन्धः । तदुक्तं योगबिन्दौ -> परिणामिन्यतो नीत्या चित्रभावे तथाऽऽत्मनि । अवस्थाभेदसङ्गत्या योगमार्गस्य सम्भवः || ४९० || - इति । मुक्तिवादिनां नैयायिक-वैशेषिक- साङ्ख्य बौद्धादीनां नास्तिकव्यतिरिक्तानां आत्मसत्तायां अविप्रतिपत्तेः नात्रात्मसिद्धिप्रयासः, नैयायिक- बौद्धादीनां तन्नित्यत्वक्षणिकत्वादावेव विप्रतिप्रत्तेः तन्निरासाय = आत्मन एकान्तनित्यत्वैकान्तानित्यत्व प्रति| क्षेपाय इदं = 'परिणामिनि' इति विशेषणं गृहीतम् । अध्यात्मकमलमार्तण्डेऽपि नित्यं त्रिकालगोचरधर्मत्वात् प्रत्यभिज्ञतस्तदपि । क्षणिकं कालविभेदात् पर्यायनयादभाणि सर्वज्ञैः ॥ ← [ ३ / २५] इत्येवं नित्यत्वानुविद्धानित्यत्वमुपदर्शितम् । एकान्तनित्यत्वे कर्तृत्व- भोक्तृत्वानुपपत्तिः, तदुक्तं योगबिन्दौ एवमेकान्तनित्योऽपि हन्तात्मा नोपपद्यते । स्थिरस्वभाव एकान्ताद् यतो नित्योऽभिधीयते || ४७८ || तदयं कर्तृभावः स्यात् भोक्तृभावोऽथवा भवेत् । उभयानुभयभावो वा सर्वथाऽपि न युज्यते ||४७९|| एकान्तकर्तृभावत्वे कथं भोक्तृत्वसम्भवः । भोक्तृभावनियोगेऽपि कर्तृत्वं ननु दुःस्थितम् ॥ ४८० || न चाकृतस्य भोगोऽस्ति | कृतञ्चाभोगमित्यपि । उभयानुभयभावत्वे विरोधासम्भवी ध्रुव ||४८१ ॥ यत्तथोभयभावत्वेऽप्यभ्युपेतं विरुध्यते । परिणामित्वसङ्गत्या न त्वागोऽत्रापरोऽपि वः || ४८२|| - इत्यादि । एवमेकान्तक्षणिकत्वेऽपि तस्य द्वितीयक्षणे सर्वथोच्छेदेन हेतोरभावान्नोत्तरक्षणप्रसूतिः सम्भवति, अन्यथा पूर्वक्षणस्यैव कथञ्चिदभावीभूतस्योत्तरकार्यतया भवनेनान्वयः समाढौकते । तदुक्तं योगबिन्दी -> क्षणिकत्वं तु नैवास्य क्षणादूर्ध्वं विनाशतः । अन्यस्याभावतोऽसिद्धेरन्यथाऽन्वयभावतः || ४६८ ।। एवं कृतनाशाऽकृताभ्यागमादि| दोषजालमप्येकान्तक्षणिकत्वे दुर्वारमित्यवोचाम जयलतायाम् [स्याद्वादरहस्यटीका प्र. खं. पृ. १४५] | आत्मभिने अविद्याsदृष्ट-संस्कारादिपदवाच्ये । वेदान्तिभिः अविद्यापदेन, वैशेषिकादिभिः अदृष्टशब्देन, सौगतैः संस्काराभिधानेन, वेदवादिभिः पुण्याद्याख्यया, मीमांसकैरपूर्ववाचकेन, गणकैः शुभादिपर्यायेण, साङ्ख्यैः धर्मादिनाम्ना, शैवैः पाशा| ख्यानेन; स्याद्वादिभिरस्माभिः कर्मसंज्ञया, लोकैः दैव-विध्यादिध्वनिना, कैश्चित् अतिशयवचनेन, अन्यैः शक्तिव्यपदेशेन, परैः बीजापदेशेन, अपरैः क्लेशसङ्केतेन, इतरै: मायाप्रातिपदिकेन यत् प्रतिपाद्यते तस्मिन् परमार्थतो विद्यमाने एव प्रागुक्तं अखिलं सम्भवेत् । तच्च कालान्तरभाविफलानुकूलविहितनिषिद्धक्रियाजन्यभावव्यापाररूपमिति अदृष्टसिद्धिवादे [१] प्रोक्तम् । कर्म च | कर्तारमनुगच्छति । तदुक्तं श्रीसिद्धसेनदिवाकरैः द्वात्रिंशिकाप्रकरणे -> न कर्म कर्तारमतीत्य वर्तते य एव कर्ता स फलान्य| श्नुते । तदष्टधा पुद्गलमूर्त्तिं कर्मजं यथाऽऽत्थ नैवं भुवि कश्चनाऽपरः । — [१ / २६] इति । व्यवच्छेद्यमाह- न तु सांवृतसत्त्वेन કહેવાય. જીવ આવો પરિણામી સ્વીકારવામાં આવે તો જ પૂર્વોક્ત અવિદ્યારહિત અવસ્થા, વૈશેષિકગુણરહિત પુરુષ, પશુદ્ઘવિગમ વગેરે બધું ઘટી શકે. અથવા સમ્યગ્દર્શન, સમ્યજ્ઞાન, સદનુષ્ઠાન વગેરે પ્રકરણોમાં જણાવેલ તે તે શબ્દોથી વાચ્ય બધું સંભવી શકે. આત્માનું ‘પરિણામી' આવું વિશેષણ લગાડવાનો મતલબ એ છે કે તે લોકો મોક્ષને સ્વીકારે જ છે. પરંતુ ‘આત્મા છે કે નહિ ?' આવો કોઈ વિવાદ છે જ નહિ. સર્વમુક્તિવાદીઓ આત્મસત્તાને સ્વીકારે જ છે. પરંતુ ‘આત્મા નિત્ય છે કે ક્ષણિક ?’ આ બાબતમાં જ વિવાદ છે. એકાંત નિત્યતા અને સર્વથા ક્ષણિકતાનું નિરાકરણ કરવા માટે ‘પરિણામી’ એવું આત્માનું વિશેષણ જણાવેલ છે. તેમ જ અવિદ્યા, અષ્ટ, સંસ્કાર વગેરે શબ્દથી વાચ્ય કર્મ જો આત્માથી ભિન્ન હોય અને વાસ્તવિક = પરમાર્થથી વિદ્યમાન હોય તો જ ઉપરોક્ત બધું ઘટી શકે. સાંવૃતસત્યરૂપે કે જે બૌધ્વસંમત છે] અવિદ્યા વગેરેનો સ્વીકાર કરવામાં આવે १. मुद्रितप्रती 'तस्मिन्नित्य... इति पाठः । Page #166 -------------------------------------------------------------------------- ________________ दृष्ट-संस्कारादिपदवाच्ये वस्तुसति एव = कल्पितरूपत्वेन तत्त्वतोऽसत्त्वात् ॥ १६ / ७ ॥ = तद्योगयोग्यतायां चित्रायां चैव नान्यथा नियमात् । परिभावनीयमेतद्विद्वद्भिस्तत्त्वदृष्ट्योच्चैः ॥ १६ / ६ ॥ तेन = अर्थान्तरभूतेन तत्त्वेन अविद्यादिना योग = सम्बन्धः = आत्मनः कर्मबन्ध इत्यर्थ:, तस्मिन् योग्यता जीवस्य कर्मपुद्रलग्राहकस्वभावत्वं अजादिपारिणामिक भव्यभावलक्षणं सहजमलरूपं मुक्तिसमये विनिवृत्तिमत्, कल्याणकन्दली -> < मिथ्यात्वसंवलितत्वे सति व्यवहारौपयिकसत्यत्वेन वेदान्तिभिः, अपारमार्थिकत्वे सति अविसंवादिव्यवहारसाधकत्वेन च बौद्धैः अभ्युपगम्यमाने, तस्य सांवृतसत्यस्य मिथ्यात्वानुविद्धतया कल्पितरूपत्वेन = काल्पनिकत्वेन तत्त्वतः = परमार्थतः असत्त्वात् । असतश्च वन्ध्यापुत्रवन्नार्थक्रियाकारित्वं सम्भवति । यथोक्तं साङ्ख्यसूत्रे नावस्तुनो वस्तुसिद्धिः <- [१ / ७८ ] । | ततश्चोपाधिजनितत्वे सति उपाधिजनकं अविद्यादि पारमार्थिकमेवाभ्युपेयम् । यदपि सौरपुराणे -> नाऽसद्रूपा न सद्रूपा माया नैवोभयात्मिका । सदसद्द्भ्यामनिर्वाच्या मिथ्याभूता सनातनी ॥ <- [११/२८] इत्युक्तम्, तदपि तस्याः पारमार्थिकत्वे एव घटते, अन्यथा सनातनत्वानुपपत्तेः । सर्वदा मिथ्यारूपत्वे खपुष्पादिवदर्थक्रियाकारित्वानुपपत्तिः । तथा च प्रकृत्या सर्वमेवेदं | जगदन्धीकृतं [ ३०३ / ३५] इति मोक्षधर्मवचनमसङ्गतं स्यात् । तदुक्तं आचाराङ्गेऽपि कम्मुणा उवाही जायइ <- [ १/३/१] । मायां तु प्रकृतिं विद्यात् <- [४/१०] इति श्वेताश्वतरोपनिषद्वचनमपि तत्त्वतो मायायाः कर्मप्रकृति| रूपतामाह । यदपि गरुडपुराणे -> अनात्मन्यात्मविज्ञानमसतः सत्स्वरूपता । सुखाभावे तथा सौख्यं माया विद्याविनाशिनी ॥ - [ ] इत्युक्तं तदपि मायायाः पारमार्थिकत्वे एव घटते । एतेन वस्तुतस्तु जगन्नास्ति सर्वं ब्रह्मैव केवलम् | ← [ ४/४० / ३०] इति योगवाशिष्ठोक्तिरपि निरस्ता, 'नाभावः, उपलब्धेः [२/२/२८] भावः चोपलब्धेः ← [१२/ | १ / १५ ] इति ब्रह्मसूत्राभ्यामेवात्यन्ततुच्छताया निराकरणात् । यथोक्तं साङ्ख्यसूत्रेऽपि उपाधिश्चेत् तत्सिद्धौ पुनद्वैतम् ← - [ ६ / ४६ ] इत्यादिकम् ॥१६/५॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् तद्योगयोग्यतायां चित्रायां चैव नान्यथा, विद्वद्भिः एतत् नियमात् उच्चैः तत्त्वदृष्ट्या | परिभावनीयम् ।।१६ / ६ || योग्यता जीवस्य कर्मपुद्गलग्राहकस्वभावत्वं तद्विरहे कर्मबन्धासम्भवात् अन्यथाऽऽकाशेऽपि तदापत्तेः । तदुक्तं योगबिन्दी - योग्यतामन्तरेणास्य संयोगोऽपि न युज्यते । सा च तत्तत्त्वमित्येवं तत्संयोगोऽप्यनादिमान् ॥१०॥ ← इति । सहजमलरूपं, तदुक्तं योगबिन्दौ सहजं तु मलं विद्यात् कर्मसम्बन्धयोग्यताम् । आत्मनोऽनादिमत्त्वेऽपि , -> 8 सहजमलविचारः ३६१ परमार्थतो विद्यमाने एव न तु सांवृतसत्त्वेनाऽभ्युपगम्यमाने, तस्य तथा 'तद्योगे त्यादि । = તો ઉપરોક્ત વસ્તુ ઘટી ન શકે; કારણ કે સાંકૃતિક સત્ય તો કાલ્પનિક હોવાથી વાસ્તવમાં છે જ નહિ. [૧૬/૫] [ū] એકાંતપક્ષમાં અસંગતિ [D] વિશેષાર્થ :- આત્મા એકાંત નિત્ય હોય, તેના સ્વરૂપમાં કોઈ પણ જાતનો ફેરફાર ક્યારેય પણ ન જ થાય તો સંસાર અવસ્થામાં આત્મા અવિદ્યાસંયુક્ત, વૈશેષિકગુણસહિત, પશુત્વ-અજ્ઞત્વયુક્ત, દુ:ખી હોવાથી તે કાયમ માટે મોક્ષમાં પણ તેવો જ રહેશે, કારણ કે તે જો મોક્ષમાં અવિદ્યારહિત, વૈશેષિકગુણશૂન્ય... બને તો અવિદ્યાસંયુક્તત્વ, વૈશેષિકગુણસહિતત્વ રૂપે આત્માનો નાશ થઈ જવાથી ‘આત્મા એકાંત નિત્ય છે' આ સિદ્ધાંત ભાંગી પડે. તથા આત્માને ક્ષણિક માનવામાં આવે તો બીજી ક્ષણે આત્મા જ ન રહેવાથી મોક્ષ કોનો થાય ? માટે આત્માને નિત્યાનિત્ય = કથંચિત્ અવિનાશી અને કથંચિત્ વિનાશી = પરિણામી માનવો જ પડશે. અર્થાત્ અવિદ્યાસંયુક્તત્વ વૈશેષિકગુણસહિતત્વ વગેરે સ્વરૂપે નષ્ટ થયેલ આત્મા મોક્ષમાં અવિદ્યારહિતત્વ, વૈશેષિકગુણશૂન્યત્વ વગેરે સ્વરૂપે વિદ્યમાન છે - આવું માનવામાં કોઈ દોષ નથી. -> * કર્મ આત્મભિન્ન અને વાસ્તવિક છે વળી, જો કર્મ નામની ચીજ જ ન હોય તો જીવનો સંસાર જ ઘટી ન શકે; કારણ કે સંસાર કર્મનિર્મિત છે. જો કર્મ આત્માથી અભિન્ન હોય તો મોક્ષમાં આત્મા વિદ્યમાન હોવાથી કર્મ પણ વિદ્યમાન જ રહેશે અથવા કર્મનો નાશ થવાથી એનાથી અભિન્ન આત્માનો પણ નાશ થશે. માટે કર્મ અવિદ્યા વાસ્તવિક છે અને આત્માથી ભિન્ન છે. અવિદ્યાનો સંપૂર્ણ-સદા માટે વિયોગ થાય એ જ મોક્ષ. અવિદ્યારહિત શુદ્ધગુણસંપન્ન આત્મા મોક્ષમાં છે खेमान માથાર્થ :- અવિદ્યાનો યોગ થવાથી અનેકવિધ યોગ્યતા આત્મામાં હોય તો જ ઉપરોક્ત घटी शडे. વિદ્વાનોએ આ તત્ત્વ નિયમા અત્યંત તત્ત્વદષ્ટિથી વિભાવન કરવું. [૧૬/૬] उर्मबंधनी विविध योग्यता आत्माभां छे - = पडशे. [१६ / ५ ] વસ્તુ ઘટી શકે, બાકી ન જ Page #167 -------------------------------------------------------------------------- ________________ ३६२ षोडशं षोडशकम् तथाभव्यत्वमीमांसा तस्यां चित्रायां चैव नानाप्रकारायामेव सत्यां नान्यथा, एकस्वभावायां योग्यतायां फलभेदाऽसिद्धेः । दृश्यते च | द्रव्य क्षेत्र-काल- भावप्रक्रमेण तीर्थकराऽतीर्थकर प्रत्येकबुद्ध - स्वयं बुद्धादिरूपः फलभेदः । तस्मात् तन्नियामकं | योग्यतावैचित्र्यमवश्यमाश्रयणीयमिति नियमात् = नियमेन परिभावनीयं = सर्वैः प्रकारैः चिन्तनीयं एतत् = त्रय जीव-कर्म भव्यत्वरूपं विद्वद्भिः सूरिभि: तत्त्वदृष्ट्या आगमापनीतविपर्ययमलया प्रज्ञया उच्चैः = अत्यर्थम् । = कल्याणकन्दली इति | नायमेनां विना यतः || १६४ ॥ - इति । अयं कर्मबन्धः | योग्यतामन्तरेणाऽपि कर्मबन्धाङ्गीकारे मुक्तस्यापि कर्मसंयोगापत्तिः । तस्मादवश्यमेष्टव्या स्वाभाविक्येव योग्यता । तस्यानादिमती सा च मलनात् मल उच्यते ॥ १६८ || | योगबिन्दौ व्यक्तम् | योग्यतैव परैः दिदृक्षादिपदेनोच्यते, यथोक्तं योगबिन्दी -> दिदृक्षा- भवबीजादिशब्दवाच्या तथा तथा । | इष्टा चान्यैरप्येषा मुक्तिमार्गावलम्बिभिः || २६९ ॥ - इति । मुक्तिसमये विनिवृत्तिमत्, अन्यथा मुक्तस्यापि कर्मबन्धापत्तेः । तदुक्तं योगदृष्टिसमुच्चये • दिदृक्षाद्यात्मभूतं तन्मुख्यमस्य निवर्तते । प्रधानादिनतेर्हेतुस्तदभावान्न तन्नतिः || २००|| ←- इति । कर्माऽदृष्टपूर्वाद्यपराभिधानप्रधानपरिणतिः कर्मबन्धरूपा । -> | तन्नतिः = I तन्नियामकं = तीर्थकरातीर्थंकर प्रत्येकबुद्धादिरूपफलभेदनियामकं योग्यतावैचित्र्यं अवश्यमाश्रयणीयम् । यदि च योग्य| त्वमेकस्वभावं स्यात् तदा तीर्थकराऽतीर्थकरादिभेदः सिद्धान्तोक्तो विघटेत । न हि ऋजुसूत्रादयः पर्यायनयाः कारणभेदं विना कार्यभेदं मन्यन्ते, अन्यथा एकस्मादेव कारणात् सकलत्रैलोक्यकार्योत्पत्तिप्रसङ्गेन कारणान्तरकल्पनावैयर्थ्यप्रसङ्गात् । परिभावनीयं | जीव- कर्म भव्यत्वरूपं = नानाजीव-विचित्रवस्तुसत्कर्म तथाभव्यत्वस्वरूपम् । इदमेवाभिसन्धाय पञ्चसूत्रे -> तहाभव्वत्ताइभावओ, विचित्तमेअं तहाफलभेएण, नाविचित्ते सहकारिभेओ, तदविक्खो तओत्ति । अणेगंतवाओ तत्तवाओ। स खलु एवं इहरहेगंतो मिच्छत्तमेसो, न इत्तो ववत्था, अणारिहमेअं, संसारिणो उ सिद्धत्तं, नाबद्धस्य मुत्ती सहत्थरहिआ < - [५ / ३] इत्यादि । अत्र च श्रीहरिभद्रसूरिभिरेव -> 'समाने भव्यत्वादौ कथमेतदेवम् ? इत्याह- तथाभव्यत्वादिभावात्, | तथाफलपरिपाकीह तथाभव्यत्वम् । अत एवाह विचित्रं एतत् = तथाभव्यत्वादि । कुतः ? इत्याह तथा फलभेदेन | कालादिभेदभाविफलभेदेनेत्यर्थः । समाने भव्यत्वे सहकारिभेदात् फलभेदः इत्याशङ्कापोहायाह - नाविचित्रे तथाभव्यत्वादौ सहकारि| भेदः । किमिति ? इत्याह तदपेक्षः तकः इति तदतत्स्वभावे तदुपनिपाताभावादिति । अनेकान्तवादस्तत्त्ववादः सर्वकारण| सामर्थ्याऽऽपादनात् । स खलु अनेकान्तवाद एवं = तथाभव्यत्वादिभावे । इतरथैकान्तः सर्वथा भव्यत्वादेः तुल्यतायाम् । ततः किमित्याह मिथ्यात्वमेव एकान्तः । कुतः ? इत्याह- नातो व्यवस्था, एकान्तात् भव्यत्वाऽभेदे सहकारिभेदस्याऽयोगात्, तत्कर्मताभावात् कर्मणोऽपि कारकत्वात्, अतत्स्वभावस्य च कारकत्वाऽसम्भवादिति भावनीयम् । अत एवाह अनार्हतं एतत् एकान्ताश्रयणम् । प्रस्तुतप्रसाधकमेव न्यायान्तरमाह - संसारिण एव सिद्धत्वं नान्यस्य कोऽयं नियमः ? इत्याह-नाबद्धस्य मुक्तिः तात्त्विकी, इत्याह- शब्दार्थरहिता बन्धाभावेन <- [ पृ. १७/१८] इत्यादि व्याख्यातम् । योगबिन्दौ अपि -> सांसिद्धिकमिदं ज्ञेयं सम्यक् चित्रं च देहिनाम् । तथाकालादिभेदेन बीजसिद्ध्यादिभावतः || २७५ || सर्वथा योग्यताऽभेदे तद| भावोऽन्यथा भवेत् । निमित्तानामपि प्राप्तिस्तुल्या यत्तन्नियोगतः || २७६ || अन्यथा योग्यताऽभेदः सर्वथा नोपपद्यते । | निमित्तोपनिपातोऽपि यत्तदाक्षेपतो ध्रुवम् || २७७ || योग्यता चेह विज्ञेया बीजसिद्ध्याद्यपेक्षया । आत्मनः सहजा चित्रा तथा | भव्यत्वमित्यतः ॥२७८|| - इत्यादिकम् । यथोक्तं उपदेशपदेऽपि तहभव्वत्तं चित्तं अकम्मजं आयतत्तमिह णेयं । | फलभेया तह कालाइयाणमक्खेवगसहावं ॥ ९९९ ॥ - इति । ललितविस्तरायामपि भव्यत्वं नाम सिद्धिगमनयोग्यत्वम्, | अनादिपारिणामिको भावः । तथाभव्यत्वमिति च विचित्रमेतत्, कालादिभेदेनाऽऽत्मनां बीजादिसिद्धिभावात्, सर्वथा योग्यताऽभेदे टीडार्थ :આત્માથી ભિન્ન અવિદ્યા વગેરે સાથે સંબંધ = કર્મબંધ થવાની જીવની યોગ્યતા છે. કર્મના પુદ્ગલોને ગ્રહણ કરવાનો જીવસ્વભાવ છે કે જે અનાદિપારિગામિકભવ્યત્વસ્વરૂપ છે. તે સહજમલસ્વરૂપ છે અને મોક્ષસમયે સર્વથા નિવૃત્તિ પામે છે. આવી કર્મબંધયોગ્યતા પણ અનેક પ્રકારની હોય તો જ ઉપરોકત બધું ઘટી શકે. બાકી નહિ; કારણ કે જીવોની એકસ્વરૂપે કર્મબંધયોગ્યતા હોય તો ફલભેદ ઘટી ન શકે. પરંતુ દ્રવ્ય, ક્ષેત્ર, કાલ અને ભાવને આશ્રયીને તીર્થંકરસિદ્ધ, અતીર્થંકરસિદ્ધ, પ્રત્યેકબુદ્ધસિદ્ધ, સ્વયંસંબુદ્ધસિદ્ધ વગેરે સ્વરૂપ ફલભેદ મોક્ષમાં દેખાય તો છે જ. માટે તેની નિયામક કર્મબંધયોગ્યતાગત વિચિત્રતાવિવિધતા અવશ્ય સ્વીકારવી પડે. આગમથી જેનો મલ-દોષ દૂર થયેલ છે તેવી પ્રજ્ઞાસ્વરૂપ તત્ત્વદષ્ટિથી વિદ્વાન આચાર્ય ભગવંતોએ નિયમા સર્વ પ્રકારે જીવ, કર્મ અને નથાભવ્યત્વ- આ ત્રણ તત્ત્વનું અત્યંત ચિંતન કરવું જોઈએ. - = - = Page #168 -------------------------------------------------------------------------- ________________ 8 88 जीवगत योग्यताविशेषसमर्थनम् ३६३ ननु तीर्थकरसिद्धत्वादिकं नीलघटत्वादिवदर्थ समाजसिद्धमिति तत्प्रयोजकतया योग्यताभेदो न सिध्येदिति चेत् ? न, कार्ये तावद्धर्मकत्वस्य योग्यताविशेषप्रयोज्यत्वात्, तत्र तथाविधसामग्रीसमाजस्य प्रयोजकत्वे तत्रापि तथाविधप्रयोजकान्तराऽऽश्रयणेऽनवस्थानात् । यदि चेयमनवस्था 'प्रामाणिकी न दोषाय तदाऽयं नियतधर्मककार्यनियामक कल्याणकन्दली तदभावात् । तत्सहकारिणामपि तुल्यत्वप्राप्तेः, अन्यथा योग्यताऽभेदाऽयोगात्, तदुपनिपाताक्षेपस्यापि तन्निबन्धनत्वात् <|[पृ. ३२] इत्युक्तम् । एतदनुसारेण श्रीमुनिचन्द्रसूरिभिः धर्मविन्दुवृत्तौ -> भव्यत्वं नाम सिद्धिगमनयोग्यत्वं अनादिपारिणामिको | भाव आत्मसतत्त्वमेव । तथाभव्यत्वं तु भव्यत्वमेव कालादिभेदेनाऽऽत्मनां बीजसिद्धिभावात् नानारूपतापन्नमि [२/६८] त्युक्तम् । | तैरेव उपदेशपदवृत्तौ -> भव्यत्वं नाम सिद्धिगमनयोग्यत्वं अनादिपारिणामिको भावः । तथाभव्यत्वं त्वेतदेव विचित्रं द्रव्य| क्षेत्रादिभेदेन जीवानां बीजाधानादिहेतुः <- [गा. १६३ पृ. १३९] इत्युक्तम् । स्याद्वादकल्पलतायां टीकाकृता तु मुक्तत्वप्रयोजिका सामान्यतोऽभव्यव्यावृत्ता जातिर्भव्यत्वमिति गीयते प्रत्यात्म तथातथापरिणामितया समुपात्तविशेषा च तथाभव्यत्वमिति [९/६-पृ.६७] व्याख्यातम् । तथाभव्यत्वमेव कालनियतिपूर्वकृतकर्मणामाक्षेपकस्वभावम् । < ननु सामग्य्राः कार्यतावच्छेदकावच्छिन्नोत्पत्तिव्याप्यत्वात् तीर्थकरसिद्धत्वाद्यवच्छिन्नस्याऽनापत्तिरेव । न हि तीर्थकरसिद्धत्वादिकं कार्यतावच्छेदकं किन्तु नीलघटत्वादिवत् अर्थसमाजसिद्धं = नानासामग्रीसम्पादितम् । इति हेतोः तत्प्रयोजकतया तीर्थकरसिद्धत्वादिप्रयोजकतया योग्यताभेदः नानाविध- तथाभव्यत्वं न सिध्येत् । तीर्थकराऽतीर्थंकरसिद्धादिभेदाभिधा च वैधर्म्यमात्राभिप्रायेणैवेति भव्यत्वभेदे मानाभाव इति चेत् ? न कार्ये तावद्धर्मकत्वस्य योग्यताविशेषप्रयोज्यत्वात् तीर्थकर| सिद्धत्वाद्यवच्छिन्ने नियामकस्याऽवश्यं वाच्यत्वात् । न च तत्र तीर्थकरसामग्ग्रा तत्र तीर्थंकरत्वं सिद्धसामग्ग्रा च सिद्धत्वमुपस्थापितमिति सामग्रीद्वितयमेव तीर्थकरसिद्धत्वप्रयोजकमिति वक्तव्यम्, दर्शितरीत्या तत्र = तीर्थकरसिद्धत्वादौ तथाविधसामग्री| समाजस्य तीर्थकरत्वावच्छिन्नसामग्री सिद्धत्वावच्छिन्नसामग्ग्रादिसमूहस्य प्रयोजकत्वे नियामकत्वे तु ‘तस्मिन्नेवात्मनि कुतः तथाविधसामग्रीकूटः न त्वन्यस्मिन्नात्मनि ?' इति पर्यनुयोगापातात् । तदपाकरणाय तत्राऽपि = तथाविधसामग्रीसमाजेऽपि | तथाविधप्रयोजकान्तराश्रयणे अनवस्थानात् = प्रयोजककल्पनापरम्परानुपरमात् । यदि च इयं अनवस्था प्रामाणिकी = | प्रमाणसिद्धकार्यकारणभावाधीना इति न दोषाय इत्युच्यते तदा अयं नियतधर्मककार्यनियामकः = कार्यगतप्रतिनियतधर्मविशेष = શંકા :- તીર્થંકરસિદ્ધત્વ વગેરે તો નીલઘટત્વ વગેરેની જેમ અર્થસમાજસિદ્ધ છે. માટે તેના પ્રયોજક તરીકે યોગ્યતાભેદ સિદ્ધ થઈ નહિ શકે. [મતલબ એ છે કે ઘટની સામગ્રી દ્વારા ઘટ ઉત્પન્ન થાય છે. નીલ રૂપની સામગ્રી દ્વારા ઘટમાં નીલ રૂપ ઉત્પન્ન થાય છે. ઘટસામગ્રીપ્રયોજ્ય ઘટત્વ છે અને નીલસામગ્રીપ્રયોજ્ય નીલરૂપત્વ છે. માટે નીલવિશિષ્ટઘટત્વ = નીલઘટત્વ એ અર્થસમાજસિદ્ધ = સામગ્રીયપ્રયુક્ત છે. માટે તે ગુણધર્મ કાર્યતાનો અવચ્છેદક ન બની શકે. તે જ રીતે તીર્થંકર બનવાની સામગ્રીથી જીવ તીર્થંકર બને છે. સિદ્ધ થવાની સામગ્રીથી જીવ સિદ્ધ બને છે. માટે તીર્થંકરસામગ્રીથી તીર્થંકરત્વ પ્રયોજ્ય છે અને સિદ્ધસામગ્રીથી સિદ્ધત્વ પ્રયોજ્ય છે. તીર્થંકરત્યવિશિષ્ટ સિદ્ધત્વ = તીર્થંકરસિદ્ધત્વ તો અર્થસમાજસિદ્ધ = બે સામગ્રીથી પ્રયુક્ત છે. તીર્થંકરસિદ્ધત્વ વગેરે ધર્મ કોઈના કાર્યતાઅવચ્છેદક ન બનવાથી તેના પ્રયોજક તરીકે જીવમાં યોગ્યતાવિશેષ સિદ્ધ નહિ થઈ શકે. માટે યોગ્યતાવિશેષનો સ્વીકાર ન કરવામાં આવે તો પણ કોઈકમાં તીર્થંકરસિદ્ધત્વ, અન્યમાં અતીર્થંકરસિદ્ધત્વ... વગેરે ધર્મભેદ મોક્ષમાં સંભવી શકવામાં કોઈ દોષ નથી. માટે જીવમાં કર્મબંધની વિભિન્ન પ્રકારની યોગ્યતાનો સ્વીકાર કરવામાં ન આવે તો પણ મોક્ષમાં ફલભેદ ઘટી શકે છે.] તીર્થંકરસિદ્ધત્વ વગેરે અતાવિશેષયુક્ત છે સમાઘાન :- કાર્યમાં જેટલા ધર્મો આવે તે બધા ધર્મોનો સમૂહ યોગ્યતાવિશેષથી પ્રયોજ્ય છે. [—> કોઈ જીવ તીર્થંકરસિદ્ધ થાય તો તેમાં રહેલ તીર્થંકરવૃવિશિષ્ટસિદ્ધત્વ ધર્મ પ્રત્યે તીર્થંકર થવાની સામગ્રી અને સિદ્ધ થવાની સામગ્રી બન્ને પ્રયોજક બની શકે છે. કોઈ જીવ અતીર્થંકરસિદ્ધ થાય તેમાં રહેલ અતીર્થંકર~વિશિષ્ટસિદ્ધત્વ ધર્મ પ્રત્યે અતીર્થંકર બનવાની સામગ્રી અને સિદ્ધ થવાની સામગ્રી-બન્ને પ્રયોજક બની શકે છે. માટે યોગ્યતા વિશેષનો સ્વીકાર ન કરવામાં તો પણ તીર્થંકરસિદ્ધ - અતીર્થંકરસિદ્ધ વગેરે ફલભેદ સંગત થઈ શકે છે – આ શંકા નિરાધાર હોવાનું કારણ એ છે કે] તીર્થંકરસિદ્ધત્વ વગેરે પ્રત્યે તથાવિધ સામગ્રીના સમૂહને પ્રયોજક માનવામાં આવે તો પણ એક જીવ પાસે તીર્થંકરસિદ્ધત્વપ્રયોજક સામગ્રીસમૂહ અને અન્ય જીવ પાસે અતીર્થંકરસિદ્ધત્વપ્રયોજક સામગ્રી સમૂહ મળે એમાં કોણ નિયામક = પ્રયોજક બનશે ? આ સમસ્યાનું સમાધાન કરવા માટે તેવા પ્રકારના १. मुद्रितप्रती -> प्रामाणिकानां <- इत्यशुद्धः पाठः । = Page #169 -------------------------------------------------------------------------- ________________ ३६४ षोडशं षोडशकम् * स्याद्वादसमर्थनम् * स्तथाविधसामग्रीसमाज एव कश्चिदेकत्वेन भासमान: परिणामिभव्यत्वरूप: स्वीक्रियताम् । इत्थमपि स्यादवादप्रक्रियया दोषाभावादित्यधिकमस्मत्कृत-स्याद्वादकल्पलतायाम् ॥१६/६|| एतत्त्रयाजाश्रयणे संसार-मोक्षयोरनुपचरितयोरभावमापादयन्नाह -> 'पुरुष'त्यादि । पुरुपाद्वैतं तु यदा भवति विशिष्टमय च बोधमानं वा । भव-भवविगमविभेदस्तदा कथं युज्यते मुख्यः ॥१६/७॥ द्वयोर्भाव: द्विता, तस्यां भवं सैव वा द्वैतम् । ज द्वैतं = अद्वैतं, पुरुषस्याऽद्वैतं = पुरुषाद्वैतम् । तत् तु|| यदा भवति परतत्त्वमभ्युपगतं वेदान्तवादिभिः, अथवा विशिष्टं = रागादिवासनारहितं बोधमात्रं - बोधस्वलक्षणं - कल्याणकन्दली प्रयोजकः तथाविधसामग्रीसमाजः = तीर्थकरत्वावच्छिन्न-सिद्धत्वावच्छिन्नप्रभृतिसामग्रीकलाप एव कथञ्चित् = सग्रहनयार्पणया। एकत्वेन भासमानः परिणामिभव्यत्वरूपः स्वीक्रियताम् । इत्थमपि स्याद्वादप्रक्रियया = एकानेकत्व-भिन्नाभिन्नत्व-नित्यानित्यत्वादिधर्मयुगलसमावेशरीत्या दोषाभावात् = अपेक्षाभेदाद्यवलम्बनेन विरोधादिदोषपरिझरात् । न च सामान्यतः क्लृप्तकारणताकतत्तव्यक्तीनामेव तन्नियामकत्वमिति वाच्यम्, तादृशनियामकत्वमेव हेतुत्वमिति तावद्व्यक्तिविशेषकल्पनापेक्षया भव्यत्वविशेष एवान्तरङ्गत्वात् कल्पयितुं युक्त इति किं न विभाव्यते ? न च विशेषरूपेण तत्तव्यक्तीनामन्यथासिद्धत्वान्न हेतुत्वमिति वाच्यम्, एवं सति द्रव्यत्वेन जन्यभावत्वेनैक एवं कार्यकारणभावः स्यादिति तन्तुत्वादिना कारणत्वबुद्धि-व्यपदेशयोरप्रामाण्यापत्तिरित्यधिकं उपदेशरहस्यवृत्ती [प्र.३०५ गा.१८८] ।।१६/६॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> यदा तु पुरुषाद्वैतं अथ च विशिष्टं बोधमात्रं वा तदा मुख्यः भव-भवविगमविभेदः कथं युज्यते ? ॥१६/७॥ पुरुषाद्वैतमतनिराकरणन्तु योगबिन्दी -> यदा नार्थान्तरं तत्त्वं विद्यते किञ्चिदात्मनाम् । मालिन्यकारि तत्त्वेन, न तदा बन्धसम्भवः ।।५१९।। असत्यस्मिन् कुतो मुक्तिबन्धाभावनिबन्धना । मुक्तमुक्तिर्न यन्न्याय्या भावेऽस्याऽतिप्रसङ्गिता ॥५२०॥ कल्पितादन्यतो बन्धो न जातु स्यादकल्पितः । कल्पितश्चेत्ततश्चिन्त्यो ननु मुक्तिरकल्पिता ।।५२१।। नाऽन्यतोऽपि तथाभावादृते तेषां भवादिकम् । ततः किं केवलानां तु ननु हेतुसमत्वतः ।।५२२|| मुक्तस्येव तथाभावकल्पता यनिरर्थका । स्यादस्यां प्रभवन्त्यां तु बीजादेवाऽङ्करोदयः ॥५२३।। - इत्येवं मूलकारैरेव कृतम् । અન્ય પ્રયોજકનો આશ્રય લેવો પડશે. કે જેનો સ્વીકાર કરવાથી “તીર્થંકરસિદ્ધત્વપ્રયોજક સામગ્રીસમૂહનો પ્રયોજક જેની પાસે હશે તે જીવ તીર્થંકરસિદ્ધ થાય અને જેની પાસે અતીર્થકરસિદ્ધત્વપ્રયોજક સામગ્રીસમુદાય હશે તે જીવ અતીર્થકરસિદ્ધ થાય’ - આવી વ્યવસ્થા કરી શકાય. પરંતુ આટલું માનવાથી જ વિસ્તાર નહિ થાય. હવે આગળ એક પ્રશ્ન થશે કે –– એક જીવ પાસે તીર્થંકરસિદ્ધત્વપ્રયોજક સામગ્રીસમૂહનો પ્રયોજક છે અને બીજા જીવ પાસે અતીર્થંકરસિદ્ધત્વપ્રયોજક સામગ્રીસમુદાયનો પ્રયોજક છે. આનું વ્યવસ્થાપક કોણ બનશે ? બધા જ જીવ પાસે તીર્થંકરસિદ્ધત્વપ્રયોજક સામગ્રીસમૂહનો પ્રયોજક કેમ નથી ? આ સમસ્યાના સમાધાન માટે અવવિધ પ્રયોજકની કલ્પના કરવી પડશે. આવું કરવામાં તો તેવા અનેક પ્રયોજકોની કલ્પના કરવાની પરંપરાનો અંત જ નહિ આવે. દાર્શનિક પરિભાષા મુજબ આ અવસ્થાદોષ કહેવાય. મતલબ કે) આવી કલ્પના કરવાથી અનવસ્થા દોષ આવશે. જો આ અવસ્થા પ્રમાણથી પ્રવૃત્તિ કરનારા વિદ્વાનોને માટે દોષ સ્વરૂપ ન બનતી હોય [અર્થાત તે અનવસ્થાને પ્રમાણભૂલક કહીને નિર્દોષ કહેવી હોય તો નિયતધર્મવિશિષ્ટ કાર્યનો [= કાર્યગત પ્રતિનિયતધર્મકત્વનો] નિયામક તથાવિધ સામગ્રીનો સમુદાય જ કથંચિત એકત્વરૂપે જાગતો પરિમિભવ્યત્વસ્વરૂપ સ્વીકારો. આ રીતે સંગ્રહ નયની અપેક્ષાએ એકસ્વરૂપે જાણાતો પરિણામિભવ્યત્વસ્વરૂપ તથાવિધ સામગ્રીસમૂહ સ્વીકારવામાં પણ ચાદ્વાદપદ્ધતિથી કોઈ દોષ આવતો નથી. આ વિષયનો અધિક વિસ્તાર અમે [[महोपाध्याय यथोपिय गगर्यश्री] २येव सायलता (= शाखदातासमुख्यटी) ग्रंथमा वो. [१६/१] પુરુષ, કર્મ અને તથાભવ્યત્વ - આ ત્રણને સ્વીકારવામાં ન આવે તો તાત્વિક = વાસ્તવિક સંસાર અને મોક્ષનો અભાવ થવાની આપત્તિ આવે - એવું જણાવતા ગ્રંથકારથી કહે છે કે – ગાથાર્થ :- જ્યારે પુરુપાદ્વૈત હોય અથવા વિશિષ્ટ જ્ઞાનમાત્ર જ હોય તો સંસાર અને મોક્ષનો મુખ્ય ભેદ કેવી રીતે ઘટી |श ? [१६/७] [ અદ્વૈતવાદ અસંગત Us ટીકાર્ચ - બેનો ભાવ = કિતા. તે જ દ્રત કહેવાય અથવા કિતામાં જે ઉત્પન્ન થાય તે ત. દ્વિત ન હોય તે અત. પુરુષાત Jain Education Intemational Page #170 -------------------------------------------------------------------------- ________________ * आत्माद्वैत-ज्ञानाद्वैतनिराकरणम् * परतत्त्वमभ्युपगतं भवति बौद्धैः. तदा भव-भवविगमयोः = संसार-मोक्षयोः विभेदो मुख्यः = निरुपचरित: कथं || युज्यते ? अर्थान्तरे ह्यविद्या-वासनादौ तत्त्वे भेदके सति तद्भेद: स्यात् । तदसत्त्वे तु न कथञ्चिदित्यर्थः ॥१६/७॥ पुरुषाद्वैते विशिष्टबोधमात्रे वा तत्त्वे प्रत्यक्षबाधापीत्याह -> 'अग्नी'त्यादि। अग्नि-जल-भूमयो यत्परितापकरा भवेऽनुभवसिद्धाः । रागादयश्च रौद्रा असत्प्रवृत्त्यास्पदं लोके ॥१६/८॥ अग्नि-जल-भूमयो वैषयिकसुखस्यापि दुःखरूपत्वात् परितापकरा: = तत्त्वतो दुःखदा भवे = संसारे यद् कल्याणकन्दली किञ्चाऽऽत्माद्वैतमते त्वेकेनापि कर्मण्यशुभे कृते सर्वेषां शुभानुष्ठानविधायिनामपि तीव्रदुःखाभिसम्बन्धः स्यात्, आत्मन सूत्रकृताङ्गे -> एवमेवेत्ति जप्पंति मंदा आरंभणिस्सिया । एगे किच्चा सयं पावं तिव्वं दुक्खं नियच्छइ ।। ८- [श्रुत स्कं.अ.१। सु.१०] इति । किञ्च यदि तावदद्वैतसिद्धौ प्रमाणमस्ति तर्हि तदेव द्वितीयमिति नाऽद्वैतम् । अथ । तथापि नतरामद्वैतम्, अप्रामाणिकाया असिद्धेरभावात् [आ.९] इति व्यक्तमुक्तं जयन्तभट्टेन न्यायमञ्जर्याम् । अर्थान्तरे = पुरुष-ज्ञानव्यतिरिक्ते परमार्थसति हि अविद्या-वासनादौ = वेदान्तिसम्मतेऽविद्यापदार्थे बौद्धाद्यभ्युपगते च वासनादौ तत्त्वे भेदके सति तद्भेदः = संसारमोक्षभेदः स्यात् । तदसत्त्वे = वस्तुसत्कर्मविरहे तु न कथञ्चिदिति ! इदमेवाभिप्रेत्य ज्ञानाद्वैतनयनिरसने योगबिन्दौ -> बोधमात्रेऽद्वये तत्त्वे कल्पिते सति कर्मणि । कथं सदाऽस्या भावादि नेति सम्यग्विचिन्त्यताम् ॥४७७।। - इत्युक्तम् । अस्याः = मुक्तेरिति, यथोक्तं प्रमाणवार्त्तिके -> नित्यं सत्त्वमसत्त्वं बाहेतोरन्यानपेक्षणात् । अपेक्षातो हि भावानां कादाचित्कत्वसम्भवः ।।८-[३/३] इति । इदमेवाभिप्रेत्य साङ्ख्यसूत्रेऽपि -> वामदेवादिमुक्तौ नाऽद्वैतम् <- [१/१५७] इत्युक्तम् । न च वामदेवादिमुक्तिरसिद्धेति वक्तव्यम्, 'वामदेवो मुक्तः शुकदेवो मुक्तः' [म.भा.शांतिपर्व-३३३] इत्यादिना महाभारते तत्प्रतिपादनात् । 'पुण्यवान् स्वर्गे जायते पापी नरके' इत्यादिव्यवस्थानुरोधादपि पुरुषनानात्वमव्याहतम्, यधोक्तं साङ्ख्यसूत्रे -> जन्मादिव्यवस्थातः पुरुषबहुत्वम् <- [१/१४९] इति । तदुक्तं वैशेषिकसूत्रेऽपि -> व्यवस्थातो नानात्मानः - [ ] इति । विज्ञानाद्वैतखण्डनमपि -> न विज्ञानमात्रं, बाह्यप्रतीतेः । तदभावे तदभावाच्छून्यं तर्हि - [१/४२-४३] इति साङ्ख्यसूत्रादिभ्योऽवसेयम् । एतेन -> तस्माद्विज्ञानमेवास्ति, न प्रपञ्चो न संसृतिः - कू.पु.२/२/३९] इति प्राणवचनमपि प्रत्याख्यातम् । तदुक्तं तत्त्वसङ्ग्रहेऽपि -> एकज्ञानात्मके पुंसि बन्ध-मोक्षौ ततः कथम् ? - [३३३] इति । 'आत्मैवेदं सर्वं ७/ २५/२] इति छान्दोग्योपनिषद्वचनं 'ब्रह्मैवेदं सर्वं' २/१७] इति नृसिंहोपनिषद्वचनं 'नेह नानास्ति किञ्चन' [४/४/ २९] इति बृहदारण्यकोपनिषदादिवचनं तु वैराग्यायोपकल्पते । इदमेवाऽभिप्रेत्य साङ्ख्यसूत्रे -> न श्रुति-विरोधो, रागिणां वैराग्याय तत्सिद्धेः - [६/५१] इत्युक्तम् । मूलग्रन्थे दण्डान्वयस्त्वेवम् -> अग्नि-जल-भूमयः परितापकराः यद् भवे अनुभवसिद्धाः, रागादयश्च रौद्राः लोके असत्यवृत्त्यास्पदम् ॥१६/८॥ = પુરુષસંબંધી અદ્વૈત. [અર્થાત પુરુષ સિવાય જરાતમાં બીજું કશું જ ન હોય તેવું] વૈદાની દ્વારા સ્વીકારાયેલ પરતત્ત્વ પુરુષાત જ જ્યારે વાસ્તવિક હોય, અથવા બૌદ્ધો દ્વારા સ્વીકારાયેલ પતન્ય રાગાદિવાસનાશૂન્ય બોધસ્વલક્ષણસ્વરૂપ જ જ્યારે વાસ્તવિક હોય ત્યારે સંસાર અને મોક્ષનો મુખ્ય = ઉપચારરહિત ભેદ કેવી રીતે ઘટી શકે ? પુરુષસ્વરૂપ કે જ્ઞાનસ્વરૂપ પરતત્ત્વથી ભિન્ન એવું અવિદ્યા-વાસના વગેરે ભેદક તત્વ હોય તો જ સંસાર અને મોક્ષનો ભેદ થઇ શકે. [કે અવિદ્યાવિશિષ્ટ પુરુષ અથવા વાસનાવિશિષ્ટ જ્ઞાન = સંસાર અને અવિદ્યાશૂન્ય પુરુષ અથવા વાસનારહિત શુદ્ધ જ્ઞાન = મોક્ષ.] પરંતુ સંસાર અને મોક્ષનો ભેદ કરનાર અવિદ્યાવાસના વગેરે જ ન હોય તો કોઈ પણ રીતે સંસાર અને મુકિતને વાસ્તવિક ભેદ ઘટી ન શકે. [૧૬ /૭]. પુરુષાત અથવા વાસનાશૂન્ય કેવલબોધ જ તત્ત્વ = વાસ્તવિક છે - આવું માનવામાં પ્રત્યક્ષબાધા પણ છે - એવું ગ્રંથકારશ્રી | छ. ગાથાર્થ :- અગ્નિ, પાણી, પૃથ્વી પરિતાપ કરનાર છે. કેમ કે સંસારમાં તે રીતે તે અનુભવસિદ્ધ છે. અને રાગ વગેરે રૌદ્ર છે, કારણ કે અસત્પ્રવૃત્તિના કારણ તરીકે લોકમાં અનુભવસિદ્ધ છે. [૧૬/૮]. 1 ટીકાર્ય :- વૈષયિક સુખ પણ દુઃખસ્વરૂપ હોવાથી અગ્નિ, પાણી, પૃથ્વી દુઃખદાયી છે, કેમ કે સંસારમાં પ્રત્યક્ષથી તે રીતે તે પ્રતીત - અનુભવસિદ્ધ છે. રાગ, દ્વેષ અને મોહ રૌદ્ર-દારુણ છે, કારણ કે ખરાબ પ્રવૃત્તિઓના મૂલ કારણ તરીકે તે | १. मुद्रितप्रती 'च' इति पाठः । Jain Education Intemational Page #171 -------------------------------------------------------------------------- ________________ ३६६ षोडशं षोडशकम् विकल्पस्वरूपविद्योतनम् यस्मात् अनुभवसिद्धा: प्रत्यक्षप्रतीताः, रागादय: = राग-द्वेष- मोहाः च रौद्राः = दारुणाः असत्प्रवृत्तीनां असच्चेष्टानां आस्पदं = 'मूलं प्रतिष्ठा लोके सर्वत्रैव अनुभवसिद्धाः । ततः पुरुषाद्वैते ज्ञानाद्वैते वा प्रत्यक्षबाधः | इत्यर्थः । अयञ्चाऽयुक्त इति । बाह्यार्थानां 'पुरुष' इति 'ज्ञानमिति वा नामान्तरमेव कृतं स्यात् वादिभिरिति भाव: ॥१६/८ ॥ = परीत्यादि । अथ सर्वेऽप्येते बाह्या आन्तराश्च भावा: परिकल्पितरूपा एवेत्याशङ्कायामिदमाह परिकल्पिता यदि ततो न सन्ति तत्त्वेन कथममी स्युरिति । तन्मात्र एव तत्त्वे भव-भवविगमौ कथं युक्तौ ? ॥१६/९ ॥ परिकल्पिताः = अवस्तुसन्तः कल्पनामात्रनिर्मितशरीरा बाह्या आन्तराश्च यदि भवताऽभ्युपगम्यन्ते ततः परिकल्पितत्वादेव न सन्ति = न विद्यन्ते तत्त्वेन = परमार्थेन । तथा च कथममी पदार्थाः स्युः = भवेयुः ? न | कथञ्चित् भवताऽनभ्युपगमात् । इति = एवं तन्मात्र एव = पुरुषमात्रे एव तत्त्वे = परमार्थेऽभ्युपगम्यमाने भव| भवविगमौ = संसार - मोक्षौ कथं केन प्रकारेण युक्तौ ? न कथञ्चिदित्यर्थः ॥ १६ / ९॥ परिकल्पनाया असम्भवादपि परिकल्पिताऽसम्भव इत्याह = परीत्यादि । परिकल्पिताऽपि चैषा हन्त विकल्पात्मिका न सम्भवति । तन्मात्र एव तत्त्वे यदि वाऽभावो न जात्वस्याः ॥ १६ / १०॥ परिकल्पिता = परिकल्पनेत्यर्थः । सा अपि च एषा बाह्याभ्यन्तराणामर्थानां हन्त विकल्पात्मिका = वस्तुशून्यनिश्चयात्मिका न सम्भवति = न युज्यते, तन्मात्रे एव = पुरुषमात्र एवं ज्ञानमात्र एव च तत्त्वेऽभ्युपगम्यकल्याणकन्दली = राग-द्वेष- मोहाः दारुणाः = आत्मदूषकाः कर्माभावे तदसम्भवात् । तदुक्तं योगशतके - रागो दोसो मोहो | एत्थाऽऽयदूसणा दोसा । कम्मोदयसंजणिया विष्णेया आयपरिणामा ॥५३॥ - इति । न चैते काल्पनिकाः, अबाधात् । तदुक्तं साङ्ख्यसूत्रे -> जगत्सत्यत्वम्, अदुष्टकारणजन्यत्वात्, बाधकाभावात् • [६/५२] इति । तत्परिकल्पितत्वे दोषान्तरं |च वक्ष्यतेऽनुपदमेव मूलग्रन्थे || १६/८ || मूलग्रन्थे दण्डान्वयस्त्वेवम् -> यदि परिकल्पिताः, ततः तत्त्वेन न सन्ति कथं अमी भवेयुः ? तन्मात्रे एव तत्त्वे कथं भव भवविगमौ युक्तौ ? ।।१६ / ९॥ योगदीपिका स्पष्टैवेति ॥१६/९ ॥ - = मूलग्रन्थे दण्डान्वयस्त्वेवम् -> परिकल्पिता अपि च एषा विकल्पात्मिका हन्त न सम्भवति, तन्मात्रे एव तत्त्वे । यदि वा न जातु अस्याः अभावः || १६ / १०॥ विकल्पात्मका वस्तुशून्यनिश्चयात्मिका, तदुक्तं पातञ्जलयोगसूत्रे = शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः <લોકમાં બધે જ અનુભવસિદ્ધ છે. તેથી પુરુષાદ્વૈત કે જ્ઞાનાāતને માનવામાં તો પ્રત્યક્ષથી બાધ છે. [પુરુષથી ભિન્ન પૃથ્વી વગેરે અને જ્ઞાનથી ભિન્ન રાગાદિ અનુભવસિદ્ધ છે] માટે આ અદ્વૈતવાદ અયુક્ત છે. બાકી વાદી દ્વારા [પ્રત્યક્ષસિદ્ધ] બાહ્ય અર્થનું પુરુષ अने ज्ञान सेम जीतुं नाम गामाथे से तात्पर्य [१६/८ ] -> ‘આ બધા બાહ્ય અને આંતરિક ભાવો પરિકલ્પિતસ્વરૂપ જ છે' – આવી શંકા થાય તો ગ્રંથકારથી આ વાત જણાવે છે કે -> ગાથાર્થ :- જો આ પરિકલ્પિત હોય તો પછી પરમાર્થથી છે જ નહિ, તેથી આ પદાર્થો કેવી રીતે ઘટી શકે ? પુરુષ જ કેવળ તત્ત્વ = પારમાર્થિક હોય તો પછી સંસાર અને મોક્ષ કેવી રીતે ઘટી શકે ? [૧૬/૯] ટીકાર્ય :- બાહ્ય અને અત્યંતર પદાર્થ અવાસ્તવિક = કલ્પના માત્રથી નિર્મિત શરીરવાળા આપના દ્વારા સ્વીકારવામાં આવે તો પછી કાલ્પનિક હોવાના કારણે જ પરમાર્થથી તે વિદ્યમાન નથી. તો પછી આ પદાર્થો કેવી રીતે ઘટી શકે ? કારણ કે આપે તો કોઈ પણ રીતે તેને સ્વીકારેલ નથી. આથી પુરુષમાત્ર જ તત્ત્વ સ્વીકારવામાં આવે તો સંસાર અને મોક્ષ કેવી રીતે યુક્તિસંગત થશે ? કોઈ પણ રીતે નિહ થાય भाव छे. [१६/८] કલ્પના પણ સંભવી ન શકવાથી કાલ્પનિક પદાર્થનો પણ સંભવ નથી. - આ વાતને જણાવતા ગ્રંથકાર કહે છે કે ~ ગાથાર્થ :- વિકલ્પાત્મક આ પરિકલ્પના પણ સંભવતી નથી; જો તન્માત્ર જ તત્ત્વ હોય તો. અથવા ક્યારેય પણ પરિકલ્પનાનો अभाव नहि था. [१६ / 10] १. मुद्रितप्रती 'मूलप्रतिष्ठा' इति पाठः । Page #172 -------------------------------------------------------------------------- ________________ 88 नानातन्त्रानुसारेण कर्मस्थापनम् 8 ३६७ माने. तदतिरेकेणेतरपरिकल्पनाबीजपदार्थाभावादित्यर्थः । अभ्युपगम्य परिकल्पितां दूषणान्तरमाह - यदि वा अभावः = असम्भवो न = नैव जातु = कदाचिदपि अस्याः = परिकल्पनाया: स्यात् । यदि जि/जाऽपीयं बाह्याभ्यन्तरपदार्थपरिकल्पनेष्यते तदा संसारदशायामिव मुक्तावपीयं भवेदिति भावः । ततश्च संसारमोक्षभेदाजुपपत्तिः, परिकल्पनाबीजसद्भावाभ्युपगमे तु पुरुषबोधस्वलक्षणव्यतिरिक्तवस्त्वन्तरसिद्भया प्रस्तुताऽद्वैतपक्षद्धयहानिः ॥१६/१०|| एवं परपक्षं निरस्य स्वोक्तत्रयसमर्थनायाऽऽह -> 'तस्मादित्यादि । तस्माद्यथोक्तमेतत्रितयं नियमेन धीधनैः पुम्भिः । भव-भवविगमनिबन्धनमालोच्यं शान्तचेतोभिः ॥१६/११॥ तस्मात् यथोक्तमेतत् त्रितयं = जीव-कर्म-तथाभव्यत्वरूपं नियमेन = नियोगेन धीधनैः = बुद्भिधनैः पुम्भिः कल्याणकन्दली [१/९] यथा -> एष वन्ध्यासुतो याति खपुष्पकृतशेखरः । मृगतृष्णाम्भसि स्नातः शशशृङ्गधनुर्धरः ।। - [ ] इत्याद्याकारिका । तदतिरेकेण = पुरुषव्यतिरेकेण ज्ञानभिन्नत्वेन वा इतरपरिकल्पनाबीजपदार्थाभावात् = वास्तविकत्वे सति पृथिवीजलाग्नि-राग-द्वेष-मोह-विकल्पादेः कल्पनाविषयीभूतस्य पदार्थस्य विरहात् । मिथ्याऽविद्याया वासनापराभिधानाया निरासस्तु मत्कृतजयलताया अवसेयः ॥१६/१०॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> तस्मात् यथोक्तं एतत् त्रितयं भव-भवविगमनिबन्धनं शान्तचेतोभिः धीधनैः पुम्भिः | नियमेन आलोच्यम् ॥१६/११॥ जीव-कर्म-तथाभव्यत्वरूपमिति । आधान्तिमे निरूपिते । कर्ममीमांसा चाधुना नानातन्त्रानुसारेण क्रियते । तथाहि वेदान्तिभिः ब्रह्मस्वरूपो जीवस्त्वभ्युपगम्यते एव । एवं कर्माऽपि स्वीकर्तव्यम्, यथोक्तं शिवोपनिषदि -> न कश्चित् कस्यचिच्छक्तः कर्तुं दुःखं सुखानि च । करोति प्राक्तनं कर्म मोहाल्लोकस्य केवलम् ॥१११।। -, श्वेताश्वतरोपनिषदि -> कर्मानुगान्यनुक्रमेण देही स्थानेषु रूपाण्यभिसंप्रपद्यते - [५/११], प्रश्नोपनिषदि -> अथैकयोचं उदानः पुण्येन पुण्यं लोकं नयति । पापेन पापमुभाभ्यामेव मनुष्यलोकम् ।। <- [३/७], बृहदारण्यकोपनिषदि -> पुण्यो वै पुण्येन कर्मणा भवति, पाप: पापेन - [३/२/१३], -> न साधुना कर्मणा भूयान् नो एवाऽसाधुना कनीयान् - [३/८] इति च कोषातक्युपनिषदि । न च सर्वत्रैव प्रवृत्तिपरं कर्मपदमिति वक्तव्यम्, प्रवृत्तेः चिरकालाऽस्थायित्वेन फलादानेऽप्रत्यलत्वात्, तदुक्तं न्यायकुसुमाञ्जली उदयनेन -> चिरध्वस्तं फलायालं न कर्माऽतिशयं विना [१/९] । किञ्चैवं -> 'चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम् - [६/३०] इति मैत्रायण्युपनिषद्वचनमपि कथं सङ्गच्छते ? प्राक् नष्टस्य पुनर्मनःप्रसादेन नाशाऽसम्भवात् । -> ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽर्जुन ! - [८/३७] इति प्राक् [पृष्ठ-३१०] दर्शितं भगवद्गीता * 8e4नानी 8c4ना अयोग्य * ઢીકાર્ચ :- બાહ્ય અને અભ્યાર પદાર્થોની પરિકલ્પના પણ સંભવતી નથી, જે કેવલ મુખ્ય પુરુષાત અથવા ફક્ત જ્ઞાન = જ્ઞાનાત જ તત્ત્વ સ્વીકારો તો. કારણ કે પુરુષ = બ્રહ્મ અથવા જ્ઞાનથી અતિરિક્ત કોઈ ચીજ જ નથી, કે જે પરિકલ્પનાનું બીજ = કારણ બની શકે. પરિકલ્પના = કલ્પના = વસ્તુશૂન્ય નિશ્ચય. જેિમ કે “આ વંધ્યાપુત્ર જય છે' એવો નિશ્ચય. વંધ્યાપુત્ર દુનિયામાં છે નહિ, છતાં તેનો નિશ્ચય એ વિકલ્પ કહેવાય.] પરિકલ્પનાનો સ્વીકાર કરીને શ્રીમજી બીજો દોષ આપે છે કે અથવા કયારેય પણ પરિકલ્પનાનો અભાવ નહિ થાય. જે કારણ વગર પણ બાહ્ય-આંતરિક પદાર્થોની આ પરિકલ્પના માન્ય હોય તો સંસાર અવસ્થાની જેમ મોક્ષમાં પણ આ પરિકલ્પના થશે-એ આશય છે. તેથી સંસાર અને મોક્ષનો ભેદ ન ઘટી શકે. અહીં અદ્વૈતવાદી તરફથી એવી દલીલ કરવામાં આવે કે – સંસારદશામાં કલ્પનાનું કારણ હોવાથી સંસાર અવસ્થામાં બાહ્ય-આંતરિક પદાર્થોની કલ્પના થશે. મોક્ષ અવસ્થામાં કલ્પનાનું કારણ ન હોવાથી મોક્ષદશામાં કલ્પના નથી હોતી. માટે સંસાર અને મોક્ષનો ભેદ સંભવી શકે છે. – તો તે બરાબર નથી, કારણ કે] કલ્પનાનું કારણ વાસ્તવિક છે એવું સ્વીકારવામાં આવે તો કેવલ પુરુષ કે કેવળ સ્વલક્ષણબોધથી ભિન્ન અન્ય વસ્તુની = કલ્પનાકારણની સિદ્ધિ થવાથી પ્રસ્તુત અપક્ષની હાનિ = ત્યાગ થશે. निथी अवैतसिद्धांतनो भंग यथे.] [१६/10] આ રીતે પરપક્ષનું નિરાકરણ કરીને પોતે જણાવેલ ૩ વસ્તુના સમર્થન માટે ગ્રંથકારથી જણાવે છે કે – ગાચાર્ય :- માટે યથોકત આ ત્રણ વસ્તુ સંસાર-મોક્ષનું કારણ છે-એવું શાંત મનવાળા બુદ્ધિશાળી પુરુષોએ નિયમા વિચારવું अध्य. [१६/११] ટીકાર્ય :- માટે યથોક્ત જીવ, કર્મ અને તથાભવ્યત્વસ્વરૂપ ત્રણ વસ્તુ સંસાર અને મોક્ષ નિી વ્યવસ્થા) નું કારણ છે Jain Education Intemational Page #173 -------------------------------------------------------------------------- ________________ ३६८ षोडशं षोडशकम् 8 स्मृति-पुराण-बौद्धग्रन्थादिनाऽपि कर्मसिद्धिः 8 = पुरुषैः भव-भवविगमनिबन्धनं = संसार-मोक्षकारणं आलोच्यं = सम्यग भावनीयं शान्तचेतोभिः = अरवतद्धिष्टचित्तैः ॥१६/१|| ननु चागमप्रामाण्यमवलम्बमानैः पुरुषाद्वैतं ज्ञानाद्वैतं वा यदेष्यते तदा को दोष: ? आगमानुसारेणैव युक्तिप्रवर्तनस्य ज्याय्यत्वादित्यत आह -> 'ऐदम्पर्यमित्यादि । ऐदम्पर्य शुध्यति यत्रासावागमः सुपरिशुद्धः । तदभावे तद्देशः कश्चित्स्यादन्यथाग्रहणात् ॥१६/१२॥ = कल्याणकन्दली - वचनमपि पुण्यपापलक्षणस्याऽदृष्टापराभिधानस्य कर्मणोऽनुपगमे न सङ्गतिमङ्गेत् । कर्म-पुण्य-भाग्यादेः पर्यायत्वात् यथोक्तं -> भाग्यानि पुण्यानि यमः कृतान्तः पर्यायनामानि पुराकृतस्य - [ ] इति । इत्थमेव -> तथैवात्मनि कर्माणि तिष्ठन्ति भरतर्षभ !<- [२/६७] इति इतिहाससमुच्चयवचनमपि उपपद्यते । प्रकृते -> शुभाशुभफलं कर्म मनोवाग्देहसम्भवम् । कर्मजा गतयो नृणामत्तमाधममध्यमाः ।। - [१२/३] इति मनुस्मृतिवचनं, -> अन्त्यपक्षिस्थावरतां मनोवाक्कायकर्मजैः । दोषैः प्रयाति जीवोऽयं भवयोनिशतेषु च ॥ -- [३/१३०] इति याज्ञवल्क्यस्मृतिवचनं, -> कर्मणा बध्यते जन्तुः विद्यया च विमुच्यते' - [९/८/५३] इति कूर्मपुराणवचनं, -> अविद्यासश्चितं कर्म तच्चाशेषेषु जन्तुषु -- [२/१३/७०] इति विष्णुपुराणवचनं, -> यथा छायातपौ नित्यं सम्बद्धौ च परस्परम् । तद्वत्कर्म च कर्ता च सुसम्बद्धौ परस्परम् ।। - [२/८१/५१] इति पद्मपुराणवचनं, -> नो मृत्तिका नैव जलं नाप्यग्निः कर्मशोधनः । शोधयन्ति बुधाः कर्म ज्ञानध्यानतपोजलैः ।। -- [३८/११] इति मत्स्यपुराणवचनं, -> 'कर्मणो हि प्रधानत्वं किं कुर्वन्ति शुभा ग्रहाः । वशिष्ठदत्तलग्नोऽपि रामः प्रव्रजितो बने ।। - [अरण्यकाण्ड- अ.९/१५] इति आध्यात्मिकरामायणवचनं, -> ‘एवं लोकं परं विद्यान्नश्वरं कर्मनिर्मितम् <- [११/३/२७] इति श्रीमद्भागवतवचनं, -> कश्चिद् धनी दरिद्रश्च कश्चिदेव हि कर्मणा - [१/३/२२] इति नारदपञ्चरात्रवचनं, -> तत्रास्य स्वकृतं कर्म छायेवानुगतं सदा । फलत्यथ सुखार्हो वा दुःखार्हो वाऽथ जायते ॥ - [वनपर्व २३०/७८] इति च महाभारतवचनमपि संवदन्ति । तत्रैव -> यथा धेनसहरोष वत्सो विन्दति मात कर्म कर्तारमनुधावति ।। - [१८१/१६] इत्युक्तम् । एवं -> कृतकर्मक्षयो नास्ति कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ।। - [को.सं.२३/३९] इति शिवपुराणवचनमपि निकाचितकर्मापेक्षया सङ्गच्छत एव । बौद्धदर्शनेऽपि कर्म सम्मतमेव, तदुक्तं धम्मपदग्रन्थे -> न अन्तलिक्खे न समुद्दमझे न पचतानं विवरं पविस्स । न विज्जती सो जगतिप्पदेसो यत्रट्ठितो मुञ्चेय्य पापकम्मा ।। - [९ पापवर्ग/१२], -> कम्मविपाकेन इदं दुक्खं निगच्छति - [४/१६/७] इति पेतवत्थुग्रन्थे -> नानाकम्मेहि महाराज ! निब्बत्तानि, न एकेन कम्मेन «- [परि.३ विमतिच्छेदनपञ्होपृ.६८] इति मिलिन्दप्रने, -> कम्मना बत्तती लोको कम्मना बत्तती पजा । कम्मनिबंधना सत्ता रथस्साणीव यायतो ।। - [महावग्ग ३, ९ वासेट्ठसुत्त- श्लो.६०] इति सुत्तनिपाते महावग्गे, -> एवं कम्मे विपाके च वत्तमाने सहेतुके बीजरुक्खादिकानं व पुब्बा कोटि न नायति || - [१९/२०-पृ.४२६] इति विद्धिमग्गग्रन्थे, -> कर्मजं लोकवैचित्र्यम् -कर्मनिर्देश ४/का.१] इति अभिधर्मकोशे, -> कर्माणि हि कुशलाकुशलादीनि भवन्ति, तेभ्य एवं लोके वस्तूनामुत्पादः, इत्थं हेतवैचित्र्यात फलवैचित्र्यम् -[प्र.८५] इति च अभिधर्मकोशनालन्दिकायां । मज्झिमनिकायेऽपि -> कम्मस्स विपाकेन बहूनि वस्सानि, बहूनि वस्ससतानि, बहूनि वस्ससहस्सानि निरये पच्चेय्यासि - [अङ्गुलिमालसुत्त-३०६] इत्युक्तम् । एवं -> इत एकनवतौ कल्पे शक्त्या में पुरुषो हतः । तेन कर्मविपाकेन पादे विद्धोऽस्मि भिक्षवः ।। - [ ] इति स्वशिष्यान् प्रति बौद्धोक्तिरपि कर्मसाधिकैवेति दिक ।।१६/११॥ ___ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> यत्र ऐदम्पर्य शुध्यति असौ आगमः सुपरिशुद्धः । तदभावे अन्यथाग्रहणात् तद्देशः कश्चित् स्यात्, ॥१६/१२।। એવું રાગ-દ્વેષરહિત ચિત્તવાળા મતિધન પુરુષોએ નિયમ સમ્યમ્ રીતે વિભાવન-ચિંતન કરવું જોઈએ. [૧૬/૧૧]. અહીં એવી શંકા થાય કે – આગમના પ્રામાયનું અવલંબન કરતા પુરુષો જ્યારે પુરુષાત કે જ્ઞાનાતને સ્વીકારે ત્યારે શું દોષ સંભવે ? આગમના અનુસારે જ પ્રવર્તતી યુક્તિ ઉચિત છે. તિથી અદ્વૈતવાદસ્થાપક આગમને પ્રતિકૂળ તમે જે દલીલ કરી છે તે વ્યાજબી નથી.] - તે તેના સમાધાન માટે ગ્રંથકારથી જણાવે છે કે – ગાથાર્થ :- જ્યાં ઔદંપર્ય શુદ્ધ થાય તે આગમ સુપરિશુદ્ધ જાણવા. તે ન હોય તો અન્ય પ્રકારે ગ્રહણ કરવાના લીધે મૂલાગમનો તે કોઈક એક દેશ-ભાગ બને. [૧૬/૧૨] Page #174 -------------------------------------------------------------------------- ________________ 8 परागमद्वेषनिषेधः ऐदम्पर्यं = = प्रमाणभूतः प्रकृतार्थोपपत्तितात्पर्यं यत्र आगमे शुध्यति निर्वहति असौ आगम: सुपरिशुद्धः तात्पर्यार्थपर्यन्तं प्रमाणशब्दव्यापारात् तदभावे = ऐदम्पर्यशुद्धयभावे तद्देशः = परिशुद्धागमैकदेशार्थगर्भः कश्चित् अन्य आगम: स्यात्, न तु मूलाऽऽगम एवं अन्यथाग्रहणात् मूलागमैकवाक्यस्य कस्यचिद्वचनस्य तदेकवाक्यतानापन्न वाक्यान्तरमिश्रितत्वेन वैपरीत्येन ग्रहणात् । अत एवैदम्पयार्थज्वेषिणः समतामवलम्बमानाः तीर्थिका' अपि तदर्थविरुद्धवावयार्थाननुप्रवशेन यावदुपपन्नमिच्छन्ति न तु मिथ्यैकान्तेन ॥१६/ १२॥ जन्वेवमन्यथाप्रतिपन्नमू लागमै कदेशगर्भपरतन्त्रे द्वेष: कार्यो न वा ? इत्याशङ्कायामाह -> 'तत्रापीत्यादि । तत्राऽपि च न द्वेषः कार्यो विषयस्तु यत्नतो मृग्यः । तस्यापि न सद्वचनं सर्वं यत्प्रवचनादन्यत् ॥ १६ /१३॥ कल्याणकन्दली = = = पदार्थत आरभ्य तात्पर्यार्थपर्यन्तं प्रमाणशब्दव्यापारात् । इषुदृष्टान्तेन प्रागेव [११ / ९ पृ. २६३] व्याख्यातमिदम् । |ऐदम्पर्यशुद्धयभावे = तात्पर्यार्थस्य दृष्टेष्टाभ्यां बाधितत्वे परिशुद्धागमैकदेशार्थगर्भः दृष्टेष्टबाधिततात्पर्यार्थ कागमैकपदार्थादिसंवलितः अन्य आगमः स्यात्, न तु मूलागम एव, मूलागमैकवाक्यस्य मूलागमेन सह वाक्यैकतामापन्नस्य कस्यचिद् | वचनस्य तदेकवाक्यतानापन्नवाक्यान्तरमिश्रितत्वेन = मूलागमैकवाक्यतानापन्नाऽन्यवाक्याऽन्तः पतितत्वेन वैपरीत्येन ग्रहणात् । अत एव = ऐदम्पर्यशुद्धिविकलवचनस्य परिशुद्धागमैकदेशत्वादेव, ऐदम्पर्यार्थान्वेषिणः = तात्पर्यार्थगवेषिणः स्वेतरागमेषु समतामवलम्बमानाः तीर्थिका अपि तदर्थविरुद्धवाक्यार्थाननुप्रवेशेन मूलागमैदम्पर्यार्थविरुद्धवचनामिश्रितत्वेन यावदुपपन्नं यावत् मार्गानुसारिप्रकृष्टक्षयोपशमग्राह्यं दृष्टेष्टाऽविरुद्धार्थं इच्छन्ति, न तु मिथ्यैकान्तेन = विपरीताभिनिवेशेन । अध्यात्मोपलब्धौ सत्यां तत्राविरुद्धत्वभानमेव स्यात् । तदुक्तं अध्यात्मगीतायां परस्परविरुद्धा या असङ्ख्या धर्मदृष्टयः । अविरुद्धा भवन्त्येव | सम्प्राप्याध्यात्मवेदिनम् ॥ २२१ || ← इति । → . यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते । एकं साङ्ख्यञ्च योगञ्च यः पश्यति स पश्यति ।। [गी. ५/५ पं.द.९ / १३४] इति भगवद्गीता - पञ्चदशीप्रभृतिवचनमत्रोदाहरणतया विभावनीयम् । ऐदम्पर्यागवेषणान्वितसमतावलम्बनमेवाभिप्रेत्य सदन्धन्यायः योगविन्दौ [ ३५४ / ३५५ ] प्रदर्शित इति ध्येयम् । विपरीताभिनिवेशे तु तत्त्वभ्रान्ततैव । इदमेवाभिप्रेत्य योगसारे -> धर्मस्य बहुधाऽध्वानो लोके विभ्रमहेतवः । तेषु बाह्यफटाटोपात्तत्त्वविभ्रान्तदृष्टयः ॥ स्वस्वदर्शनरागेण विवदन्तो मिथो जनाः । सर्वथैवात्मनो धर्मं मन्यन्ते न परस्य तु ॥ [२ / ३४-३५] इत्युक्तम् ।।१६ / १२|| मूलग्रन्थे दण्डान्वयस्त्वेवम् -> तत्र अपि च द्वेषः न कार्यः, विषयस्तु यत्नतो मृग्यः, यत् तस्य अपि सर्वं सद्वचनं न प्रवचनात् अन्यत् ॥ १६ / १३ ॥ = ३६९ F મૂલાગમના એક ભાગને જાણીએ = ટીકાર્થ :- પ્રસ્તુત અર્થની સંગતિ કરે તેવાં તાત્પર્ય-ઐદપર્યનો જે આગમમાં નિર્વાહ થતો હોય તે આગમ સુપરિશુદ્ધ પ્રમાણભૂત છે; કારણ કે તાત્પર્યાર્થ પર્યંત પ્રમાણભૂત શબ્દનો વ્યાપાર છે. જો તાત્પર્યશુદ્ધિ ન હોય તો પરિશુદ્ધ આગમના એક ભાગના અર્થથી ગર્ભિત કોઈક અન્ય આગમ થશે, નહિ કે મૂલાગમ જ. આનું કારણ એ છે કે તેમાં અન્ય પ્રકારે અર્થનું ગ્રહણ થાય છે. મતલબ કે મૂલાગમના કોઈક વાક્યને તેની સાથે એકવાક્યતાઅનાપન્ન અન્ય વાક્યથી મિશ્રિતરૂપે વિપરીતરૂપે પકડવાના લીધે તે મૂલાગમ નહિ પણ મૂલાગમના એક ભાગથી ગર્ભિત અન્ય આગમ સ્વરૂપ બને છે. [દા.ત. મૂલાગમનું અર્થવાદપરક કોઈક વાક્ય હોય તેને વિધિવાદરૂપે પકરે. અપવાદવાક્યને ઉત્સર્ગવાક્ય રૂપે જગાવે તો વિપરીતરૂપે ગ્રહણ કરવાના લીધે તેને મૂલાગમ ન કહેવાય, પરંતુ મૂલાગમના એક ભાગથી ગર્ભિત અન્ય આગમ કહેવાય. માટે તે મૂલાગમની જેમ પ્રમાણભૂત ન કહી શકાય.] માટે જ ઐદંપર્યાર્થની ગવેષણા = શોધ કરતા, સમતાને ધારણ કરતા અન્ય દર્શનીઓ પણ મૂલાગમના અર્થને વિરોધી હોય તેવા વાક્યોના અર્થમાં પ્રવેશ કર્યા વિના જેટલું સંગત હોય તેને સ્વીકારે છે, નહિ કે મિથ્યા એકાંતવાદથી-કદાગ્રહથી. [મતલબ કે તાત્પર્યાર્થની ગવેષણા કરનાર મધ્યસ્થવૃત્તિવાળા અન્યદર્શનીઓ પણ મૂલાગમના = જૈનાગમના અર્થને વિરોધ ન આવે તે રીતે પોતાના દર્શનશાસ્ત્રમાં કહેલા પદાર્થને સ્વીકારે છે. યુક્તિસંગત ન હોય કે મૂલાગમવિષયક ન જ હોય તેવા પણ પોતાના શાસ્ત્રમાં કહેલા પદાર્થોને પોતાના દર્શનશાસ્ત્રમાં કહેલું હોવાથી જડતાથી સ્વીકારે તેવું ન કરે. તે પદાર્થો પ્રત્યે પોતે ઉપેક્ષા રાખે. રમણમહર્ષિ, અરવિંદઘોષ, રામકૃષ્ણ પરમહંસ વગેરે આના દૃષ્ટાંત તરીકે લેવા અમને ઉચિત લાગે છે.] [૧૬/૧૨] -> ‘જો આવું હોય તો અન્ય પ્રકારે સ્વીકારેલ મૂલાગમદેશગર્ભિત અન્ય દર્શન અને પરદર્શનીના શાસ્ત્ર ઉપર દ્વેષ કરવો કે નહિ ?' <← આ શંકા ઉપસ્થિત થતાં ગ્રંથકારથી કહે છે કે – = ગાથાર્થ :- તેના ઉપર પણ દ્વેષ ન કરવો. પરંતુ તેના વિષયની પ્રયત્નપૂર્વક ગવેષણા કરવી, કારણ કે તેના પણ સારા બધા વચનો મૂલાગમથી ભિન્ન નથી. [૧૬/૧૩] १. मुद्रितप्रती 'अन्यतीर्थिकाः' इति पाठः । Page #175 -------------------------------------------------------------------------- ________________ ३७० षोडशं षोडशकम् 22 परकीयागमसद्वचनारुचिः = दृष्टिवादाऽरुचिः %8 तत्रापि = तदेकदेशभूताऽऽगमान्तरेऽपि न द्वेषः कार्यः, तु = पुनः विषयो यत्नतो मृग्यः = तदर्थानुपपतिपरिहारो यत्नतः कर्तव्यः, 'तथागुणग्रहरसिकानां परवचनानुपपत्तिपरिहारप्रवणस्वभावत्वात् । । ननु वस्तुत उपपन्नार्थवचनस्यानुपपत्तिशङ्का परिहार्या, न तु सर्वथाऽनुपपन्नस्येति निर्विषयोऽयमुपदेश इत्यतः आह-तस्यापि आगमान्तरस्य सद्ववनं = शोभनं वचनं सर्व यत् = यस्मात् प्रवचनात् = मूलागमात् अन्यत् न, किन्तु तदनुपात्येव । तथा च तस्य मूलागमेजैकवातयतामापाद्योपपत्तिरेव कर्त्तव्या । इत्थमेव सम्यग्दृष्टिपरिगृहीतस्य मिथ्याश्रुतस्यापि सम्यकश्रुतत्वसिद्धेः । तदरुचिस्तु तत्त्वतो दृष्टिवादाऽरुचिपर्यवसायिनीति सुप्रसिद्धमुपदेशपदादौ ॥१६/१३॥ कल्याणकन्दली तदर्थानुपपत्तिपरिहारः = मूलागमैकदेशतामापन्नस्य परतीर्थिकागमस्य वाच्यार्थाद्यसङ्गतिव्यपोहः यत्नतः कर्तव्यः; तथागुणग्रहरसिकानां = मूलागमैकवाक्यतानापन्नता-निरपेक्षवाक्यमिश्रितत्व-विपरीतापेक्षाभिमुख्य-मिथ्याभिनिवेशादिप्रयुक्ताथाऽसङ्गतिनिराकरणपूर्वं मूलागमैकवाक्यतापनत्व-साकाकवाक्यसम्बद्धत्व-यथार्थापेक्षाप्रेक्षित्वाऽसदभिनिवेशराहित्यादिद्वारा मूलागमैकदशभूते परतीर्थिकागमेऽर्थतथात्वनिवन्धनप्रामाण्यप्रेक्षणप्रवीणानां परवचनान्पपत्तिपरिहारप्रवणस्वभावत्वात् । इत्थमेव दृष्टिवादोपदेशिकीसंज्ञायाः सम्यग्दृष्टित्वव्यापकीभूतायाः साफल्यात् । तदनुपात्येव = मूलागमानुगाम्येव, यथा मोक्षधर्मे -> यथा नागपदेऽन्यानि पदानि पदगामिनाम् । सर्वाण्येवाऽपि धीयन्ते पदजातानि कौअरे । एवं सर्वमहिंसायां धर्मार्थमपि धीयते ।। - [२४५/१८-१९] इति वचनम् । भागवते --> यमानऽभीक्ष्णं सेवेत - [११/१०/५] इति वचनम् । विष्णुपुराणे -> या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यताम् । तां तृष्णां संत्यजन् प्राज्ञः सुखेनैवाभिपूर्यते ।। - [४/१०/२२] इति वचनम् । भगवद्गीतायां -> वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता <- [२/६१] इति वचनम् । ध्यानाधिकारे गरुडपुराणे -> स्थित्यर्थं मनसः पूर्वं स्थूलरूपं विचिन्तयेत् । तत्र तन्निश्चलीभूतं सूक्ष्मेऽपि स्थिरतां ब्रजेत् ।। - [१/२२७/३३] इति वचनम् । मनुस्मृतौ -> घोरेऽस्मिन् हन्त ! संसारे नित्यं सततघातिनि । कदलीस्तम्भनिःसार संसारे सारमार्गणम् ।। यः करोति स सम्मूढो जलवुबुदसन्निभे [१/५०] <- इति वचनम् । तथा च = परलीर्थिकाऽऽगमगतसकलसद्वचनस्य मूलागमान्तःपातित्वाच्च तस्य = मूलागमैकदेशात्मकस्य परागमस्य मूलागमेन साकं एकवाक्यतां = सदपेक्षाविष्करणादिद्वारा अविसंवादिवाक्यतां यद्वा एकवाक्यतां = अङ्गाङ्गिभावं आपाद्य उपपत्तिरेव कर्तव्या। इदमेवाभिप्रेत्य अध्यात्मगीतायां -> जैनधर्मो नयैः सर्वेः युक्तो वैराट प्रभः स्वयम । स्यु पितं पूर्वसूरिभिः ॥४२६।। - इत्येवं श्रीबुद्धिसागरसूरिभिरुक्तम् । इत्थमेव = परतीर्थिकागमेऽपि मूलागमैकवाक्यताद्वारा प्रामाण्यसत्त्वादेव सम्यग्दृष्टिपरिगृहीतस्य मिथ्याश्रुतस्यापि सम्यक्श्रुतत्वसिद्धेः, मूलागमविशकलितत्वादिप्रयुक्तमिथ्यात्वप्रच्यवात् । मिथ्याश्रुतस्य सम्यकश्रुतत्वभवनं तु तत्र तत्र परतन्त्रसंवादस्थले शतश इहैवास्माभिः प्रदर्शितं तदभिप्रायाविष्कारपूर्वकमिति । तदरुचिस्तु = मूलागमैकदेशात्मकपरागमाऽरुचिस्तु तत्त्वतः दृष्टिवादारुचिपर्यवसायिनी इति सुप्रसिद्धं उपदेशपदादौ । तदुक्तं उपदेशपदे -> जं अत्थओ अभिण्णं अण्णत्था सद्दओ वि तह चेव । तम्मि पओसो मोहो विसेसओ जिणमयठियाणं ॥६९३|| 9% અન્ય ઘર્મના શાસ્ત્રો ઉપર પણ દ્વેષ ન રાખવો ઝ% ટીકાર્ય :- મૂલાગમના એક દેશ સ્વરૂપ અન્યદર્શનીઓના શાસ્ત્ર-આગમ ઉપર પણ પ ન કરવો. પરંતુ પ્રયત્નપૂર્વક તેનો વિષય શોધવો. અર્થાત્ તેના અર્થની અનુપપત્તિ-અસંગતિ ની શંકા]નો પરિહાર પ્રયત્નપૂર્વક કરવો; કારણ કે ગુણને પકડવાના | રસિયા લોકો બીજાના વચનની અસંગતતાનો પરિહાર કરવામાં નિપુણ સ્વભાવવાળા હોય છે. અહીં શંકા થાય કે – જે વચનનો અર્થ વાસ્તવમાં સંગત-ઉપપન્ન હોય તે વચનની અસંગતિની શંકાનો પરિહાર કરવો જોઈએ. પરંતુ જે વચન સર્વથા અનુપપન્ન = અસંગત હોય તેની અસંગતિનો પરિહાર કરવો જોઈએ' - આ ઉપદેશ નિર્વિષયક = અનુચિત = નિરર્થક છે. <- તો તેના પરિહાર માટે શ્રીમદ્ ગ્રંથકારશ્રી કહે છે કે અન્યદર્શનીના = ધર્મીના આગમ-શાસ્ત્રના સારા બધા વચનો મૂલાગમથી ભિન્ન નથી, પરંતુ મૂલાગમને અનુસરે જ છે. માટે અન્ય ધર્મીના = જૈનેતરના આગમ-શાસ્ત્ર વચનની મૂલાગમની સાથે એકવાક્યતાને લાવીને તેની સંગતિ જ કરવી જોઈએ. આ રીતે જ સમદષ્ટિ જીવે ગ્રહણ કરેલ મિશ્યાવૃત પાણ સમ્યફથુત બને છે. જૈનેતર ધર્મશાસ્ત્ર ઉપરની અરુચિ વાસ્તવમાં ૧૨મા અંગ દૃષ્ટિવાદ - જૈનાગમ - મૂલાગમવિષયક જ તિરકાર-આશાતનામાં ફલિત થાય. માટે તેનો અપલાપ કરવો યોગ્ય નથી. આ વાત ઉપદેશપદ વગેરે ગ્રંથોમાં પ્રસિદ્ધ છે. [અલબત્ત જૈનેતર આગમમાં મૂલ આગમથી જુદું-વિરુદ્ધ હોય તે બધું જ સવચન-પ્રમાણવચન નથી. યથાર્થ વસ્તુવ્યવસ્થાને બતાવનાર ११. मुद्रितप्रती 'तथा' पदं नास्ति । Jain Education Intemational Page #176 -------------------------------------------------------------------------- ________________ 8 अद्वेष- जिज्ञासादिनिरूपणम् उक्ताऽद्वेषस्यैव तत्त्वज्ञानाजुकूलतामभिधातुमाह अद्वेष' इत्यादि । अद्वेषो जिज्ञासा शुश्रूषा श्रवण-बोध-मीमांसाः । परिशुद्धा प्रतिपत्तिः प्रवृत्तिरष्टाङ्गिकी तत्त्वे ॥ १६ / १४॥ (१) अद्वेषः = पक्षपातकृताऽप्रीतिपरिहारः तत्त्वविषयः । (२) जिज्ञासा तत्पूर्विका तत्त्वज्ञानेच्छा । (३) शुश्रूषा = बोधश्रोतः सिराकल्पा तत्त्वजिज्ञासापूर्विका । (४) श्रवणं' = तत्त्वशुश्रूषानिबन्धनतत्त्ववचनाऽऽकर्णनम् । (५) बोधः = श्रवणनिबन्धनतत्त्वपरिच्छेदः । (६) मीमांसा = बोधानन्तरभावितत्त्वविचाररूपा, ततः श्रवणादिपदानां = कल्याणकन्दली - इति प्राक् [पृ.१०३, २६५ ] निरूपितमेव । तत्तन्नय - कालभेदादिकं पुरस्कृत्य प्रवर्तनात् मूलागमैकदेशभूते परसमये वैचित्र्यावभासेऽपि तत्प्रतिक्षेपो न हिताय । तदुक्तं योगदृष्टिसमुच्चये यद्वा तत्तन्नयापेक्षा तत्तत्कालादियोगतः । ऋषिभ्यो देशना चित्रा तन्मूलैषाऽपि तत्त्वतः ॥ १३८ ॥ तदभिप्रायमज्ञात्वा न ततोऽवग्दृशां सताम् । युज्यते तत्प्रतिक्षेपो महानर्थकरः | | परः || १३९ || - इत्यादि प्राक् [पृष्ठ- २४] दर्शितमेव । ततश्च परसमय एकान्तेनाऽसन्नेव' इति मोहः विपश्चितां न सम्भवति, तत्त्वहाने: । तदुक्तं योगबिन्दी -> आत्मीयः परकीयो वा कः सिद्धान्तो विपश्चिताम् । दृष्टेष्टाऽबाधितो यस्तु युक्त स्तस्य परिग्रहः || ५२५ ॥ - इति । सर्वदर्शनभेदेषु विरुद्धेषु सुपण्डिताः । रागद्वेषा न कुर्वन्ति शुद्ध - ब्रह्मोपयोगिनः ||६३ || परस्परविरुद्धेषु धर्मेषु ब्रह्मवेदिनः । यत्सत्यं तत्प्रगृह्णन्ति सापेक्षनयदृष्टितः ||६५ || सर्वदर्शनधर्मेषु सत्यस्य तारतम्यता । विद्यतेऽतः प्रजीवन्ति जीवत्स्वरूपशक्तितः ||६६|| - इत्येवं अध्यात्मगीतावचनान्यप्यत्रानुसन्धेयानि । यथा चैतत्तत्त्वं तथा प्राक् [४ / ११ पृ. १०४] निरूपितमेव ।।१६ / १३ ।। मूलग्रन्थे दण्डान्वयस्त्वेवम् अद्वेषः, जिज्ञासा, शुश्रूषा, श्रवण- "बोध- 'मीमांसाः, परिशुद्धा प्रतिपत्तिः, प्रवृत्तिः इति तत्त्वे अष्टाङ्गिकी प्रवृत्तिः || १६ / १४ ।। इयञ्च कारिका योगदृष्टिसमुच्चयवृत्त्यधिकारविंशिकावृत्त्यादौ [यो.गा. १६ विं.गा. १२] समुद्धृता वर्तते । = [१] अद्वेषः = पक्षपातकृताप्रीतिपरिहारः तत्त्वविषय इति । स्वाभिमतपदार्थगोचराभिलाषातिरेकप्रयुक्ता या तदितरतत्त्वविषयिणी अप्रीतिः तस्याः परिहार इत्यर्थः । [२] जिज्ञासा तत्पूर्विका तत्त्वज्ञानेच्छा इति तत्त्वगोचराऽप्रीतिपरिहारपूर्विला | | तत्त्वगोचरयथावस्थितबोधविषयाभिलाषा, अद्वेषत एव तत्प्रतिपत्त्यानुगुण्यमिति हेतोः । जिज्ञासायां विविदिषाऽपराभिधानायां सत्यामेव शुश्रूषादयः प्रज्ञागुणा भवन्ति, यथोक्तं मूलकारैरेव ललितविस्तारायां -> सत्याञ्चास्यां तत्त्वगोचराः शुश्रूषा- श्रवणग्रहण-धारणा-विज्ञान - ऊहापोह - तत्त्वाभिनिवेशा: प्रज्ञागुणाः - [प्र.४७ ] इति । [३] शुश्रूषा प्राक् व्यावर्णिता [ ११ / १ | पृ. २५२ ] । [४] श्रवणं तत्त्वशुश्रूषानिबन्धनतत्त्ववचनाऽऽकर्णनमिति । ततश्च संवेगादिलाभोऽपि महार्घ्यः सञ्जायते । इदमेवाभिप्रेत्य श्रावकप्रज्ञप्तिप्रकरणे श्रीउमास्वातिवाचकैः नव-नवसंवेगो खलु नाणावरणखओवसमभावो । तत्ताहिगमो य तहा | जिणवयणाऽऽयन्त्रणस्स गुणा || ३ || नवि तं करेइ देहो न य सयणो नेय वित्तसंघाओ । जिणवयणसवणजणिया जं संवेगाइया लोए ||४|| ←← इति । ततश्चाऽखिलं कल्याणं सञ्जायते, तदुक्तं योगदृष्टिसमुच्चये क्षाराम्भस्त्यागतो यद्वन्मधुरोदकयोगतः । बीजं प्ररोहमादत्ते तद्वत्तत्त्वश्रुतेर्नरः ||६१|| क्षारम्भः तुल्य इह च भवयोगोऽखिलो मतः । मधुरोदकयोगेन समा तत्त्वश्रुतिस्तथा ||६२ || | अतस्तु नियमादेव कल्याणमखिलं नृणाम् । गुरुभक्तिसुखोपेतं लोकद्वयहितावहम् ||६३ ॥ - इति प्राक् दर्शितमेव [पृ. २५ ] । = -> ३७१ यत्तु योगसारप्राभृते -> क्षाराम्भस्त्यागतः क्षेत्रे मधुरोऽमृतयोगतः । प्ररोहति यथा बीजं ध्यानं तत्त्वश्रुतेस्तथा || [ ७/ ५०] इत्येवं वदता नग्नाटामितगतिना तत्त्वश्रवणस्य ध्यानफलकत्वमुक्तं तच्चिन्त्यम् । [५] बोधः = श्रवणनिबन्धनतत्त्वपरिच्छेदः = तत्त्वगोचराप्रीतिपरिहारमूलकजिज्ञासासहित-शुश्रूषापूर्वकश्रवणजनितः सूक्ष्मः तत्त्वनिर्णयः । [६] मीमांसा = बोधानन्तरજૈનપ્રવચનને અનુસારી હોય તે જ સત્ છે. આ ખ્યાલમાં રાખવું.] [૧૬/૧૩] ઉપરોક્ત અદ્વેષ જ તત્ત્વજ્ઞાનને અનુકૂળ છે - આ વાતને જણાવતા ગ્રંથકારથી કહે છે કે – गाथार्थ :- [1] अद्वेष, [२] निज्ञासा, [3] शुश्रूषा [४] श्रवाग, [4] जोध, [६] मीमांसा, [७] परिशुद्ध प्रतिपत्ति, [८] प्रवृत्ति - आम तत्त्वप्रवृत्ति अष्टांगिडी छे. [१६ / १४] તત્ત્વમાં અષ્ટાંગપ્રવૃત્તિ टीडार्थ :- [૧] કોઈક પક્ષપાતના કારણે થયેલ તત્ત્વવિષયક અપ્રીતિનો પરિહાર = અદ્વેષ. [૨] અદ્વેષપૂર્વક તત્ત્વજ્ઞાનની ઈચ્છા = જિજ્ઞાસા. [૩] જ્ઞાનના પ્રવાહની સેર જેવી તત્ત્વજિજ્ઞાસાપૂર્વક તત્ત્વ સાંભળવાની ઈચ્છા = શુશ્રૂષા. [૪] શ્રવણ = તત્ત્વને સાંભળવું. [૫] બોધ = તત્ત્વજ્ઞાન. [૬] મીમાંસા = તત્ત્વવિચારણા. મૂળ ગાથામાં શ્રવણ વગેરે પદનો દ્વન્દ્વ સમાસ १. मुद्रितप्रती १ श्रवणमाकर्णनं, बोधोऽवगमः, मीमांसा तत्त्वविचाररूपा - इति त्रुटितः पाठः । Page #177 -------------------------------------------------------------------------- ________________ ३७२ षोडशं षोडशकम * ज्ञान-क्रियानयमतविचारः ॐ द्वन्द्धः । (७) परिशुद्धा = सर्वतो भावविशुद्धा प्रतिपत्तिः = मीमांसोत्तरभाविनी 'इदमित्थमेवेति निश्चयाकारा परिच्छित्तिः तत्त्वविषयैव । (८) प्रवृत्तिः = परिशुद्धप्रतिपत्त्यजन्तरभाविनी तत्त्वविषया क्रिया । प्रवृत्तिशब्दो द्विः आवर्त्यते । तेनायमर्थः तत्त्वे प्रवृत्तिः अष्टाङ्गिकी = अष्टभिरद्धेषादिभिरङ्गनिर्वत्ता; तेज मूलागमैकदेशाऽऽगमे द्वेषो| न कार्यः इति ॥१६/१४॥ एवं सद्धर्मपरीक्षकादिभावान् प्रतिपाद्य तत्फलोपदेशमाह -> 'गर्भार्थमित्यादि । गर्भार्थं खल्वेषां भावानां यत्नतः समालोच्य । पुंसा प्रवर्तितव्यं कुशले न्यायः सतामेषः ॥१६/१५॥ गर्भार्थ = हृदयगतार्थ, खलु शब्दोऽवधारणे, एषां - प्रावप्रकान्तानां भावानां यत्नतः = प्रयत्नात् समा ___ कल्याणकन्दली भावि-तत्त्वविचाररूपा सम्यग्ज्ञानफलत्वेन हितोदया, तदुक्तं योगदृष्टिसमुच्चये --> मीमांसाभावतो नित्यं न मोहोऽस्यां यतो भवेत् । अतस्तत्त्वसमावेशात् सदैव हि हितोदयः ।।१६९।। एतद्विरहे श्रुतमपि व्यर्थं स्यात्, तदुक्तं महाभारते -> यस्य नास्ति निजा प्रज्ञा केवलं तु बहुश्रुतः । न स जानाति शास्त्रार्थं दर्वी सूपरसानिव ।। - [सभापर्व-५५/४] इति । यथोक्तं साङ्ख्यसूत्रेऽपि -> नोपदेशश्रवणेऽपि कृतकृत्यता परामर्शादृते, विरोचनवत् [४/१७] इति । मूलकारैरपि लोकतत्त्वनिर्णये -> यः श्रुतं न विचारयेत् स कार्यं विन्दते कथम् ? - [२०] इत्युक्तम् । तत्त्वविचाररूपा मीमांसैव तत्त्वरुचिप्रभृतिपदेनाभिलप्यते, वक्ष्यमाणप्रतिपत्तिजनकत्वात्, यथोक्तं श्रीभद्रबाहुस्वामिभिः आवश्यकनियुक्ती -> जह जह तत्तरुई तह तह तत्तागमो होइ - [११६३] इति । इदमेवाभिप्रेत्य निशीथचूर्णी -> उवउज्जमाणस्स य णाणं भवति - गा.२१५५ चू.] इति प्रोक्तम् । [७] सर्वतः = हेतु-स्वरूप-फलापेक्षया भावविशुद्धा मीमांसोत्तरभाविनी = तत्त्वमीमांसाफलभूता 'इदमित्थमेव' इति निश्चयाकारा परिच्छित्तिः तत्त्वविषयैव । तत्प्राप्तावेव तत्त्वमीमांसासाफल्यम् । [८] प्रवृत्तिः = परिशुद्धप्रतिपत्त्यनन्तरभाविनी तत्त्वविषया = हेयोपादेयविषयिणी हानोपादानात्मिका क्रिया । आवश्यकनियुक्तौ तु -> 'सुस्सूसइ, पडिपुच्छइ, 'सुणेइ, 'गिण्हइ, य "ईहए वावि । तत्तो ६अपोहए य धारेइ करेइ वा सम्मं ।।२२।। - इत्येवं बुद्धेरष्टौ गुणा दर्शिता इति ध्येयम् ॥१६/१४॥ मूलग्रन्थे दण्डान्वयस्त्वेवम् -> एषां भावानां खलु गर्भार्थं यत्नतः समालोच्य पुंसा कुशले प्रवर्तितव्यं एषः सतां न्यायः ॥१६/१५।। समालोच्य एव सदनुष्ठाने प्रवर्तितव्यमिति, क्रियाया अपि ज्ञानस्याऽभ्यर्हितत्वात् । अत एव पात्रकादिचारित्रोपकरणोपरि पुस्तकादि ज्ञानोपकरणं स्थाप्यते, न तु पुस्तकादिज्ञानसाधनस्योपरि पात्रकादिचारित्रोपकरणानीति ज्ञाननयवादिनः । > ज्ञानान्मुक्तिः - [३/२३] इति साङ्ख्यसूत्रमप्येतदनुपाति। --> ज्ञानाय कृत्यं परमं क्रियाभ्यः [५/२५] इति सौदनन्दकृतोऽ. श्वघोषस्य वचनमपि ज्ञानप्राधान्यकम् । क्रियानयवादिनस्तु वदन्ति समालोच्य सदनुष्ठाने प्रवर्तितव्यं एव, क्रियाविरहितस्य ज्ञान કરવાનો છે. [૭] મીમાંસા પછીના કાળમાં “આ તત્વ આ પ્રમાણે જ છે' આવો નિશ્ચય કે જે સર્વ પ્રકારે ભાવથી વિશુદ્ધ હોય તે પરિશુદ્ધ પ્રતિપત્તિ. [૮] પ્રવૃત્તિ = તત્વવિષયક જ પ્રવૃત્તિ અર્થાત્ પરિશુદ્ધ પ્રતિપત્તિ પછી થનાર તવવિષયક ક્રિયા. ત્યિાજ્યને છોડવાની અને ઉપાદેયને ગ્રહણ કરવાની ક્રિયા.) મૂળ ગાથામાં રહેલ પ્રવૃત્તિ શબ્દનું બે વાર પુનરાવર્તન કરવાનું છે. તેથી અર્થ એવો થશે કે તત્વવિષયક પ્રવૃત્તિ અષ્ટાંગિકી છે. અર્થાત્ અષ વગેરે આઠ અંગો દ્વારા તત્ત્વવિષયક પ્રવૃત્તિ થાય છે. માટે મૂલાગમના એકદેશસ્વરૂપ જૈનેતર ધર્મશાસ્ત્ર ઉપર દ્વેષ ન કરવો. [૧૬/૧૪] આ રીતે સદ્ધર્મપરીક્ષક વગેરે ભાવોનું પ્રતિપાદન કરીને તેના ફલનો ઉપદેશ આપતા ગ્રંથકારથી જણાવે છે કે – ગાથાર્થ :- આ ભાવોના ગર્ભિત અર્થને પ્રયત્નપૂર્વક સારી રીતે વિચારીને પુરુષોએ કુશલ-સદનુકાનમાં પ્રવૃત્તિ કરવી જોઈએ. - मा सनोनो मार्ग छे. [१६/१५] ગ્રંથકલોપદેશ ૨ ટીકાર્ચ :- પૂર્વે જણાવેલ ભાવોના હાર્દિક ગર્ભિત અર્થને પ્રયત્નથી સૂક્ષ્મ બુદ્ધિથી વિચારીને પુરુષાર્થમાં પ્રવૃત્ત પુરુષે કુશલસદનુકાનમાં પ્રવૃત્તિ કરવી જોઈએ. મૂળ ગાથામાં રહેલ વિષ્ણુ શબ્દ અવધારણ = નિશ્ચય અર્થમાં છે. જ્ઞાનનયથી અવધારણ | આમ કરવું કે –– સૂક્ષ્મ બુદ્ધિથી વિચારીને જ સદનુકાનમાં પ્રવૃત્તિ કરવી. - ક્રિયાનયથી અવધારણ આ રીતે થશે કે “સૂક્ષ્મ Page #178 -------------------------------------------------------------------------- ________________ ॐ ज्ञान-कर्मसमुच्चयस्थापनम् 8 ३७३ लोच्य : 'सूक्ष्मप्रज्ञया विचार्य पुंसा = पुरुषार्थप्रवृत्तेन कुशले सदनुष्ठाने प्रवर्तितव्यं न्यायः = अविचलितमार्गः सतां = सत्पुरुषाणां एषः वर्तते, नान्यः ॥१६/१७|| अथैते भावाः कुतोऽभिहिताः किमर्थ वा ? इत्याह -> 'एत'इत्यादि । एते प्रवचनतः खलु समुद्धृता मन्दमतिहितार्थं तु । आत्मानुस्मरणाय च भावा भवविरहसिद्धिफलाः ॥१६/१६॥ एते = प्रस्तुता भावाः प्रवचनतः = द्वादशाङ्गात् खलुशब्दो वाक्यालङ्कारे समुदधताः = एकवाक्यतया पृथक् स्थापिताः, मन्दमतीनां = विस्तृतावगाहनाऽक्षमधियां हितार्थं तु = हितायैव च = पुनः आत्मनोऽनुस्मरणाय, कीदृशाः भावाः ? आदित आरभ्य भवविरहः = मोक्ष: तस्य सिद्धिः = निष्पत्तिः फलं येषां ते तथा ॥१६/१६|| कल्याणकन्दली स्याऽकिश्चित्करत्वात् । इदमेवाभिप्रेत्य उपदेशमालायां -> जहा खरो चंदणभारवाही, भारस्स भागी न हु चंदणस्स । एवं नाणी चरणेण हीणो नाणस्स भागी न ह सुग्गईए ॥४२६।। - इत्युक्तम् । भद्रबाहस्वामिभिरपि आवश्यकनियुक्ती -> न नाणमित्तेण कन्जनिप्फती - [१५१] इत्युक्तम् । द्वात्रिंशिकाप्रकरणे श्रीसिद्धसेनदिवाकरेणाऽपि -> यथा गदपरिज्ञानं नालमामयशान्तये । अचारित्रं तथा ज्ञानं न बुद्धयध्यवसायमात्रेण ।। - [१७/२७] इत्युक्तम् । महोपनिषदि अपि -> परमं पौरुषं यत्नमास्थायाऽऽदाय सूद्यमम् । यथाशास्त्रमनुद्वेगमाचरन् को न सिद्धिभाक् ।। - [५/८८] इत्युक्तम् । भगवद्गीतायामपि -> स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः - [१८/४५] इति क्रियायोगस्योपादेयताऽऽविष्कृता । मनुस्मृतावपि -> आचारः परमो धर्मः - [१/१०८] इत्युक्तम् । तदुक्तं चाणक्यसूत्रेऽपि -> नाऽऽचरितात् शास्त्रं गरीयः - [४७१] इति । महाभारतेऽपि -> आचारप्रभवो धर्मः - [अनु.पर्व १०४-१५५] इत्युक्तम् । ___ अत्र स्थितपक्षस्तु ज्ञान-क्रियोभयसमुच्चयकारी । तदुक्तं विशेषावश्यकमहाभाष्ये हयं नाणं किरियाहीणं, हया अन्नाणओ किरिया । पासंतो पंगुलो दड्डो, धावमाणो अ अंधओ ॥११५९|| संजोगसिद्धी अ फलं वयंति, न हु एगचक्केण रहो पयाई । अंधो य पंगू य वणए समिच्चा ते संपणट्ठा नगरं पविट्ठा ॥ - [११६५] इति । मरणसमाधिप्रकीर्णकेऽपि -> नाणेण विणा करणं न होइ, णाणं पि करणहीणं तु । नाणेण य करणेण य दोहि वि दुक्खक्खयं होइ ।। - [१४७] इत्युक्तम् । तदुक्तं योगवाशिष्ठेऽपि | -> उभाभ्यामेव पक्षाभ्यां यथा खे पक्षिणां गतिः । तथैव ज्ञान-कर्मभ्यां जायते परमं पदम् ॥१/७|| केवलात् कर्मणो ज्ञानान हि मोक्षोऽभिजायते । किन्तूभाभ्यां भवेन्मोक्षः साधनं तूभयं विदुः ॥१/८॥ - इति । योगशिखोपनिषदि अपि -> योगहीनं कथं ज्ञानं मोक्षदं भवतीह भोः । योगोऽपि ज्ञानहीनस्तु न क्षमो मोक्ष-कर्मणि ।। [१/१३] &- इत्युक्तम् । ईशोपनिषदि -> विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्यु ती| विद्ययाऽमृतमश्नुते ॥[११] & इत्येवं ज्ञानकर्मणोः साहित्यमुक्तम् । मुण्डकोपनिषदि अपि -> आत्मक्रीड आत्मरतिः क्रियावानेष ब्रह्मविदां वरिष्ठः - [३/४] ज्ञानक्रियासाहित्यं श्रूयते । तदुक्तं कूर्मपुराणेऽपि -> कर्मणा सहिताज्ज्ञानात् सम्यग्योगोऽभिजायते । ज्ञानश्च कर्मसहितं जायते दोषवर्जितम् ।। [३/२३] इति । विष्णुपुराणेऽपि -> तस्मात्तत्प्राप्तये यत्नः कर्तव्यः पण्डितैनरैः । तत्प्राप्तिहेतुर्विज्ञानं कर्म| चोक्तं महामते ! ॥ [ ] इत्येवं ज्ञान-क्रियासमुच्चय उक्त इति भावनीयं तत्त्वमेतद् गीतार्थगुरुसमीपे ॥१६/१५।। मूलग्रन्थे दण्डान्वयस्त्वेवम् -> भवविरहसिद्धिफला: खलु एते मन्दमतिहितार्थं तु आत्मानुस्मरणाय च प्रवचनतः समुद्धृताः ॥१६/१६॥ योगदीपिका स्पष्टैव ॥१६/१६॥ બુદ્ધિથી વિચારીને સદનુકાનમાં પ્રવૃત્તિ કરવી જ જોઈએ.'] સજ્જન પુરુષોનો આ જ અવિચલિત માર્ગ છે, બીજે નહિ. [અર્થાત્ | જાણયા વિના પ્રવૃત્તિ ન કરવી અને જાણ્યા પછી સારી પ્રવૃત્તિ કરવી જ.] [૧૬/૧૫]. આ ભાવ ક્યાંથી કહ્યા ? અથવા શા માટે કહ્યા ? આનો જવાબ દેતા ગ્રંથકારશ્રી કહે છે કે – ગાથાર્થ :- મોક્ષસિદ્ધિરૂપી ફળને આપનાર આ ભાવો મંદબુદ્ધિવાળા જીવોના હિત માટે અને પોતાના સ્મરણ માટે દ્વાદશાંગીમાંથી સમુદ્ધાર કરેલા છે. [૧૬/૧૬] આ ગ્રંથરત્રના પ્રોજન ટીકાર્ચ :- વિસ્તૃત અર્થના અવગાહન માટે અસમર્થ એવા મંદબુદ્ધિવાળા જીવોના હિત માટે જ અને પોતાના સ્મરણ માટે આ પ્રસ્તુત ભાવો દ્વાદશાંગીસ્વરૂપ જિનપ્રવચનમાંથી એકવાક્યસ્વરૂપે =િ એકપ્રકરણસ્વરૂપ = પરસ્પરઅર્થસંબદ્ધવાક્યસમૂહસ્વરૂપે અલગ સ્થાપેલા છે. પહેલેથી માંડીને ભવવિરહની = મોક્ષની નિષ્પત્તિ સ્વરૂપ ફળને આ ભાવો આપે છે. [૧૬/૧૬] १. ह.प्रती -> 'सूक्ष्मेक्षया <- इति पाठः । सोऽपि शुद्धः । Jain Education Intemational Page #179 -------------------------------------------------------------------------- ________________ ३७४ षोडशं षोडशकम् 8 बहुश्रुतव्याख्यानम् अथ ग्रन्थकृद्गर्भार्थपरिज्ञानाय बहुश्रुतभक्तिमुपदिशन्नाह > 'धर्मेत्यादि । धर्मश्रवणे यत्नः सततं कार्यो बहुश्रुतसमीपे । हितकाङ्क्षिभिर्नृसिंहैर्वचनं ननु हारिभद्रमिदम् ॥१६/१७|| धर्मस्य = श्रुतचारित्ररूपस्य श्रवणे यत्नः = आदरः सततं = अनवरतं कार्यो बहुश्रुतसमीपे हितकाङ्क्षिभिः हितार्थिभिः नृसिंहैः = पुरुषोत्तमैः वचनं प्राथनारूपं ननु इति वितर्के हारिभद्रं = हरिभद्रसम्बन्धि इदं यद्वा ननु = निश्चितं हारि मनोज्ञं भद्रं इदं वचो यद् 'बहुश्रुतेभ्य एव धर्मः श्रोतव्य' इति; अबहुश्रुतेभ्यो धर्मश्रवणे प्रत्यपायसम्भवात् । शिष्यकर्तृकेयमार्येत्यन्ये ॥१६/१७ || कल्याणकन्दली हितकाङ्क्षिभिः नृसिंहैः बहुश्रुतसमीपे धर्मश्रवणे सततं यत्नः कार्यः <- ननु इदं = मूलग्रन्थे दण्डान्वयस्त्वेवम् -> हारिभद्रं वचनम् ॥ १६/१७॥ -> बहुश्रुतसमीपे इति । ‘विचित्तं बहुयं च सुयं बहुस्सुतो' <- [भाग. ३ उद्दे. १० पृ.३] इति निशीथचूर्णिदर्शितबहुश्रुतसन्निधौ, | अन्यथा सूत्रार्थस्य सूक्ष्मधीगम्यतया बहुश्रुतेनाऽव्याख्याने तदनवबोधात् । तदुक्तं निशीथभाष्ये -> निउणो खलु सुत्तत्धो, न हु सक्को अपडिबोहितो नाउं - [ ५२५२/५३७५] इति । पञ्चवस्तुकेऽपि सम्मं विआरिअव्वं अत्थपदं भावणापहाणेणं । विसए अ ठावियब्वं सुबहुस्सु अगुरुसयासाओ ||८६५ || - इत्युक्तम् । इदमेवाभिसन्धाय श्राद्धदिनकृत्ये देवेन्द्रसूरिभिः -> सम्मं विआरियव्वं अत्थपयं भावणापहाणेहिं । विसए य ठावियन्वं बहुसुयगुरुणो सगासाओ ||९४ || ← इत्युक्तम् | बहु प्रभूतं अङ्गोपाङ्गच्छेदग्रन्थादिभेदभिन्नं स्वसमय-परसमयवक्तव्यतानुगतं 'स्यादस्ति स्यान्नास्ती' त्यादिसप्तभङ्गिकनैपुण्योपेतं नैगमसप्तमूलनय-निश्चययव्यवहार-द्रव्यास्तिकपर्यायास्तिक-ज्ञानचरणनयाद्यनेकविचारचातुर्ययुक्तमनेकान्तवादात्मकं सूत्रार्थोभयरूपं श्रुतं अर्हत्प्रवचनं यस्य स बहुश्रूतः इति तद्वृत्तौ । एतादृशबहुश्रुतादध्येतव्यम् । उपलक्षणात् संविग्नत्वादिगुणग्रहणं कार्यम्, | तादृशस्यैव ज्ञानदानाधिकारित्वात्, तदुक्तं पुष्पमालायां संविग्गो गीयत्थो मज्झत्थो देस - कालभावनू । नाणस्स होइ दाया जो सुद्धपरूवगो साहू ||२०|| ← इति । तादृशो ज्ञानदाता सुतीर्थकल्पः । तत्समीप एवोत्सर्गतोऽध्येतव्यम् । तदुक्तं मुनिचन्द्रसूरिभिः उपदेशामृतप्रकरणे -> नाणं च पुण सुतित्थे विहिणा सिद्धंतसारसवणेणं - [१९] इति । - जेणं आयारपगप्पो ण झातितो एस अबहुस्सुतो - [नि. भा. ५४४८ भाग-४ - पृ. ७३] इति निशीथचूर्णि प्रदर्शितेभ्यः अबहु| श्रुतेभ्यः यद्वाऽदृष्टनयप्रमाणरूपराद्धान्तपरमार्थलक्षणेभ्योऽबहुश्रुतेभ्यः धर्मश्रवणे प्रत्यपायसम्भवात् = बलवद्दोषसम्भवात् । ततश्चायं ग्रन्थः सटीकः सोपटीको गुणग्रहणरसिकेभ्यो बहुश्रुतेभ्य एवाध्येय इति शम् । < कल्याणकन्दलीकृत्प्रशस्तिः आत्म-कमल-वीरप्रभृतिपट्टाम्बरे वराः । दानसूरिवरा जाता भास्करसमकान्तयः ||१|| = હવે ગ્રંથકારના ગર્ભિત અર્થનો ચારે બાજુથી બોધ થાય તે માટે બહુશ્રુત પુરુષોની ભક્તિનો ઉપદેશ આપતા શ્રીમદ્જી કહે છે કે - ગાથાર્થ :- હિતકાંક્ષી ઉત્તમ પુરુષોએ બહુશ્રુત વ્યક્તિ પાસે ધર્મ સાંભળવાનો પ્રયત્ન સતત કરવો-આ હરિભદ્રસૂરિજી મહારાજનું वथन छे. [१६/१७] બહુશ્રુત પાસે જ ધર્મશ્રવણ કરવું શ્રી હરિભદ્રસૂરિજી મહારાજ ટીકાર્ય :- હિતની ઈચ્છા કરનારા ઉત્તમ પુરુષોએ બહુશ્રુત વ્યક્તિની પાસે શ્રુતધર્મ અને ચારિત્રધર્મને સાંભળવામાં સતત આદર-પ્રયત્ન કરવો. આ પ્રાર્થનાસ્વરૂપ વચન હરિભદ્રસૂરિજી મહારાજનું છે. નનુ શબ્દ વિતર્ક - વિચાર અર્થમાં છે. અથવા ખરેખર આ વચન મનોજ્ઞ-મનોહર કલ્યાણકારી છે કે - બહુશ્રુત વિદ્વાનો પાસેથી જ ધર્મ સાંભળવો. કેમ કે અબહુશ્રુત પુરુષો પાસેથી ધર્મશ્રવણ કરવામાં નુકશાનનો સંભવ છે. કોઈક કહે છે કે આ છેલ્લી ગાથા શિષ્યોએ બનાવેલ છે. [૧૬/૧૭] વિશેષાર્થ :- શાસ્ત્રનું તાત્ત્વિક અર્થઘટન - રહસ્યોદ્ઘાટન, ઐદંપર્યાર્થનિરૂપણ ખરેખર બહુશ્રુત વિદ્વાન જ કરી શકે, કારણ કે વર્તમાન કાળમાં વિદ્યમાન સર્વ શાસ્ત્રગ્રંથોનો ઊંડો અભ્યાસ બહુશ્રુત વિદ્વાનોએ કરેલ હોય છે. શાસ્ત્રનું કેવળ વિહંગાવલોકન નહિ પણ નય, નિક્ષેપ, પ્રમાણ, ઉત્સર્ગ-અપવાદ વગેરેથી ઊંડું અવગાહન કરનાર બહુશ્રુત પુરુષો સિવાય શાસ્ત્રના તાત્ત્વિક અર્થને કોણ ઉઘાડી શકે ? પોપટ પાઠ કરનાર પોથી પંડિત કે અધકચરું ભણેલ, સુંઠના ગાંગડે ગાંધી બનેલ એવા અબહુશ્રુત વિદ્વાન પાસે શાસ્ત્ર ભણવાથી કેવળ શબ્દાર્થનો બોધ થાય, ઘણી વાર અર્થનો અનર્થ થવાથી નુકશાન થવાનો સંભવ રહે છે. બહુશ્રુત વિદ્વાન પાસે ભણવાથી જ શ્રીહરિભદ્રસૂરિ મહારાજ, મહોપાધ્યાય શ્રીયશોવિજયજી મહારાજ વગેરેના ગ્રંથોના હાર્દ પામી શકાય. [૧૬/૧૭] Page #180 -------------------------------------------------------------------------- ________________ * कल्याणकन्दलीकृत्प्रशस्तिः ३७५ इति महोपाध्यायश्रीकल्याणविजयगणिशिष्य-मुख्यपण्डितश्रीलाभविजयगणिशिष्यपण्डित-श्रीजीतविजयगणिसतीर्थपण्डित-श्रीजयविजयगणिचरणकमलचयरिक- श्रीपद्मविजयगणिसहोदरोपाध्याय-श्रीयशोविजयगणिविरचिता योगदीपिकाजाम्नी षोडशकवृत्तिः सम्पूर्णा ॥ एषा षोडशकव्याख्या संक्षिप्तार्थावगाहिनी । सिद्धाऽक्षततृतीयायां भूयादक्षयसिद्धये ॥शा __ कल्याणकन्दली तत्पट्टगगने जाता मृगाङ्कसमकान्तयः । प्रेमसूरीश्वराः शिष्यादिलब्धिभिस्समन्विताः ॥२॥ तत्पट्टाकाशविद्योतका भानुसमकान्तयः । भुवनभानुसूरीशा एकान्तवादनाशकाः ॥३॥ यैरिष्टफलसिद्ध्यादयः सिद्धान्ताः सुरक्षिताः । साम्प्रतं कलिकालेऽपि सझुक्याय कृतश्रमाः ।।४।। न्यायविशारदैर्यष्टोत्तरशतौलिकाः । वर्धमानाभिधानस्य तपसोऽपि कृता मुदा ॥५॥ राजन्ते साम्प्रतं धन्याः तत्पट्टगगनाङ्गणे । श्रीजयघोषसूरीशा निशेशसमकान्तयः ।।६।। सकलसङ्घमध्ये हि सूरिपदार्पणक्षणे । स्वगुरुदत्तसिद्धान्तदिवाकरपदान् स्तुवे ।।७।। प्रमादपरिकल्पितं यदि किश्चिदालोचितं तदस्ति खलु दूषणं मम हि नैव चान्यस्य तत् । यदत्र नवकल्पनाकलिततर्कवाग्वैभवं तदेव जयसुन्दरस्फुरदमोघशिक्षाफलम् ॥८॥ पञ्चविंशतिभिः सार्धं प्रव्रजितः स मे गुरुः । विजयो विश्वकल्याणः पुण्यशाली प्रभावकः ॥९॥ प्रसन्नास्याय सौम्याय चैत्योद्धारोद्यताय हि । भुवनभानुसूरीशशिष्याय गुरवे नमः ॥१०॥ अनेकशास्त्रसंवादं तत्र तत्र प्रदर्य हि । स्वपरदर्शनानां च समन्वयं प्रसाध्य वै ।।११।। अङ्गुष्ठाक्षाग्रराशिप्रमिते [२०५१] विक्रमवत्सरे । शिरुरनगरे ज्ञानपञ्चम्यां हि कृतिः कृता ।।१२।। युग्मम् । कृतिरियं सदा नन्द्याच्छ्रीयशोविजयस्य हि । अनया लभतां लोको मिथ्यात्वविजयश्रियम् ।।१३।। इति षोडशकोपरि योगदीपिकोपरि च मुनियशोविजयकृता कल्याणकन्दलीटीका । આ પ્રમાણે મહોપાધ્યાય શ્રી કલ્યાણવિજય ગણિવરના શિષ્ય મુખ્ય પંડિત શ્રીવાભવિજય ગણિવરના શિષ્ય પંડિત જીતવિજય ગણિવરના ગુરુભાઈ પંડિત શ્રી નયવિજય ગણીના ચરણકમલમાં ભ્રમરતુલ્ય તેમ જ પંડિત પદ્મવિજય ગણિવરના સહોદર [ભાઈ|| ઉપાધ્યાયશ્રી યશોવિજય ગણી દ્વારા રચાયેલી યોગદીપિકા નામની ષોડશકટીકા સંપૂર્ણ થઈ. સંક્ષિપ્ત અર્થનું અવગાહન કરનારી ષોડશકની આ વ્યાખ્યા અક્ષય તૃતીયાના દિવસે પૂર્ણ થઈ. તે અક્ષય સિદ્ધિને માટે થાવ.[૧] સ્વ. વર્ધમાનતપોનિધિ ન્યાયવિશારદ આચાર્યશ્રી ભુવનભાનુસૂરીશ્વરજીના શિષ્યરત્ન મુનિરાજશ્રી વિશ્વકલ્યાણવિજયજીના શિષ્ય || મુનિ યશોવિજયે પડશક અને તેની યોગદીપિકા ટીકાનો ગુર્જર ભાષામાં કરેલો ભાવાનુવાદ સાનંદ સંપૂર્ણ થાય છે. अति सुह-५, वि.सं.२०५१, शि९२. SE कल्याणं भवतु श्रीसङ्घस्य ॐ ** शिवमस्तु सर्वजगतः । १. ह. प्रती -> उपाध्यायश्रीयशोविजयगणि... <- इत्यादिः पाठः । Jain Education Intemational Page #181 -------------------------------------------------------------------------- ________________ ३७६ षोडशं षोडशकम् 88 ડૂબકી લગાવો છૂટ્ટ ૧૬ માં પોડશકનો સ્વાધ્યાય (અ) નીચેના કોઈ પણ સાત પ્રશ્નના જવાબ વિસ્તારથી લખો. ૧. કથંચિત નિર્ગુણમુક્તિ સમજાવો. બુઝાયેલ દીપક જેવી મુક્તિ કેમ અસંગત છે ? આત્માને પરિણામી માનવો શા માટે જરૂરી ? અવિધાનું વાસ્તવિક સ્વરૂપ જણાવો. તથાભવ્યત્વનો સ્વીકાર શું આવશ્યક છે ? શા માટે ? પુરુષાદ્વૈતના સ્વીકારમાં શું દોષ છે ? જૈનેતર શાસ્ત્રો ઉપર ષ શા માટે ન કરવો ? અદ્વૈતવાદમાં કલ્પના શા માટે અસંભવિત છે ? પરિશુદ્ધ આગમનો પરિચય આપો. ૧૦. અષ્ટાંગિકી તત્ત્વપ્રવૃત્તિ સમજાવો. (બ) યોગ્ય જોડાણ કરો. (૧) તથતા (A) માર્ગ (૨) પશુત્વવિગમ (B) ખરાબ પ્રવૃત્તિનું કારણ (૩) ન્યાય (c) નિશ્ચય (૪) પ્રતિપત્તિ (D) દ્વાદશાંગી (૫) ભવવિગમ (E) તથાભવ્યત્વપ્રયુક્ત (૬) રાગાદિ (F) પરતત્ત્વ (૭) તીર્થકરસિદ્ધત્વ (G) પરિતાપકારક (૮) અગ્નિ (H) મોક્ષ (૯) પ્રવચન (!) અજ્ઞાનનાશ (૧૦) અદ્વૈતવાદ (J) અપ્રામાણિક (ક) ખાલી જગ્યા યોગ્ય રીતે પૂરો. ૧. સમરસાપત્તિને ....... લોકો પરમાનંદ કહે છે. (વેદાંતી, બૌદ્ધ, જૈન) ....... પછી શુશ્રુષા આવે. (અદ્વેષ, જિજ્ઞાસા, બોધ) સદભૂત એવા જૈનેતર શાસ્ત્રની અરૂચિ દ્વાદશાંગીની આશાતનામાં પરિણમે છે એ વાત ....... માં આવે છે. (યોગશતક, ઉપદેશપદ, સ્યાદ્વાદકલ્પલતા) અદ્વૈતવાદ સ્વીકારમાં ....... પ્રમાણ બાધક છે. (પ્રત્યક્ષ, અનુમાન, આગમ) નીલઘટત એ ........ છે. (અર્થસમાજસિદ્ધ, અન્યથાસિદ્ધ, વિશિષ્ટધર્મ) ભવ્યત્વ એ ....... સ્વરૂપ છે. (સહજમલ, યોગ્યતા, મોક્ષકારાગતા) અવિદ્યા....... સ્વરૂપ છે. (કલ્પના, તું, જીવ) ૮. બુઝાયેલ દીવા જેવી મુક્તિ ........ લોકો માને છે. (વેદાંતી, બૌદ્ધ, નૈયાયિક) ૯. પરમાત્મશબ્દથી વાચ્ય ........ છે. (તીર્થકર, સિદ્ધ, પરમેષ્ટી) ૧૦. અન્યોન્યમુક્તિસાંકર્ય દોષ ....... મતમાં આવે. (વેદાંતી, નૈયાયિક, બૌદ્ધ) જે જે ૪ છે નોંધ : આ પ્રશ્રપત્રમાં કોઈએ પેન-પેન્સીલ વગેરેથી કોઈ પણ નિશાની વગેરે ન કરવા ખ્યાલ રાખવો. Jain Education Intemational Page #182 -------------------------------------------------------------------------- ________________ 8 સા8િ ઉકચન ३७७ કલ્યાણકંદલીની અનુપ્રેક્ષા) (અ) નીચેના પ્રશ્નોના વિસ્તારથી જવાબ આપો. આત્માને એકાંત નિત્ય કે સર્વથા ક્ષણિક કેમ ન માની શકાય ? અર્થસમાજસિદ્ધ એટલે શું ? તીર્થકરસિદ્ધત્વ તેવું છે ? શા માટે ? ભવ્યત્વ અને તથાભવ્યત્વમાં ભેદ શું છે ? યોગબિંદુ ગ્રંથ મુજબ પુરુષાદૈતનું નિરાકરણ કરો. અનેક દર્શન મુજબ કર્મનો સ્વીકાર સમજાવો. ઈતર દર્શનશાસ્ત્રોના સર્વચનના અપલાપમાં શું નુકશાન ? જ્ઞાન-કિયાનો સ્થિતપક્ષ સમજાવો. ૮. અબહુશ્રુત પાસે શા માટે ન ભાગવું ? કોની પાસે શાસ્ત્રાભ્યાસ કરવો ? તેના પાંચ વિશેષાગ ઓળખાવો. - કોણ શ્રેષ્ઠ બ્રહ્મવેત્તા છે ? સમજાવો. ) નીચેના પ્રશ્નોના સંક્ષેપમાં જવાબ આપો. જન્માદિવિરહ પરમાનંદનો વ્યાપ્ય કેવી રીતે બને ? મોક્ષમાં પ્રાકૃત ધર્મ ન હોય - એટલે શું ? ભાગવત મુજબ મુક્તિ એટલે શું ? આત્મશૂન્ય શુદ્ધજ્ઞાનક્ષણોને મોક્ષ માનવામાં કઈ વિપદા આવી પડે ? પરિણામની વ્યાખ્યા શું છે ? કર્મના પર્યાયવાચી શબ્દો જણાવો. રાહજ મલ એટલે શું ? ભવ્યત્વની ત્રણ વ્યાખ્યા સમજાવો. અવિધાને કાલ્પનિક માનવામાં શું દોષ છે ? ૧૦. ‘વિકલ્પ’ની વ્યાખ્યા બતાવો. ૧૧. ગૌતમ બુદ્ધને પગમાં કાંટો શા માટે લાગ્યો ? ૧૨. વિદ્વાનો કેવા સિદ્ધાન્તને સ્વીકારે ? ૧૩. લલિતવિસ્તરા મુજબ પ્રજ્ઞાના આઠ ગુણો જોગાવો. ૧૪. આવશ્યકનિર્યુકિત મુજબ બુદ્ધિના આઠ ગુણો દર્શાવો. ૧૫. તત્ત્વશ્રવાણનો લાભ શું ? ૧૬. મીમાંસા એટલે શું ? તેનું ફળ શું છે ? ૧૭. જ્ઞાન કરતાં આચાર કઈ રીતે ચઢિયાતો છે ? ૧૮. આચાર કરતાં જ્ઞાન કઈ દષ્ટિએ બળવાન છે ? ૧૯. બહુશ્રુતની વિભિન્ન વ્યાખ્યા દર્શાવો. છેલ્લા ષોડશકની છેલ્લી ગાથાના કર્તા વિશે શું મતભેદ છે ? ખાલી જગ્યા પૂરો. ક્ષેત્રજ્ઞ = ..... (શરીરી, પરમાત્મા, ખેડૂતો ૨. પોતાનું કર્મ ...... ની જેમ સાથે હોય છે. (શ્વાસ, પડછાયા, જ્ઞાન) મીમાંસાનું બીજું નામ ..... છે. (તસ્વરૂચિ, તત્ત્વશ્રવણ, તત્ત્વનિશ્ચય) આચારહીન જ્ઞાની ..... સમાન છે. (ભારવાહક ગધેડા, આળસુ, નાસ્તિક) જ્ઞાન અને ક્રિયા એ બે .... તુલ્ય છે. (પાંખ, આંખ, દંપતી) જિજ્ઞાસાનું ફળ ...... છે. (જ્ઞાન, શ્રવણ, શુશ્રુષા) Jain Education Intemational Page #183 -------------------------------------------------------------------------- ________________ ३७८ परिशिष्ट - १ षोडशक- मूलगाथा - सूचिपत्र आद्य इह मनाकूपुंसस्त आद्यं भावारोग्यं बीजं अग्निजलभूमयो यत्परिताप अतिसन्धानं चैषां कर्त्तव्यं अत्यन्तवल्लभा खलु पत्नी अत्रावस्थात्रयगामिनो बुधैर्दोहदाः अद्वेषो जिज्ञासा शुश्रूषा अधिकगुणस्थैर्नियमात् कारयितव्यं अनियतविहारकल्पः कायोत्सर्गादि अनुपकृतपरहितरतः शिवदस्त्रिदशेश अन्यमुदितत्र रागात्तद अप्रीतिरपि च तस्मिन् भगवति अभ्यासोऽपि प्रायः प्रभूत अभ्युदयफले चाद्ये निःश्रेयससाधने अमृतरसास्वादज्ञः कुभक्तरस अविराधनया यतते अष्टपृथग्जनचित्तत्यागाद्यो अष्टौ दिवसान् यावत् पूजा अष्टौ साधुभिरनिशं मातर अस्माच्च सानुबन्धाच्छुद्ध्यन्तो अस्मिन् ह्रदयस्थे सति ह्रदयस्थ अस्मिन्सति दीक्षाया अधिकारी अस्य स्वलक्षणमिदं धर्मस्य अस्यां सत्यां नियमाद्विधि आकिञ्चन्यं मुख्यं आगमतत्त्वं ज्ञेयं आगमतन्त्रः सततं तद्वद्भक्त्यादि आगमदीपेऽध्यारोपमण्डलं आगमवचनपरिणतिर्भवरोग आत्मस्थं त्रैलोक्यप्रकाशकं आत्माऽस्ति स परिणामी Jain Education Intemational १६.८ ६.११ १०.५ ७.९ १६.१४ ७.८ २.६ ९.२ १४.९ ७.७ १३.१३ १०.९ ३.१४ १३.१४ १४.२ ८.१६ २.८ ३.१३ २.१४ १२.१ ३.१ ६.१ १२.१३ १.१० ७.१३ ५.५ ५.९ १५.११ १.११ आधीनां परमौषधमव्याहत आरोग्ये सति यद्वद् आवाहनादि सर्वं वायुकुमारादि आशयभेदा एते सर्वेऽपि हि आसङ्गेऽप्यविधानादस इज्यादेर्न च तस्या उपकारः इतरेतरसापेक्षा त्वेषा इति चेष्टावत उच्चैर्विशुद्ध इति जिनपूजां धन्यः इति यः कथयति धर्मं इत्यादि साधुवृत्तं मध्यमबुद्धे उत्थाने निर्वेदात्करणमकरणोदयं उदकपयोऽमृतकल्पं पुंसां उद्वेगे विद्वेषाद्विष्टिसमं उपकारिस्वजनेतरसामान्यगता उपकार्यपकारिविपाकवचनधर्मोत्तरा ऊहादिरहितमाद्यं तद्युक्तं मध्यमं ऋषभाद्यानां तु तथा सर्वेषामेव एतज्जिनप्रणीतं लिङ्गं खलु एतत्सचिवस्य सदा साधो एतदिह भावयज्ञः सद्गृहिणो एतद्दोषविमुक्तं शान्तोदात्तादि एतद्योगफलं तत्परापरं एतद्रहितं तु तथा तत्त्वाभ्यासात् एतद्विज्ञायैवं यथा एतद्दृष्ट्वा तत्त्वं परममनेनैव एतस्मिन् खलु यत्नो ११.१० ५.२ १५.३ ४.८ ८.११ ३.१२ १४.११ ८.७ ५.१६ १३.७ ९.१६ २.१६ २.११ १४.७ १०.१३ १४.५ १३.९ १०.१० ११.६ ८.३ ४.१६ २.९ ६.१४ १४.१२ १५.१२ १३.१२ १.१६ १६.१ १३.१६ Page #184 -------------------------------------------------------------------------- ________________ एताः खल्वभ्यासात्क्रमेण एताश्चतुर्विधाः खलु भवन्ति एते प्रवचनतः खलु एवं गुरुसेवादि च काले एवं त्वपूर्वकरणात्सम्यक्त्वामृत एवं पशुत्वविमो दुःखान्तो एवं सिद्धे धर्मे १३.११ १३.८ १६.१६ ५.१५ ३.१५ १६.४ ५.१ ७.१४ एवंविधेन यद्बिम्बकारणं तद्वदन्ति एवंविधमिह चित्तं भवति १४. १४ एष द्वयोरपि महान् विशिष्ट ७.५ ८.१० १६.११ एषा च लोकसिद्धा शिष्टजना ऐदम्पर्यं शुध्दयति यत्रासावागमः ऐम्पर्यगतं यद्विध्यादौ औदार्यं कार्पण्यत्यागाद्विज्ञेयं औचित्याद्गुरुवृत्तिर्बहुमान ११.९ ४.३ १३.२ ४.२ ९.९ औदार्यं दाक्षिण्यं पापजुगुपसाऽथ कायादियोगसारा त्रिविधा कारणविधानमेतच्छुद्धा भूमिर्दलं कीर्त्यारोग्य-ध्रुव-पदसम्प्राप्तेः सूचकानि १२.९ कूपोदाहरणादिह कायवधोऽपि ६.३ ९.१४ ९.१५ ७.१६ १४.६ १४.४ कृतकृत्यत्वादेव च तत्पूजा कृषिकरण इव पलालं नियमा क्षेपेऽपि चाप्रबन्धादिष्टफल खेदे दाढर्याभावान्न प्रणिधानमिह खेदोद्वेगक्षेपोत्थानभ्रान्त्यन्य गम्यागम्यविभागं त्यक्त्वा गर्भार्थं खल्वेषां भावानां गुणतस्तुल्ये तत्त्वे संज्ञाभेदा गुरुदोषारम्भितया तेष्व १४.३ ४.१० १६.१५ गुरुपारतन्त्र्यमेव च तद्बहुमाना गुरुभक्तिः परमास्यां विध गुरुविनयः स्वाध्यायो योगाभ्यासः गुर्वादिविनयरहितस्य यस्तु ४.११ १.९ २.१० ११.४ १३.१ ११.१२ गुर्वी पिण्डविशुद्धिश्चित्रा गौरवविशेषयोगात् खलु पत्नी चक्रभ्रमणं दण्डात्तदभावे चैव चक्षुष्मानेकः स्यादन्धो चरमाद्यायां सूक्ष्मा अतिचाराः चरमावञ्चकयोगात्प्राति चारिचरकसञ्जीव (वि) न्यचरक चित्तविनाशो नैवं प्रायः चिन्तामणिः परोऽसौ तेनैव जिनबिम्बकारणविधिः काले पूजा जिनभवने तबिम्बं कारयितव्यं ज्योतिः परं परस्तात्तमसो तत एवाविधिसेवादानादौ तत्प्रीतिभक्तिवचनासङ्गेोपपदं तत्रापि च न द्वेषः कार्यो तत्राप्रतिष्ठितोऽयं यतः तत्रासन्नोऽपि जनो तत्रैव तु प्रवृत्तिः शुभसारोपाय तत्संस्कारादेषा दीक्षा सम्पद्यते तद्योगयोग्यतायां चित्रायां तनुकरणादिविरहितं तन्नास्य विषयतृष्णा प्रभव तस्माच्चरमे नियमादागम तस्माद्यथोक्तमेत्रितयं नियमेन तस्मिन् दृष्टे दृष्टं त्रैलोक्यसुंदरं यन्मनसापादयति दण्डीखण्डनिवसनं भस्मादिविभूषितं दलमिष्टकादि तदपि च शुद्धं दशसंज्ञाविष्कम्भणयोगे दाक्षिण्यं परकृत्येष्वपि योगपरः दावपि च शुद्धमिह यत्नानीतं देयं तु न साधुभ्यस्तिष्ठन्ति देयास्मै विधिपूर्व सम्यक्तन्त्रा २.५ १०.५ १०.८ १२.४ १०.११ १५.६ ११.११ ३७९ ७.४ २.१५ ७.२ ७.१ १५.१४ ५.६ १०.२ १६.१३ १५.९ ६.६ ३.८ १२.१० १६.६ १५.१३ ४.९ ५.८ १६.१२ १५.७ ९.१२ ११.१३ ६.७ ५.१० ४.४ ६.८ ६.१५ १२.६ Page #185 -------------------------------------------------------------------------- ________________ १६.७ ३.४ ३.७ ३.६ १.१ ६.१३ ९.११ ३.५ १.१३ २.१ ة ة م به س ४.६ देवगुणपरिज्ञानात्तद्भावानुगतमुत्तमं ५.१४ देवोद्देशेनैत्गृहिणां कर्तव्यमित्यलं ६.१२ देशसमग्राख्येयं विरतिासो १२.७ द्रागस्मात्तद्दर्शनमिषुपात १५.१० धर्मश्चित्तप्रभवो यतः क्रिया ३.२ धर्मश्रवणेऽवज्ञा ४.१२ धर्मश्रवणे यत्नः सततं १६.१७ ध्यानाध्ययनाभिरतिः प्रथमं पश्चात्तु १२.१४ न प्रणिधानाद्याशयसंव्यितिरेक नागमवचनं तदधः सम्यक् ५.४ नामनिमित्तं तत्त्वं यथा १२.८ नार्पणमितरस्य तथा युक्त्या ७.३ नित्यं प्रकृतिवियुक्तं लोकालोका १५.१५ निरपायः सिद्धार्थः स्वात्मस्थो ८.१५ निर्मलबोधोऽप्येवं शुश्रूषाभाव निर्वाणसाधनं भुवि भव्यानाम १५.४ निष्पन्नस्वैवं खलु जिनबिम्ब ८.१ नैवंविधस्य शस्तं मण्डल्युप १०.१५ न्यायाजितवित्तेशो मतिमान् ६.२ न्यायात्तं स्वल्पमपि हि ५.१३ न्यायाजितेन परिशोधितेन न्याससमये तु सम्यसिद्धानु ८.१२ पञ्चोपचारयुक्ता काचिच्चाष्टोपचारयुक्ता ९.३ परलोकविधौ मानं वचनं १.१२ परहितचिन्ता मैत्री परदुःख ४.१५ परिकल्पनापि चैषा हन्त १६.१० परिकल्पिता यदि ततो १६.९ परिणत एतस्मिन् सति १५.५ परिणामिन्यात्मनि सति १६.५ परिशुद्धमिदं नियमाद् गुरु पापजुगुप्सा तु तथा सम्यक् ४.५ पापनिवेदनग|ः प्रणिधानपुरस्स ९.७ पिण्डक्रियागुणगतैर्गम्भीरैर्विविध पुरुषाद्वैतं तु यदा भवति पुष्टिः पुण्योपचयः शुद्धिः प्रणिधानं तत्समये स्थितिमत्तदधः प्रणिधि-प्रवृत्ति-विघ्नजय-सिद्धि प्रणिपत्यं जिनं वीरं प्रतिदिवसमस्य वृद्धि प्रवरं पुष्पादि सदा बालः पश्यति लिङ्गं बालादिभावमेवं सम्यग् बालादीनामेषां यथोचितं बालो झरसदारंभो बाह्य लिङ्गमसारं बाह्यग्रन्थत्यागान्न बाह्यचरणप्रधाना कर्तव्या बिम्बं महत्सुरूपं कनकादिमयं बीजन्यासः सोऽयं मुक्ती बीजमिदं परमं यत्परमाया भवति च खलु प्रतिष्ठा भावरसेन्द्रात्तु ततो महोदया भृतका अपि कर्तव्या भ्रान्तौ विभ्रमयोगान्न हि मध्यमबुद्धस्त्वीर्यासमितिप्रभृति मन्त्रन्यासश्च तथा प्रणवनम मिथ्याचारफलमिदं मुक्त्यादौ तत्त्वेन प्रतिष्ठिताया मोहविकारसमेतः पश्यत्यात्मान यः शृण्वन्संवेगं गच्छति यतनातो न च हिंसा यस्मा यत्तु खलु वाचनादेरासेवनमत्र यत्तु महावाक्यार्थजमतिसूक्ष्म यत्त्वभ्यासातिशयात्सात्मीभूतमिव यत्रादरोऽस्ति परमः प्रीति यद्यपि कर्मनियोगात् ७.१२ ८.१३ ८.५ ८.४ ८.८ ६.१० १४.८ ___२.७ ७.११ ८.६ ११.१४ १०.१६ ६.१६ १३.३ ११.८ १०.७ १०.३ ३.१६ १.८ Jain Education Intemational Page #186 -------------------------------------------------------------------------- ________________ यद्यस्य सत्कमनुचितमिह वित्तं य्भाषितं मुनीन्द्रैः पापं यद्स्मात्प्रवर्त्तकं भुवि निवर्त्तकं यस्यास्ति सत्क्रियायामित्थं यावन्तः परितोषाः कारयितु युक्तं जनप्रियत्वं शुद्धं यूनो वैदग्ध्यवतः कान्तायुक्तस्य येषामेषा तेषामागमवचनं यो निरनुषन्धदोषाच्छ्राध्दो रागादयो मलाः खल्वागम रुजि निजजात्युच्छेदात् लवमात्रमयं नियमादुचितोचित लोकोत्तरं तु निर्वाणसाधकं लोकोत्तरस्य तस्मान्महानुभावस्य वचनान्तिरिहादौ धर्मक्षान्त्यादि वचनात्मिका प्रवृत्तिः सर्वत्र वचनानलक्रियातः कर्मेन्धनदाहतो वचनाराधनया खलु धर्मस्तद् वाक्यार्थमात्रविषयं कोष्ठकगतबीज विघ्नजयस्त्रिविधः खलु विज्ञेयो विघ्नोपशमन्याद्या गीताऽभ्युदय विधिसेवा दानादौ सूत्रानुगता विपरीता त्वितरा स्यात्प्रायो ऽनर्थाय विहितानुष्ठानपरस्य तत्त्वतो वृत्तं चारित्रं खल्व वैशेषिकगुणरहितः पुरुषो व्यक्त्याख्या खल्वेका क्षेत्राख्या व्याध्यभिभूतो यद्वन्निर्व्विण्णस्तेन शास्त्रबहुमानतः खलु सच्चेष्टा शुचिनात्मसंयमपरं सितशुभवस्त्रेण शुद्धा तु वास्तुविद्याविहिता शुद्धे विविक्तदेशे सम्यक् शुभभावार्थं पूजा स्तोत्रेभ्यः Jain Education Intemational ७.१० १.१४ २.१३ १२.५ ७.६ ४.७ ११.३ ५.७ १२.३ ३.३ १४.१० ८. १४ ७.१५ ११.१६ १२.१२ १०.६ ८.९ २.१२ ११.७ ३.९ ९.१० ५.१२ ११.५ १३.५ १.७ १६.३ ८.२ १२.१६ ६.५ ९.५ ६.४ १४.१५ . ९.८ ३८१ ११.१ ११.२ १०.१४ शुश्रुषा चेहाद्यं लिङ्गं शुश्रूषापि द्विविधा परमेतरभेदतो शृण्वन्नपि सिद्धान्तं विषयपिपासा श्रुतमयमात्रापोहाच्चिन्तामय भावनामये १०.१२ श्रेयोदानादशिवक्षपणाच्च सतां षष्टाष्टमादिरूपं चित्रं बाह्यं १२.२ २.४ ५.३ ४.१३ स भवति कालादेव सत्येतरदोषश्रुतिभावादन्तर्बहिश्च सदनुष्ठानमतः खलु बीजन्या सम्पन्नायां चास्यां लिङ्ग सम्यग्दर्शनयोग १०.१ १२.११ ११.१५ सम्यग्लोचविधानं ह्यनुपान सर्वजगद्धितमनुपममतिशय सर्वज्ञवचनमागमवचनं सर्वत्र शकुनपूर्वं ग्रहणादावत्र सर्वत्रानाकुलता यतिभावा सर्वाबाधारहितं परमानन्दसुख साध्वागमानुसाराच्चेतो विन्यस्य सामर्थ्ययोगतो या तत्र सालम्बनो निरालम्बनश्च योगः सिंहासनोपविष्टं छत्रत्रयकल्प सिद्धस्य चास्य सम्यग्लिङ्गं सिद्धान्तकथा सत्सङ्गमश्च सिद्धिस्तत्तध्दर्मस्थानावाप्तिरिह सिद्धेश्वोत्तरकार्यं विनियोगो वन्ध्य सुखमा सद्धेतावनुबन्धयुते सुस्वप्नदर्शनपरं समुल्लस्गुण सैषाऽविद्यारहितावस्था स्थानोर्णार्थालम्बनतदन्य स्नानविलेपनसुसुगन्धिपुष्प धूपादिभि स्नानादौ कायवधो न चोपकारे स्पर्शस्तत्तत्त्वाप्तिः संवेदनमात्र हितमपि वायोरोषेधमहितं २.३ १५.१ ५.११ ६. ९ १३.६ १५.१६ १४.१६ १५.८ १४. १ १५.२ ४.१ १३.१५ ३.१० ३.११ १३.१० १४.१३ १६.२ १३.४ ९.१ ९.१३ १२.१५ १.१५ Page #187 -------------------------------------------------------------------------- ________________ ३८२ पृष्ठ १४८ १६५ १८४ परिशिष्ट - २ मूलग्रन्थे स्पष्टीकृता अर्थविशेषाः पृष्ठ बाह्य लिङ्गमसारं तत्प्रतिबद्धा न धर्मनिष्पत्तिः सद्गृहिणो जन्मफलं इदं (जिनभवन) परमम् कञ्चकमात्रत्यागान हि भुजगो निर्विषो भवति सम्बन्धं इह क्षुण्णं न मिथः सन्तः प्रशंसन्ति गुरुपारतन्त्र्यमेव परमगुरुप्राप्तेः इह बीजम् प्रतिष्ठा = देवतोद्देशात् स्वात्मन्येव निजभावस्यैव परं वचनाराधनया खलु धर्मस्तद्बाधया त्वधर्मः स्थापनम् अस्मिन् (जिनवचने) हृदयस्थे सति हृदयस्थस्तत्त्वतो मुनीन्द्रः ५६ कृतकृत्यत्वादेव तत्पूजा (जिनपूजा) गुणोत्कर्षात् फलवती धर्मः चित्तप्रभवः श्रेयोदानात् अशिवक्षपणाच्च सतां मता इह दीक्षा पुष्टिः = पुण्योपचयः, शुद्धिः = पापक्षयेण निर्मलता (दीक्षायां) प्रथमं ध्यानाध्यायनाभिरतिः पश्चात् तन्मयता ६९ भवति औदार्य = कार्पण्यत्यागात् विज्ञेयं आशयमहत्त्वम् स्पर्शः = तत्तत्त्वावाप्तिः परहितचिन्ता = मैत्री १०८ भिक्षाटनादि सर्व परार्थकरणं यतेझेंयम् परदुःखविनाशिनी = करुणा १०८ सद्बोधमात्रमेव हि चित्तं निष्पन्नयोगानाम् परसुखतुष्टिः = मुदिता १०८ अभ्यासादऽपि प्रायः प्रभूतजन्मानुगो भवति शुद्धः परदोषोपेक्षणं = उपेक्षा तस्य (आगमान्तरस्य) अपि न सद्वचनं सर्वं यत् आगमवचनपरिणतिः = भवरोगसदौषधम् प्रवचनादन्यत् । शास्त्रबहुमानतः सच्चेष्टातः परपीडात्यागेन च धर्मनिष्पत्तिः धर्मश्रवणे यत्नः सततं कार्यो बहश्रुतसमीपे नव्याजादिह धर्मो भवति ६६ २२३ २७७ २८८ Mmmmm ० ० ० ०w ३७४ भात्तः १४० १४६ परिशिष्ट - ३ योगदीपिकायां वाक्यविशेषानां निर्देशः पृष्ठ बालादीनां बाह्यदृष्ट्यादौ च स्वरूपभेद एव हेतुः । ४ । स्वहेतुस्वरूपानुबन्धशुद्धः प्रवृत्त्याशयो ज्ञेयः । गुरुलाघवज्ञानसाध्यकार्यानाचरण-सूत्रदृष्ट- मात्राचरणाभ्यां ६ अल्पस्यापि विघ्नस्य सत्त्वे कार्यासिद्धेः ।। ७८ मध्यमाचारः भावेन विना चेष्टा कायवाक् मनोव्यापाररूपा तुच्छा, ते (बुधाः) एव क्षीरनीरविवेचका नान्ये द्रव्यक्रियात्वेन फलाजननी । साध्-श्राद्धादीनां गर्हा-प्रद्वेषादेश्च ज्ञायते अपरिशुद्धानुष्ठानं सम्यम्हष्टेः तप्तलोहपदन्यासतुल्या पापे प्रवृत्तिः अस्वारसिकी। ८६ अवश्यन्तया । बीजाधानं = धर्मतरोः बीजस्य पुण्यिानुबन्धिपुण्यस्य न्यासः ।९६ आमुष्मिकफलोपदेशे स्वतन्त्रप्रमाणं आगमः । सर्वस्यापि सद्वचनस्य परसमपेऽपि स्वसमयानन्यत्वात् । १०३ विपरीतदेशनाकरणं अपरिणामस्यातिपरिणामस्य वा जनप्रियस्य हि धर्मः प्रशंसास्पदं भवति । जननात् श्रोतुः उन्मार्गनयनं भवगहने । 'महाव्रतादिप्रतिपादको मदीयागमः समीचीनः स्वयमुपदिश्यमानाचाराकरणे वितथाशङ्कया श्रोतुर्मिथ्या अकरणनियमादिप्रतिपादकान्यागमो न समीचीन' इत्यस्य त्ववृद्धिप्रसङ्गात् दुराग्रहत्वात् । सर्वत्र पुरस्क्रियमाणागमसम्बन्धोबोधित संस्कार धर्मस्य श्रवणं = अविपरीतार्थाकर्णनम् । जनितभगवद्ह हृदयस्थता समरसापत्तिः सा (= समापत्तिः) च 'मयि तद्रूपं', 'स एवाहमि' सम्भवत्प्रतीकारेषु (परेषां) दोषेष सापेक्षयतिना नोपेक्षा ११० विधेया। त्यादिध्यानोल्लिख्यमानवैज्ञानिकसम्बन्धविशेषरूपा । लक्षणस्य कदाप्यपरावृत्तेः । एकक्रिया सकलक्रियासापेक्षा । सर्वस्या अपि सतां प्रवृत्तेः उपसर्जनीकृतस्वार्थ - कार्यान्तरविरोधिनः सत्कार्यस्यापि लौकिकत्वात् । प्रधानीकृतपरार्थत्वात् । मतिमान् = आयतिहितज्ञः । यत्नातिशयः = अप्रमादभावनाजनितो विजातीयः प्रयत्नः । ७५ १०२ " m m mm , Page #188 -------------------------------------------------------------------------- ________________ यद्विपर्ययः पापहेतुः स धर्महेतुः । कुशलाशयः निश्चयेन जनस्य बोधिहेतुः । शुभकर्मणि न व्याजात् धर्मः भवति किन्तु शुद्धाशयादेव । द्रव्यस्तवस्याप्यस्य (= जिनभवनविधानस्य) उक्तविधिशुद्धिद्वारज्ञारा धनलक्षणभावपूजागर्भितत्वात् । यतना = रागद्वेषरहितः शास्त्राज्ञाशुद्धः प्रयत्नः । यतनायां सत्यां भावहिंसानुपपत्तेः । स्तोकस्यापि चित्तभेदस्य फलहानिकरत्वात् एकानुष्ठानस्य विहितान्यानपवादकत्वात् । फलस्य भावानुसारित्वात् । दृष्टनयप्रमाणरूपसिद्धान्तसद्भावो हि विद्वान् सर्वं स्वपरतन्त्रोक्तमर्थं स्थानाविरोधेन प्रतिपद्यते, न त्वेकान्ततस्तत्र विप्रतिपद्यते सच्छायपथेन अस्य (= लोकोत्तरानुष्ठानस्य ) मोक्षनयनस्वभावत्वात् यदेकगुणसिद्ध्युद्देशेन यदनुष्ठानं विहितं ततस्तदेकगुणद्वारा प्रायः परमात्थसमापत्तिर्व्युत्पन्नस्य सम्भवति । कर्म हि सर्व सर्वस्योपयोग सहशं प्रशस्तं, न तु कस्यचित् किञ्चित् जात्या प्रतिनियतम् पुष्पादितः शुभतरपरिणामनिबन्धनत्वेन स्तोत्राणां विशिष्टपूजाहेतुत्वं सिद्धम् । अखिल गुणाधिकस्य हि पूजाऽखिलगुणाधिकं पूजोपकरणं मनसि निधाय अतिशयितपरितोषाय बुद्धिमता विधेया । कर्तृपरिणामवशादधिकारानधिकारौ । १५५ १५५ १६५ १५७ १६६ कारणारुचिः कार्यारुचिमूला । १६७ परकीयवित्तेन स्ववित्तानुप्रविष्टेन पुण्यकरणानभिलाषात् १७१ सर्वाशेन चित्तशुद्धेः । यत्र भावोऽधिकः तत्र फलमप्यधिकम् । पृथिव्याद्युपमर्दभीरोर्यतनावतः सावद्यसंक्षेपरुचेः यतिक्रियानुरागिणो न धर्मार्थं सावद्यप्रवृत्तिर्युक्ता । प्रीतित्व- भक्तित्वे क्रियागुण- मानोरथिकहर्षगतौ जातिविशेषाविति तर्कानुसारिणः पूर्वसंयमः स्वर्गहेतुः अपूर्वसंयमश्च मोक्षहेतुः नय-प्रमाण - सूक्ष्मयुक्तिचिन्तानिर्वृतं = चिन्तामयं ज्ञानम् । हेतु स्वरूप-फलभेदेन कालत्रयविषयं भावनामयञ्च ज्ञानम् । अर्थाभिधातापि अयोग्यपुरुषात् अधिकदोषः, सिद्धान्तावज्ञापादकत्वात् । शुश्रूषा इच्छात्मिका रागस्तु प्रशस्तवासनात्मकः । चिन्तामयं ज्ञानं महावाक्यार्थजं = आक्षिप्तेतरसर्व धर्मात्मकवस्तुप्रतिपादकानेकान्तवादव्युत्पत्ति जनितम् । पृष्ठ १४० १४१ १४६ १४९ १७३ २६५ १७७ १८४ १९० २१७ २२१ २२९ २३० २३६ २४१ २४४ २४७ २५४ २६० हष्टनयप्रमाणरूपसिद्धान्त सद्भावो हि विद्वान सर्व स्व-पर तन्त्रोक्तमर्थं स्थानाविरोधतः प्रतिपद्यते, न त्वेकान्ततस्तत्र विप्रतिपद्यते । भावनाज्ञानान्वितस्यापि सर्वभव्यसार्थेऽनुग्रहप्रवृत्तस्य हितैव प्रवृत्तिः । मोहो हि ससङ्गप्रतिपत्तिरूपः शास्त्रे निवार्यते गुरुषु गौतमस्नेहप्रतिबन्धन्यायेन । स्वं स्वकीयं अध्ययनं वा स्वाध्यायः । रात्रिन्दिवनियतक्रमशुद्धक्रियासन्तानस्य इतिकर्तव्यतापदार्थत्वात् । बहुकालसाध्यक्रियायां त्वरया ह्यप्रमत्तत्वलक्षणो यतिभावो व्येति । मूलाधानं = मार्गानुसारिक्रियाजनितपुण्यानुबन्धि पुण्यलक्षणबीजन्यासः । आज्ञा भङ्गभीतिपरिणामस्य तथाविधजीववीर्यप्रवर्धकत्वात् । शुद्धपरमात्मगुणध्यानं निरालम्बनम् । उद्विग्नक्रियाकर्त्रा योगिकुलजन्मापि जन्मान्तरे न लभ्यते गृहीतदीक्षस्य सर्वथा मूलोत्तरगुणनिर्वहणाभावे विधिना सुश्रावकाचारग्रहणमुपदर्श्यते । कृतेतरादिसङ्कलसहितक्रियाया एवेष्टफलहेतुत्वात् अकालरागस्य तत्फलोपघातकत्वात् । न हि शास्त्रोक्तयोरनुष्ठानयोरयं विशेषोऽस्ति यदेकमादरणीयम् अन्यत्तु नेति । आसङ्गयुक्तं ह्यनुष्ठानं गौतमगुरुभक्तिहष्टान्तेन तन्मात्रगुणस्थानकस्थितिकार्येव न मोहोन्मूलनद्वारेण केवलोत्पत्तये प्रभवति । उदात्तः = निजपरगणनारूपलघुचित्ताभावेन उदारः । यो हि यत्र कर्मणि सिद्धः तदनुस्मरणस्य तत्रेष्टफलदत्वात् । परमात्मस्वरूपदर्शने तु केवलज्ञानेऽनालम्बनयोगो न भवति, हष्टस्य तस्य तदालम्बनी भावात् । सिद्धस्वरूपदर्शने सर्वस्य वस्तुनो दृष्टत्वात् । तस्मिन् (कर्मबन्धे) योग्यता = जीवस्य कर्मपुद्गलग्राहकस्वभावत्वं अनादिपारिणामिकभव्यभावलक्षणं सहजमलरूपम् । सर्वैः प्रकारैः चिन्तनीयं तत्त्वदृष्ट्या = आगमापनीतविपर्ययमलया प्रज्ञया । नियतधर्मककार्यनियामकः तथाविधसामग्रीसमाज एव कथञ्चिदेकत्वेन भासमानः परिमाणिभव्यत्वरूपः । वैषयिकसुखस्यापि दुःखरूपत्वात् । तथागुणग्रहरसिकानां परवचनानु पपत्तिपरिहारप्रवणस्वभावत्वात् । बहुश्रुतेभ्य एव धर्मः श्रोतव्यः, अबहुश्रुतेभ्यो धर्मश्रवणे प्रत्यपायसम्भवात् । ३८३ पृष्ठ २६७ २६७ २९७ २९९ ३०३ ३०३ ३११ ३१३ ३१७ ३२१ ३२३ ३२५ ३२६ ३२६ ३२९ ३२९ ३३३ ३४६ ३४९ ३६१ ३६२ ३६३ ३६५ ३७० ३७४ Page #189 -------------------------------------------------------------------------- ________________ परिशिष्ट - ४ कल्याणकन्दल्यां साक्षितया दर्शितानां ग्रन्थानां सूचिः पृष्ठ . . . . . . . . . . ... २८९ २१४ My i १७२ mr m २०० ३६० १०५ अक्ष्युपनिषत् . . . . . . . अग्निपुराण . . . . . . . . . . २४९,२९० अजितशान्तिस्तोत्र ..... अतिरिक्तशक्तिवाद अथर्वशिखोपनिषत् ..... अथर्वशिरउपनिषत् ..... १७२ अदृष्टसिद्धिवाद. . . . . . . ३६० अधिकारविंशिकावृत्ति ....... अध्यात्मकमलमार्तण्ड ... अध्यात्मकल्पद्रुम . . . . . . . . . . . . ८,११०,३२३ ११. अध्यात्मतत्त्वालोक . . . . . . १०३,१०९,१२८,२२१, २५२,२८९,२९०,३०८,३३२ १२. अध्यात्मबिन्दु. १३. अध्यात्ममतपरीक्षा . . . . . . . . . . . . . . . . १५,५४ अध्यात्ममतपरीक्षावृत्ति ..... . . . . . . . . . . . . . . ३०० १५. अध्यात्मसार . . . . . १०,६०,१०२,२४१,२८०,२८९, ३१७,३२४,३३१,३३२,३४१,३४४ १६. अध्यात्मोपनिषत् . . . . . . . . ११,२४,३६,५६,१०३, २६०,२६१,२६४ १७. अनगारधर्मामृत..... . . . . . . . २८७ १८. अनुयोगद्वारसूत्र. .. ५८,२१५ अन्नपूर्णोपनिषत् ...... २०. अपरोक्षानुभूति २१. अभव्यकुलक. . . . . . . २२. अभिज्ञानशाकुन्तल २३. अभिधम्मत्थसंगह .... ११० २४. अभिधर्मकोश .......... ३६८ २५. अभिधर्मकोशनालन्दिका..... २६. अमनस्कयोग............ २७. अयोगव्यवच्छेदद्वात्रिंशिका ..... अर्हनामसहस्रसमुच्चय ........ १०३,३५०,३५३ २९. अष्टकप्रकरण . . . . . . .१६, .१९,४१,६९,८५,९९,१११, १२०,१२३,१४१,१७५,१९४,२०७.२२१,२२३, २२८,२९०,३०२,३०६,३४८,३५२,३५३,३५६ ३०. अष्टकप्रकरणवृत्ति .......... १३१,२२३,२२७, २३३,२८९,३०२,३४८ ३१. अष्टसहस्रीतात्पर्यविवरण ....... ५५ ३२. आचारदिनकर . . . . . . . . . . . . . . . . . १३९,१९०। ३३. आचारप्रदीप ..... ३४. आचारागचूर्णि . . . . . . . . . . . . . . . . . . . १६४ ३५. आचाराङ्गनियुक्ति . . . . . . . २१,४३,१२५,१३२,२७२ ३६. आचारावृत्ति . . . ... . . . . ३,४,१७,४५,५५,१२४ ३७. आचारागसूत्र . २४,२७,३१,४४. ४६, ४९,५३,६९,८०,८७, १०९२२२२७८३०२३१४, ३४३३५२,३६१ ३८. आचारोपदेश . . . . . . . . . १३९,१४३,१५०,१५४, १६१,१७६२०७,२०८,२११ ३९. आत्मप्रबोध . . . .१५३,१७४,२१०,२११,२२९,२७९,२८९ ४०. आत्मावबोधकुलक .. आत्मावबाधकुलक . . . . . . . . . . . . . . ४१. आदिपुसण ... ५९.२८८ ४२. आध्यात्मिक-रामायण . . . . . . . . . . . . . ......... ३६८ ४३. आनन्दवृन्दावन ४४. आभाणशतक ४५. आयुर्वेददीपिका १०८ ४६. आराधनापताका ................ २०९,२१५,३११ ४७. आवश्यकचूर्णि. १५३ ४८. आवश्यकनियुक्ति...... ९,३१,४१,४४.१००, २२५, २४१,२४४,२८६ २८७, २८९,३०३,३३२, ३३९,३५२,३५७,३७२,३७३ आवश्यकनियुक्तिदीपिका . . . . . . . . . . . ३२ ५०. आवश्यकनियुक्तिभाष्य . . . . . . . . . . . २२३,२२७ - आवश्यकवृत्ति (हारिभद्रीय)..........३८,३९,२२३ ५२. आवश्यकसूत्र ........................ १०८,३०२ ५३. इतिहाससमुच्चय ....... . ... ... ... ३६८ ५४. ईशोपनिषत् . ......... ३७३ ५५. उत्तराध्ययनचूर्णि ......... ३०,३१,२७० उत्तराध्ययननियुक्ति . . . . . . ४६,२४८ ५७. उत्तराध्ययनबृहद्वृत्ति . . . . . . . . . . . . . . ९०,१३२ ५८. उत्तराध्ययनवृत्ति (भावविजय) ........ ...... ३२ ५९. उत्तराध्ययनवृत्ति (लक्ष्मीवल्लभ). . . . . . . . . . १३१ ६०. उत्तराध्ययनसूत्र . . . . . . . . ८,१२,२८,३२,४०, ४२,४३,४५,४७,७९,९८, १०८,१३१,१४७,२१४, २१६, २५५,२७२,२९०,२९३,२९८,२९९ ५१. ३६८ ३२४ २८. अहनाम Jain Education Intemational Page #190 -------------------------------------------------------------------------- ________________ ६१. उत्तराध्ययनावचूर्णि ६२. उपदेशतरङ्गिणी ६३. उपदेशपद. ६४. उपदेशपदवृत्ति ६५. उपदेशप्रासाद ६६. उपदेशमाला १३२ . १३६, १३७, १४४, १४९,१५०, १५३, १५४, १६१, १७६, १८९, २०४, २०९, २२५ ६७. उपदेशमालादोघट्टीटीका. ६८. उपदेशरत्नाकर १२,१५,२५,२६,५२,५३,६१,७६,७८, ९६,१००१०२१०३,१०४,११७,११८,१२२, १२३,१३०,१३७,१५६, २४६, २५९, २६२, २६५, २६६, २६७,२७०,२७३,२८१,३३७,३६२,३७० ६९. उपदेशरहस्य ७०. उपदेशरहस्यवृत्ति. ७१. उपदेशसार ७२. उपदेशसारवृत्ति (नेमिचन्द्र). ७३. उपदेशामृतप्रकरण ७४. उपमितिभवप्रपञ्चा कथा ७५. ऋग्वेद ७६. ७७. ऋषभस्तोत्र ७८. ऋषिभाषित ऋाशिका १३२ ३७४ ९२,१०९, २८९,२९० ३५१ २१४ २१५ ८५ ३४०, ३५३ २०३ ४८,५७,७७, ३०९ २८, ४०, ४९, ५३, १४१, १५६,१५७, १६६, ३०३ ४४, ५०, १४४ ५४ ११५, २११ १७२, ३४७, ३५२ २८७ १८९ १३१ . ४२,९२,९३, १३८, १४०, १४५, १४६, १५३, १५७, १५८, १६७, १७३, १८२, १८९, ११०, १९४,२०८, २१२, २१७, २२७, २२८, २५२, २८२ ९२ ११५ ७९. ऋषिमण्डलस्तोत्र ८०. ऐतरेयारण्यक. ८१. ऐन्द्रस्तुतिचतुर्विंशतिकावृत्ति ८२. ओपनिर्मुक्ति ८३. ओघनियुक्तिभाष्य ८४. ओपनिर्युक्तिवृत्ति ८५. औपपातिकसूत्र ८६. कठोपनिषत्. ८७ कण्ठरुद्रोपनिषत् ८८. कथाकोशवृत्ति पृष्ठ ८९. कथाकोष ९०. कथारत्नकोश ९१. कथासरित्सागर ९२. कम्मसुत ११६,१३३,१५१, २५५, २६१,३६३ १३९,१४४,२२४ .६, ८, १०, ११, १३, ३७, ४६, ४९, ५०, ५२, ६२, ७९, ८५, ८६, २८८, २९०, ३२१, ३२३ १३१ ३८ ४९, ५२, ५३, ५४ ७, २२, ३६, २६४, ३६४ १५०, १६१,२०८ ९३. कर्मग्रन्थ ९४. कर्मप्रकृति ९५. कर्मप्रकृतिपूर्णि ९६. कर्मप्रकृतिटीका ९७. कर्मविपाक ९८. कल्पदीपिका ९९. कल्पद्रुमकलिका १००. कल्पप्रदीपिका १०१. कल्पसूत्रसुबोधिकावृत्ति १०२. कल्पसूत्रावचूरि १०३. कल्याणकलिका १०४. कल्याणमन्दिरवृत्ति १०५. कल्याणमन्दिरस्तोत्र १०६. कादम्बरी १०७ कार्तिकेयानुप्रेक्षा १०८. कार्तिकेयानुप्रेक्षावृत्ति १०९. काव्यप्रकाश. ११०. काशह्रदीयजिनस्तोत्र १११. किरणावली ११२. कुन्दमाला. ११३. कुमारसम्भव ११४. कुलार्णवतन्त्र ११५. कुवलयमाला ११६. कूपदृष्टांतविशदीकरणवृत्ति. ११७. कूर्मपुराण ११८. केनोपनिषत् .. ११९. कौषातक्युपनिषत्. १२०. क्षत्रचूडामणि १२१. गच्छाचारप्रकीर्णक १२२. गणिविद्याप्रकीर्णक १२३. गरुडपुराण १२४. गीता (अध्यात्मगीता) १२५. गीता (अर्हद्गीता) १२६. गीता (अष्टावक्रगीता) . १२७. गीता (आत्मदर्शनगीता) १२८. गीता (ईश्वरगीता) १२९. गीता (गुरुगीता). ३८५ ७०, २ पृष्ठ १४० , २४८, २६९ ७० ७० १५८ १४८ १४८ १४८ ३०, १४९ १४८ १३९, १७३ १०४ ६१,१०४, २१४ ८६,९२,२५५ १९४,२४२, २७२, २८८ १२९,३३८ ५,१० १९० २१ २९ ९२ २०३, २७७,३०१ ३५१ २२४ १९४,२८९, ३३३, ३६५, ३६८, ३७३ ३४३ ३६७ ११९ २८ १४५ २७३, २८९, ३३१, ३४२, ३६१, ३७० ४९, ८६, १०२२३८, २४९, ३०४,३०९,३३१,३६९, ३५२, ३५३, ३७०, ३७१ ४९, १७३, १९५, २०३ . ९८, ३५३ २४, ४९, ६१. १०९,१८५, २०१ २८७ .२.४९, २५५ Page #191 -------------------------------------------------------------------------- ________________ ३८६ पृष्ठ पृष्ठ ................... ३६५ १३०. गीता (पाण्डवगीता) . . . . . . . . . . . . . . . . २६८ १६२. जीवाजीवाभिगम . . . . . . . . . . . . . . . . . . . . . १२,११८ १३१. गीता (प्रेमगीता) ........४९,१०९,३२०,३५०,३५१ १६३. जीवानुशासन . . . .. ११,१२१,१५८,१८२,१९० ,२२८ १३२. गीता (भगवद्गीता) . . . . ११,२७,७५.१०७.११६,१३६, १६४. जीवानुशासनवृत्ति . . . . . . . . . . १८२,१९७ २२८,२४०,२६८,२७२,२८८,२९०,३०१, १६५. जीवोपदेशपञ्चाशिका . . . . . . . . . . ९२,११४.१२७ ३१०,३११,३२९,३३३,३३८,३३९.३४२, १६६. ज्ञाताधर्मकथाङ्ग . . . . . . . . . . . . . . . . . . . ३१३ ३४४,३५०,३५१,३५७,३६८,३६९,३७०,३७३ १६७. ज्ञाताधर्मकथावृत्ति १३३. गीता (रमणगीता). ....................... . . . . ६१,३५१ १३१ १३४. गीताभाष्य १६८. ज्ञानसार . . . . . . . . . . . .१०.५५,५६,५९,१३३,२२८, २३८,२७२,३३३ १३५. गुणस्थानकक्रमारोह . . . . . . ३३२,३४१,३४२,३४७ १६९. ज्ञानार्णव. . . . . . . . ५८,७८,१०८,११०,२७०,२८९, १३६. गुरुतत्त्वप्रदीप. उ . . . . . . . . . . . . . . . . . . . १५२ २९०,२९१,३१७,३३१,३३२, १३७. गुरुतत्त्वविनिश्चय ...................१७,४९,१८७ ३३८,३४२,३४३,३५३,३५७ १३८. गुरुतत्त्वविनिश्चयवृत्ति ............. २८,३९,६६,२६६ १७०. ज्योतिर्निबन्ध . . . . . . . . . . . . . . . . . . . . . . . . १३९ १३९. गुर्वावली ........... . . . . . . . . . . . . . . . . . . . १०३ १७१. तत्त्वाचन्तामाण . . . . . . . . . . . . . १८६,१८७,१८८ १४०. गूढार्थदीपिका १७२. तत्त्वचिन्तामणि आलोकटीका .......... १८८ १४१. गोपथब्राह्मण . . . . . . . . . . . . ३५१ १७३. तत्त्वचिन्तामणिचूडामणि १४२. गौतमकुलक . . . . . २२२ १७४. तत्त्वप्रदीपिका (प्रवचनसारटीका)............. २८९ १४३. गौतमीयतन्त्र ..... २७७ १७५. तत्त्ववैशारदी ........ . . . . . . २३३,२८९,३०८ १४४. चतुःशरणप्रकीर्णक ११० १७६. तत्त्वसङ्ग्रह ..... १४५. चतुर्विंशतिजिनस्तोत्र (जि. सुं.). . . . २१४ १७७. तत्त्वानुशासन (नागसेनकृत) . . . . . . ५८,२४१,२८९, १४६. चतुर्विंशतिजिनस्तोत्र (ध. घो.) . . . . . . २९०,३०९,३१७,३३१,३३२, ३३९.३४१,३४२,३५१,३५७ १४७. चतुविशातस्तात्र . . . . . . . . . . . . . . . . . ... २१४ १७८. तत्त्वामृत १४८. चन्द्रिका-वृत्ति. ... . . . . . . . . . . . . . . . . . १७९. तत्त्वार्थटीका ....... १४९. चन्द्रिका .. १८०. तत्त्वार्थभाष्य १०९ १५०. चरकसंहिता . . . . . . . . . . ४,८,१७,२८,२९,३०,४८, १८१. तत्त्वार्थराजवार्तिक ५३,९२.९८,११०,११८,१२१,३३८ १८२. तत्त्वार्थसार १५१. चाणक्यसूत्र . . . . . . १८,११९,१२९,१६५,१९७, १८३. तत्त्वार्थसिद्धसेनीयवृत्ति . . . . . . . २२२,२४६,२८७,३७३ . . . . . . . . . . . १०८ १५२. चैत्यवन्दनमहाभाष्य . . . . . . १००,१०५,११५,१२१, १८४. तत्त्वार्थसूत्र (+ कारिका) . . . . . . . २१,२७,३०,८४, १५८,१६८,१७४,१८२,१९०,२०८,२०९, ११०,११५,१५६,१५७,२८९,२९१ २१०,२११,२१५,२१८,२२०.२२१,२२५, | १८५. तैत्तिरीयब्राह्मण . . . . . . . . . . . . . . . . . . . १०२ २३४,२३५,२३६,२३७,२३९,२४०,२४१,३३७ १८६. तैत्तिरीयारण्यक ........................... २०३.३५१ १५३. छान्दोग्योपनिषत् ... १०२,१७२,३४१,३५६,३६५ १८७. तैत्तिरीयोपनिषत् . . . . . . .२०३.२९०,३४४,३४७,३५१ १५४. छान्दोग्योपनिषद्भाष्य . . . . . . . . . . . . . . ९८ १८८. त्रिशिखब्राह्मणोपनिषत् . . . . . पर .. . . . . . . . . . . . . २८९ १५५. जयलता. . . . . . . . ५,२१,२३,७०,१२६,३०९, १८९. त्रिष ष्टिशलाकापुरुष ................ ३०,४९,९२,१२७, ३५०,३६०,३६७ १६४,१९८ १५६. जयसंहिता १९०. थेरगाथा. . . . . . . . . . . . . . . . . . . . . १०८,३५र १५७. जाबालदर्शनोपनिषत् ...... २०९,२४२,२८६,३५६ १९१. दत्तात्रेय-यामल ...... २७७ १५८. जिनसहस्रनामस्तवन . . . . . . . . . . . . ३५३ १९२. दत्तात्रेयसंहिता . . . . २०३ १५९. जिनसहस्रनामस्तात्र . . . . . . . . . . ३४०,३५२,३५३ १९३. दमयन्तीचरित्र . . . . . . १८९ १६०. जीतकल्पभाष्य . १९४. दर्शनप्राभृत . . . . . . . . .५६,८७ १६१. जीवविचार . २४ । १९५. दर्शनरत्नरलाकर . स ल लाकर . . . . . . . . . . . . . . . . . . २८८ १०८ . २८७ ० ४४ म १०८ २८६ २२८ Jain Education Intemational For Private & Personal use only Page #192 -------------------------------------------------------------------------- ________________ १९६. दर्शनशुद्धिप्रकरण १९७. दर्शनशुद्धिप्रकरणवृत्ति १९८. दशवैकालिक १९९. दशवेकालिकचूर्णि २००. दशवैकालिकचूर्णि(अगस्त्यसिहसूरि) २०१. दशवैकालिकनियुक्ति २०२. दशवैकालिकवृत्ति २०३. दशाश्रुतस्कन्ध २०४. दक्षस्मृति २०५. दानकुलक २०६. देवीभागवत २०७. देवेन्द्रस्तवप्रकीर्णक २०८. द्रव्यसप्ततिकावृत्ति २०९. द्वयतारकोपनिषत् २१०. A. द्वात्रिंशद्वात्रिंशिका (यशो. मार्गद्वा) B. द्वात्रिंशद्वात्रिंशिका (यशो) 1 पृष्ठ २२,५२, १००, ११५, १२०, १२१,१३१,१३६, १९१,२०९ १९१ ३०, ४०, ४१, १०७, २६९,२७०, ३१३ ९२,२९७ १३१ २६,३१,२८६, २९०, २९८ ३०३ २१५. धर्मबिन्दु २१२. द्वात्रिंशिकावृत्ति २१३. द्विवर्णरत्नमालिका २१४. धम्मपद C. द्वात्रिंशद्वात्रिंशिका ( उपा. यशो देशनाद्वा) २११. द्वात्रिंशिकाप्रकरण (सिद्धिसेनसूरिकृत). २१६. धर्मविन्दुवृत्ति ११५, ३२८ २८६ १२९, १४९ १३७ ३५३,३५७ १००, ३११ २४९ ६, ५१ ५९६८,७०,७२,७४, ७५,७९८१८२८५८६९६९८११०, १२३,१३७,१३८,१४१,१४२१४६, १४७, १४९,१६१,१६२,१६६, १६७,१७१,१७२. १७३, १८१,१८४१८५,१८७,१९३,२०८, २०९,२१३,२१६,२२१,२२५२२७,२२८, २२९,२५४,२५५,२५७, २६६, २६९,२७७, २७९३८० २८१२८४२८६२८८२८९२९१. ३०५,३०६,३०८३१०,३१३,३२१,३२२,३२५,३२६ ५,१०,१७, २३, २५, २८, ३५, ३६, ३७, ४०, ४३, ४४,५०, ५२, ५७,६१,६२,२५९, २६०, २६१, २६४, २६६ ५४,१०४, ११७, १६९, ३०२, ३३९,३५२, ३५३, ३६०, ३७३ .४५, १५१, १६६, १६७, २३६ २१४ ६, ८, १०, १२,२९,६८,९८, १०८, १५०, १९४, २२२, ३६८ १५, २०, २१, २५, ३६, ३९, ५६, ५७, ७५, १०२, १०८, ११०, ११४, १२०, १२२, १२८, २६२,२७३, २७६, २८२, २९८, ३०२, ३०३, ३०४ १२, २५, २९, ३६, ७५, १०४,१२८, ३६३ २१७. धर्मरत्नकरण्डक. २१८. धर्मरत्नप्रकरण २१९. धर्मरत्नप्रकरणवृत्ति २२०. धर्मसंग्रह २२१. धर्मसंग्रहटिप्पणक २२२. धर्मसंग्रहणी २२३. धर्मसंग्रहवृत्ति २२४. धर्मोपदेशकुलक २२५. धवला २२६. ध्यानदीपिका २२७. ध्यानबिन्दुपनिषत् २२८. ध्यानविचार २२९. ध्यानशतक २३०. ध्यानस्तव २३१. नगरपुराण २३२. नवतत्त्वप्रकरण २३३. नागोजी भट्टवृत्ति २३४. नादबिन्दूपनिषत् २३५. नारदपरिव्राजकोपनिषत् २३६. नारदपञ्चरात्र २३७ नारदपुराण २३८. नियमसार पृष्ठ १२९, २०४, २०९, २१०, २१८,२२५,२९८ ६,२३,२७,३१,५४,९२,९६, १०७, १०९, १२१, २४७, २५४, २७०, २७८, २९७ ९२ २४१. निशीथभाष्य २३९ निर्वाणकलिका २४०. निशीथचूर्णि २४२. निशीथसूत्र २४३. नीतिशतक ३८७ २४४. नृसिंहपूर्वतापिनीयोपनिषत् . २४५. नृसिंहोपनिषत् . २४६. नैषधीयचरित २४७. न्यायकुसुमाञ्जलि २४८. न्यायमञ्जरी . २६, ३१, ११०,३०४ २३७,२३९ ३४९ १३९ ३१४ ११,२६ ६०, ११० १७३, २८८ २८८ २४, ५८, १४८, २८८, २९०, ३३१ ३१७,३३८ ५७ ४० ६०, २३३ ३४८, ३५६ १७२, २७८, ३०३, ३४१ २४९, ३३३,३६८ २८६, २९० १०, ४३, २९०, ३३७, ३५०, ३५२ १३९, १६३, १७३, १९०, १९८, २०० ६,१७,२१,२७,२९,३१, ३२, ४१, ४३, ४७, ६५, १०७, १०८,१२१,१३३, १५२, १५३, १५६, १५८, १६१, १७३, २५६, २७०, २९०, ३१३,३३१,३७२,३७४ ६,११,१७,२२,२९,३१, ३६, ३८, ४०, ४१,४२,४६,५२, ५३, ५४,७७, १०६, १३२, १४१, १४४, १५६, २०४, २१४, २४१, २४४, २४६, २४७, २४८, २६८, २८२, ३७४ २९०,३०२ १०२,१३० १७२ ३६५ ८६ ३६७ ३६५ Page #193 -------------------------------------------------------------------------- ________________ ३८८ पृष्ठ पृष्ठ ३२४ १९. १७४ २४९. न्यायसूत्र ........ २५०. न्यायालोक २५१. पञ्चकल्पचूर्णि . . . . . . . ... . . . .१.३१,२६९ २५२. पञ्चकल्पभाष्य ..... . . . ८०,१००.१३१,१५६ २५३. पञ्चतन्त्र . . . . . ४३,१०१,३२० २५४. पञ्चदशी. . . . . . ८६,३६९ २५५. पञ्चलिङ्गिप्रकरण . . . . . . . . . . . . . . . . १०१.१५६ २५६. पञ्चवस्तुक . . . . . . १३,२०,३०,३१,३२,३६,४१, । ४२,४३,४४,४८,५२,१००,१०९,११०,११८, १२०,२२२,२२४,२२६,२२८,२४८,२५६,२६२, २६९,२७६,२८०,२८८,३०३,३१४,३७४ २५७. पञ्चवस्तुकवृत्ति . . . . . . . . . . . . . १४३,२८८,३०३ २५८. पञ्चसूत्र . . . . . . . . ५०,२३८,२४८,२८१,२८७,२९०, . २९२,२९६,२९७,३१३,३१४,३५२,३६२ २५९. पञ्चसूत्रवृत्ति . . . . . . . . . . .५०,२४१,२८७,२९८,३६२ २६०. पञ्चाशक . . . . . ५६११,१२,१४,१७,४९,५२५४०२९१, ९४१००१०११०८११४१२२.१२७१३२१३७१३८, १३९,१४११४४१४८१४९१५०१५७१५८१६२, १६३,१६४१७६१८११९८२००२०३,२०८२०९, २१२,२१७२२०,२२३,२२४,२२५,२२६,२२७२२९, २५२२५४२५५२५६२७६२७७२७८२७९, २८१२८५३०२३०३,३०४ २६१. पञ्चाशकवृत्ति . . . . . ११,५२,१५१,२०८,२१९,२२३ २६२. पद्मचरित्र ... .. ... ... . . . . . . . . . . . २२१ २६३. पद्मपुराण . . . . . . . . . . . .६९.१२९,२०७,२२७,३६८ २६४. पद्मानन्दिपञ्चविंशतिका ...... २६५. परमज्योतिःपञ्चविंशतिस्तोत्र ..... २६६. परमप्रकाश (परमप्पयास) . . . . . . ३५३ २६७. परमात्मद्वात्रिंशिका (अमितगति) . . . . . . . ११०,३५३ २६८. परमात्मद्वात्रिंशिका (द्वा. द्वा) ..... .... १०३ २६९. परमानन्दपञ्चविंशति . २६. परमानन्यसवापतात . . . . . . . . . . . . . . . . १८५ २७०. पराशरपुराण .......... २७१. पराशरस्मृति . . . . . . . ६९,२२७ २७२. पाणिनिसूत्र ................ . . . . . . . २,८४ २७३. पातञ्जलयोगसूत्र ... ५८,५९,६०,७८,११०,१७१, २८९,२९९,३००,३०८,३३२,३६६ २७४. पार्श्वनाथचरित्र . . . . . . . . . . . . . . . . . . . ५८ २७५. पार्श्वनाथचरित्र (भावदेव). . . . . . . . . . . . . . १०९ २७६. पिण्डनियुक्ति . . . . . . . ... ४१,५२,५४,७७,१५६ २७७. पिण्डनियुक्तिवृत्ति . . . . . . . . . . . . . . . . . . २०७ २७८. पुरुषार्थसिद्ध्युपाय . . . . . . . . २७९. पुष्पमाला . . . . . १२,१७,४६,४८,५४,८५,१०७,१०८, १०९,१२८,१५१,१५७.१६४,१९४,२१०,२१२, २२३,२४२,२४७,२४८,२५६,२८२,२९९,३७४ २८०. पूजाप्रकरण ...... २०७,२०८,२१०,२११.२१३ २८१. पेतवत्थु . . . . . . . . ३६८ २८२. पैङ्गलोपनिषत् .......... २८३. प्रकल्पग्रन्थ . . . . . . ........ २६,२७ २८४. प्रज्ञापना . . . . . . . . . . . . . . . १२,१२४.३५२३५७ २८५. प्रज्ञापनाटिप्पण ... . . . . . . . १२५ २८६. प्रणवोपनिषत् . . . . . . . १७२ पानिपर . . . . . . . . . . . . . . . . . . . . २८७. प्रतिमाशतक . . . . . . . . . . . . . . . १०८,१५६,१९६ २८८. प्रतिमाशतकवृत्ति . . . . . . . ३१,३६,५१,६७,१३० ,१४ १५१,१७७,१८७,१८८,१९१,१९२, २१९.२२४,२२८.२२९,३४३ २८९. प्रतिष्ठाकल्प ....... . . . . . . . . . . . १९८,२०७ २९०, प्रतिष्ठाकल्प (अज्ञातकर्तृक) . २९१. प्रतिष्ठाकल्प (उमास्वातिजी) ..... १९० २९२. प्रतिष्ठाकल्प (गुणरत्नसूरि)...................... २९३. प्रतिष्ठाकल्प (सकलचन्द्र) २९४. प्रतिष्ठाकल्प (समुद्राचार्य) २९५. प्रतिष्ठासारोद्धार.... ..... १३८,१४० - २९६. प्रबन्धचिन्तामणि ..... ....... २६७.३४० २९७. प्रबोधचन्द्रोदय ....... ....... २६८ २९८. प्रबोधचिन्तामणि ..... . . . . . . . . ३५१,३५३ २९९. प्रमाणवार्तिक ........................ ३६५ ३००. प्रवचनसार ............... १४,५३,५८,६१,१९५ ३०१. प्रवचनसारोद्धार १०,४२,१६२,३०१,३३७ ३०२. प्रशमरति . . . . . . . . . . . २५,५३,८६,१५० ,१९७, ३०७,३१३,३४९ ३०३. प्रशमरतिअवचूरि........ २५,१४९ ३०४. प्रशमरतिवृत्ति . . . . . . . . . . . . . . ३०५. प्रश्नविद्या १३९ ३०६. प्रश्नव्याकरणसूत्र . . . . . . . . . . . . . . . . १२९,२९२ ३०७. प्रश्नोपनिषत् .. ३३७,३६७ ३०८. प्राचीनसामाचारीप्रकरण . . . . . . . . . . . . . १९० ३०९. बिम्बाष्टक . ....... १५०,१७७ ३१०. बृहज्जाबालोपनिषत् . . . . . . . . . . . . . . . . १० ३११. बृहत्कल्पनियुक्ति ३३९ ३१२. बृहत्कल्पभाष्य . . . . . . .७,९,२४,२६,२९,३७,५३,५४, १००,१०६,१४४,१५२,१५६,१९१,२५६, २८८,२९९,३०९,३१३,३१४,३३९ २०७. भरनापानपत् . . . . . . . . . . . . . . Jain Education Intemational Page #194 -------------------------------------------------------------------------- ________________ पृष्ठ - . . . . . १९० ३७३ २११ ३१ २४२ ३१३. बृहत्कल्पभाष्यचूर्णि...... ३४८. मनुस्मृतिवृत्ति ............ . . . . . . . ३०२ ३१४. बृहत्कल्पभाष्यविशेषचूर्णि . . . . . . . ३४९. मन्त्राधिराजस्तोत्र.......... .............. २१४,३४० ३१५. बृहत्कल्पवृत्ति . . . . . . . . . . २७, ३८,१८९,१९१,२८८ ३५०. मन्वर्थमुक्तावली....... ............ १७३ ३१६. बृहत्कल्पसूत्र .................... २२,३०१ ३५१. मयशास्त्र ............. ...... .. १६७,१७० ३१७. बृहत्संन्यासोपनिषत् ..... ३५२. मरणसमाधिप्रकीर्णक ..... ३१८. बृहत्संहिता ................१३९,१४४,१४५,१६२,१९८ ३५३. महादेवद्वात्रिंशिका ३१९. बृहदारण्यकोपनिषत् . . . . . . २०७,२९०,२९८,३४७, ३५४. महादेवस्तोत्र ३५१,३५२,३५३,३५६,३६५,३६७ ३५५. महानिशीथ . . . . . . ७,२८,५३,१३६,१५१,२२७,२२८ ३२०. बृहद्योगियाज्ञवल्क्य स्मृति. हद्योगियाज्ञवल्क्य स्मृति . . . . . . . . . . . . १७२ ३५६. महाभारत . . . . . . . २,८,१९,६९,९२,९८,१०२, ३२१. बृहद्-भाष्य १९२ ११५,१२८,१२९,१४७,१६३, ३२२. बृहद्-ऋषिमण्डलस्तव १९४,१९७,२४२,२४६,२७०,२९०,२९८, ३००,३२१,३५१,३५३,३६५,३६८,३७२,३७३ ३२३. बृहद्र्व्य संग्रह २८९ ३५७. महावग्ग. . . . . ........... ३६८ ३२४. बृहन्नारदीयपुराण . ३५७ ३५८. महावाक्योपनिषत् . . . . . . . . . . . . . . . . ३२५. बृहन्नारदोपनिषत् ..... ३५१ १९२ ३२६. बोधिचर्यावतार....... ३५९. महोपनिषत् .............. ३६,२३३,३०१,३१४,३७३ ३११ ३६०. माण्डूक्योपनिषत् ......... ३२७. ब्रह्मविद्योपनिषत् .... ३५१ ३५२ ३६१. मार्कण्डेयपुराण ३१० ३२८. ब्रह्मसूत्र ३६१ ३२९. ब्रह्माण्डपुराण . ... ... ... ३६२. मालविकाग्निमित्र ३३०. ब्रह्मोपनिषत् . . . . . . . . . . . . . . . ३६३. मिताक्षरा . . . . . . . १२८ १७३ ३६४. मिलिन्दप्रश्न ........ ....... ३६८ ३३१. ब्राह्मपुराण २१३ ३३२. भक्तपरिज्ञा ....... ३६५. मुक्तिकोपनिषत् . . . . . . . . . . . . . ११०,२३४,३०९ १२,५२.८५,१०६,१०८,१५० ३३३. भक्तामरस्तोत्र ........ ३६६. मुण्डकोपनिषत् . . . . . . . . ३४१,३४३,३४८,३७३ - . . . . . . . . . . . . . १०३,२१४,३५१ ३३४. भक्तिरसायन ...... ३६७. मूलशुद्धिप्रकरण (स्थानक) . . . . . . . ३६८. मूलशुद्धिवृत्ति . . . . . . . . . . . . . . . . . . . . १८९ ३३५. भविष्यपुराण ..... २४२ ....... २६,१०८ ३३६. भागवत ......... ३६९. मूलाराधना ३१४,३४८,३५७,३६८,३७० ३३७. भानुमती (न्यायालोकटीका) ............ . ७१,११८, ३७०. मृच्छकटिक . . . . . . ३५८.३५९ ३७१. मैत्राण्युपनिषत् ....... .... ... ... २०३,३६७ ३३८. भावकुलक . . . . ३७२. मैत्रेय्युपनिषत् . . . . . . . मनमानपत्. . . . . . . . . . . . . . . . . . २८६,२८९ ३३९. भावप्राभृत . . . . . १०,११५,१६७ ३७३. मोक्षधर्म ............ ११५,३१८,३२४,३५७,३६१,३७० ३४०. भावसंग्रह . . . . . . . ३१७ ३७४. मोक्षप्राभृत. . . . . . . . . . ३४१. भावागणेशवृत्ति . . . . . . . . . . . . . . . . ५९,१३३ ३७५. मोक्षरला . . . . . . . . . . . . . . . . १०,२१,५१.३५८ ३४२. भाषारहस्य ......... ३७६. मोहोन्मूलनवादस्थानक ..... ... ... १९० ३४३. भुवनसुन्दरीचरित्र..... ३७७. यजुर्वेद २२२,२८१ ३४४. मज्झिमनिकाय . . . . . . . . . . . . . . . . . .३५२,३६८ ३७८. यजुर्वेदभाष्य २०३ ३४५. मण्डलबाह्मणोपनिषत् ... . . . . . . . . . . . २८९,३३२ ३७९. याज्ञवल्क्यस्मृति . . . . . . . . . . . १०१,१०२,१६९, २४६,३४४,३६८ ३४६. मत्स्य पुराण . . . . . . . . . . . १७३,१९७,२४९,३६५ ३८०. याज्ञवल्क्योपनिषत् ........................ १०६ ३४७. मनुस्मृति ......... ३,८,२५,४०,४३,५०,८७, १०१,१२८,१७१,१७३,१८६, ३८१. योगकुण्डल्युपनिषत् . . . . . . . . . . ३११,३३३,३५२ २८६,२९०,३६८,३७०,३७३ । ३८२. योगचूडामण्युपनिषत् . . . . . १७३,३५०,३५१,३५३ १८९ - . . . . . १८९ Page #195 -------------------------------------------------------------------------- ________________ पृष्ठ पृष्ठ १३९ १९३ . . . . . . . . . . . . . २E ५ . १०८ ३८३. योगदृष्टिसमुच्चय. . . . . . . . १३,२३,२४,२५,३६,३७, ४०५. रत्नाकरावतारिका ........ ५०,७१, ७५, ७९,८२,८६,८७,९४, ४०६. राजप्रश्नीय .............. जातीय ... ...... २१०.२६९ ९५,९९,१०२,१०४,११५,११६,१२२,१२३, ४०७. राजप्रश्नीयवृत्ति ... १२५,१२६,१२८, १३०,१३१,१७७.१९४, २००,२०१,२३९,२४४, २५२, २५४, ४०८. राजमार्तण्ड (भोजवृत्ति) .......... २,५९,१७२,२८७ २६६, ३१२, ३२०, ३२८,३३१, ३४५, ४०९. राजवल्लभ ३४८, ३५०:३५३,३६२, ३७१, ३७२ ४१०. रुद्रहृदयोपनिषत् . . . . . . . ३४३ ३८४. योगदृष्टिसमुच्चयवृत्ति . . . . . . . ५९,१२७२००, ४११. लघुकल्पतन्त्र ......... २७७ ३२९३४२,३४५ ४१२. लघुचैत्यवन्दनभाष्य २०९,२१० ३८५. योगप्रदीप ...... .५९१०.३.१०४१८५३३२,३४४,३५३ ४१३. लघुसंग्रहणी. १२. लयुसनहणा . . . . . . . . . . . . . . . . . . . . . ३८६. योगबिन्दु ......... ६१३,१५,१७,१८,२३,२४,२५,२९, ४१४. ललितविस्तरा, .... २७,४७,९६,११६,१३०,१४७, ३०३९,४०५२६८७३७६७८०३८७९०, १४९,१५७,१५८,१६१.२१३.२१५,२१७,२२५, ९२९५९६,१०३,१०५,११०११४११६११७, १२६१२७१२८१२९१३११३७१४०१४५, २४६,२४७,२७१,२८२,३२०,३६२,३७१ २१३२१६२३९२५२,२५४२६७२७९,२८२, ४१५. ललितविस्तरापञ्जिका ........... ३२,२३३,२७१ २८८,२९०३०२,३३०३३१३३९,३४४३४९, ४१६. लिङ्गपुराण. . . . . . . . . . . . . . . . . . . . २८६,३०२ ३५२३५७,३६०३६१३६२३६ ३६५.३६९ ४१७. लिङ्गप्राभृत ... . . . . . . . . . . . . . . . . . ८ ३८७. योगबिन्दुवृत्ति ......... ४७,९२,९३,९५,२६६ ४१८. लोकतत्त्वनिर्णय.... . .. १९,१०३,११७,३७२ ३८८. योगवार्तिक ........ . . . . . . . . . . . . २३३,३१८,३४२ ४१९. वराहपुराण . . . ... ३८९. योगवासिष्ठ ..... १३,१८,१०८,३११,३६१,३७३ ४२०. वराहोपनिषत् ३९०. योगविशिकावृत्ति... २९,३०,७३,७७,७९,८०,८१, ४२१. वसिष्ठस्मृति ...... १२१,२३७,२३८,२४७,३००,३४५,३४८ ३९१. योगशतक . . . . . . २७,८५,११०,११४,११६,११७, ४२२. वसुदेवहिंडिका . . . . . . . २०९ १९४,२१५,२२५,२३८,२४०,२५५,२६७, ४२३. वाक्यपदीय....... २९७,३०२,३०३,३०४,३११,३३१,३६६ ४२४. वादमाला ३९२. योगशतकवृत्ति ...... १२०,३०० ४२५. वायुपुराण .......... . . . . . . . . . . . . . . . . . ३५१,३६५ ३९३. योगशास्त्र. . . . . . . ४२,४५,४६,५०,६०,६१,८०, ४२६. वाल्माकारामायण. . . . . . . . . . . . १०६,१६५,२०३, ८३,९९,१०९,१३१,१७२,१८५,१९४, २४२,२५५,३१९,३२०,३५० २०७,२८८,२९०,२९२,३११,३१७,३२४, ४२७. वास्तुसार .................... १३९,१६९,१७३ ३१,३३२,३३७,३३८,३४०,३४२,३४७ ४२८. विशिकाप्रकरण (दान, योग, ३०,३६,७९,११६, ३९४. योगशास्त्रवृत्ति केवल ज्ञान, चरमावर्त, पजा, १४९,१५३,१९६,२०९, ३९५. योगशिखोपनिषत् . . . . . . . . ३११,३४३,३७३ शिक्षा, यतिधर्म) २१९,२२०,२३४,२४२,२४३, ३९६. योगसार (अज्ञातकतृक) . . . . . . . .५२,५८,१०२,१०४, २४४,२४७,२४८,२५२,२५३,२५४, १०९,११०,१२७,१९२.१९४,२२५. २५६,२६९,२७२,२८५,२८६, २७३,३०८,३०९,३४१,३५३,३६९ २८७,२९९,३००,३१८,३५२ ३९७. योगसार (योगीन्दुदेव) .. ५७ ४२९. विक्रमोर्वशीय..... . १०८ ३९८. योगसारप्राभृत . . . . . . . . . १०,२३,८७,९६,३३१, ४३०. विचारामृतसंग्रह ........ २२१ ३४४,३५३,३५८,३७१ ४३१. विद्धशालभञ्जिका...... ३९९. योगसारसंग्रह ........ . . . . . . . . . . . ११०,२८९ ४३२. विवेकचूडामणि . . . . . . . . . . . . . . . ४००. योगसूत्रटिप्पण ....... . . . . . . . . . . ३०० ४३३. विवेकविलास.................. १३७,१४४,१६३ ४०१. योगसूत्रभाष्य . . . . . . . ५९,२७२,३४२,३५९ ४३४. विशेषावश्यकभाष्य ............ २३,४४,५८.१०५, ४०२. योगेश्वरोदय . २०३ १४५,२४६,२७२,३१३,३५३,३७३ ४०३. रघुवंश ४३५. विशेषावश्यकवृत्ति ४०४. रनकरण्डकश्रावकाचार ............ १९५,१९६ । ४३६. विश्वकर्मप्रकाश ... २३ १८७ २९ Jain Education Intemational Page #196 -------------------------------------------------------------------------- ________________ ४३७. विश्वसार ४३८. विषयविलास ४३९. विष्णुधर्मोत्तरपुराण ४४०. विष्णुनामसहस्त्र ४४१. विष्णुपुराण ४४२. विष्णुभक्तिचन्द्रोदय ४४३. विष्णुरहस्य ४४४. विसुद्धिम ४४५. वीतरागस्तोत्र ४४६. वीतरागस्तोत्रविवरण ४४७. वीतरागस्तोत्रावचूरि ४४८. वेदान्तसार ४४९. वेदान्तसूत्र ४५०. वेधवास्तुप्रभाकर ४५१. वैराग्यकल्पलता . ४५२. वैराग्यशतक (प्राकृत) ४५३. वैराग्यशतक (भर्तृहरि) ४५४. वैशेषिकसूत्र ४५५. वैशेषिकसूत्रोपस्कार ४५६. व्यवहारप्रकाश ४५७. व्यवहारसूत्र ४५८. व्यवहारसूत्रभाष्य ४५९. व्यवहारसूत्रवृत्ति ४६०. व्याख्याप्रज्ञप्ति (भगवती) ४६१. व्याख्याप्रज्ञप्तिवृत्ति ४६२. शकुनसारोद्धार ४६३. शक्रस्तव ४६४. शतपथब्राह्मण ४६५. शत्रुजयतीर्थोद्धारप्रबन्ध ४६६. शत्रुञ्जयमाहात्म्य ४६७. शब्दकौस्तुभ ४६८. शरभोपनिषत् ४६९. शांख्यायनारण्यक ४७० शाण्डिल्योपनिषत् पृष्ठ २७७ १३९ २६८ ३५१ .१०३, १०८, २८५, २८९, २९०, ३०१, ३०८, ३०९, ३१८, ३४०, ३४८, ३५१,३५३, ३५७, ३६८, ३७०, ३७३ १०२ २०७ . १०८, ३६८ ५२, ५३, ५४, ८७, १४९, २१४,३३९, ३५१ १०९,२८९ ३३० १४५ १३६, ३२३ ८. ३१,४१,५४, १५१, १६१, १७४, १९१, १९४, २०४, २९९, ३०५ १७४ ३, ७, १२, १४, ३१, ४५, ५३, ५४, १५७, १९६, २०९, २१४, २२३, २२७, २४१, २८७, २९७, २९८, ३३० १५८, २१५,२८७ १४४ ३३९, ३४०, ३५०, ३५३ २०३, २८१,३२५, ३५१ १४६ १०८ २८९ ३३१ १४६, १६२,१६९ १०८, २६५, २६६, २६७ ३१४ १२५ १७७, ३६५ १३६, १४४, १५३, १६१, २००,२०८, २२५ १३० ३३३ ३५१ २४२, २८६, २८७, ३१८ ४७१. शान्तसुधारस ४७२. शार्ङ्गधरपद्धति. ४७३. शास्त्रवार्तासमुच्चय ४७४. शिखासंहिता ४७५. शिल्परलाकर ४७६. शिल्पस्मृतिवास्तुविद्या ४७७. शिवपुराण. ४७८ शिवरात्रिव्रतकथा ४७९. शिवोपनिषत् ४८०. शुक्लयजुर्वेद ४८१. शोभनस्तुति ४८२. श्राद्धगुणविवरण ४८३. श्राद्धदिनकृत्य ४८४. श्राद्धदिनकृत्यवृत्ति ४८५. श्राद्धप्रतिक्रमणसूत्र ४८६ श्राद्धविधिवृत्ति ४८७ श्रावकधर्मविधिप्रकरण ४८८. श्रावकधर्मविधिवृत्ति ४८९. श्रावकप्रज्ञप्ति ४९७ षट्खण्डागम ४९८. षड्दर्शननिर्णय ४९९ षष्टिशतक. ५००. संघाचारभाष्य. ५०१. संज्ञाकुलक ५०२. संयुत्तनिकाय ५०३. सज्जनचित्तवल्लभ ५०४. सन्देहविषौषधि ४९० श्रावकप्रज्ञप्तिवृत्ति ४९१. श्रावकाचार ४९२. श्रावकाष्टक ४९३. श्रीमालिनीविजयोत्तरतन्त्र ४९४. श्रीरामपूर्वतापनीयोपनिषत् ४९५. श्री श्रीपालकथा ४९६. श्वेताश्वतरोपनिषत् ३९१ पृष्ठ ७०,१०९, ११० ३१० १०८, ११५,३५६ २०३ १४६, १८७, १९८ १३६, १४६ ३६८ १९५ ३६७ ३५१ २१४ १२८ १००, १४०, १५२, १५३, १५७, २०७, २१२, २१५, २२४, ३७४ ३२,१५१, १५२,३७४ ८६ . १३९, १७१, १७४, १८२, १९१, २०३, २१०, २१२, २३५, २३७, २३९ .९५, १२८, २०४, २२८,२५२,२५४ १००, १२८, २२८ ४६, ५३, ५४, ९४, ११५, १५३, १५८, १९४, २१६, २२४, २२५, ३५७, ३७१ १५८ ३४७ १५३ ३४०, ३४१ १७३ २८६, ३१७, ३३६ २५५, ३१०, ३४४, ३५३, ३६१,३६७ २२५ १०२ ३२, ३८, ५२, ५४, १५० ३२,१३१ १२५ ३०,६९ १० १४८ Page #197 -------------------------------------------------------------------------- ________________ ३९२ मा . .. . . ... .... ....... २२९ सरकनाडवत्ति . . . . . . . . . . . . " ५०५. समयसार (कुन्दकुन्द) . . . . . . . . ३,१३,५२,८६, ८७,१६७,३४३ ५०६. समयसार (देवानन्दसूरि)........ १५८,२८२,३५२ ५०७. समराङ्गणसूत्रधार . . . . . . . . . . . . . . . . . . १६९ ५०८. समरादित्यकेवलिचरित्र ...... . २४,३०,१०८, १२९,२४१.३०२ ५०९. समवायाङ्ग . . . . . . . . . . . . . . . . . . . . . ३३६ ५१०. समाधिशतक . . . . . . . . . . . . . . १८५,३३१,३५१ ५११. सम्बोधप्रकरण . . . . . . . . . १०७४,१००१०१,१०४, ११०१२०१२११३०१३६१४९१५७, १७४१८२१८३,२०७२०८२०९२१०, २११,२१३,२१८२२०२२१२२३,२२६, २२७,२३४२३५,२३६२३७२३९,२४०, २४१२५२२६९,२८८३२९३३२३४२ ५१२. सम्बोधसप्तति . . . . . . . . . . . . .५४,५६,१००,१०६, १२०,१३६,२१२,२१३ ५१३. सम्बोधसप्ततिवृत्ति तातात . . . . . . . . . . . . . . .१.५१,२२७ ५१४. सम्मतितर्क ....... . . . . . ६,७,३१,१०३,२६५,२९१ ५१५. सम्मतितर्कवृत्ति . . . . . . . . . . . . . . . . . . . ४९ ५१६. सम्यक्त्वकुलक ..... १९१ ५१७. सम्यक्त्वप्रकरण ..... . . . . . . १९१ ५१८. सर्वार्थसिद्धि . . . . . . . . . . . . . . . . . . १०८.१०९ ५१९. सांख्यप्रवचनभाष्य . . . . . . . . . . . . . . २८९ ५२०. सांख्यसूत्र . . . . . . . . . . . . २४५,२४६,२७८,२८९, ३३१,३३२,३५३,३६१,३६५,३६६,३७२ ५२१. सामाचारीप्रकरण (अज्ञातकर्तृक) . २८२ ५२२. सामाचारीप्रकरणवृत्ति .. ५२३. सामान्यगुणोदेशकुलक ...... १२७ ५२४. साम्यशतक ४,११० ५२५. सारसमुच्चय . . . . . . . . १९४ ५२६. सिद्धप्राभृतिका . . . . . . ५२७. सिद्धसहस्रनामवर्णनच्छन्द . . . . . . ५२८. सिद्धहेमलघुन्यास सिद्धहमलघुन्यास . . . . . . . . ....... २९८ ५२९. सिद्धहेमशब्दानुशासन .... ३,३८,८१,८४९९,१९३ ५३०. सिद्धान्तबिन्दु . . . . . ३५६ ५३१. सिद्धान्तबिन्दुवृत्ति ...................... ३५६ ५३२. सिद्धिविनिश्चय . ५३३. सुगमार्थकल्पनावृत्ति . . . . . ८,४२,५०,७५,८३,९२, १११,१२१.१८५,३००,३२३ ५३४. सुत्तनिपात . . . . . . . १६२,३६८ ५३५. सुभाषितसन्दोह ............... ११० ५३६. सुभाषितसूक्तरत्नमाला १८१ ५३७. सुभाषितावली २४६ ५३८. सुविधिनाथचरित्र ५३९. सूत्रकृताङ्ग. . . . . . . . . . . ६,९,२६,२८,३१,३२, १०७.१०८,११०,११९,१२८,१२९,३३३,३६५ ५४०. सूत्रकृताङ्गचूर्णि ..... ५४१. सूत्रकृताङ्गवृत्ति . . . . ९,२१,२८,२०७ ५४२. सूत्रसन्तान..... . . . . . . . . . . . १०० ५४३. सौदरनन्द . . . . . . . . . . . . . . . . . . . . . . १ ....... . . १२,२१ ५४४. सौदरनन्दकाव्य. . . . . . . . . . . . . . . . . ३५८,३७२ ५४५. सौरपुराण ............................... ३५७,३६१ ५४६. स्कन्दपुराण . . . . . . ९६,१२९.२१२,२३६,२५५,३१० ५४७. स्कन्दोपनिषत् . . . . . . . . . . . . . . . . . . . . २८९ ५४८. स्तवपरिज्ञा . . . . . . १०१,१२०,१३८.१४०,१४२.१४३, १४५,१४७,१४८,१४९,१५६.१५७,१६२,१६४, १७६,१८१,१९८.२००,२०३.२१२,२२३.२२५ ५४९. स्तवपरिज्ञाव्याख्यान. . . . . . . . . . . . . . . . १४३ ५५०. स्थानाङ्गवृत्ति . . . . . . . . . . . . . . . . . २६,१२४ ५५१. स्थानाङ्गसूत्र . . . . . . . . . . २४७,२५४,२८२,३०१ ५५२. स्याद्वादकल्पलता . . . . . . .२३,४९,५१,५९,१०२,१०८, ११०.२४२,२९१,३६३ ५५३. स्याद्वादमञ्जरी . . . . . . . . . . . . . . . . . . . . १०२ ५५४. स्याद्वादरहस्य . . . . . . . ५५५. हंसोपनिषत् ५५६. हठयोगप्रदीपिका . . . . . . . ५०,२०२,२०३,२८७ ५५७. हर्षचरित . . . . . . . . . . . . . . . . . . . . . ९३ ५५८. हर्षप्रबन्ध . . . . . . . . . . . . ... . . . . . . . . . . . . . . . . . . . २५६ ५५९. हलायुधकोश .......... ५०,५७,१३७.२०२,३२७ ५६०. हिंसाष्टक . . . . . . . . . . . . . . . . . . . . . . ५६१. हितोपदेशमाला. . . . . . . . . . . . . . . . . . . ५६२. ह्रदयप्रदीपषट्विंशिका . . . . . . . . ३०९ १८५ ३५३ WWWG Jain Education Intemational For Private & Personal use only Page #198 -------------------------------------------------------------------------- ________________ ३९३ परिशिष्ट - ५ कल्याणकन्दल्यां निर्दिष्टा नामविशेषाः पृष्ठ ३१३ ११९ २७९ ३२४ २८० ४८ अक्षपाद . . . . . . . . . . . . . . . . . . . ....... ५२,१०४ ३४. कुवलयप्रभ ... अगस्त्यसिंहसूरि . . . . . ३५. कुष्णमिश्र . . . . . . . . . . . . . . . २६८ अग्निशर्मा ३६. कूरगडुक ......... अङ्गारमर्दक ३७. क्षेमकीर्तिसूरि . २७,१८९,१९१ अजनृप . . . . . . . २४६ ३८. क्षेमेन्द्र .. अजितदेवसूरि ..... १९० ३९. गणक . . . . . . . . . . . . . ३६० अतिमुक्तकुमार ..... ... ४०. गुणरत्नसूरि (नूतन) १५१ अनुरुद्धाचार्य ... ११० ४१. गुणरत्नसूरि (प्राचीन) ..... __ अभयकुमार............. ४२. गुणसेन ................... १०. अभयदेवसूरि . . . . . १५१,१५८,२२३,२४१,२६५,२८७ ४३. गोपेन्द्र . . . . . . . . . . . . . ११६ ११. अमितगति . . . . . . . . . . , २३,९६,११०,३३१.३४४, ४४. गोरक्षनाथ (गोरखनाथ) . . . . . ३४७,३५३,३७१ ४५. गोविन्द . . . . . . . . . . . . . . . १२. अमृतचन्द्र...... स पन.... . . . . . . . . . . . . . . . . २८६.२८९ ४६. गोशालक. ३१४ १३. अर्हद्दत्त . . . . . . . . . . . . . . . . . . . . . . ......... ७८ ४७. गौतम . . . . . . . . . . . . . . . . .९४,२४४,२९७,३२९ १४. अवधूताचार्य . . . . . . . . . . . . २५७ चक्रपाणिदत्त ..... . . . . . . . . . . . १०८ १५. अश्वघोष ...... ११,३५८,३७२ ४९. चण्डकौशिक . . . . . . . . . . १०६,१०८,२०९ १६. आर्यगोविन्द . . . . . ३८ ५०. चन्द्रप्रभसूरि १३१ १७. आशाधर .......... ३५३ ५१. चाणक्य ....... १०६ उदयनाचार्य.... ............... १९५,३६७ ५२. चारित्ररत्नगणी ...... मा . . . . . . . . . . . . . . . . . . . २१४ १९. उमास्वाति (वाचकमुख्य). . . . . . . .२१,२७,११५.१५३, चारित्रसुन्दरगणी . . . . . १३९,१४३,१५०,१५४, १५७,१९०,१९४,२०७,२०८, १६११७६,२०७,२०८,२११ २१०,२११,२१२,२२४,३७१ ५४. चार्वाक ....... २०. ऋषभ . . . . . . . . . . . . . . . . १६८ ५५. चिलातिपुत्र . . . . . . . . . . . . . . . . . . . . . २१. कण्डरिक . . . . . ५६. जयघोषसूरीश्वर . . . . . २२. कर्णपूर ...... ५७. जयदेवमिश्र..... २३. कर्मसाधु ..... १४६ ५८. जयन्तभट्ट . . . . . . . . ३६५ २४. कलापूर्णसूरि ....... २१७ ५९. जयशेखरसूरि..... २१२,३५१,३५३ २५. कालिदास.......... . . . . . . . . . २७,३१,४९,९२,१०८ ६०. जयसिंहसूरि ....... २६. काहंडिकदेवी . १५८ ६१. जरनैयायिक १८७ २७. कुणिक .............. २१०,२२९ ६२. जिनपति ....... ....... २१५ २८. कुन्दकुन्दस्वामी... ... ... ३,८,१०,१३,५६,८७, ६३. जिनलाभसूरि २१०,२३०,२७९ ११५,१६७,२९० ६४. जिनसुन्दरसूरि . . . . . . . . . . . २१४ २९. कुमारनन्दी ...... ६५. जिनसेन . . . . . . . . . . . . . . २८८ ३०. कुमारिलभट्ट . . . . . ६६. जिनेश्वरसूरि . . . . . . . . . . ९८,१०१,१२३,१३१,२२९ ३१. कुलवालक . . . . . . ४७ ६७. जीवहर्षगणी........ ३२. कुलसारगणी ......... ६८. ठक्करफेरु १३९,१७३ ३३. कुल्लूकभट्टः . . . . . १७३ | ६९. तामलितापस ...... १८. रता ९७ १८८ . . . . . . . . . . . २१७ २९. कुमारनन्दा . . . . . . . . . . . . . . . . . . . . . १६१ १५० W . . . . . . . . . . . . . . . . . . . . १११ - Jain Education Intemational Page #199 -------------------------------------------------------------------------- ________________ ३९४ ७०. तिलकाचार्य. ७१. तुङ्गिका ७२. दशार्णभद्र ७३. दहनसुर ७४. दिङ्नाग ७५. देवचन्द्रसूरि ७६. देवपाल ७७. देवभद्रसूरि ७८. देवानन्दसूरि ७९. देवेन्द्रसूरि ८०. धनपाल ८१. धनविजयगणी ८२. धनेश्वरसूरि ८३. धर्मघोषसूरि ८४. धर्मसागर ८५. धर्मानन्द ८६. ८७. नागसेन ८८. नागिल ८९. नेमिचन्द्र पंडित ९०. नेमिचन्द्रसूरि ९१. नैयायिक ९२. न्यायविजय नव्यनैयायिक ९३. पतञ्जलि ९४. पद्मनाभ ९५. पादलिप्तसूरि ९६. पालक ९७. पाशुपत ९८. पुण्यरत्नसूरि ९९. प्रद्युम्नसूर १००. प्रभानन्दसूरि १०१. प्रभाशहूर १०२. बलभद्रमुनि १०३. बाणभट्ट १०४. बुद्धिसागरसूरि १०५. बौद्ध (मायापुत्र). पृष्ठ १९१ ५४ २१० ७८ २९ १८९ ११६, २१६ . ९२,९३, १३८, १५८, १६७, १८९, १९०, २१७ १५८, २८२, ३५२ ३२,१००, १५१,१५२, १५७, २०७, ३७४ २१४ १०५ १३६, १४४, १५३, १६१ २१४ १९१ ३५८ १८७ २८९, ३१७, ३३१, ३३२, ३४१, ३५७ १६१ ३८, ५४ १३२,२८९ ३५९, ३६० १०३, ११०, १२८, २२१, २८९,२९०, ३०८,३३२ १९,२३, १०४, २४८ १८२ १३९, १९० १०६ १०३ २१४ १८९ १०९, २८९ १४६ ७८ ८६,९३,२५५ २४, ४९, ६०, १०९, १८५, २०१, ३०७, ३५०, ३५१, ३७० २१, ३०, १०३, ११४, ३०१, ३०६, ३४०, ३५६, ३५८, ३६०, ३६८ १०६. भट्टारकश्रीशुक १०७. भद्रङ्करसूरि १०८. भद्रवाहस्वामी १०९. भरत ... ११०. भर्तृहरि १११. भागवत ११२. भावदेवसूरि ११३. भास्करनन्दी ११४. भित्रमाल ११५. भोज ११६. मणिरथ ११७. मण्डलतन्त्रवादी. ११८ मदनरेखा ११९. मधुसूदनसरस्वती. १२०. मम्मट १२१. मरुदेवी १२२. मलयगिरिसूरि १२३. मल्लिनाथ. १२४. मल्लिषेण १२५. महावीर १२६. माणिक्यसूरि १२७ मानतुद्रसूरि १२८. मानदेव १२९. मानविजयवाचक १३०. मीमांसक १३१. मुनिचन्द्रसूरि १३२. मुनिसुन्दरसूरि. १३३. मुरारि १३४. मेघकुमार १३५. मेघविजयगणी १३६. मेतार्य १३७. मेरुतुङ्गसूरि १३८. यशोभद्रसूरिः १३९. यशोविजय १४०. यहुदि १४१. याज्ञवल्क्य १४२. युगबाहु . १४३. योगीन्दुदेव पृष्ठ १०२ २८५ ७,४६, २७२, २८९, ३०३, ३३९, ३७२ ६८, १०० . २३, १०३, १२५, १३० १०२ १०९ ३१७, ३३८ १९० २,२३३ १०६ ९८ १०६ ११,३५६ ५.१० ३११ १२,३२,७० १२४, १७४, २०७ २२९ १० ३९, १४०, २१०, २७९.२९७३२९ १४४ १०३, ३५१ १००, २२८ ११०, ३०४ १८६, २५९, ३६० ३६, ७५, १२, १०४, ११५. १२३, १३३,१५१, २३३, ३६३, ३७४ .८.१०३, ११०, २५५ २४६ ७८, १११ - ४९.१७३, १९५, २०३ ८ १०२,२६७ . ६६, १११,३००,३२३ १ १०६ . १०२,१०३, १०७, २४६, ३४४ १०६ ५७ Page #200 -------------------------------------------------------------------------- ________________ १४४. योगीन्द्र . १४५. रत्नप्रभसूरि १४६. रत्नमन्दिरगणी १४७. रत्नशेखरसूरि १४८. रविषेण १४९. राजशेखर.. १५०. राजशेखरसूरि (नूतन) १५१. राम १५२. रोहिणेय १५३. लक्ष्मीवल्लभगणी १५४. लोकायतिक १५५. वङ्कचूल १५६. वज्रस्वामी १५७. वराहमिहिर १५८. वर्धमान १५९. वर्धमानसूरि १६० वल्मीक १६१. वल्लभदेव १६२. वशिष्ठ १६३. वाचस्पतिमिश्र १६४. वादिदेवसूरि १६५. वामदेव १६६. वासुदेवशास्त्री १६७. विक्रम १६८. विजय १६९. विज्ञानभिक्षु १७०. विज्ञानभिक्षु १७१. विनयरल १७२. विनयविजय १७३. विमल १७४ विरोचन १७५. विवेकधीरगणी १७६. विश्वकर्मा १७७. विष्णुकुमार १७८. विष्णुशर्मा १७९. वीरभद्रसूरि १८०. वेदवादी १८१. वेदव्यास पृष्ठ ३५३ ३५१ १४९, १५० १५३, २०४ ५४,५६, १००, १२०, १३६, १७४, २३९, ३१७, ३३६, ३४७ २२० ९४ १५१, १५३ ३६८ २५ १३२ २१ १११ ६ १३९, १४५, १९८ १६८ १७३, ११०,२१०, २१८, २९८ २०३.३१९ २४६ २४६, ३६८ २३३, २८९,३०८ १५२ ३६५ ३५६ १५८ १४६ ११०, २२३,२८९,३१८ २३३,३१८ ८, ४७ ११० २१० ३७२ १४६ १६९, ३४० ७.१०६ ३२० १२, २०९, २१५, ३११ ३६० १९, १०२, १०४, १०८, २४६, २७२, ३५९ १८२. वेदान्ती १८३. वैदिक १८४. वैशेषिक १८५. व्यासानुसारी १८६. शकटाल १८७. शक्र १८८. शङ्कराचार्य १८९. शान्तिनाथ १९०. शान्तिसूरि १९१. शालिभद्र १९२. शिवभूति १९३. शिवशर्मसूरि १९४, शीलाङ्काचार्य १९५. शुकदेव १९६. शुक्राचार्य १९७. शुद्रक.. १९८. शुभचन्द्र. १९९. शूलपाणि २००. शैव २०१. शोभनदेव २०२. श्रीचन्द्रप्रभसूरि २०३. श्रीदेवसूरि २०४. श्रीपाल २०५. श्रेणिक २०६. सकलचन्द्रोपाध्याय २०७. सङ्गम २०८. सङ्गम-देव २०९. सत्यपुर २१०. सदानन्द . २११. समन्तभद्रस्वामी २१२. समयसुन्दरगणी. २१३. समुद्राचार्य २१४. सर्वानुभूति २१५. सांख्य २१६. सागरानन्दसूरि २१७. सिंहसूरि. २१८. सिद्धराज २१९ सिद्धर्षिण पृष्ठ ३९५ २१, १०२, ११४,३५६, ३५९, ३६० १०२ २१.२५९,३५६, ३६० १०२ १०६ ३१४ २९,५८,८६,९८ १८२ ९०,१३२, १६८, १८२, २०९,२१८,२७८ १११ ६ ७० ४,९,४५, २०७ ३६५ १६९ ११ ५८, ७८, १०८, ११०, १२९, २८९, ३१७, ३३१,३३२, ३३८, ३४२, ३४३ २०९ ३६० २१४ १००, १३१ १५८, १८२, १९०, १९७ ९२ ६ ६०, ११०, १७४ १११ २०९ १९० २८९ १९४, १९६ १०४ १९० १०६ २१,१०१,१०२, ३५१, ३६० २६, १२५, १२६, २०७, ३०० ११० २६७, २६८ १०९, २८९ Page #201 -------------------------------------------------------------------------- ________________ ३९६ D पृष्ठ . . . . . . . . . . २८९ १०६ ३६० २२०. सिद्धसेनगणी . २२१. सिद्धसेनदिवाकर ... ... ६,७,३७,५४,६१,१०३, ११७,१६८,१९४,२६५,३०२,३३९, ३५०,३५२,३५३,३६०,३७३ २२२. सिद्धार्थ ..... . . . . . . ३१४ २२३. सीमन्धरस्वामी १८२,१९३,३२८ २२४. सुनक्षत्र १०६ २२५. सुबन्धु ... २२६. सुबुद्धि ...... २२७. सूर्याभ . २२८. सोमदेव २२९. सोमोदयगणी..... . . . . . . . १०८ २३०. सौगत. ५२,३६० २३१. सौधर्मेन्द्र ... ..... २११ २३२. स्कन्दकसूरि . . . . . . . . . . . . . . . . . . . . १०६ on or oom २३३. स्थूलभद्र २३४. स्याद्वादी . . . . . . . . . . . . . . . . . . . . . ३६० २३५. स्वात्माराम . . . . . . २०३ २३६. हरिभद्रसूरि ........... २५,५०,९५,१४३,१५७, २४१,२८८,३५३,३६२ २३७. हर्ष........ २३८. हिटलर १०६ २३९. हिन्दुक . ...... . . . . . . . . . . . १०६ २४०. हीरसूरि . . . . २०० हारसूर . . . . . . . . . . . . . . . . . . . . . १३१.१९२ २४१. हेमचन्द्रसूरि (क. स.) . . . . . १७,४६,४९,५४,६०, ६१.८३,८७,१०३,१०९.१३१, १४९,१७२,१८५,१९४,२६७,२६८, २८२,२८८,२९२,३११,३२४,३३८,३५०,३५३ २४२. हेमचन्द्रसूरि (मलधार) . . . . . . . . . . . . ४६,२१२ Jain Education Intemational For Private & Personal use only Page #202 -------------------------------------------------------------------------- ________________ अंग- अग्ग- भावभेया पुप्फाहार अंगुष्ठमानमपि यः तत्कालं प अओ परमगुरु अकए बीजक्खेवे अंतमुत्तमे अंधो अंध पहं अंधपणंधो अइदपज्जत्थो पुण आणा अइदपज्जत्थो पुण मोक्ख अइपरिणइ अपरिणइ दुहवि अकसिणपवत्तगाणं अकसिणपवत्तगाणं अकसिणपवत्तगाणं अकसिणपव्वत्तगाणं अकारेण भवेद् अकालौत्सुक्यस्य अकुताइ अकुसलमणोनिरोहो अकुसलवणनिरोहो अकृतोऽकारितश्च अकृत्यं नैव कृत्यं अकृत्स्नं प्रवर्तयन्ती अक्खयभावे अक्खलियमिलियाउ अक्रोधो गुरुशुश्रूषा अक्षीणः खलु अक्षेपफलदः अणिरंज अखण्डतण्डुलानां अगन्धो अवर्णः अगी अत्थकुसीहिं अङ्गारे स्तेनभयं परिशिष्ट - ६ कल्याणकन्दल्यां दर्शितानां साक्षिपाठानां सूचिः पृष्ठ अङ्गुष्ठपर्वा अङ्गुष्ठमात्रा अङ्गुष्ठमात्राम Jain Education Intemational [ उप. सा. ३५ ] | आ. नि. १४६३ | | का. अनु. ४७० ] [ सू. कृ. १/१/२/१९ ] | पञ्चा. ११ / ११ ] [ उप. र. १६१ ] [ उप. र. १७१ ] [ प. सू. ४/६ ] | उप. प. २२४ ] | आ. नि. भा. १९४ ] | पंचा. ६/४२ ] [ आ. नि. १९६ ] [म. नि. ३/३८ ] [ म. स्तो. ३२ ] | ध. बि. ८/५५ ] | जीवा. ६२ । [ पु. मा. १९५ ] [ पु. मा. १९९ ] [ अ. प्र. ६ / ११ ] | पं. त. ४/४२ ] [ आ. नि. हा. १९४ ] [ वि. वि. ८/१८ ] [ पु. मा. २३ | [ ह. च. २७ ] [ द्वा. द्वा. २९/२६ ] [ प. प्र. ] [ नि. क. पृष्ठ १४ ] [ जि. स. ना. ८ ] [ ग. प्र. ४८ ] [ बृ. सं. ] [म.पु.] | आचारो. ६/१३ ] २११ १६१ २८९ २८८ २६ २७९ ५१ ५३ २६ ५० ६१, ९६ २२३ ६ १०० २२७ १०३ ७५ १२१ ४७ ४७ ४१ ४३ २२३ १९६ ४८ १०३ ९३ २९१ ३५३ १९८ ३५२ २८ १३९ १७३ १६१ १६१ अच्वंतं दड्ढमि अच्चताजोग्गं अच्छी-निलाडसंधिसु अजः सनातनः अजरा अमरा अज्ञेभ्यो ग्रन्थिनः अज्ञो वै अट्ठ उ गोअर अट्ठट्ठ लक्खपत्ताइं अजानाना अज्झवसाओ अज्झवसाणेण [ स. सा. २६२ ] अज्झसिएण बंधो अज्ञस्यार्धप्रबुद्धस्य. उप. २/५० महो. ५/१०५ अज्ञातवाग्विवेकानां [ द्वा. द्वा. २/५ ] [म. स्मृ. १२ / १०३ | [म. स्मृ. २/१५३ ] [ पं. व. २९९ । अट्ठम-छट्ट अवि समि अट्ठाहियाय महिमा अडवीप से वेयड्ढ अणगारस्स णं समू अणाइमन्ता तित्थयरा अणाययण अणियत्ते अणुभवजुत्ता भत्ती अणुवकयपराणुग्गह अणुवी निट्ठा सिद्धं अगदव्वेहि अणं वा एवमादी अण्णाभावे जयणाए अण्णे भांति तिविहं अत एव अत एव श्रीमहावीरेण अतः परमगुरु अतस्तु नियमादेव [ द. शु. १४ ] [ ध. र. प्र. १२४ ] [ मंत्रा. स्तो. ७ ] | दे. स्त. ३०० ] यो. बि. वृ. ११९ । [ [ बृ. क. भा. १६४० | | स. सा. २६५ ] [ बृ. ऋमं. | [ नि. भा. ३२१७ ] [ उत्त. नि. २४/४६१ ] [ पञ्चा. ८/४८ ] [ क. को. २ / २ / वृ. ] [ व्या. प्र. १८/८ ] द.वै.नि. ४७ | स. क. भ. ९ / ९४० । [ व्य. भा. ] यो. श. १० । | अभ. कु. ७ । [ ध्या. श. ४९ ] [ आचा. २/१/४/१ | - चै. वं. म. ६८ ] [ [ नि. चू. ३ / पृ. २१४ | [ जी. क. भा. २४६५ ) [ पं. व. १०२ । [ उप. प. ९४९ | | ध. बि. ६/३५ | [ गु.त.वि. १ / १४८ ] [ पं. सू. ४ / ६ / वृ. पृ. १४ ] यो. स. ६३ ] ३९७ पृष्ठ ११५ १०९ १९० ३४० ३५३ २६७ २९९ १६६ ५२ ३६ २८ ८ ३ ४१ २११ ४० ४६ २०४ १८९ ५३ २८६ २४ १९१ ११६ ७४ २४ ३१ १७४ २९ २२८ १०० १३७ २६२ ३९ ५० २५ Page #203 -------------------------------------------------------------------------- ________________ ३९८ अतहाविहे अति विष्णु अतिचाररहिता अतीन्द्रियं गुणा अतीन्द्रियार्थ अतोऽकरणनियमात् अतोऽन्यथा प्रवृत्तौ अतोऽन्यदुत्तरा अत्तहिअपरहिअ अत्तानं उवमं अत्थं भासइ अरहा अत्यक्षं विषया अत्र द्रव्यस्तवे अत्र स्थानादिषु अत्र हि किल अत्रावस्थितपक्ष अथ कस्मादु अथ चित्तं अथ ध्यानं अथवा तत्र पुष्पेषु अथवा योगिना अथैकयोर्ध्वं अदृष्ट अदेशकाले य अद्धिर्गात्राणि अधःस्थापितभाजन अधर्मरूपो धर्मो अधिकारिवशात् अधिकृतेतर अध्यात्मज्ञानतो अध्यात्मभावनोज्ज्वल अध्यात्ममत्र परम अध्यात्मयोगा अध्यापनमध्ययनं अनधिकारिणो अनन्तज्ञानवान् अनन्तरञ्च कर्तव्यं | क. को. ७८/३ | | अगी. २५/१७ | यो.वि. १. [ [ नादबि. १८ ] यो स. ९८ । 1 [ 1 अथ प्रवज्या अथ रूपस्थध्यास का. अनु. वृ. ४८२/पू. ३७६ अथ रूपे ज्ञाना. ४०/१५ १ यो. बि. ४१५ ] यो. दृ. स. ७० ] | म. नि. वज्रार्थ 1 [ ध. प. १० / १ ] | वि. आ. भा. १११९ ॥ [ ज्ञाना. १३/८ ] [ प्र. श. ३० / वृ. ] यो. वि. वू. २/३ | [ श्रा. ध. वि. वृ. २६ ] | प्र.श. ९२ बृ. । I अ. शि. ४ ] [ भ.गी. १२ / ९ ] I | शां. उप. १ / ८ / १० ] ध.बि. ३/३] यो. बि. २६ } | भ. गी. ६/४२ ] | प्रश्नो ३/७ ॥ ] | बृ. यो. २ / ६१ म. भा. भी. ४१/२१ | | म. स्मृ. ५/१०९ । | उप. प्रा. १३/१८४ । [म. भा. शां. ३३/३२] | अ. प्र. | द्वा. द्वा. १०/१२ वृ. ] [ अ. गी. १८८ ] | अ. सा. २० ॥ यो. बि. ६८ ] कठो. १/२/१२/ I [ [ [म. स्म. १ / ८८ ] [ श्रा. ध. वि. ३ वृ. ] | अ. मी. १३९ । शि. र.१३/७७ ] पृष्ठ १६७ १७३ ७९ ३४८ २३ ७३ १९ ८६ ७ २२२ २३ ३५७ २२९ ३०० १०० १९१ १७२ ३३३ ३१८ २७६ ३३८ ३४२ १३९ ३११ ३६७ १७२ १२९ २८६ २२४ १९ २२८ ७५ ८६ ३२४ २३ ३४७ १२८ २२८ ३५३ १४६ अनन्यशरणं अनन्यशरणीभूय अनवबोधे अनात्मन्या अनादरो विलम्ब अनिक्कसावो अनिर्वेदः परं अनिर्वेदः श्रियो अनिवृत्ताधिकारा अनीदृशस्य अनीश्वरस्य अनुकूलचारिणी अनुचित अनुपायात्तु साध्य अनुबन्धस्य अनुमतिश्च अनुरागं जनो याति अनेकान्तपरिच्छेदरूप अनेन भवनैर्गु अन्तरेणोपदेशर अन्त्यपक्षि अनं च जिण अनं ब्रह्मे अन्नत्थारंभवओ अत्राणी वक्खाणं अन्नादीनामिदं अत्रे अवचार भति अत्रे अ अन्यजन्मान्तरकृतं कर्म अन्यत्रारम्भवान् अन्यथा यो अन्यस्य योजनं अन्यायद्रव्यनिष्पन्ना अन्यायोपार्जितेनैव अन्येषां शिल्पिनां अन्योन्य अपकारिणि कोप अपदेसंमि ण वुड्ढी अपरायत्तमौ अपरिनिष्ठित | ज्ञाना. ३९ / ३२ । 1 यो. शा. १०/३ ] [ ध. बि. २ / १० वृ. | | ग. पु [ गोपेन्द्र | यो. बि. ३५६ । [ ध. प. १ / ९ । १२ { वा. रा. सु. कां. १२ / १० । ३१९ पंत. १/३५९ | ३२० ११६ २७९ २७७ १०९ २७३ १२० १२६ ३९ ९३ ४९ ३३९ ३० ३६८ २३४ ३५१ ५, २२७. ६२ १३१ २१० ११० १४५ २२७ ३६२ ८१ १३७, १६२ १३७ १४६ १६९ १०६ १३९ ३५२ ३१ [ | द. या. ] | उप. भ. ५१७ ] ध. वि. ६/१८ | [ ध. बि. ४ / २३ | यो. 1 | ध. बि. ३ / १० | | स्क. पु. मा. ५५/१३६ | [ स्या. क. ल. ७/३० ] यो. बि. २८४ ॥ [ | .. १/२/९७३ ॥ [ या. स्मृ. ३ / १३० । चै. वं. म. ८८७ | तैति९/२ । 1 दूस. ६३ । [ पञ्चा. ४ / १२ | [ हितोप. मा. | [ [ यो. शा. आ. | [ चै. वं. म. २११ ] [ च श. ५३ ॥ [ बृ. सं. ८६/५ ] [ द्वा. द्वा. ५/३०] यो बि. २७७ ॥ [ द्रा. द्रा. १०/१५ [वि.वि. | 1 दे. भा. ३/१२/८ । शि.र.१३/७८ | [ ज. सं. ८ ] [ याज्ञ. उप. २९ ] [ पञ्चा. ७/११ । [ अ. प्र. ३२/७ ] पृष्ठ मा. स्तो. १/१७ | २९० ६० २९ ३६१ १२९ Page #204 -------------------------------------------------------------------------- ________________ अपरिवडियसुहचिंता अपरोवताव अपवर्गः फलं यस्य अपायोपा अपास्ताशेष अपि पौरुषमादेयं अपि सर्वगुणोपेतं न अपुनर्बन्ध अपुनर्बन्धका अप्पडिबद्धो य सया अप्पत्तं न वाए अप्पतियं अप्पमाणमेव अप्पा उद्धरिओ विभ अप्पा य होइ अप्पाणमबोहंता अप्पाण्णा एवं अप्पाहणे वि अध्येण बहुमेसेज्जा अप्पो बंधो जयाणं अप्पोवही अप्रशान्तमतौ अप्रसन्नात् कथं अप्रादुर्भावः खलु अप्रीतिर्नैव अबाह्य केवलं अब्भुज्जियविहारातो अन्मुट्ठा अभक्ष्यपरिहार अभयं अभयदाणोवम्भ अभिकखतेहि अभिजातमणिकल्पस्य अभिवन्द्यमान अभिवाहरणा अभूद् गौः अभेदज्ञानतः अभ्यर्चनाद अभ्यासयोगयुक्तेन अभ्यासवर्जित [ पञ्चा. ७/४८ ] [पं. सू. ३/५ ] | सं. त. ३ / ६७ वृ. ) यो. शा. ४ / १९९ I 1 [ लल्ल ] [ यो बि. २५१ । [ यो.वि. बृ. १३/१२ | [ यो. वाशि. ] [ नि. भा. ६२३० ] | क को ७८/५ ] | जीवा. २४८ । [ श्रा. दि. कृ. १०१ ] | स्त प. १५२ | पं. व. ८९५ ] [ आ. कु. ३८ ] [ पञ्चा. ६ / १४ ] [ पंचा. ६/१३] व्य भा.वृ. २-उद्धृत | I नि. भा. ३३३५ ] [ I द. वै. चू. २/५ ] [ द्वा. द्वा. १८ / २८ लो. त. ] वी. स्तो. १९ / ३] | पु. सि. ४४ ] [ | द्वा. द्वा. ५/४ ] यो. स. १५७ ॥ [ नि. चू. २४१५ ] | उत्त. ३०/३२ | [ भ. पु. १ / २ / १६० ] | बृहदा. ४/४/२५ स. क. ९/९५६ | पु. मा. २४ I यो. सू. भा. १/४१] 1 यो. शा. ११ / ४५ ] [ | पञ्चा. २ / २६ ] यो बि.वृ. ११९] यो..वृ. ११९] [ [ त. का. ८ ] [ भ.गी. ८/८ ] पृष्ठ १४८ २८१ २९३ २९१ १०९ १९ १४५ ११४ २३८ ४२ २४८ १६७ ११ १९५३ १५६ ८ १७६ ८२ ६ १५६ ४१ ११७ ३३९ ५३ १४१ ३५० ३२ २९८ २८६ ३५१ १२९ २४८ ५९ ३३७ २८१ २६६ २६७ १५७ ३११ ३०० अभ्यासेऽ प्य अभ्यासेन क्रियाः अभ्यासेन जिताहा अभ्यासेन स्थिरं अभ्यासो वृद्धिमान अभ्यासोहि कर्मणां अमए देहमए अमन्दवैराग्य अमुख्यविषयो अमुत्र संशयापन्न अमूर्तस्य चिदा अमृतत्वं विषं अमृतेन तृप्त अमोघफला हि अयमात्मा अरण्यगुहा अरसमरूव अरसमरूव अरहंता भगवंता अरहा अत्यं भासइ अरिहंतचे अरूपरूपमाकारं अर्थादावविधाने अर्थे ह्यविद्यमाने अर्हन् शिवो अर्हत्सम्बन्धि अर्हत्सम्यग्गुण अर्हमित्यक्षर अलक्ष्य ल अलङ्काराः तथा कार्या अलाभरोग अलाबुं अलूसए णो अलोलुयं मुहा अलोल्यमारो अल्पपापबहुनिर्जरा अल्पबाधवा बहूनां अवगयपत्तसरूवो अवगाह्यापि अवद्यत्यागतः [ द्वा. द्वा. १८/९ | [ ३३३ ३११ ३०० ३०० ३१० ३११ [ पञ्चा. ३/१२] १२२ | आ. प्र. ३ / ९६ / पृ. २५६ ] २७९ यो. बि. २८ ] १०५ ३३० ३१७ १०८ ८४ [ [ [ भ. मी. १२ / १० [ [ यो. बि. ४२ ] पो. शा. १० / १ ] [ यो. वा. ] [ काद. ] [ मांडू २ | [ न्या. सू. ४/२/४२ पै. [ पञ्चा. गा. १२७ ] नि. सा. ४६ । उप. ] I । चै. वं. म. ७८ ] [ बृ. क. भा. १९३ ] [ उप. मा. ५०२ ] [ज. सं. १ | यो. बि. २२३ ॥ | प्र. चिं. ६३ । | विचा. | | विचा ऋमं. स्तो. ३ [ ज्ञाना. ३३/४ ] ३९९ पृष्ठ यो. शा. १ / ३७ ] २५५ ३५१ ३३१ ३५२ ३५२ १६८ २४ ३२३ १६८ २७ १२ [ न. त. २८ ] [म. स्मृ. ६/५४ | ३०२ ३१ | सु. कृ. १/१४/२६ | उत्त २५/२८ | १०८ [ स्क. पु. मा. कु. ५५/१३८ ] ३१० २२४ | कूप. वि. ३ बृ. पं.लि.] १५६ [ ध. र. प्र. ९६ ] ३१ 1 लि. पु. ८/३४] २८६ ४६ ३४० २२२ २२१ ३४० ३४२ १७४ ४० Page #205 -------------------------------------------------------------------------- ________________ ३६४ २२९ ३४९ ३५७ ३९ ५३ ९५ ११९ अवधिः मर्यादा अवन्ध्यं न कदा अवसउणकप्पणा अवस्थितस्य अवहट्ट राय अवहणइ रोग मारि अवि य हणे अविज्जा अविणीओ न य अविणीतो अविणीयमाण अविद्यासं अविधायापि हिंसा अविधेः प्रत्यवाय अवियाणिऊण य विहिं अविरहिया जस्स अविवेकिजनानां अविहिकया वरमकयं अविहिकरणंमि अव्ययनीवि अशब्द अशब्दमस्पर्श अशब्दोऽह अशास्त्रज्ञेन अशुद्धापि अशुभपरिणाम एव अशोकवृक्षः सुर अश्लिष्टसन्धि अष्टकर्मविनिर्मुक्त अष्टषष्टिसु तीर्थेषु अष्टषष्टिसु अष्टस्वङ्गेषु वा पूजा अष्टापायविनिर्मुक्त असइ विहिचेइअम्मि असङ्ग असङ्गो निःस्पृहः असङ्गोऽयं पु असङ्गो ह्ययं असढस्स अपरिसुद्धा असतोदय [सि. ल. न्या. २/२/७०] २९८ असत्यमुष्मिन् । यो. बि. वृ. १ असत्यस्मिन् । चै. वं. म.१०५] १५८ असदाचारिणः । यो. सू. भा. ३/१३] ३५९ असदारंभपवत्ता । द. शु. ३३] २१० असमीक्षितकारित्वं गुर्वादि १८१ असम्प्रज्ञात | आचा. १/२/६/१०३] २७ असम्भ्रान्तः [ध. प. १८/९] ६८ असम्मोहसमु [पं. व. ४५] २६९ असरीरा जीवघणा [नि. भा. ६२२० चू.] २७० असातोदय वि. वि.७/५] २६९ असुहादो विणिवित्ती सुहे [वि. पु. २/१३/७०। ३६८ असेससावज्ज [ अ. अ.] अस्थूलम । यो. श. ४ वृ.] १२० अस्नेहो नि. क.] १९० अस्मादृशां प्रमाद अस्यां तु [क्ष. चूडा अस्यौचित्या २७,१२१ अस्सि च लोए । उप. प.८६७] २६२ अस्सीलो ण य द्विा . द्वा. ५/१० वृ.] १५१ अह धम्मदेसणत्थं | कठो. १/३/१५] ३५२ अहं निरञ्जनो । यो. कुं. ३/३५] ३५२ अहं शुद्ध [ ब्र. वि. ८२] ३५२ अहमेतानतः [स. सू.] अहरगइपडियाणं [ अ. सा. २/१६] ३२४ अहिंसा [ध. बि.७/३०] अहिंसा सत्य ३३७ अहिंसा सत्य [स. सू.] १६९ अहिंसा सत्यमस्तेयं [ध. र. क.६१] २१० अहिंसा सत्यमस्तैन्यं अहिंसा सत्यमस्तैन्यं चाप्य [ न. पु.] ५७ अहिंसाप्रतिष्ठा [ध. र क.६०] २१० अहिंसासत्यास्तेय [अ. प्र. ३/३] २०७ अहिगणिवित्ति [बृ. भा.] अहिगयगुणसाह [जि. स. ना.७३] ३५३ अहिगारिणा इमं [अ. गी. १/१२ ३५३ अहिगारिणा खु । सां. सू. १/१५] ३५३ अहिगारिणो अ सड्डो । बृ. आ. ४/३/१६] अहिगारी उ गिहत्थो ।चै. व. म.८९७] १२१ अहिगारी पुण । यो. बिं. ३५४ २७९ | आकारराहत [अ. त.३/१०१ २५२ । यो. बि.५२० । यो. सा. ३/२८ १०९ [पञ्चा. ४/४३] १०५ । यो. बि. ४२१॥ । द. वै. वृ.५/१/१। ३०३ । यो. इ. स. १२६ । [ प्रज्ञा. २/५४/१६०] । यो. बि. ३५४ १४ [ क. को. पृ. ३४९/२ [ बृहदा. १/८/८] ३५२ | ना. परि. ४/११ न्यायालोक ३/६/३३४) ३२४ । यो. इ. स. १६३ | । यो. बि. ३४०। १२६, ३०२ [ सू. कृ. १/७/४| २८ । स्त. प. २००। १२० । श्रा. दि. कृ. १४६ १५२ । यो. प्र. ४९। [ जा. द.१/२०। । यो. बि. २८६ [ पु. मा. २२५] [म. भा. व. २०७/७४) | अ. प्र.३/६] २२१ | ना. परि. ४/१०। [या. व. ५/१२२] १०२ १०२ १०२ | पा. यो. सू. २/३५ । [पा. यो. सू. २/३०। १०३ [स्त. प. १६६ १५७ [पञ्चा. २/३७) | पंचा.७/२] | श्रा. ध वि. ३ २२८ [स. कु। [ पञ्चा. ७/४) । यो. श.९ ११६ [ प. पं. २१ १८५ १८५ २८६ or ० ० १९२ २९३ १०० १९१ १३७ ३५३ Jain Education Intemational For Private & Personal use only Page #206 -------------------------------------------------------------------------- ________________ पृष्ठ १८५ ४५ आकारैरिङ्गितैर्गत्या चेष्टया आकाशात् पतितं आकृष्टो आक्षिपति आक्षिप्यन्ते आक्षिप्यन्ते आकृष्यन्ते आक्षेपणी आगमं आयरंतेणं आगमविहिणा कारिय आगमेन च युक्त्या आगमेनानुमानेन आगमो ह्याप्तवचनमाप्त आगमोक्तेन विधिना आङ् ईषदथें आचारः परमो आचारप्रभ आचार्यादि आचार्यैः पाठकैश्चैव आजानुलम्ब आजीविकार्थमिह आज्ञा गुरूणां आज्ञा तु निर्मल आज्ञाराद्धा आज्ञारुचित्वस्य आढवई दीहदंसी आणंदपुरे मूले आणारहियं आणाइ तवो आणाइ आणाए च्चिय आणाए दिट्ठतेण य आणाकरणसारं आणाखंडणकारी आणागिज्झो अत्थो आणागेज्झे अत्थे आणाणिद्देसकरे आणापरतंतेहिं आणारुइणो आणोहेणाणंता मुक्का आत्मक्रीडः आत्माप्रयलसापेक्षा म. स्मृ.८/२६ । २५ आत्मज्ञानिगुरोः | अध्या. गी. १४०। ४९ [पां. गी.८० २६८ आत्मप्रयोजना | लि. पु. ९/४९। ३०२ [ब. पु. पू. अ.३२/४९] २४२ आत्मविनाशं [चा. सू. २४२] ११९ [प्र. र. वृ. १८२ २५ आत्मस्थ | अ.प्र.३०/५] ३४९ [प्र. र. अ. १८२] आत्मा तदभिलाषी स्यात् ।यो. बि. २३२॥ १४५ ।ध. बि. वृ. २/१०। आत्मा ब्रह्म । प. पं. वि. २८७ [प्र. र. १८२] २५ आत्माद्यतीन्द्रियं । यो. बि. ५१ २३ [सं. स. ३५] आत्मानमरणिं [ब. बि. १८। १७३ |व्य. भा.। १९१ आत्मानमात्म । गु. क्रमा. ११०। ३४७ । लो. त. नि. १७] आत्मायत्तं । त. अनु. २४२) ३५७ | पतञ्जलि आत्मीयः परकीयो । यो. बि. ५२५ । १०३, ३७१ २४ आत्मैव देवताः [म.स्मृ.१२/११९) १८६ दे. च. ९० २१६ आत्मैव परमात्माऽहं ।आ. द. गी. ६५] | आ. चा. ४/१ व. आत्मैव परमात्मेति | आ.द. गी. ३९। । म स्मृ. १/१०८ ४३, ३७३ आत्मैवेदं । छान्दो. ७/२५/२। ३६५ । म. भा. अनु. १०४/१५५] ३७३ आदरः करणे । यो. दृ. स. १२३, १२३/१३० । यो. दृ. स. २६) १३० आदित्यवर्ण । कु. मा.] ३५१ । आ. दि. आदौ यथारुचि । द्वा. द्वा. २/२८। [ बृ. सं. ५८/४५] आद्ययोः । द्वा. द्वा. ५/२६॥ २२१ । अ. क. द्रु. १३/५] आद्यावञ्चक । यो. स. २१३ [ रघुवंश १४/४६| आद्ये ज्ञाने | अ. उप. १/६८] आद्येऽविरुद्धार्थतया । द्वा. द्वा. २/१४] २६६ | वीत. स्तो. १९/४] आनन्दाश्रूणि रोमाञ्चो बहुमानं १२९ | उप. र. १३ वृ.। आनन्दो ब्रह्मे । तैत्ति. ३/६। ३५१ |ध. र. प्र. २२) आपत्तिश्च ततः । ज्ञा. सा. ३०/४ । नि. भा. ३२२० चूर्णि] १५२ आपदां कथितः [ष. श. ५५] ५४ आपातरम्ये [यो. द्वा. ५) ११०, ३०८ [सं. स. ४०] आमे घडे [नि. भा. ६२४३] २४७ | उप. मा. ५०५] ५२ आमोसहि । प्र. सारो. १४९२] ३३६ |व्य. भा. १०/५७] आयंकदंसी न [ आचा. १/३/२| २७८ आयओ गुरु [पं. सू. ४/६] २९६ । सं. स. ३३] २१३ आयपरपरि [ उप. प.३६। २८१ । आ. नि. १६१९) आयरिय उवज्झाए [व्या. प्र.५/६/२११। [नि. चू. भा. ३/५२५] ___३१ आयरिय उवज्झाएहि [उत्त. १७/४] । उत्त. १/२] २९८ आया गुरवो । वि. म. भा. २१४१ । | उ. प. २२५] आया चेव अहिंसा [ ओ. नि.७५५] [ पञ्चा. ११/१२] २७८ आयाणं जो भंजइ । द. शु. ५५] । पंचा. १४/४८ आयाणभंडमत्त । उप. मा. ३००। । मुण्डको. ३/४] ३७३ आयावयंति । द.वै. ३/१२॥ [वि. पु.] ३१८ । आरंभई किर [ध र प्र. ११९] ३१२ २६४ २६५ Jain Education Interational Page #207 -------------------------------------------------------------------------- ________________ ४०२ आरंभच्चाएणं जाणा आरंभपसत्ताणं आरंभवओवि इमा आरंभिषम आरभ्यैका आराहगो य जीवो आराहणार ती पुणं आरुरुक्षु आरुरुक्षो आर्हन्त्यमहिमो आलंबणं पि आलंबणए अ काले आलंबणे य काले आलम्बनैः आलोयणादि आवायाइविरहीए आश्रवो भवहेतुः आसंसाविरहिओ आसङ्ग स्याद आसनस्थान आसनादीनि आसनभव्यता आसत्रसिद्धि आसन्नसिद्धिआणं आसन्नाः कण्टकिनो आमत्रोऽपि जनः आसवदार आसेवइय आह गुरुप्याए आहाकम्मपरिणओ आहार भय आहाराईणि नाणा आहारोवहिसेज्जं इंदद्धयस्स सोहा इअ पंचविहाभिगमो इक्कंगुलाई इक्कंपि उदगबिंदू इक्कावि सा समत्था इक्षोः खण्डं रसं इच्छइ य देखियत्तं [ [ स्त. प. १४२ ] [ उप. प. ८६६ ] पं. व. १३०६ | सं. प्र. २१३ ] [ [ पञ्चा. ७/५० ] पंचा. ७/३ ] | ज्ञा. सा. ६/३ | | भ.गी. ६ / ३ ] क कलि १/७८ | | ज्ञाना. २९/१ | यो. वि. १९ ] [ [ पु. मा. १७५ ] | आचा.नि. ३११ | [ अ. सा. २० / १५ ] [ वि. वि. ११/१२] | पु. मा. १९३ ] [ वीत. स्तो. १९/६ | | पु. मा. ४६ | [ द्वा. द्वा. १८ / १ ] | ग. पु. २२७ / ४४ ] यो. शा. १ / ३९ ] I | उप. प. ३५ ] | सं. प्र. देवा. १९३ ] [ बृ. सं. ५३/८६ ] [ द्वा. द्वा. ५/५ ] | वि. वि. ११ / १० । वि. वि. १२/११] [ श्रा. प्र. ३४६ ] पिं. नि. २०७ [ | आचा. नि. ३९ ] [पञ्च. भा. १८९५ चू. ] पु. मा. १९० । सं.प्र.४८ ] ल. भा. २१ ॥ [ [ वा.सा. २/४३ ] वि. वि. ८/१७ ] [ आ. प. ४६३ ] [ दे. च. ९१ ] | उप. मा. ४०६ | पृष्ठ २२८ १५७, २२७ २२४ २६२ १७३ २९३ ५२, ५४ २७२ २७२ ३३८ ३१८ ४६ ४३ ३१७ २८६ ४६ ५४ १२९ ३२८ ३३१ ४६ २७२ २७३ १२० १४४ १४१ २८६ २५५ २२४ ५२ १२५ १३१ ४६ २११ २१० १७३ १४९ २०९ २१६ ६२ इज्याध्ययन इत एकनवती इति मुमुक्षो इतिशब्दः इत्तो अकरणनियमो इत्थ परि इत्थं निष्पन्न इत्यं समाहिते इत्थञ्च प्रणि इत् विनयो इत्थञ्च विनश्य इत्थञ्च समापत्ति इत्थञ्चैतद्यतः इत्थञ्चैषोऽधिक इत्थमाज्ञादरद्वारा इत्यजस्वं स्मरन् इत्यजस्रं स्मरन् इत्येकविंशतिविधा इदं हि दुःशकं इन्दुमण्डल इन्द्रियाणां प्रशमः [ रु. को. ५/८८७ ] इमे झाणवाघाय इय कयकिच्चेहिंतो इय जहसतीए गुरु इय परिणामा इय बहुविहबिबाई इय सुद्धबुद्धिजोगा इयं न्यायोत्थ इयमेव इलिका भ्रमरी ध्यानात् भ्रमरी इष्टं हि विदुषां इष्टकादि दल इष्टे ध्येये इह खलु जस्स इह चैवं साधन इह लोड च्चिय इह लोगंमि य इह लोयम्मि इह-परलोगा इह-परलोया | या. स्मृ. ११/३४ [ उ. प. ६९२ ] | वि. वि. ६/९ । द्वा. द्वा. ५/१७ | द्वा. द्वा. २९/२५ । | प्र.श. वृ. ३६४ ] | द्वा. द्वा. २९/२७ । [ द्र. स. १२वृ. ] [ द्वा. द्वा. २/ २५ । यो. बि. १५४ । [ द्वा. द्वा. ५/९ ] । वि. ६/३६ । ५०, ५६, १३७,२०२,३२७ [ द्वा. द्वा. २/१५] यो शा. १०/२| [ [ ध्या. दी. १७४ ] [ पू. प्र. १९ [ त. अनु. ५/४० ] यो. शा. ९/२ ॥ | | चा. सू. ३०० | 1 नि. भा. ३८१५ चू. | पं. व. १२७४ | | श्रा. प्र. २२९ । [ चै. म. भा. ३१ | [ पञ्चा. ८/७ ] [ द्वा. द्वा. ५/२३ ] ध. बि. ६/२८ | [म. भा. आ. १/५१ । [ द्वा. द्वा. ५/६ । | त. अनु. २/४० | [ सू. कृ. २/१/६९१ | | पञ्चा ४/४२ वृ. । | पु. मा. २९३ ] | व्य. भा. ३/३५२ । पृष्ठ [वि. वि. ११ / ९ | ध. प. १३ । ३४४ ३६८ २६२ १०३ २७२ १८१ २९१ १३० ३१३ १०० ६१ १५ १४९ ५७ ६० ६० २११ ३४२ ३३८ २४६ ३३१ २२६ १७४ ५३ १९० १६३ २१३ २६२ ५८ २ १४२ २८९ ३२ २२३ १०७ ५४ २८१ २८६ २७८ Page #208 -------------------------------------------------------------------------- ________________ ४०३ पृष्ठ पृष्ठ १६८ ४६ २०१ ३६० १२५ १९८ ३६१ ३४१ १९९ २० ३७३ ३०३ ३७२ واعم २५ २४२ २२५ इहरा अण्ण [ उप. प.८८२] २६० उपविष्टस्य [ज. सं.५ इहरा मग्गुच्छेओ । क. को.६७/१३] १५३ उपसर्गप्रसङ्गेऽपि । यो. शा. १/४३] इहरा सत्ता । पं. व. १०७४। २० उपादाननिमित्ताभ्यां [ आ. द. गी. ४६। इहलोए दूरिआई दूरं गच्छति २०४ उपादानसम | वेदान्ती। इहलोए निप्पिवास | उत्त. १९/४५] २९३ उपादेयधिया [ यो. दृ. स. २५] ईश्वरं ब्रह्म । मं. स्तो. २०] ३५३ उपादेया शास्त्रलोक [ त्रि. प. श. ५/२३] उक्कोस सत्तरि । चै. वं. म.३०] १८२, १८३ उपाधिश्चेत् । सां. सू.६/४६] उक्कोसं दव्व । सं. स. ४५ १३६ उपास्ते ज्ञान [ अ. सा. १५/६२] उक्कोसिया । पञ्चा. जि. २९ उभयनिबन्धन । ध. बि. २/३७॥ उचिओ जणोवयारो । पञ्चा. ८/४७] २०४ उभाभ्यामेव । यो. वाशि, १/७| उचितानुष्ठान (ध. बि.६/२६] २६२ उम्मग्गदेसणा मग्गदूसणा (बृ. क. भा. १३२१ । उचितानुष्ठानं | ध. बि.६/१३] २७३ उम्मायं व लभि [ पं. व. ५६८ उचितानुष्ठानमेव [ध. बि. ६/५०] २७३ उवउज्जमाण (नि. भा. २१५५ चू. उचियं खलु । पञ्चा.६/८] ९१, २२९ उवएसो वि । यो. श.३६। उचियं सेवइ । श्रा. ध. वि.७] १२७ उवएसो वि हु सफलो । उप. प. ४९९। उच्चालियंमि । श्रा. प्र. २२३] ५३ उवएसोऽविसयम्मी ।यो. श.३६] उच्छिट्टे फल-कुसुम २०७ उवगार [वि. वि. ११/३] उत्तमगुणबहुमाणो । पञ्चा. ४/४८] २२६ उवगाराभाव [ श्रा. प्र.३४८] उत्तमस्य क्षणं कोपः १०७ उवगाराभावंमि वि पुज्जाणं [ पञ्चा. ४/४४ | उत्तमा सात्त्विकी | विचा. २२२ उवगाराभावम्मि [श्रा. प्र.३४८] उत्पद्यते हि सावस्था | च. सं.] ५३ उवगाराभावे वि हु चिंता (स्त. प. १६४] उत्पन्नमविनष्टं । द्वा. द्वा. २/११] २५८ उवयरइ सुद. [ध. र प्र.१५] उत्सर्गे उत्सर्ग [प्रक.] उवसमइ दुरियवग्गं [ पु. मा. ४६८। उत्सर्गोऽप्यगुणाय । आचा.७/४/२१२। उवहम्मति वि | नि. भा.६२२६ उत्साहवन्तः | वा. रा. किं. कां.१/१२२ ३२० उवेहए णं बहिया [ आचा. १/४/३] उत्साहान् । यो. बि. ४११) ३३१ उस्सग्गववायाणं [पंचा. ११/४१ उत्साहो निश्चयो । यो. सा. प्रा. ७/४१ ३३१ उस्सग्गववायाणं विसय [ध.र.५३] उत्सृज्य काय । तत्वानु.] ४२ उस्सग्गसुयं किंची [नि. भा. ५२३४ उदगादिप्लवं । बृ. सं. ५३/९१] १३९ उस्सग्गेण णं भणिआ नि. भा. ५२४४] उदधाविव सर्व | द्वा. द्वा. ४/१५] १०४ उस्सग्गेणं णिसिद्धाइ (नि. भा. ५२४५] उदात्तः उच्चो । यो. स. वृ. १८६] ३२९ ऋणीणामुत्तम [ अ.प्र.२/७] उद्धट्ठाणठियाओ । चै. वं. म.७९] १६८ ऋषभादिपरिवारे [ ज.सं. ४ उद्विग्नस्य कुतः म. भा. वन.२३३/१३] ३२१ एईए फलं एयं उन्नयमविक्ख । बृ. क. भा. पी. ३२१] एए चेव दुवालस | ओ. नि.६७१ नि. भा.) उन्मनीभावमासाद्य | आ. द. गी. १५१] एएण जो । पं. व. १०७१] उन्मार्गनयनात् । द्वा. द्वा. २/२] २८ एएण न बाहि । पं. व. १०७३] उपदेशं विना । यो. बि. २२२] एएणं बाहिज्जइ । पं. व. १०७७] उपयोगे विजा । द्वा. द्वा. १८/११] २८९ एएवि साहुणो [ श्रा. दि. कृ. १५४ उपरतेन्द्रियग्राम । वै. सू. ९/२/७ उप. ३३० एएहिं जो न सुद्धो [ पं. व. १०२४] उपराग । ध. बि. ६/३२ २६२ | एकः स्यादिह [दा. द्रा. २८/२] २२५ १९४ २२५ ९२ २१२ २४७ 4. 330 mm M० २०० ० १०१ ० ० २० २० ० ० ० १५२ ० Jain Education Intemational Page #209 -------------------------------------------------------------------------- ________________ ૪૦૪ एक पट्टा एकज्ञानात्मके पुंसि एकमूर्त्तिः एकमेव ह्यनुष्ठान एकस्यापि बिम्बस्य एकाक्षरं परं एकाक्षरमोङ्कारः एकाग्रचि एकाग्रचिन्तनं एकाग्रचिन्तनं एकाग्रचिन्ता एकाग्रचिन्तानिरो एकाग्रसं एकाङ्गः शिरसो नाम एकाङ्गुलमिदं एकागुला एकान्तकर्तृ एकान्तक्षीणसं एकान्तक्षीणसं एकोऽपिनेकां एकैकं वर्ध एक्कंपि उदगबिंदु एक्कंपि उदगबिंदू एगरगहणे गहणं एगमवि उदग एगमेगस्स ण भंते! एगम्मिवि जिणबिंबे एगेगकणियाए एगो साहू एगा एतच्च सत्प्रणामा एतत्रितय एतत्स्थैर्या एतदातिष्ठतो एतदाल एतद् द्विगुणितं एतद्ध्येवा एतदुपप्रत्ययै एतद्वै तत्परम एत्ध्युब एतन्मुक्तध | श्रा. वि. वृ. १२१ | | त. सं. ३३३ | | म. स्तो. २० | I | म.. स्मृ. २/८३ | | म. मु. २/८३ ] | त. अनु २ / २४ | [त. अनु ३८ | [ त. अनु. २ / ६ ] त. टी. ९/२७ । | ज्ञाना. २५/१६ | [त. दी. २ / १०२ ] | श. मा. ५ / ४९६ ] [ आ. प्र. १ / पृ. ३६ ] यो. बि. ४८० | I I यो. बि. १५३ ] 1 यो. सा. प्रा. ७/२९ ] I [ च. सं. ४/२२ ] यो बि. १३२ । [ यो. बि. ५०४ । | पञ्चा. ४/४७ | | पञ्चा. ४/४७ ] [ नि. भा. ४७०६ ] | सं. प्र. १९७ ] [ प्रज्ञा. इ.३१ | चै. वं. म. ६७ ] [ बृ. ऋमं. [ सं. स. प्र. ३९ ] [ यो. दू.स. ३४ ] [ ध. सं. टि. गा. ३ ] ध.बि.६/२९ । [ वि. पु. ६/७/८७ ] क. उ. १/२/१७ । [ क व १/२/१६ | वि. पु. ६/७ / ९१ | प्रश्नो ५ / २] यो. बि. २२० । 1 यो. दृ. स. १९० ] पृष्ठ १८२ ३६५ १०३ १५ १७४ १७३ १७३ २८९ २८९ २८९ २८९ २८९ २८९ २०९ १६१ १७४ ३६० ३५२ ३५ ३३८ ४० २२६ १४९ २१४ १४९ १२ १७४ २११ १२१ २०१ २३९ २६२ २८९ १७२ १७४ १७२ २८९ ३३७ ६ ११५ एतन्मूले एतन्मैथुन एतचैव सविचारा एतानि गुरुकृत्यानि एताक्षरित्रगात्रस्य एतैराशययोगे एतो अ इमं एवं एतो च्चिय एतो च्चिय णिदोस एत्थ विही पुण एत्वं च वितह एदाओ अट्ठपवयणमादाओ एभिर्देवाधि एमेक्व एयं च पीइभत्ता एयमियत्तं एयम्मि परिणयम्मि एयस्स फलं भणियं एया अट्ठ समिईओ एया पवयणमाया जे एयारिसडीए विलग्ग एयारिसे पंचकुसील एवाहितो बुद्धा एवं एसा एवं कम्मवाहि एवं कम्मे विपाके एवं क्रमशो एवं च होइ एवं चिय एवं चिय अवयारो एवं नाऊण सया एवं निवित्तिपहाणा एवं लोकं एवं सम्यग् एवं सर्वमहिंसा एवंविधो निष्ठित एवंविहा उ णेया एवञ्च प्रायो भगवत एवमगीवत्थो विहु एवमेकान्त [ ध. बि. ६ / ३४ | | क रुद्रो. १० । | पा. यो. सू. १/४४ | क प्रति I | द्रा. द्वा. १०/१६ | पं. व. १५६६ | I | स्त. प. ९९८ । [ स्त. प. १५७ | [ क. को. पू. ६७/५ ॥ पं व ९९९ । I यो. शा. १/४५ ] | अ. प्र. ३/७ | 1 वि.वि. ११/११ | वि. वि. १७/१८ । | पं. सू. ५/७ | यो. श. ३८ । | [ पञ्चा. ७/४४ | | उत्त. २४ / ३ | | उत्त. २४/२८ | | बृ.मं. | उत्त. १७/२० | | पं. लि. ५९ । | उप. प. ८६८ ] पं. सू. ४/५ | I | वि. म. १९/२० | यो शा. १२ / ५ । | पञ्चा. ७/३४ | बो. श. २६ । | 1 यो. श. २६ । [ पं. व. १२७० ] | भाग. ११ / ३ / २७ । [ त. अनु. ५ / १८ ] [ मो. छ. २४५/१९ ॥ [ अ. तत्त्वा. ६ / ११ ] | पंचा. ११/४३ | [ ध. बि. ६/४३ ] [ उप. मा. ४०७ । यो [ ४७८ । पृष्ठ २६२ २८७ ६० १९० ४५ ८२ ३२ १२० १५६ १४० २४८ ४६ २२१ २८५ २३४ २४८ २५ १५० ४६ ४७ २११ २८ १०१ २६२ २९२ ३६८ ३२४, ३४२ १५७ २६७ २५ १४९ २२४ ३६८ ३०९ ३७० २९० १४ ५६ ६२ ३६० Page #210 -------------------------------------------------------------------------- ________________ ४०५ पृष्ठ ३६७ २४ २६६ २२ ३०१ २८१ ४९ ३६८ २१ १४६ ३६८ ३०३ २०४ २७२ १२४ १७२ ३०६ ३०८ ३४० १७२ ११६ एवमेवेत्ति । सू. कृ. १/१/१०] ३६५ कण्टक-ज्वर एष एव परमा । बृहदा. ४/३/३३| ३५६ कण्हं धम्म एष वन्ध्यासुतो कत्थ य मइदुब्बल्लेण एषा सर्वज्ञावज्ञा । पचा. वृ.1 कथमास्ते एषां संयमिना निन्दा मदान्धाः कप्पइ निग्गंथाण एसा जिणाण | पं. सू. ३/६। कप्पइ निग्गंथाण वा. एसा य परा आणा पंचा. ११/१३] कफ-मूत्र-मल एसा य होइ [स्त. प. १५५। १५७ कम्मना वत्तती एसो गुद्धिजोगा । पञ्चा कम्मयदव्वेहिं . ७/६] १३८ एसो य सया । पं. व.५६७ कम्मयराण एसो सम्वनुत्तं २९९ कम्मविपाकेन ऐक्यं जीवात्म कम्मुणा उवाही [कु. त. ३०/९ ३०१ ऐदम्पर्यगतं | अ. उप.१/६७ कयमेत्थ पसंगण २६१ करणं अहा ओघसंज्ञा अव्यक्त | आचा. टी. ओमित्ये | ध्या. बि. ९ करुणा दुःख ओमित्येकाक्षर करुणातोऽनु [प्र.उ.२ १७२ ओमित्येत करुणादिगुणोपे । छा. उ.१/१/१। कर्तव्या जिनपूजा ओराल-वेउब्बिय-तेय-कम्म कर्तव्योदार ओरालसरीराणं | पि. नि. ९७ कम्मस्स विपाकेन ओरालिय च |आ. नि. प.स.१] २८७ कर्मकराणां सर्वेषां ओरालियाइ एक्कक्कभेयओ कर्मजं लोक ओसक्कण अभि । प. व.३७४। कर्मणा बध्यते ओसन्नावि | श्रा. दि. कृ. १५२ १५२ कर्मणा मनसा ओहेवि उवएसो । दा. वि.४। कर्मणा सहिता औचित्य परमो । यो सा. १६८ १२६ कर्मणो हि औचित्य भावतो । यो. बि. ३४४ १२६ कर्मण्येवाधिकार औचित्य ये वि । यो. सा. ५/१० कर्माणि हि कुश औचित्यं ये वि । यो. सा. १६७ कर्मानुगा औचित्यमेकत्र कर्मणावर्जिता औचित्याद् वृत्तयुक्त । यो. बि. ३५८] १२६ कल्पिताद औचित्येन प्रवृत्तस्य | अ. प्र. २२/८) कल्याणानां सर्वे औत्सुक्यं कांक्षा । ध. बि. ८/४३ वृ.। कल्लाणयतव औत्सुक्यं त्वरा | षो. सुग. ३/८| कल्लाणसंपया औदारिक-वैक्रिय । उ. प. ४३४ वृ.। . ११६ कषायनिग्रहः औषधं शकुन मन्त्रं कषायपशु औषध्यः पशवः । म. स्मृ.५/४० कसायमूढो कसायोदया कइविहा णं भंते ! । प्र. ज्ञा. ८/१४७] १२४ कसाया जस्स नो छिण्णा कज्ज इच्छतेण । पञ्चा.६/३४] १५८,२२८ कस्मिनु दीक्षा कज्जे भासइ भासं | उप. मा. २९७] ४६ । कश्चिद् धनी । यो. बि. ३७४। । ध. प.६/१२| ।ध्या. श. ४७ | । यो. बि. वृ. ११९ । बृ. क. सू. १/२ । स्था. सू. ३/३/१७८| । यो. शा. १/४०। । सु. महाव. ३/९ वासे। | आचा.नि. २६०। । क. को. ६७/१०॥ | पे. व. ४/१६/७] | आचा. १/३/१| | पञ्चा. ८/४६। | वि. भा. १२०२। |द्वा. द्वा. १८/४ । यो, भे. द्रा.६ । यो. बि. २८७। । ल. वि.७९) । ल. वि. ११७ म.नि. अं. पृ.३०६। | वे. वा. प्र. ३४१ । | अभिध. क. ४/१। । कू.पु. ९/८/५३ | । ई. गी. । कू. पु. ३/२३। | आ. रामा. अर. ९/१५ | भ. गी. २/४७) ।अ. ध. ना. ८५ । श्वेता. ५/११। | श. ती. प्र. ९२ । यो. बि. ५२१ । प्र. रति.७४। । चै. वं. म. २९ । पञ्चा. २/४१] १४९ १५७ ३६८ ११६ १४६ ३६८ ४१ ३६८ २८७ ३७३ ३६८ २७/७५ ३६८ ३६७ १२६ २७३ १४६ m mom mom १७५ ७५ ३६४ ३१३ १८३ २५५ २८६ १०२ १०७ १४५ १०२ [म. भा. शां.] । नि. भा. ३७०० चू । २९८ । बृ. आ. उप. ३/९/२३। । ना. पं. १/३/२२] ३६८ Jain Education Intemational For Private & Personal use only Page #211 -------------------------------------------------------------------------- ________________ पृष्ठ १९८ ४२ ०. ०GWAGA wk २९८ ३४१ २७ काउं खेत्तविसुद्धि काउंपि जिणायणेहि [म.नि.] काउणं विहिणा [ श्रा. दि. कृ. २४ काऊण पाणवित्ति [ मू. शु. १२६ । काओ देहो [क, को. पृ. ३३६/२ कान्तकान्ता [यो. दृ. स. ५२ कान्ताजुषो । द्वा. द्वा. २२/१३| कामं सभावसिद्ध [नि. भा. ३१ कामानुषक्तस्य रिपु कामियसिद्धि [क, को. ९१/११॥ कायकिरियाए । यो. श. ८६] कायाण छक्क [ आ. नि. प्रति. २७) कायिकश्च । ध. र. क. २९५) कायेन मनसा [ जा. द. १/१७) कारणविऊ कयाइ | उप. मा. ९५) कारणे चरगादिभावितेसु ।नि. चू. ३३५६ । कारयन्ति जिनानां | श. मा. ५/४८९] कारयन्ति जिनेन्द्राणां । उप. त. २/पृ. ११०। कारयितव्याः भगवत् [ल. वि. ११७] कारवणे विय स्ति . प. १२) कालंमि किरमाणं । पञ्चा. ४/४ कालः पुनः | च. सं.११/४२ कालपरिहाणि । पं. वं. ३७। कालाध्वनोः । सि. हे. २/२/४२] कालाध्वनोरत्य | पाणि कालान्तरभावि [अ. सि. वा. १ कालान्तरापाय । यो. इ.स. वृ. १३४ काले अणाइणिहणे [जी. वि. ४९। काले अभिग्गहो । पं. व. ३०१ काले चरंत |आ.१/२/५ चू.] काले सुइभूएण विसिटुं ।पञ्चा. ३ पूजा.। कालेऽल्पमपि द्वाद्वा. १/८1 कालो य तत्थ [कथा. को. पृ. ९१/३] कालो वि सुच्चिय [सं. प्र. ३८ काष्ठादीनां जिनावासे काष्ठादीनां. । श. मा. ५/४९१] किं काहदि वणवासो । नि. सा. १२४] किं ते जटाहि । ध. प. २६/१२) किं पुनरुपचितदृढ | उप. त. २/पृ. १२५] किं बहुणा जह [अम. प. २८३] किं लिंगविडरी [ उप. मा. ४३६। १३६ किं वस्त्रत्यजनेन । स. चि. व.। २२४ किंचहिगार | जीवा. २८०। १८९ किच्चं पि धम्म | ष. श.४५| किञ्च दानेन । द्वा. द्वा. १/१६| २५४ किञ्चान्य यो. बि. ५२ २५४ किञ्चिच्छुद्धं [प्र. र १४६। २०४ किटस्पृष्टं तु यत्वस्त्रं १९४ किरिअंच रोयए 1 उत्त. १८/३३1 १५८ किरिया उ दंड । यो. श. १९। ३०४ कीटकेशापविद्धानि | प. पु.। २०७ ३०३ कीलादिसल्लजोगा । पञ्चा. ७/१३| १३९ कुंभारचक्क । चे. वं. म.८९३ । २४२ कुग्गहगहगहिओ [ष श.१३॥ कुणउ तवं कुतर्केऽभिनिवेश । यो. दृ. स. ८८] १०२ १३६ कुर्यात्तप [वि. द्वा. २४ २८६ १५० कुर्वन्ति न हि शास्त्रज्ञाः १४४ १६१ कुलप्रवृत्त ।यो. स. २०९। ३१२ १४७ कुशीलाः = कुत्सितशीलाः । सू. कृ. वृ.८८ । कुसुमक्खयगंध । सं. प्र.४५ २१०, २११ ११८ कुसुमक्खयधूवेहि |द शु. २४ २७६ कूटः लोह । सां. त. कि. कूरो किलिट्ठभावो [ध र प्र. १२| १०७ कृतकर्मक्षयो | शि. पु. को. सं २३/३९। ३६८ ३६० कृत्स्नकर्म ।त. सू. १०/३। कृषिगौरक्ष्य २४ केई केवलनाणं । ध. संग्र. ३८२। केचित्तु योग [अवि. वृ. १५1 १६४ केचित्तु [अ. वि. वृ. २१२ केनाऽपि हरिः [(क मं. वृ.१८)। १६२ केवलं राज । हठ. प्र.१/२] २०८ केवलस्य ज्ञेय |अ.प्र.वृ.३०/५] ३३२ केवलात् कर्मणो । यो. वाशि, १/८। १४४ कोहाईहिं भएण व । पु. मा. १८०। १४३ कोहाति अणिग्गहि | नि. भा. ५२४०। कोहेण जो । का. अनु. ३९४ कोहो य माणो य । द. वै.८/४० क्रियाहेतुः पुष्टि [प्र. श. ९५ वृ.। ६७ ५४ ] क्रूरकर्मसु । यो. शा. ४/१२१ १०९ १६२ २१० २१ ८४ १२८ m m m mmm ००००००००० m ६ Jain Education Intemational Page #212 -------------------------------------------------------------------------- ________________ ४०७ पृष्ठ २१५ २५ | चै. वं. म.८४२ क को. पृ. ९१/१०। | श्रा. वि. वृ. १३२ । श्रीमा. विज. २/४४ २१७ १९१ ३४१ १९८ २१० पू. प्र. १४] [सू. कृ. वृ.। । पि.नि. वृत्ति २०७ २०७ क्षारांभ २१० [ सि. हे. २/२/७४ [क को. पृ. २०१/२ [प्र. श. ३८] । वि. आ. भा. ११२६ । १५६ ४४ १३१ ४९ १७७ २२३ ११६ १३९ ८६ क्रोधाद भवति [भ. गी. २/६३ १०७ क्लान्तमपोज्झति खेदं क्वचित्तु बाल । शु. क्रा. १६९ क्षपकेण धनु । यो. वि. वृ. १८ ३४८ क्षमा नाम [ शा. उप. १/१॥ २४२ क्षमा यशः | वा. रा. ३३/९] २४२ क्षमासारा हि । वि. पु. १/१/२० २८५ क्षान्त्यादिर्दश । यो. सा. २३७) ३०९ । यो. प्रा. ७/५०। ३७१ क्षाराम्भःतुल्य । यो. स.६२। २५, ३७१ क्षाराम्भस्त्याग । यो. स. ६१ २५,३७१ क्षीणक्लेशा एते न हि प्रसी २२५ क्षीणवृत्तेः निरुद्ध | भा. ग. वृ१/४१] क्षीणवृत्तेरभि [पा. यो. सू. १/४१] क्षीणा वृत्तयो । रा. मा. १/४१ भो. वृ.। क्षीणा वृत्तयो यस्य । चन्द्रि. १/४१ क्षीयते सर्वथा रागः २३ क्षेत्रज्ञाधि | वा. पु. १०२/३७] ३६५ क्षेत्ररोगाभिभू | गोपे. क्षेत्रशुद्धियुक्ति । आ. दि. पृ. १४८ क्षेत्रेषु सप्तसु | आचारो.६/२४॥ क्षेपोऽन्तरा [ द्वा. द्वा. १८/१७) ३२२ क्षेमाय मर्त्यजगतः खंती नाम | श्री.श्री.पा. १०८७] २८६ खंती य मद्दव | आ. नि. प. स. ३ खंती सुहाण | पु. मा. २९४] २४२ खणमित्त | ध. र ६४] खणातीता हि । सु. नि.] १६२ खण्डित सन्धितं छिन्नं रक्तं २१३ खण्डिते सन्धिते | पू. प्र.१६॥ २१२ खविअं नीआगोअं | श्रा. दि. कृ. १०२ खाओवसमिग । पञ्चा. ३/२४] खातियसम्मत्तं । क. प्र. चू. उप. ३२] ७० खुहापिवासा |न. त. २७] ४० खेत्तं कालं | दश. वै. नि. २१५] खेयाइदोस । सं. प्र. १३९] गंठि त्ति सु । वि. भा. १९९५] २७२ गंठि भणंति । पु. मा. ९३] गंधवरधूवसव्वो । पञ्चा.४/१४] २०८ गंधोदएण पहावित्ता जिणे । श्रा. दि. कृ. २५) २०७ १४९ गंभीर महुर गंभीरपयत्थमह गणधरसामाचारी गतागतं सुवि गतानुगतिको लोकः गन्ध-धूपाक्षतैः स्रग्भिः गन्धाः कोष्ठ गन्धाः पटवासा गन्धैर्माल्यैः विनिर्य गम्ययपः गरुयावयानिवाए गर्तादङ्गविघर्षणै गामाइयमाइयं गामे एगराईय गिहत्था विणं गीअत्थो अविहारो गीयस्थ-परतंता गुडजिहिकया गुणकरमधिकारि गुणदोसबहु गुणपगरिसो गुणभूइटे दवम्मि गुणाधिकेषु गुरवो देवता गुरुं च बहु मनइ गुरुं च बहु मन्यते गुरुकम्माणं गुरुकारियाई केइ गुरुकुलवासो गुरुगमं विना गुरुणा लिंगेहिं गुरुणो अजोगि गुरुदेव गुरुदेंवः परं गुरुदेवयाहि गुरुदोषकृतां वृत्त गुरुपरितोस गुरुपारतंतं नाणं गुरुपारतन्त्र्यादिना गुरुपूयाकरणरई १६३ १७४ २१७ १०९ १३१ २९७ २८७ २९७ २७८ । द. वै. चू. ५/२/४२ | ओ. नि.१२२ | गु. त. वि. १/१२५] [प्र. श. ९५ वृ.। | ल. वि. पं. ८१ । उप. मा. ३१५] | पञ्चा.८/४| [व्य. भा. ६/१८८। [त. भा.७/६] । यो. दृ. स. १५१ । पं. सू. ४/५| । पं. सू. वृ. ४/५] । पं. व. ४२] [स. प्र. २५] । यो. श. ३३ [ अ. गी. १४१ । यो. श. २४] । यो. श. ३७ । प्रे. गी. ४१३ [ ना. पं. २/८/२२ । यो. श.६२॥ [ द्वा. द्वा. २/८। [ पु. मा. २५ [पं. चा. ११/७] [प्र. श. १५ वृ । पञ्चा.७/५] ११८ १९१ २९७ २४९ १५३ २५ १३२ ५४९ २९७ १७ २५६ ४९, २७८ ८५ ५१ १३८ Jain Education Intemational Page #213 -------------------------------------------------------------------------- ________________ ४०८ पृष्ठ १९८ गुरुप्रसादात् गुरुर्ब्रह्मा गुरुः गुरुभक्तिप्रभावेन गुरुभक्तिरतानां गुरुभक्तेः श्रुत [स्क. पु. वै. २/७-८] । ना. पं. २/८/२१ । यो. इ. स. ६४। [वा. रा. ५/४३] १३९ | सि. श. बृ. १/१/३१) । पञ्चा. जि. २५ । | वा. सा. १/३| बृ. म.] | आव. चू.। | अ. गी. ३१० २५५ १७३ २११ १५३ ३०४ २०९ गुरुमन्त्र [द्व. ता. १७] ।द्व ता. १८) (अ.गी. २४/१५ २४९ | श. स्त.७] ३५० ३०१ १९८ । पञ्चा. जि. २२ ५० । म. पु. २१०/११] । म. स्मृ. २/२३३] । वि. वि. ११/११] । त्रि.श. पु.२/१/१९४ [अ. सा. २/२७] [ आ. द. गी. ४५] | ध. र. क. २९४) [ गु. गी.] [द. ता. १६] ४९ २५५ चः समुच्चये २४९ चउणारीओमिणणं चउवीसंगुलभूमी २५५ चउसट्ठी करिसहस्सा चउसु ठाणेसु चतस्रो भावनाः २४९ चतुर्णां करयोः चतुर्दश ४९ चत्तारि देवया २५५ चत्तारि पुण्ण २४९ चत्वारि ते तातगृहे वसन्तु चदुगदिभव्वो २८६ चयसोगमल्ल चरणकरणप्पहाणा २८० चरणकरणस्स चरणकरणस्स २९८ चरणकरणस्स सारो चरन्ति बाला २४९ चरमम्मि चेव २४९ चरमे पु २५ चरमे पुद्गलावतें १३१ चरितानुवादविहिता चरित्त धम्मे चारित्तं खलु धम्मो चारित्तओ ३१४ चारित्तरक्खणट्ठा १४५ चारित्रिणस्तु १२९ चारित्रिणस्तु ३१ चारिसंजीविनी २९७ चारिसंजीवनी ३३० चारुपुष्पामिष चिंतामणिरयणादिहिं चितेयव्वो सम्म चिइमालिन १३ चिइवंदण थुइवुड्ढी ३६ चितिवंदण थुति ३३७ चित्तं समा १८९ चित्तबलि-चित्त ३५२ चित्तमन्तर्गतं ३५२ | चित्तवृत्तिनि २७६ ११६ १२२ गुरुरेव परं गुरुरेव पराका गुरुत्रं गुरुवक्त्रे स्थिता गुरुशुश्रूषया गुरुशुश्रूषया गुरुसुत्ताणु गुर्वाज्ञाकरणं गुर्वाज्ञापार गुर्वाज्ञापारतन्त्र्येण गुर्वादिषु गुशब्द गुशब्दस्त्वन्ध गुशब्दस्त्वन्धकारः गृणन्ति शामार्थ गृहत्यागा के गृहस्थानां यद् भूषणं गृहिणामाः म्भ गृहीत इव गो-कन्या-शङ्ख गोभूमिसुवनहिरनमाइदाणं गोयमा ! जाहे गोयमा ! चिर गोयमा ! नो सुत्ते गोयूथा गौतम ! असकृत् ग्रन्थिभेदेऽपि सम्भा ग्रैवेयकाप्तिरप्येवं घंटालोहं नाउं घणघाइकम्म घोसावेज्ज अमारि चंदप्पभाई चंदाइच्चग । अ. प्र. २४/८ वृ.] [ द्वा. द्वा. २/७] २२७ ३०२ | का. अनु. ३०७) । द. वै. २/५ । सं. त. ३/६७। | नि. चू. ५४३९/पृ.७१। | व्य. भा. ६/३७] |व्य. भा. ६/३८] | ध. प. ५/७| । पञ्चा. २/३। । यो. दृ. स. ३१ यो. दृ. स. २४ | संघा. भा. १३४। । स्था. २/१। [प्र. सा. १/७१ [ पञ्चा. ११/१०। | ओ. नि. भा.६ । यो. बि. ३७१। । यो. बि. ३७२। । द्वा. द्वा. १२/९। |अ. उप. १/६९) |ध. र. क. ४९। । आ. नि.। [ चै. वं. म. २३३ चै. वं. म. ९५ । स्त. प. २४| । पञ्चा. जि.३२ [अ.प्र.५/३ वृ.] २६६ [व्या. प्र.१६/२/८] । व्या प्र. १४/७/५२१। | व्या. प्र. १६/५/५७७) । यो. बि. वृ. ११९] | जीवा. वृ. ३/२/२२ [पं. द. ६/१६३ । यो. बि. १४५ [वि. वि. ७/५] [ नि. सा. ७१। १२ २०९ २२५ २१५ १०० १९८ २८६ १९९ । वि. वि. १८/१६] [(आ.नि. १११५] । पञ्चा. जि. ३० [ जा. द. उप. ५/५४] । यो. सू. १/२ ३०० Jain Education Intemational For Private & Personal use only Page #214 -------------------------------------------------------------------------- ________________ चित्तस्य हि प्रसा चित्ते न त्याग चितेऽन्तर्बन्ध चितोत्साहो भविष्यन्त्याः चिदानन्दमयं चिन्तयेत् चिन्ता सच्छुत्व चिन्तामण्यादिकल्प चिरध्वस्तं चीराजिणं नगिणिणां चुत्ररुहणं जिणपुंगवाण चुन्नारुहणं चेकुलगणसंघे वारं चेइवदव्वविणासे चेहरेण केई पसंत चेयणमचेयणं वा चैतन्यं चेह चैत्यं यः कार चैत्यगृहे हि चैत्यानत्यर्थं चैत्यानि जिन भैल्यानि तावच्छा चैत्यान्तः शोभने चैत्यायतनप्रस्थापनानि चैत्याचदिवि चैत्याश्रयेण चोएड चयाणं रूप्प बोलीसं छज्जीवकायसंजमु छज्जीवकायसंजमो छत्तचामर छायामिसेण कालो छेअसुआइसु जं अइतिक्खं जं अज्जियं जं अत्यओ अभिनं जं अब्भसेइ जीवो जं एयवइ जं कुणड़ पीइरसो | मैत्रा. ६/३० ] [ ज्ञा. सा. २५/४ ] | ज्ञा. सा. ४० / १६ वि. पु. ६/७/८६ 1 [ ल. वि. | | यो. सा. १/३० | | न्या. कु. सु. १/९ । | उत्त. ५ / २१ | | उ. प. ४१५ | | स. प्र. १७४ | | आ. नि. १४६६ | यो. बि. ४५६ । | I | आचारो ६/१० । | पञ्चा. वृ. पृ. ४४ | | प्र. श. ३१ वृ. । | प्र. र. ३०५ अव. । | श्री. दि. कृ. वृ. १५१ | प्र. र. ३०५ | [ श्रा. वि. ६ / १५ ] ] | उप. प. ४१७ वृ. | 1 पं. क. भा. १५६९ । | समवा. ३४ / १ | | आ. नि. भा. १९३ ] | पु. मा. २३४ | | अ. शां. ३२ | I वै. श. ९ । | पं. व. ९७८ | १४९ १७० १५१ १०० ३३६ २२७ १५१ २१४ ३१४ २४८ [ भ. प. प्र.१५२ ] १०७ I नि. भा. २७३ । १०६ | उ. प. ६९३ | १०३,२६५, ३७० ३१ १९९ २३५ | पञ्चा. जि. २६ | | स. प्र. २३३ | पृष्ठ ३६७ ११ १० १४५ ३१७ २८९ ९६ २२५ ३६७ २८ २११ २११ १०० १०० २०८ ३३२ ३५७ १४३ १५१ १५१ १४९ १५२ १९८ जं कुणओ दिसम्म जं जं जिणआणा जं जायइ परि जं थिरम जं थिरमज्झवसाणं जं दव्वलिगकिरिया जं न लहइ जं न हु भणिओ जं परमानंदमयं पण अब्भासरसा जं पुण एववियुक्त जं पुण सपाडिहेर जं संठाणं तु जं सक्कइ तं जं सक्कइतं कीरइ जं सासयसुह जंबू य चासमऊरे जइ गुरुण जइ न तरसि जइ पुण पइट्ठ जइ पुर्ण पोसह जइ वि न आहाकम्मं जइणो उण जइणो चउव्विहं जं मोणं तं सम्मं सा. प. ६१ आचा. ५/३/१५५ । I चैं. वं. म. ८१ । | द. प्रा. २२ | जइधम्मंमि जगत्सत्यत्वं जगद् विचित्रं जच्चिय देहा जत्थ उ पमत्तया जत्थ च अहिस जत्थ पुण जत्थेव धम्मा जदायंति जेनिया जनप्रियत्वं शिष्ट जनप्रियत्वगुणात् जनेभ्यो वाक् जन्न तयट्ठा जन्मादिव्यव I चै. वं. म. ८८८ ] | उप. प. २३३ | | उप. मा. १२४ | [ भा. कु. १८ । २३५ | स. सा. १९३ । ८६ |ष. श. ९२ । ५२ | पञ्चा. ८/१० | १६४ | ध्या. श. २ । २८८ | ध्या. श. २, सं.प्र. ध्या. २ ५८, २८८ १३ ८६ ५३ ३३७ २३९ १४२ ३३८ ४६ १६८ ८७ 1 चै. वं. म. ८९२ । | स्त. प. ३८ | | भ. प. ६ । | | उप. मा. ५०१ । जीवा. १३ । [ | क. को. १००/१० | ओ. नि. भा. ८४ | पं. क. भा. चू. १४९८ । | व्य. भा. ९/७० | यो. श. ३२ । | [ वि. वि. १२/११ | | पु. मा. १२१ । | सां. सू. ६/५२ | | अ. त. ६ / १८ | सं. प्र. ३९ । I I पं. व. १०७६ । - सं.प्र.१/२०१ | | बृ. क. भा. १८०५ | | रा. प्र. ४/७६ | | क. को. ७८/ ७ ] | यो. बि. ५२ वृ । | जयघोषसूरि । ४०९ | स. श. ७२ । | प्रय सारो. ८४९ । | सां. सू. १/१४९ | पृष्ठ ८७ ५२ १४४ २६९ ३२३ १९० १४६ १५१ २९७ २४४ २८२ ३६६ १०९ ३३२ २० २२७ १५२ २६९ १६७ ९५ ९७ ३३१ ३०१ ३६५ Page #215 -------------------------------------------------------------------------- ________________ पृष्ठ २७२ १५६ २३ १३९ १८५ १४३ १०० ३३६ ११६ २८९ ३१४ जन्मान्तरसंस्कारा । यो. शा. १२/१३| जन्मान्तरे यदभ्यस्तं जन्माभावे जरा | शा. वा. ११/५१ जपंश्च जपकोट्या नाद | हंसो १६ । जम्हा जिणाण पडिमा ।सं. प्र. ४०। जम्हा न मोक्खमग्गे मोत्तूणं आगम जयणाइ वट्टमाणो । पञ्चा. ७/३१] जयणाए धरेंतस्स | नि. भा. ३३३५ चू। जयणाए वट्टमाणो [स्त. प. १५४ जयणेह धम्मजणणी ।स्त. प. १५३] जलानलवद ध. बि.६/४९। जलान्तकस्थितं शल्यं प्रासादे जलाहारौषधस्वापविद्यो जस्स गुरुम्मिन | उप. मा. ७५] जस्स वि य दुप्प जह खलु दिवस | आ. प. ९८१ जह चेव उ । पं. व. ५९४ जह चेव उ मोक्खफला ।पं. व. ११९। जह चेव मंत । यो. श.६३। जह चेव रयण | उप. प. ४४१ । जह जह तत्त | आ. नि.११६३] जह ते न पियं । भ. प. प्र. ९० जह देवाणं । पं. व. १०७८। जह नाम कोई पुरिसो । उप. मा. ४०५। जह पंचसु [पं. व. १०७४] जह पंचहि | पं. व. १०७१] जह बीयम्मिय [ भा. प्रा. १२६॥ जह भोयणमविहि ।सं. स. ४३] जह मण-वय । पं. व. १०६९] जह लोअम्मि । पं. व.४७| जह वि हु । पु. मा. २९। जह वेलंबगलिंग | आ. नि. ११४९। जह सत्तीए गुरुं [ क. को. ७८/१४। जहा खरो चंदण | उप. मा. ४२६। जहा दड्डाण बीयाणं ।द. श्रु. स्क. ९/८। जहा दड्ढाणं वीयातं [क. सु.। जहा पुण्णस्स कत्थति आचा. १/२/६/१०२) जहा य अंड । उत्त. ३२/६] जहेव सीहो | उत्त. १३/२२ ३११ जा गंठी ता । वि. भा. १२०३ ३१० जा जयमाणस्स | पि. नि.६७१। ३५६ जा जयमाणस्स भवे | ओ. नि. ७६०। १७२ जाणइ उप्पणरुई | उप. प. ५१२| २१७ जाति-देश-काल [पा. यो. सू. २/३१। २२६ जानाति दातुं द्वा. द्वा. २/३१ । जानुमात्रं खनेद् भूमिमथवा जारिससिद्ध |सि. प्रा. १५६ जालान्तरगते सूर्ये यत्सूक्ष्म १५६ जावइया उ सुणिती [पं. व. २००३। १५६ जावइया उस्सग्गा [वृ.क. भा. पी. ३२१ । जाहे गुरू णिसण्णो | नि. चू.६२१८। जिअंतरंगारि । श्रीश्रीपा. ५६४ २०८ जिज्ञासुरपि [भ गी. ६/४४ ४९ जिणआणाए धम्मो [ष. श. ९१। १३ जिणकप्पठ्ठियस्स जा नि. चू. १५/१२। ३११ जिणदिलैं [आ. नि. १४६७ २४८ जिणधम्मसु [पं. व. ९०३) ३० जिणपूआइविहाणं सुइभूओ | स्त. प. ३१ । २२५ जिणपूआविग्ध । स. सा. अ.३। २४६ जिणपूआविग्घ क. वि.१/६१। ३७२ जिणपूयणपत्थावे [ष. श.८९। १०८ जिणपूयाए विग्घ [नि.११/३ चू. जिणपूयामोक्ख | जीवा ३८ जिणबिबपइट्ठावणभाव । पञ्चा. ७/४५ | जिणबिंबपइट्ठासु सुहकज्जेसु जिणबिबपाय । चै. वं. म. २६९। जिणबिंबमणायणं [व्य. भा.| जिणभवण । सं. प्र. २७३। जिणभवण । दा. कु. २० १०९ जिणभवण-बिंब दि. शु. ७८ २९९ जिणभवणकारण |स्त. प. ३ जिणभवणकारणा । पं. व. १२१७ १७३ जिणभवणबिंबपूआ चै.वं म. १४२ ३७३ जिणभवणाई जे । श्रा. दि. कृ.। जिणरिद्धिदंसणत्थं । चै. वं. म. २७। ११५ जिणवयणमेव तत्तं । पं. व. १०६३। २७ जिणवयणमोसहमिणं |द. प्रा. १७| ९८ जिणवयणे अणुरत्ता ३१४ | जिणाणं पूअजत्ताए २१२ १५८ १५८ १४९ १५८ १५८ २०० २० १४९ २१५ ११५ १९१ २२५ १३८ १०० २२५ १५३ १८३ ११५ १५८ Jain Education Intemational Page #216 -------------------------------------------------------------------------- ________________ पृष्ठ ३७० २२५ १५० १६१ २०८ m पृष्ठ जिणाणमाणा | जीवो. पं. ३७) १२७ जे उ तह विवज्जत्था [पंचा. ११/३७॥ जिनः स्मृतोऽपि | श. मा. २/१२३ २२५ जे केइ उवस्सग्गा जिनगेहं विधायैव | द्वा. द्वा. ५/१०। १६१ जे खलु पमाय [ पं. व. १०७५ | जिनधर्मजुषां | ध्या. दी. ११० ११० जे जत्तिया य हेऊ | ओ. नि.५३ जिनधर्मप्राप्तिः |ल. वि. पं. ३२ जे जे दोसायतणा | नि. भा. ४१०५ जिनधर्मस्यानेकान्त | आ. प्र. ४/३२२ २२९ जे णं केइ साहू वा म.नि.८ जिनपूजां चिकीर्षुः [प्र. श. वृ. ३६] २२८ जे दंसणवावन्ना [पं. व. १०३९। जिनपूजासत्कारयोः |ल. वि.८० १५८,२२५ जे याऽबुद्धा । सूत्रकृ.१/८/२२| जिनप्रज्ञप्तो धर्मः । बृ. क. वृ. ११३५] २७ जेणं आयार | नि. भा. ५४४८ चू। ३७४ जिनबिबकारण | स्त. प. २१] १६२ जैन चैत्यालयं । प्रति. सा. १७ १४० जिनबिबपइट्ठा |स्त. प. ४८ २०० जैनधों नयैः [अ.गी, ४२६ । जिनभवनं जिनबिम्ब । उप. त. २/पृ.१०७१ जो एगं जाणइ | आचा. ३४३ जिनभवनं जिनबिम्बं | उप. सा. २७] जो कारवेइ पडिमं जिणाणं जिनभवन निर्माप्यं । उप. त. २/१/२) १४९ जो किर जयणापुव्वो |अ.म. प.१६। जिनवचनश्रवणादेः ।ध बि.३/६। २५ जो च्चिय सुहभावो । द्वा. द्वा.७/८॥ १४२ जिनस्य पूजन हन्ति ।उप. त. १८ पृ. १८९। जो जस्स उ पाओग्गो जिनेन्द्रपूजा सुगति तनोति ददाति २३० जो जहवायं । पि.नि. १८६ उप. मा. ५०४ | ३७ जिनेन्द्रप्रतिमा । यो. शा. ९/१०। ३१७ जो जाणदि अरिहंते । प्र. सार.१/८०। जिनेन्द्रो जल्प्यते । यो. प्र. ३४| १०३ जो जेण गुणेण अहिओ ।बृ. क. भा. १७१८ । जिनं विहडिय । क. को. ६७/१२ १५३ जो तित्थवई जइया तइया ।क. को. ७८/१०। १८२, १८३ जिब्भाकुसीले | महा. नि. ३/१२३ | जो तु गुणो दोसकरो । नि. भा.५८७७। १३३ जियदु व मरदु [प्र. व. सा. ३/१७] जो दुट्ठगइंदो | पु. मा. २०२] जिणहरकार [क को.७८/१ १६७ जो देइ सुद्ध [ष. श. १०१। जीए बयतरास [उप. प.७७१। १५६ जो पुण । चै.वं. म.८९१] २३७ जीर्णोद्धारः कृतो । उप त. २/पृ.१०८) १५३ जो पुण जतणा |बृ. क. भा. ३१८१ । १५६ जीवन्तु जन्तवः | ज्ञाना. २७/७] १०८ जो पुण निरच्चणो । उप. मा. ४९३ जीवस्तथा ।सोद १६/२९ जो पूएइ तिसंझं [सं.प्र. २१५ २०८ जीवस्तथा निवृत्ति । सौद. का. १६/२९। जो वि पडिरूव | जी. क. भा. २४६६ । जीवस्स णिच्चत्त । नि. चू. भा. ३/३०। २१ जो सगिहं पलित्तं । पं. क. भा. १३९३॥ जीवा चेव कालो | जीवा। जो हि सुहासय । क को. पृ. १९६/२] ९३ जीवाइभाव । पं. व. १०८० जो हेउवायपक्खंमि । सं. त. ३/४५ पं. व. ९९३। ३१ जीवाइभाववाओ । पं. व. १०२३ जोगो जोगो जिण | ओ. नि. १७८। जीवानुशासन ११,१२१,१५८,१ ज्ञानं यथा त्वयि । भ. स्तो. २०। २१४ जीवानुशासनवृत्ति १८२, १९७ ज्ञानं विष्णुः । म.स्तो. २७ १०३ जीवे तिसुवि | व्या. प्र. १२/७/४५८] १२ ज्ञानधनानां हि । सू. कृ. चू. १/१४] जीवेन सत्त्व । उप. भ.७३] १०९ ज्ञानपालिपरि [म. भा. शां. १०२ जुगमित्तंतरदिट्ठी । उप. मा. २९६। ज्ञानपूर्वाणि तान्येव यो. स. १२५ । जे आयरिय । द. वै. ९/२/१२। ३१३ ज्ञानप्रकाशक । म. स्तो. ३७] ३५० जे आसवा ते | आचा. १/४/६) ५३/८७ ज्ञानमुत्पद्यते । ग. पु. १/२२९/६-७| २७३ जे इमे अज्ज । व्या. प्र. १४/९/५३९। २८७ । ज्ञानमेव परं [वि. पु. २/३/४८ ३५१ ३५८ २१ ११८ २० १५७ २९९ ३१२ Jain Education Intemational Page #217 -------------------------------------------------------------------------- ________________ ४१२ |स्था. ३| २४७ ३५७ १६३ | पञ्चा. ८/६| | व्या. प्र.१/७/६२। । यो. बि. वृ. ११९ २१५ २६६ २५८ २४९ ३४८ १२२ १२२ mom Yr m २८८ ४८ ३४० ज्ञानरत्नमपा ज्ञानस्य शाखा ज्ञानस्वरूप ज्ञानाग्निः सर्व ज्ञानात् ज्ञानाद् ध्यानं ज्ञानाय कृत्य ज्ञानिनां भक्ति ज्ञानोपयोग ज्ञो ज्ञेये कथम ज्येष्टोत्तम ज्योतिषामपि ज्वालाभिः शलभाः झाणज्झयण झाणणिलीणो ठाणं पमज्जिऊणं ठाणुनत्था ण य चितेइ ण य सव्नो वि पमत्तो ण वि किचि अणुण्णायं जंदादि सुहो सद्दो ट्ठट्ठकम्म णयरम्म वण्णिदे णाणी य णिच्छएण णाणे चरणे णाणे णिच्च णालस्सेण समं सोक्खं णिफण्णस्स य सम्म णिप्फनस्स य णो कप्पइ असणं ण्हवण-विलेवण-वत्थ ण्हवणविलेवणमंगंमि तं गिरिवर तं तह पवत्तमाणं तं नाण-दंसण तं सव्वणयविसुद्ध तइया तइयावंचक तइया परतत्तगया तइया सत्तरि तइया सत्तरिसमहिया | ज्ञाना. १९/५२ २७० तओ अवायणिज्जा | अ.त. ८/३५ १०३ तक्कविहूणो विज्जो | सौ. पु. ११/२५| तग्गुणबहुमाणा । भ.गी. ८/३७। ३१०,३६८ तच्चित्ते तम्मणे । सां. सू. ३/२३। ३७२ तच्छाखाया [ म. भा. भी. ३१/१२। २९० तज्ज्ञानमेव न । सौदर. ५/२५ | ३७२ तण्हा य जायती | अ. गी. २२३ ततः परमय ततः परमापा । यो. बि. ४३२। १२६ ततः श्रद्धा १३९ ततः सदनु । भ. गी. १३/१८। ३५० ततस्त्वधिकमा ततो निरतिचारेण । पं. सू. १/७ २९० ततो निर्वाणगमन [नि. सा. ९३ २९० तत्कर्तरि च । पं. व. २००२ तत्कारी स्यात् । यो. वि. २ २९९ तत्तत्कल्याण भा. सं.६२८ ३१७ तत्तो य पइदिणं नि. भा. ९२ तत्तो सुह । नि. भा. प. २४८ | ५४ तत्त्वाभिष्व । पञ्चा. ७/१९॥ १४४ तत्थ बहुमज्झ | नि. सा. ७२ ३५० तत्थ वि य साहु । स. सा. ३०। ३४२ तत्थवि य साहुदंसण । उप. प.८८७ २६६ तत्पदं साध्ववस्थान । पञ्च. भा. १८९५ १३१ तत्प्रयोगश्चैवं | ध्या. श.३१] २९० तत्र जीवेष्व | नि. भा. ५३०७] १२ तत्र देशे । पञ्चा. जि. १६] १९८ तत्र धाम्नि । स्त. प. २३ १९८ तत्र प्रत्ययैकता ।बृ. क. सू.। २२ तत्र प्रथमे तत्त्वज्ञाने २११ तत्र प्राण्य २११ तत्र बालो | पु. मा. ९६ ८५ तत्र यजमान । पञ्चा. ७/७] १३८ तत्र शुद्धां मही | भ. प.७] तत्र ह्यचिन्त्यचिन्ता [ आ. नि. १०५५) ४४ तत्राद्विती [वि. वि.८/७ । २१९ तत्रार्थादौ चित्तं । वि. वि. ८/५/ २१९ तत्रास्य स्व [क, को. ७८/११ १८३ तत्सदृशं १८२ । तत्सम्भव २०० | ध. प. १५/८ । नादबि. १७ [ध. बि. ८/२३ 1 ध. बि. ८/२१ | ध. बि. ८/२२| १२२ | आ. दि. पृ. १४५] १७३ । द्वा. द्वा. २८/१०। ध. बि.८/२७ १२२ । द्वा. द्वा. ५/१३| १६७ । यो. बि. २४०। । यो. बि. २८८ । स्त. प. ३० २०४ । पञ्चा. जि. २१ १९८ । यो. श. गा.१वृ.। २९७ | द. म. च.। १८९ | पञ्चा. ७/४६ १४८ [स्त. प. ४९ । यो. दृ. स.७४। । पञ्चा. वृ.६/४२| २२३ [ ओ. नि वृ.। [ यो. सं. २/४५। | श्रावका. ४ १५३ [ पा.यो. सू. ३/२। ५८, २८९ । यो. शा. १२/१५। | अ. प्र. १७/३। । द्वा. द्वा. २/६| | नि. क.१०। द्वा. द्वा. ५/३1 १३८ | ध. बि. ६/४१। [वे. सा. ३१) २८९ | व्या. प्र. १/७/६२ वृ.। २१५ । म. भा. वन, २३०/७८ । ३६८ । प. पं. २२ १८५ | ध. बि. २/३६। ७१ २८९ 3 १६९ ५६ Jain Education Intemational For Private & Personal use only Page #218 -------------------------------------------------------------------------- ________________ ४१३ पृष्ठ पृष्ठ ५९ २४१ २२६ १५३ ३०३ १०२ १२१ १४५ ३४१ २६६ ३५३ तत्स्थता तत्स्वरूपाऽऽहित तथा तत्त्वा तथा धर्म तथा परिणते तथाऽयं भव तथा विधिपरता तथा श्रद्धादि तथा सत्त्वादिषु तथा सदाज्ञा तथात्मगुरुलिङ्गानि तथापीहोप तथैवात्मनि तथ्ये धर्मे ध्वस्तहिंसा तदभावे तदभावा तदभिप्रायमज्ञात्वा तदयं कर्तृ तदस्य परि.. तदालम्बनका तदेकं परमं तदेतदसौ साधुः तदेव प्रीतये तदेव हि तपः कार्य तदेवं चिन्तनं तदेवमनादिना तदेवार्थनिर्भास तदैवमा तद्वन्तो हि तदृष्टाद्यनुसारेण तद्भावे निसर्ग तन्नाशेऽपि तन्वा सत्त्वसतत्त्व तपःसंयमयोः तपोऽपि च यथा तपो ब्रह्म तप्तलोहपदन्यास तप्पते अणेण तब्बिबस्स पट्ठा तमेव विदित्वा तमेव सच्च निसंके [स्या. क. ल. १/२१] तम्हा चउविह । सं.प्र.८९५] [ध्या. दी. १७३ ६० तम्हा जिणसारिच्छा [सं. प्र.१८ । ध. बि.५/४९ तम्हा जिणाण [वि. वि.८/१९ । यो. बि. वृ. ११९] २६७ तम्हा जे इह । पं. व. १२०४। । ध. बि. २/३१] तम्हा नियमेणं ( वि. वि. ११/७| । यो. बि. ३५५) ३९, २७९ तम्हा विहिसद्दहणं [ जीवा. ६४ |ल. वि. १० २४८ तम्हा सव्वाणुना। नि. भा. २०६७ उप. मा. ३९२। । दे. च. ९२ २१६ तयभावे ।क, को. ६७/८। । ध. बि.३/९३ ११० तरति शोक | छा. उप.७/१/३| | ध. बि. ५/५ २९८ तयोविवाह । यो. बि. वृ. ११९ । यो. बि. २३१ १४५ तल्लक्षणाविसं । यो. दृ. स. १३१ । ध. र. क.६९) २२५ तवो इच्छा [ श्री.श्री.पा. १०८८ [ इति. स. २/६७] ३६८ तसाइजीवरहिए [श्रा. दि. कृ. २३ २१४ तस्मात् तत्प्रा. । वि. पु.। । सां. सू. १/४३] ३६५ तस्मात् विधिना । यो. वि. १५ वृ.। । यो. दृ. स. १३९। २४, ३७१ तस्मात् सदैव धर्मार्थी यो. बि. २२४। । यो. बि. ४७९। ३६० तस्मात् सर्वस्य | उप. भ.८/७२९ | पाणि ५/१/५७] तस्मात् सामा । यो. स. १०६ । द्वा. द्वा. ५/१३ वृ.। १६७ तस्मादवश्यमे । यो. बि. १६८। | रम. गी. २/१८॥ ३५१ तस्माद् दुःखा । वि. पु. २/६/४७] |ल. वि.७७) तस्माद् विज्ञा | कू.पू. २/२/३९) । वि. पु. २/६/४६] ३०८ तस्माल्लक्ष्यं । त. अनु.५/४१] । ज्ञानसार. ३१/५। तस्य वाचकः [ पा. यो. सू. १/२७] । अ. प्र. २९/६] ३०६ तस्य सिद्धि । वि. भा. ३०८७ वृ.1 । यो. भा. २/१५] २७२ तस्याः सा । यो. बि. वृ. ११९। । पा. यो. सू. ३/३] ५८ तस्यामासीत् । यो. बि. वृ. ११९) | भाग. ११/९/१३] ३४८ तस्यैव क । वि. पु. ६/७/९२] । ध. बि.६/३५] २६२ तस्यैव ब्रह्मणि [ग पु.१/२२७/२४] [ यो. बि. २७) १९ तस्स वि य इमो णेओ स्त. प.९] [ध. बि.६/३८ २६२ तस्सोदइया । वि. भा. ३०८७ [द्वा. द्वा. ५/१८॥ १८५ तह अन्नधम्मि । पं. व. १०७९] । च. जि. स्तो. २ २१४ तह एगसाड [ द. शु.३२] । अ. सा. १८/१४७] २४१ तह कासद्दह (जीवा १४ । यो. बि. १३१] ४० तह चेव एय । यो. वि.६ तै. आ. ९/२] २०३ तह वक्खाणेअव्वं [पं. 1. ९९१] । द्वा. द्वा. १५/११] तह संभवंतरूवं [स्त. प. १६८] | नि. चू. ४६] १३३ तहमव्वत्तं चित्तं | उप. प. ९९९] |स्त. प. १४० २२४ तहाभव्वत्ताइ [ पं. सू. ५/३] । श्वेता. ६/१५ ३४४ तहारूवं समणं वा [व्या. प्र.] | आचा. ५/५/१६२। २४, १२३ । तहियं पंचुवयारा [सं. प्र.१८७] २८६ २२४ ३७३ २४७ २४ २९० २६६ ३६२ ३०८ ३६५ २१५ ३४२ १७२ ३५३ २६६ २६६ ३०९ २८९ १४५ ३५३ २० २१० १९० ७९ ८६ १५७ ३६२ ३६२ २२३ २१० Jain Education Intemational Page #219 -------------------------------------------------------------------------- ________________ पृष्ठ १४७ १४ ३५१ २८७ २८८ २८७ २८८ १९८ ११ १०० १०२ ३५६ २१७ २१५ | स्त. प.१३| | पंचा. ११/४०। [त. अनु. ४/३९] । पं. सू. ४/६ वृ.] । पं. व. २०१ वृ.। (व्या प्र. १४/९/५३९ । [ पं. व. २०१॥ । पञ्चा. जि. १७/ । अ. उप. ३/३८॥ | अ. उप. १/७०। | ना. बि. २० | पञ्चा. ४/२५ | आ. प. ४६५ | यो. सा. १/४०] [प्र. च.५/९] । पंय वय ९९५| | सं. प्र. ३७ [कथा. को. पृ. ८६/२०] [चै. वि. म ३३ [ उप. प. ९०७| । ए. स्तु, च. ८/१। १९४ २६८ ३१ ३३२ तहियं पंचुवयारा ता अप्यतः ता आणाणुगयं ता एअमेव वित्तं ता एयंमि अहम्मो ता एयगया ता एयम्मिवि काले ता ओहेण ता णियविह ता तंपि अणुमयं ता तंपि अणुमयं ता पुष्फगंध ता भावत्थयहेऊ जो तात्त्विकः पक्षपात तात्त्विका वयमेवा तात्स्थ्यं अन्तरात्मनि तानेवार्थान् तारिसस्साभावे . तावदेव चलत्यर्थो मन्तुः तावबिम्बका ति-दु-इग अंगुलभूमी तित्तकडुएहि सिंभ तिनि वा कड्यूइ तिन्नेव य पच्छागा तिष्ठन्तु तावद तीत्थंकर भत्तीए तीर्थं वा स्व तीर्थकृदादीनां तीवसंवेगा तीवसंवेगाना तीहि ठाणेहि तुल्यप्रियाप्रियो तुल्लंपि पालणाई तुष्टेोच तुष्यामि न तथा तुह वयणतत्तरुइ तृणादीनां तृष्णा च तृष्णा च सुख तृष्णा हि २६७ । चै. वं. म. २१०] २१० ते तुच्छया वराया [मु. उप. २/७०] ३०९ ते पुण समिया | उप. प. ९१०] तेजसामुत्तमं [स्त. प. १९) १०१ तेजोलेश्या | स्त. प. १४३] २२४ तेजोलेश्यां सुख । स्त. प. १६७] १५७ तेजोलेश्यां सुखासिको । पं. व. १०००] तेण परं | उप. प. ९०६ २६७ तेणेव खेत्त [पञ्चा. ४/२८। १५७ तेन ये क्रियया । पं. व. १२१८] तेन स्याद्वादमाल [स्त. प. ३५] १५७ तेनैव ब्रह्म | चै. वं. म. १४४ २०८ तेसिं अत्थाहिगमे । पञ्चा.६/१२) २०९ तेसिं आराहणनायगाण । यो. दृ. स. २२३] १३, ८२ तैर्दोषैर्दूषितो । यो. सा. २/१०] १०२ तैस्तैरेव तो आगमहेउगयं [प्र. र ५२] ३०७ तो जत्थ समाहा स्त. प. २२] १६४ तो सव्वसंघसहि २९ तो सुत्ता पडिसिद्धा [ द्वा. द्वा. ५/१२ वृ.] तोसा सासण वा. सा. १/४। १३९ त्यक्तसंसाराणामपि त्रि-पञ्च-सप्त | व्य. भा. ९/७३। १५२ त्रिविधं ज्ञान | ओ. नि.६७० नि. भा.] त्रैलोक्यसम्पदः [ द्वा. द्वा. २/१५] त्वं नाथ ! दुःखि [श्रा. प्र.१०५] त्वं शङ्करः सर्व [ यो. शा. ९४/१२३] ३३१ त्वमादिदेवः [ आचा. ७/३/२०४। ५५ त्वामामनन्ति । यो. सू. १/२१) ३०८ त्वामेव वीततमसं । पतञ्जलि थयथुइमंगलेणं । स्था. ३/४/२१०] २५४ थिरकयजोगाणं [ भ. गी. १४/२५] २८८ थी-पुरिसा । चै. वं. म.८९०] २३६ थुइथोत्ता पुण । उद.] १९५ थुइदाण-मंतनासो [शि. रा.] १९५ थूलो ण सव्व थेवो थेवो वि । यो. बिं. ९५] दंसण-नाण । छा. उप. भा. ७/२३/१] दंसणनाण [च. सं.४/१/१३४] ९८ दंसणपभावगाणि [म. भा. व. २/३५] ९८ | दंसणवओ १३९ २५८ १६१ २१४ १५७ १०३ । अ. उप. १/६५ । श. मा. ५/४९९] । क. मं. ३९| | गुर्वा, २४७ । म. भा. मी. ३५/३८ । | भक्ता. २३ | क. मं. १८ | उत्त. सू. २९ । 1 ध्या. श. ३६। । नि. चू. ३६०२ [ पञ्चा. ९/१०। ३५१ WWW WWWWW १०४ २४८ २१६ ३३१ २९० २१७ १९० [ पं. व. १०७०। २९९ १८३ ११६ [चै. व. म. २८ [बृ. क. भा. ४५५३] [नि. पी. चू. ४८६ । | आ. नि. २२१। २७२ Jain Education Intemational Page #220 -------------------------------------------------------------------------- ________________ ४१५ पृष्ठ पृष्ठ ७० । कु.त. २७७ ७९ [द्वा. द्वा. १/१५] [त. रा.७/११/३/५३८) १०८ [अ. त.६/१७] [यो. शा. ४/१२० । १०९ [ सौद. १६/२८] २१, ३५८ [ल. क. त. [सं. प्र. ४९] २११ २११ २११ [वि. पु. ६/७/२२] ३५७ २२२ २७७ । उप. मा. ३४९) [त. का.८ शा. वा. ६१३] ११४ । चै. म. भा. २८६] ११५ । यो. बिं. १२४ १२९ १२९ । यो. शा. आ. १३१ । गौ. त. २७७ |चा. सू. २३६) | अ. प्र. २४/८] । क रुद्रो. ९ २८७ । क. को. ६७/७] १४५ । उप. मा. ४००] १५० । उत्त. २४/७] [ध, संग्रह ३८३) । स्त. प.१०० पञ्चा.६/२७] १४९ [द. शु. ३१] २१० । स्त. प.४| २४० १०३ [ ध्यास्त. २८] ३३८ । दा. कु.३] । सू. कृ. १/६/२३] [प्र. व्या. २/४] १२९ । म. भा. भी. ४१/२० । चा. सू. १५५) १२९ ३५९ ४३ ३०३ ३४९ १५२ ११४ दगपाणं पुष्फ दग्धे बीजे दडम्मि जहा दत्तं यदुपकाराय दत्तः स्वल्पोऽपि भद्राय दत्तेन येन दीप्यन्ते ददाति दिव्य दया धर्मस्य दया भूतेषु दर्शनं स्पर्शनं दलमविय दव्वं खित्तं कालं दव्वं तमेव मन्ने दव्वओ चक्खुसा पेहे दव्वगमणं पि दव्वत्थय-भावत्थय दव्वाण सचित्ताणं दब्वे भावे अ दशाकुशलानि तद्यथा दहन्तं सर्वकर्मा दाणं सोहग्गकरं दाणाण सेट्ठ दाणाणं चेव दातव्यमिति दानं धर्मः दारिदं दोहग्गं दारिदं दोहग्गं कुजाति दिक्खा मुंडण दिक्खाए चेव दिणे दिणे भिक्खं दिदृक्षा-भवबीजा दिदृक्षाद्यात्म दिदृक्षाभव दिव्यं ज्ञानं दिव्यदुन्दुभि दिव्यपुष्पोत्करा दिव्वे जे उवस दिसिदेवयाण दीक्षयैव दीक्षा हि ३५८ दीक्षाग्निदग्ध दीनं हीनं जनं दीनादिदाने दीनानुग्रह दीनेषु दारि दीनेष्वातें दीपो यथा दीयते परमं दीवाइअग्गि दीवो धूवुक्खेवं दीवो धूवुक्खेवं दुःखाज्ञान दुःखाभावोऽपि दुक्करयं अह दुब्भिगंध दुमंमि पुष्पं च दुरितानीव दुर्गहीतं क्षिणोत्येव दुर्जया हि दुर्नयाभिनिवेशे तु दुर्बोधं यद. दुर्लभं त्रयमेवैतत् दुर्लभो विषयत्यागो दुर्लभो हि दुविहा जिणिंदपूआ दुविहा पूया दव्व दुविहो चरण दुनिहो य होइ धम्मो दुष्टयोगजयः दृष्टबाधैव यत्रा दृष्टवद दृष्टान्तो नाम देदीप्यमाना देया दीक्षा देवगुणपरित्राणा देवगुर्वागम देवताद्युपवनात् देवताधुपवनादिना देवदेवः स्वयंसिद्धः देवपाल इवा १२९ [ पञ्चा. ११/४३] | व्य. भा. ९/७२ | जीवो. पं. ३२ । यो. सा. प्रा. ७/२१] | च. सं. सि.१२] । नै. च. ५/१०९। [ द्वा. द्वा. २/३०] (रा. मा.६ [वि. चू. ३) [ ह. यो. प्र. ४/९/ [काद. ५३] [सं. प्र. १९१] [सं. प्र. ४२] [नि. भा. ३३००। नि. भा. ३२९] १२९ १२९ १४९ १७६ १६१ २११ २८२ ५२ २८६ २७६ २७९ ४३ ६८ ३६२ ३६२ । पश्चा. २/२॥ । पञ्चा. २/४] नि. चू. ११/८५] । यो. बि. १६४] । यो. दृ. स. २००। यो. बि. २६९ । वि. सा. । यो. शा. ९/३1 । यो. शा. ९/५] । उत्त. ३१/५४०] । पञ्चा. जि. १८] [बृ. आ. ४/४६] [द्रा. द्रा. २८/१] २६२ १२१ १०९ २८१ २७७ ३३८ । यो. बि. २४। । ध. बि. ६/३३॥ [च. सं. ३/८/३४] [ अ.त.६/१६] [ द्वा. द्वा. २८/४| [सं.प्र. २०३। [ ध्या. दी. १११ [प. व. १११७ वृ. [प्र.श.६७वृ.] । मन्त्रा. स्तो. ३ । दे. च. ९३] ३३८ ११० १९८ २७७ २७७ १४३ १४३ ३४० २१६ Jain Education Intemational Page #221 -------------------------------------------------------------------------- ________________ ४१६ ३१३ [ ज. सं.७] | पञ्चा. ८/९] । यो. बि. ४४] | या. व. १७९] [भ, गी. ३/११] | ध्या. श. ९) | पु. मा. १५४] १६८ १६४ ३३० १०२ २९० १४८ १९४ २८५ १४७ २०३ ५३ ३३१ १३३ २८२ ३०८ २८९ १०३ २९९ २२७१४९ ३३१ १५८ २२७ ३६९ देवस्योर्ध्व देवस्स परीभोगो देवान् गुरुन् देवान् पितृन् देवान् भावयता देविंद-चक्कवट्टित्त देवेसु वीयराओ देवो भूत्वा देवं यजेत् देशं कालं देशः कालश्च देशकालानुरूपं धर्म देशनैकनयाक्रान्ता देशादिभेद देशावस्थिति देसे सव्वे य देहगिहाइयकज्जे देहनिर्वाहमात्रा देहाइणिमित्तं पि हु देहादिणिमित्तं दो चेव मत्तगाई दो जाणू दोन्नि दोनि उ पमज्जणाओ दोषेभ्यः दोससहियं पि देवं दोसा जेण निरु दौहृदस्या द्रव्यपूजोचिता द्रव्यलिङ्गं हि द्विचत्वारिंशता द्वितीयापूर्वकरणे द्विधायं द्विभुजं चैक द्विषतां यत् दटुंमि जहा धनहानिर्दारु धन्त्राणं विहि धम्म रक्खइ वेसो धम्मकहाए णं धम्मत्थकाम धम्मत्थमुज्जएणं ४८ २०९ धम्मपसंसाए तह | स्त. प.१४] १४७ धम्मस्स मूलं [बृ. क. भा. ४४४१ धम्मु ण पढि [यो. सा. ४७] धम्मेण होइ [ लिं. प्रा. २ धम्मो आणाए | श्रा.ध. वि. ३ धम्मो पुण । पञ्चा. ११/८] धम्मो विवेग [ध. र. २०। ५४ धम्मो सुद्धस्स [ उत्त. ३/१२| धम्मोदएण रूवं | आ. नि. ५७४। ३३९ धय-दुद्ध-दहि य | चै. वं. म. २०२। २११ धर्म यो बाधते धर्मों न धर्मः श्रुतोऽपि दृष्टोऽपि १५३ धर्मकल्पद्रुम । यो. सा. २/७] धर्मध्यानं भव | गु, क्रमा. ३५] ३४१ धर्ममार्गा । यो, प्र.८७ धर्ममेघोऽमृता । यो. बि. ४२२ ३४९ धर्मस्य बहुधा । यो. सा. २/३४] धर्मस्यादिपदं । यो. बिं. १२५] १२९ धर्मानुष्ठानवैतथ्या २७, २४८ धर्माय क्रिय । यो. सा. प्रा.८/१२ ९६ धर्मायोप । ध. बि. ५/३९। धर्मार्थं यस्य [ प.स्मृ. २३३ धर्मार्थं लोक [ यो. बि. ९० धर्मार्थं सा शुभा [ द्वा. द्वा. १०/८| धर्मोपदेशसमये [आ. श.८1 धीरपुरिसपरिहाणी [नि. भा. ५४२३] धीरा हि तर [ काद.] धीरो गहीरो [ जीवो. पं.१६॥ धुवलोओ अ जिणाणं वासावासेसु धुवलोओ य । नि. भा. ३१७३। धैर्य धीरता [ सुगमा. ४/४] धैर्य व्यसना । यो. बि.५२ वृ.। [ मनु. १/५०| ध्यातान्तरात्मा [ ज्ञा. सा. ३०/२] ध्यातृध्यान [प्र. श. ९९/पृ.५३९। ३४३ ध्यातृध्यानोभया । यो. प्र.६५ ध्यानं अन्तर्मुहू [ आत्म प्र. २६५] २८९ ध्यानं चिन्ता | ध्या. वि.१] ध्यानं चिन्ता [त. वै.१/४८ ध्यानं ध्येयवि [वी. वि. १४/८ २८९ __ ४२ [प्र. र. १४७] [त. अनु. ३९] [उत्त. चू. २३] [ द्वा. द्वा. २/२६] [यो. बि. ३५७] । कू. पु. ११/४०] । यो. वि.३। । क. को. १००/८) |अ. सा. १५/११] । श्रा. प्र. ३४९] । पञ्चा. ४/४५] । पं. व. २००४ । पञ्चा. ३/१८॥ नि. भा. ३१३४] [ द्रा. द्वा. १७/१६] [का. अ. ३१८] नि. भा. ५२५०] [ याज्ञ. प्रा. ७९] | ज्ञा. सा. २९/८] [अ. प. वृ.५८] । यो. शा. १/३८] । यो. स. १० । यो. स. ९। । ज. सं. २ | विचा. [ श्रा. प्रा. ३९६॥ [बृ. सं. [सं. प्र. २/३३८] [उप. मा. २१ | उत्त. २९/२५] [ पु. मा. २९२] [स्त. प.५] ३०२ १९४ १६९ २२८ ३४५ ३४५ १६८ २२२ धोरेऽस्मिन् ३७० ११४ १३९ १२१ m Mm २८८ ३२ १०७ २८९ १४० Jain Education Intemational Page #222 -------------------------------------------------------------------------- ________________ पृष्ठ [ध. प. २६/११ । । यो. सा. प्रा. ७/२२| । उप. मा. ४९९) [ध. प. १९/३] । उत्त. चूर्णि. १ १०८ ३५८ २८८ २८ m ० १०५ ० ० m [ध प. १०/१३] [आ. नि. १५१ [कु. त. ३०/९] ३७३ m २०३ ० १०८ २७ २९० २४६ १०२ । थे. गा. २/१४०। [ तत्त्वा . का. २९ । [ सा. सू. ४/२९ । । तै. बा. १/१/९] [ध. प. १९/९] [क को.७८/६] [श्रा. प्र. २२४] [वि. वि. १२/१३ । १६७ २५५ ३२९ ध्यानं निर्विषयं । सां. सू. ६/२५] ध्यानं पुनः | अ. तत्त्वा . ६/१९। । ध्यानं शुभ [ अ. वृ. १/६] ध्यानञ्च निर्म [ यो दृ. स. १७४। ध्यानमन्त [आ. प्र.८९] ध्यानसिद्धि [ ज्ञाना. ५/१९] ध्यानस्य च [त. अनु. ६/३६] ध्यानस्य सि [अ. तत्त्वा , ६/१४] ध्यानस्येदं [यो. प्रा. ७/३० ध्यानाग्नौ । म. भा. शां.] ध्यानाज्जिनेश ! । क. मं. १५) ध्यानात् पापा [ ना. पु. १/३३/१३९] ध्यानाभ्यास [त. अनु. ६/४२। ध्यानाय कालो [अ. तत्त्वा .६/१३] ध्याने हि ।त. अनु. ४/४४॥ ध्यायतो । त. अनु. ६/१६] ध्यायतो देवतां मन्त्र पर गी.७/२५] ध्येयं पदस्थ [श्रा. आ. १५/३०] ध्येयः परपदा । यो प्र. २२ न अन्तलिक्खे [ ध. प. पाप. ९/१२] न कयाइ खुद्द [ पं. व.८६१ न कयावि न कर्म कर्तार [द्वा. द्वा. १/२६] न कश्चित् | शिवो. १११ न किञ्चिदस्ति । बो. चर्चा ६/१४] न किनरादि । यो. बि. २५४] न कुर्यात् सन्धितं वस्त्रं न केवलं श्राद्धतयैव नूयसे । सिद्धसेन. । न खलु परमत्थदेसणाओ [स. क. ९/पृ. ९४६ ] न च चरिता | ज्ञाता. १/१६/१२५] न च यागादि [ष. द. नि.] न च सामा [ उप. र वृ. १८८] न च स्नानादिना काय [द्वा. द्वा.५/२७] न चाकृतस्य । यो.बि. ४८१। न चायमन [अ. प्र. २/५ वृ.] न चास्पृश्य । त. चिं. आ. २/२) न चेह ग्रन्थिभेदेन [ यो. बि. २०५] न चैत्य-साधर्मिक [आ. प्र.७५/पृ. २३०] न चैवं द्रव्य [ द्वा. द्वा. ५/९ वृत्ति न चैवमलस [अ. स. ता. ३/पृ. ५२] २८९ न जटाहि न गो २८९ न ज्ञानादिगुणा २८९ न तहिं दिवसा ३३१ न तेन पण्डितो २८९ न धर्मकथामन्तरेण २९१ न धर्मो धार्मिकैविना ३३२ न नग्गचरिया ३०८ न नाणमित्तेण ३४४ न पद्मासनतो १०२ न बोहिलाभा परमत्थि ६१ न ब्राह्मणो बहि न भवति धर्मः २४१ न मलिनचेत ३३२ न मांसमश्नीयात् ३४१ न मुण्डकेण २४१ न य एत्तो न य तस्स तन्निमित्तो ३४७ न य विवरीएणेसो ३५३ न यत्र दुःखं ३६८ न यस्यास्ति २७६ न यान्ति दास्यं २७३ न यावि मोक्खो ३६० न युज्यते प्रति ३६७ न राग-द्वेष ३११ न लिङ्गं २५४ न वि अस्थि २१३ न वि अत्थि माणुसा १०४ न वि तं करेइ ३० न वि मुंडिएण समणो १३१ न विज्ञानमात्रं १०२ न विनयशून्ये ३६४ न विषादे मनः २२४ न शब्दो न ३६० न शुष्कैः पूजयेद् २२९ न शूलं न चापं १८८ न श्रद्धयैव त्वयि ७३ न श्रवणमात्रात् १५३ न श्रुतिविरोधो १४९ । न श्वेताम्बरत्वे ५५ | न सतो न १९४ १६१, १७७ २६९ २४ १९५ ८ ३५७ ३५७ २६९ । द्वा. द्वा. २१/१६ । [ बिम्बा.५] [द. वै. ९/२/७] । यो. दृ. स. १४१] । रत्न. श्रा.६] |म. स्मृ.६/६६) [प्रज्ञा. २/५४/१६२ [आ. नि. ९८० । सं. प्र. ३/५४) [ उत्तरा. २५/३०॥ [ सां. सू. १/४२] [ उत्त. चू. १] [ क. रा. कि. ६४/९] [ द्वा, द्वा २१/१५] [वि.] [द्वा. द्वा. २१/८] [ अयो. व्य. २९] । सां. सू. २/३] [ सां. सू. ६/५१] ३६५ २७० १६५ ३५२ २०७ १६९ १०३ २४५ ३६५ १०४ [च. सं.८/२३] Jain Education Intemational Page #223 -------------------------------------------------------------------------- ________________ ४१८ पृष्ठ ३६७ २९९ ३३१ २२० १३३ १३३ ८६ २६२ ७७ [ कौषा. ३/८1 [ सां. सू.६/३१] [प्र. श.५१ वृ.] [ उ. प.८८७ वृ.। [ आचा. नि. २१४] [ काद. १९३] । ध. बि. ६/३१ [ ऐं. स्तु. च. ७/३ वृ.। [ध. बि. वृ.६/५८] [ छां. उप.८ [व. पु.१६] [य. वे. भा. ७/१] [ श.प. बा.६/३/१/१४] [आ. वृ. १२/१३] |स्त. प. १० ।बृ. क. भा. १५६७] [व्य. प्रका.] ७५ १०२ २६७ २०३ ३२५ ७५ १४५ ३६४ ३६१ न साधु कर्म न स्थाननियमसां. न हि कार्षापण न हि धर्मान्तराणि न हि बालतवेण न हि शक्यं न हि श्रुत न हि सति व्याधि न हि सम्यगुपाय न हिंस्यात् सर्व न हिंस्यात् सर्व न ह्यदेवो न ह्ययुक्तेन न ह्यौत्कण्ठ्यं नंदाइ सुहो सद्दो नंदीतूरं पुत्रस्स नक्षत्रस्य मुहूर्तस्य नगरपुराण नग्न नच्चा नमइ नत्थि कालस्स नत्थि परलोक नत्थि रागसमो नन्दीतूरं पुत्रस्स नन्दीश्वरे तु नन्वेवं धर्मार्थं नन्वेवं पुण्यबन्धः नन्वेवं प्रतिमैकतां नमस्कारो नमि-विनमि नमोऽर्हते ॐ नमोऽर्हते निरं ॐ नमोऽर्हते पर नय-निक्षेप-प्रमाण नयान्तरव्याख्यानं नरत्वं दुर्लभं नरत्वं दुर्लभं नवनवसंवेगो नवनीतादिक नवभागकए वत्थे १४४ १४५ ५७ ३५१ २९७ ३१४ १६८ नवरं सुमुहत्तंमि पुव्युत्तर नवि अस्थि नवि तं करेइ नाऽवस्तुनो नाउं व खेत नाकार्यमस्ति नाकृत्वा प्राणिनां नाचरितात् नाञ्चलो मुखवस्त्रं नाणं असंतमि नाणं च पुण नाणसहियं नाणेण विणा नात्रैष नानाकम्मेहि महा नान्यतो नाभावः नाम-निर्गुण नाम्नान्वर्थ नाम्नि नार्या यथान्य नासद्रूपा नास्ति योग नास्ति राग नास्ति सूर्यसम नास्तिक-नि नाहं कृशः तथा निअदव्वमपुव्व निउणो खलु निकषच्छेदतापैश्च सुवर्ण निग्गंथं च णं गाहा निग्गंथं च णं बहिया निच्चं चिय जुवइ निच्छयओ निजकवचनीये नित्यं [ ऋवे. [ उत्त. १/५] [ आचा. १/२/३] [ध र प्र.६९ [ध. प.१८/१७] [नि. भा. ३०२०। १८९ ।बृ. क. भा. ११६९। [ श्रा. प्र.४] ३७१ [ सां. सू. १/७८। ३६१ । नि. भा. ४३५५| [ वा. रा. सु. ५५/५] १०६ । म. स्मृ. ५/४८। १०१ [ चा. सू. ४७१। १९७, ३७३ । यो. सा. २/२८। ५१,१९२ । व्य. सू. भा. ७/२/१७ २९९ [ उप. प्र. १९) ३७४ २७७ [ म. स. १४७] ३७३ । यो. बि. वृ. ११९। २६६ | मि. प्र. ३/विम. ६८1 ३६८ । यो. बि.५२२ [ब.सू. १२/१/२८] [ ज. सं. ३ [ द्वा. द्वा. २८/५] २८४ | सि. हे.६/४/१७२। । यो. बि. २०४। । सौ. पु. ११/२८। । मो. ध. ३१६/२] ३१८ म. भा. शां. १७५/३५ । | वा. रा. ५/२२] ३५० । वी. स्तो. ३/१५ वि. [अ. गी. ४४५) ३५२ [भ. प. प्र.३१ । । नि. भा. ५२५२। १०३ [बृ. क. सू. १/४०। [ पृ. क. सू. १/४१ । | ध्या. श. ३५] | उप. प. ४३३! [स. त. १/२८ वृ.। [ यो. चूडा ७२। । यो. चूडा ७२। । यो. चूडा. १] [प्र. वा. ३/३] [अ.क. मा. ३/२५] ३६० २२ ८७ ३६१ १९४ १४४ १७४ १५८ १९४ वि.] १०९ ७० १९६ १४९ १०२ ३७ १९० ३४० ३०१ [ व्या. प्र.५/६/२०४। [द्वा. द्वा.१/१४] [प्र. श.७५] । तै. बा.१/३/१] [ काश. जिन [ श. स्त. ३] [ श. स्त.८] [श. स्त.] [ स्या. क ७/३०] [ द्वा. द्वा. २/२८] [ अ. पु. ३३७/३] | अ. पु. ३/३३७ [श्रा. प्र.३] । यो. बि. ९६] ३५३ ३०१ ३५० or m mmm orm m m mm २४९ २६५ ३५० २९० नित्यं शुद्धं ३५३ ३५१ ३७१ नित्यं शुद्धं ११६ नित्यं सत्त्व ३०१ । नित्यं त्रिकालगोचर ३६५ Jain Education Intemational For Private & Personal use only Page #224 -------------------------------------------------------------------------- ________________ पृष्ठ । पं. व. १००६] २४८ १४३ १९१ [स्त. प.८] [ बृ. क. सू. १/१] [बृ. क. सू.] [म. पु. ३८/११। । द्वा. द्वा. ५/२| [ध. बि. १/३ वृ। | ध. बि. १/४ | उप. त. २/पृ. १२५ | अ. प्र. ९/७वृ. [सं.प्र.१६९। ३१४ ३६८ १३७ १२७ १२७ १३७ १२३ २०७ २११ ३४१ १२३ २९० ३५१ १५३ २०९ २०९ my । वि.वि.८/११ । | नि. भा. १०३ [ल. चै. भा. १० । चै. वं. म. २०९। । यो.श.७५। [ पु. मा. ९७] नि. भा. ४८९१] [वि. वि. ११/१३ ।लो. त. नि. ३८। ८५ निद्दाविगहा निष्फन्नस्स य निप्फनस्स य निष्फाइय जयणाए निष्फाविऊण एवं जिण निमित्तभावतः तस्य नियमत्थओवरि नियमेण सद्दहतो निरज्जनं नित्य निरज्जनं निरा निरञ्जनः परमं निरपेक्षप्रवृ निर्भीतको निर्मलः केवलः निवसिज्ज तत्थ निवित्तिपहाणा निव्वाणं परम निव्वाणसुखा निम्विकप्पसु निशानाथप्रतिक्षेपो निश्चयतः निश्चयनयानां बाल निश्चयव्यवहारा निश्राकृते गच्छ निषेधः सर्वथा निष्कलं निष्क्रिय निष्कलको निष्कलो निर्ममः निष्पन्नस्यैवं निष्पकम्पं विधा निष्प्रपञ्चो निरा निष्फाइऊण एवं निस्सकडमनिस्सकडे निस्सकडे ठाइ नतनार्हदवरावासविधाने नेमिनाथो नेह नास्ति नैकं पुष्पं द्विधा नैकपुष्पं नैवं यत्पुण्य ३०९ नो अविहिणोवणीयं १८२ नो कप्पइ १८२ नो कप्पइ निग्गंथाण १८१ नो मृत्तिका न्यायार्जितधनं न्यायेन शुद्ध न्यायोपात्तं हि न्यायोपार्जित ३५३ न्याय्यादौ ३५३ न्हवण-विलेवण न्हवणविलेवण पंचट्ठसव्वभेओ पंचसमितस्स मुणिणो पंचुवयारा पंचोवयारजुत्ता १५७ पइरिक्के वाघाओ ३५२ पइसमयं ३५२ पउमुप्पल माउलिंगे पक्खीउवमाए जं २४ पक्षपातो न मे वीरे पच्चयत्थं च लोगस्स पच्चलकसाय पञ्च यमाः १९१ पञ्च व्रतानि पञ्चदशप्रकारो पञ्चविंशतितत्त्वज्ञो पञ्चैतानि पवित्राणि पञ्चोपचारपूजा ३३२ पठकाः पाठका ३४० पडिबंधो विय १८१ पडिबुज्झिस्संतत्रे पडिबुज्झिस्संतन्ने १५२ पडिबुज्झिस्संति १५३ पडिवज्जिऊण १७४ पडिवत्तिविरहिया ३६५ पडिसेहो अ अणुन्ना २०७ पढइ णडो वेरग्गं २०७ पढमं मूलगुणा ७० । पढमकरणभेएण | क. को. ७८/८] । स्त. प. २०] ।स. कु.] | अ. प्र.७/६] [ध, कु.८] । सं. त. ३/२८ । प. द्वा. १८] । ऋम. स्तो. १९] । मुण्ड. ३/१/३| | अ. प्र. ९/३] | अ. तत्त्वा . ६/९/ | स. श.६] [श्रा. प्र.३३९] | स्त. प. १६१। । म. नि. २/३/५ । थे. गा.१६/१/४७८] |बृ. क, भा. ५७१७] । यो. दृ. स. १४०] । श्रा. गु. वि. ५७ वृ.। | प्र. श.६५ वृ। । द्वा. द्वा. २/९] । बृ. क. भा. १८०४ वृ.] । द्वा. द्वा. ३/५] । श्वेता. ६/१९। | अ. ना. स. २/१०। । यो. सा. । सु. सू. र. १०१] । गु. क्रमा. ५२] । श्रीमा. विज. ४२ । पञ्चा. ७/४३] । बृ. क. भा. १८०४] | श्रा. दि. कृ. १५१ । श. मा. ५/९२] [प्र. क.] । बृहदा. ४/४/२९] । पू. प्र.१३] | आचारो. २/३१] [ द्वा. द्वा. १/१७] २८६ १०३ ० ३६ । ऋष, पं. २८] ० ० १०२ ० । योगे. २०३ ० ३५३ ३५३ " ३५३ २६५ १९१ १४८ १०१ । उप. त. २/पृ. १७५ २०९ म. भा. वन, ३१३/११०] । उप. प. २६१। ७६ । स्त. प. ५० .१४८ । पञ्चा.७/४७] |स्त. प. १८] २४७ [वि. वि. १२/१२) २५५ | पु. मा. २४७] | उप. मा. ४७४] [आ. नि. हा. १६१८ ३९ [वि. वि.८/८] २२० Jain Education Intemational For Private & Personal use only Page #225 -------------------------------------------------------------------------- ________________ पृष्ठ । यो. दृ. २१८ । त्रि.श. पु. २।८८१ । २३४ 33. । प्र. सार. २/८। । भा. प्रा. ५। । सं. प्र.५/५७] | भा. प्रा. ११६। । प्र. सार. २/८८1 यो. बि. ४९० 30 २१ ८५ २८६ or mr ३३८ ११० १०८ ३५० पढमकरणो । पञ्चा. ३/२८1 २२० परार्थसाधकं पढममहं [वि. वि. १२/१७] परार्थाय महतां पढमा गिहिणो । वि. वि. ८/२] २१९ परिणमते येन पढमा पुण | सं. प्र.५३। २२० परिणमदि जेण पढमा समंतभद्दा । सं. प्र. ५२ २२० परिणामम्मि असुद्धे पढमावंचक जोगा । वि. वि. ८/६। २१९ परिणामविसेसो पढमावत्ति | जीवा. ४६। १८२ परिणामादो पणवण्ण-कुसुम । सं. प्र. ४७ २११ परिणामादो बंधो पत्तं पत्ताबंधो | ओ. नि.६६९- नि. भा.। परिणामिन्य पत्थरेणाहओ । उप. मा. १३९। ८५ परिणामो ह्यर्थान्तरगमनं पत्थरेणाहतो । भा. १५/२० परिभोगोपभोग पदं पदेन [ध. बि. ३/१७] २८२ परिषहान्नो सहसे पदं सिक्खितं ठितं [ अनु. सू. १३ २१५ परिसुद्धस्स उ पदगतिशतं १३९ परिहतविक्षेप पदस्थं मन्त्र परीक्षेत भयं पदार्थान्तरमपि । गु. त. वि. वृ. ३/११३] २८ परे हितमति पमाओ य जिणि २७० परेषां दुःखानु पयवक्कमहावक्क । उप. प.८५९। २५९ परोपकारकरण परं ब्रह्म परोपकारपरो परं मतान्येव । द. शु. वृ. २५ । १९१ परोपकारपूर्विकैव परः पराणां । वि. पु.] ३४० परोपकारस्य स्वोपकार परदोसं जपतो । पु. मा. ४६१। परोपदेशे परपीडेह सूक्ष्मा । यो. इ. स. १५० पवयणमाताउ इमा परमं पौरुषं । मह. ५/८८] ३७३ पवरं पुष्फाइयं परमं यो [म. भा. अनु. १४९/९] ३५१ पवरेहि साह परमज्ञानयोगा प्रबो. चि.४६१] पवरेहिं साहणेहि परमरहस्समिसीणं | ओ. नि. १०९८ ५३, १६६ पाएण हुंति परमागमसु । सं. प्र.३/६२] पाणवहाईआणं परमात्मनि लीनं [ यो. कुं. ३/२४। ३३३ पाणवहो न परमात्मान [ध्या. क्त. ३६] ३१७ पातादिपरत परमानन्दभाव | शा. वा. ११/५२] ३५६ पात्रे दीनादि परमानन्दरूपं | अ. प्र. ३२/८] पात्रेभ्यो दीयते परमानन्दसम्पन्न पापकर्तुरपेक्षया परलोकविधौ मानं । द्वा. द्वा. २/१९] पापकर्मेति परलोकविधौ शास्त्रं यो. सा. प्रा.८/६९] २३ पापक्षयात् शुद्ध परलोकविधौ शास्त्रात् [यो. बि. २२१ २३ पापसूदनम परस्तु निर्गुणः । बृ. ना. पु. ३३/५७] ३५७ पापामयौषधं परस्परविरुद्धा । अ. गी. २२१] ३६९ पायं अहिण्ण परस्परविरुद्धेषु | अ. गी. ६५) पायं छिण्ण परस्यापि भवेनिन्दा नानानर्थ १८ । पायच्छित्तं ।त. सा. १७] । अ क द्रु. १३/४। [पञ्चा. २/२८] | रा. मा. १२३] 1३/४/८ च. सं. । यो. सा. २/५। । स. सि. ७/११/३८९। [ उप. भ. पृ. १६३ । यो. शा. वृ. प्रका. १ | उत्त. बृ. वृ. पृ.१ | | उप. रह. १९५ । सुभाषितरत्नमाला - २२। | पु. मा. १७२। । चै. वं. म. २१४। । पञ्चा. ४/१६] [सं. प्र. १६७ | पु. मा. १२२] । पं. व. १०२१ ३६ १२८ ३५१ २२० १७४ २२० २८२ २० २५२ २५८ [अ. प्र. ९/४ । यो. बिं. १२१ ।स्क पु. मा. ४/५६। । यो. बि. १५ वृ.। १२३ १२९ १२९ ३५६ २९० । यो. बि. १३५ । यो. बि. २२५ । पञ्चा. ११/३८] । पं. सू.८/६| । द. वै. नि. ४८। १०३ २७३ ४० २४ १७,१२६ २३८ २८६ ३७१ Jain Education Intemational Page #226 -------------------------------------------------------------------------- ________________ पायमणक्खेअ पावन तिव्वभावा पावनी परमो पासंडीलिंगाणि व पासुगमग्गेण -लेव पाहाण -कट्ठा पिंडविसोही समि पिडोलए व पिण्डक्रिया पिण्डस्थळ पिता च माता च पीडागरीवि पुचानि परलोक पुढवाइयाण पुढवि-दग पुण्यपाप पुण्यापुण्य पुण्यो वै फाई पुण्फामिस पुप्फामिसथुइपडि पुप्फाहार पुप्फेसु कीरजुयल पुप्फेहि गंधेहि पुरिसंतस्सुवयार पुरिसम्मि पुरिसाभिहाणो मंतो पुरुषस्य पुव्यभा पुव्वतवसजमा पुव्यतवे पुव्वधरकाल पुव्वधरकालविहिया पुव्वावरत पुव्वि असंत पुव्वि चक्खु पुव्वुत्तगुण पुष्करोदरवि पुष्टि- शुद्धि पुष्पाद्यच तदाज्ञा च [ उ. प. २३२ ] I यो श. १३ पंचा | बृ. सं. उप. २/६० ] | स. सा. ४०८ ] नि. सा. ६१] 1 | वा. सा. २/४२ | ओ. नि. ३ | 1 | उत्त. ५ / २२ । [ द्वा. द्वा. ५ / २४ | | यो. शा. ७/८ | | अ. न. २/३ | | स्त. प. १४१ | | सं. नि. १ / १२ / ४३ ] | पं. लि. ५८ ] | द. वै. नि. ४६ | | अ. सा. १८/१३० । | अ. प्र. ७/३ ] | बृहदा. ३/२/१३] | क को ९८/११ | । द. शु. ३७ । | सं.प्र. १९० ॥ | ल. चै. वं. १० । | पु. मा. | | श्री. दि. कृ. २६ । | उप. प. २३७ | 1 नि. भा. ६२२१ | | नि. भा. ४३०४ चू. ] | चा. सू. २८४ | | ध्या. श. ३० । I नि. भा. ३३३२ | | व्या. प्र. २ / ५ / ११० । | सं. प्र. १ / १७७ ] नि. सू | | ए व ९९१ | | उप मा. २९९ | | पु. मा. ४६६ | |ध सं.३ बृ. पृष्ठ ९६ ८५, ११४ ३०९ ३ ४३ १७३ ५० २८ २१६ ३४७ १२८ २२४ ६९ १०१ २८६ ३४४ ६९ ३६७ १५७११५ २०९ २०९ २०९ २१० २०७ १३० २६८ १७३ २८७ २९० २४१ २४१ १८२ १८२ २९० २८० ४६ १५७ १७४ ६७ २१० पुष्पामिष पुच्छा वासे पूआ देवस्स आए कायवहो पडिकुडो इज्जइजिणपडिमा पूएइ साहुणो पराए भत्तीए । क. कौ. पूजकोटिसमं स्तोत्रं पूजया परमा पूजया पूर्यते पूजा प्रतिष्ठितस्येत्थं पूजाबलिविधान पूर्व चि पुण्का पूयम्म वीयरायं पूया वंदण पूयाए कार्यवहो पूयाए मणसंती पूयाए सत्तविहा पूयाविहिविरहाओ पूरिति समोसरणं पूर्वजन्मकृताभ्या पूर्वमुद्दिष्टे उपदेश पेच्छिस्सं एत्थं पौषधशाला प्रकर्षस्य प्रतिष्ठानं प्रकामप्रभूत प्रकृतिकुटिलाद् प्रकृत्या सर्व प्रकृत्यारम्भभीरु प्रक्षालनाद्धि प्रक्षालनाद्धि पडूस्य प्रज्ञानं प्रणवो धनुः शरो प्रणिधानं क्रियानिष्ठं प्रणिधानं प्रवृत्तिश्च प्रतिबन्धेऽपि तथा प्रतिबन्धेऽपि सदनु प्रतिबन्धैकनिष्ठं प्रतिभा उपदेशा [ ल. वि. १२ । [ सा. प्र. १४ | | वि. वि. ८ / १ । | द्वा. द्वा. ५/३२ । | उप. सा. ३८ | | द्वा. द्वा. ५/२१ । शि. स्मृ. ३९ । | व. हिं. २ | 1 | सं. प्र. १/२०० ] | पञ्चा. जि. ३३ | | श्री. प्र. ३४५ । | सं. प्र. १९९ ] | सं.प्र. १३० | सं.प्र. २०५ | | बृ. क. भा. १८०७ ] I यो. शिख. १ / १४३ | ध.बि.वृ. २/३१/ [ स्त. प. १७ । गुप्र ३७ । [ रा. मा. १/२७ ] ध.बि.८/२५ | | सु. आ. ३६४ | | मो. ध. ३०३/३५ ॥ | द्वा. द्वा. ५/२९ | | अ. प्र. ४/६ | | प. पु. ५/१६ | ऐ. आ. २/६/१ | | मुण्डको २ / २ / ४ | | द्रा. द्वा. १० / ११ । | द्वा. द्वा. १०/१० । | उ. प. ३७४ वृ. | | अ.प्र. ९/४ वृ. | [ द्वा. द्वा. २२/१० [ यो. वा. ३/३६/३५५ | ४२१ पृष्ठ २१७ २८२ २१९ २२५ १६१ १३१ २१७ २२५ २०८ २०९ १३६ २०९ २२७ १९९ २२ २२१ २०८ १३० १५२ ३११ ३६ १०१ १५२ २३ १७२ १२२ २४६ ३६१ २२९ ६९ २२७ २०३ ३४८ ७२ ७२ १२३ १२३ ३२८ ३४२ Page #227 -------------------------------------------------------------------------- ________________ पृष्ठ पृष्ठ १७३ १७४ १७३ [म. पु.] [ श्रा. वि. वृ.६/१५/३९) । क, कलि. १/७९] | शि. र. १३/८७] । प्र.श.७६ वृ.] [प्र. श. ९६ वृ.] [ श्रा. वि.६/४१ वृ. m Moo ० ० ० ० WW WWW WW १९८ १९१ १८९ ० | श. मा. ५/५००। [प्र. क.] [प्र. श.७५ वृ.] [त. चिं. २/२/१४४ द्वा. द्वा. ५/१९] । यो बि. २५] [ स. सू.] २०४ १९० १९० १९८ १८७ १८८ १९३ 600 mww २१५ २३७ प्रतिमा काष्ठलेपा प्रतिमा मुख्य प्रतिमा काष्ठ प्रतिष्ठा वीतरागस्य प्रतिष्ठाकारणा प्रतिष्ठाजनिता प्रतिष्ठानन्तरं प्रतिष्ठाप्या जिनेन्द्राणां प्रतिष्ठामर्हतां प्रतिष्ठाविधिः प्रतिष्ठाविधिना प्रतिष्ठितं पूजयेत् प्रतिष्ठितत्वज्ञानो प्रत्यक्षेणानुमानेन प्रत्यङ्गहीनां प्रदीपस्येव प्रदीर्घभव प्रपच्छ कि प्रभाते प्रथम प्रभोर्गुणानां प्रमत्तयोगात् प्रमाणदेशनैवेयं प्रमादी त्यजति प्रयत्नाद्यतमान प्रयाणभङ्गाभावेन प्रयासः शुष्क प्रलम्बितभुज प्रविश्य विधिना प्रवृत्तचक्रा प्रवृत्तिः प्रकृत प्रवृत्तिजः क्लमः प्रशस्ताः शकुनाः याने प्रशान्तः रागादिक्षय प्रशान्तमनसं प्रशान्तवाहिता प्रशान्तवाहिता निश्चलनि प्रशान्तवाहिता निश्चलप्र प्रशान्तवाहिता व्युत्थान प्रशान्तवाहिताभाव प्रशान्तवृत्तिकं १६९ ३५८ ११७ २६६ २०८ २२१ १५६ प्रशान्तात्मा । भ.गी.६/१४ ३३३ प्रसन्नवदनः । यो. शा. ४/१३६ । प्राणभूतेषु सर्वेषु [ ध्या. दी. १०८। प्राणाघातात् | नी. श. २६ प्राणिघातात्तु यो. । म. भा. शां.] प्राण्यङ्ग | अ.प्र. १७/४| प्रातः प्रपूजयेद् वासैः मध्या प्रातिभात् । यो. सू. भा. ३/३६ | प्रादुर्भवेद् यथा प्राप्तः षष्ठं | ज्ञा. सा. २२/१। प्राप्यापि तव सं. | वी. स्तो. १६/५| प्रारब्धकर्मप्राब. । पं. द. ७/१४३ | प्रारभ्यते 1८1 ७८ प्रीयते भगवान् प्रीणन्तु जन्तुजातं । ऋ स्तो. १। प्रीतित्व-भक्तित्वे । यो. वि. वृ. १८/१६] प्रोल्लसद्रोमाञ्चं । यो. बि. ३९९। २१६ प्रौढप्रीतितरङ्ग [ उप. मा. दो. २४०/४२२] १३१ प्लक्षाद्रोगोदयं [वि. वि. १४४ फलं प्रधानमेवाहु १७८ फालकृष्टेऽथवा १३९ फासुयमग्गेण दिवा जुगंतर ४३ बंधित्ता कासवओ | व्य. भा. ९/७१] बंभमट्ठार [ श्रीश्रीपा. १०८९ बध्यमान आत्मा | ध. बि. २/४८ बज्झाणुठ्ठाणेणं । पं. व. १०२२। बज्झो नवविहो [ सं. प्र.६/५०। बत्थिव्व वायुपुण्णो [उप. मा. ३८१ । बधात्यपि | अ. प्र. २३/२॥ १६,८५ बधात्यपि तदेवा [अ.प्र. २३/२] बहिरन्तर्वस्तु | सा. शत. २५] बहिरन्तश्च सम । यो. शा. १२/२५] बहु प्रभूतं | श्रा. दि. कृ. ९४ वृत्ति। बहुमन्नइ [ध. र प्र. २६] २९७ बहुमाणं वंदणयं । द. शु. प्र. १६६। बहुमाणविसेसाओ | चै. वं. म.८८९ बहुवित्थरमुस्सगं दि. शु. १३२] बायालमेसणाओ | उप. मा. २९८| बालः अज्ञः | आचा. वृ.। बाले पाहिं [सू. कृ. १/२/२/२१ | १०७ [ यो. बि. ७३] । यो. बि. वृ. ११९] [ पू. प्र. ९] [अ. तत्त्वा . २/१५] |त. सू.७/८] [ द्वा. द्वा. २/२७] । यो. सा. प्रा. ८/३१] । भ.गी. ६/४५] । यो. इ. स. २०] । यो. स. ९९) । यो. शा. ४/१३३] । यो. शा. ३/१२३] [ यो. स. २१२ [ द्वा. द्वा. १०/१२। द्विा. द्वा. १८/१३] १५१ ३११ १७७ २३ २०७ ३१२ २९० ३७४ | ल. वि. पं. ११७ [ भ. गी. ६/२७] । यो. इ. स. १७६] ।यो. वा. २८८] [भा. ग १२३] [ ना. भ. वृ. १२३] [ द्वा. द्वा. १८/१६] [मु. उप. २/५४] ७४ ३२० १४५ २३३ ३४४ २३९ २३३ २३३ २३३ ३२२ २३४ Jain Education Intemational Page #228 -------------------------------------------------------------------------- ________________ पृष्ठ पृष्ठ ३०९ ५६ [स्या. रह. का. ७ वृ.] [ध. बि.६/४२] [प्र.श. ९९ वृ.। [भ. रसा. १/१०] १९२ ३५६ ३४० २८८ २२४ २११ १०० [पञ्चा. २/२७ [ मो. प्रा. ९७) [ द्वा. द्वा. २/२०] [सु. क.८/४] [क. को. ७८/४] [म. भा. व. २००/१०८ | मो. ध. २११/१७] | वि. वि.८/४] [औ. सू. १११] । भक्ता. २५] [प. पं. ७ । यो. सा.१/३६ [वि. पु. ३/२२] । यो. बि. ४७७] । यो. दृ. स. ५३] । श्रा. दि. कृ. ४७ वृ.] [ उत्त. वृ. ३] [राज प्र. वृ.] | आ.नि. दी.६] । नि. भा. ३१८३ चू। [सं. भा. २२३ ३६ १६१ २४४ १०३ १८३ ३२ ३२ ३२ बाहिं तु बाहिरसंग बाह्यक्रियाप्रधाना बाह्यजिनबिम्बा बिबअसिद्धी बीजानि ह्यग्नि बीजान्यग्न्युप बीया उ सव्व बीयाणं अग्गिदड्डाणं बुद्धस्त्वमेव बुद्धो जिनो हृषिकेशः बुद्धो वा यदि वा बृहत्त्वात् बृंहण बोधमात्रे बोधाम्भःश्रोत बोधि च प्रेत्य बोधि जिनोक्त बोधिर्जिनप्रणीत बोधिलाभः बोहिणिमित्तं जिण बोहिलाभो उ ब्रह्म देवो ब्रह्म ब्रह्मचर्य ब्रह्मचर्यं दया ब्रह्मचर्यमहिंसा ब्रह्मचर्यमुप ब्रह्मचारी ब्रह्मणा दीयते ब्रह्मार्पणं ब्रह्म ब्रह्मैक्यं तत् ब्रह्मैव ब्रह्मैव सन् ब्रह्मैवेदं ब्राह्मणैर्लक्ष्यते भंगे दारुणतं भक्तिः श भक्षणीयं सतां भक्षितोपेक्षितत्वाभ्यां भगवंते तप्पच्चयकारि भगवतः सर्वेष्वपि १८२ ११५ २२० २८१ भगवतां भगवतैवमुक्तं ३५ भगवबिम्बे हृदि १८५ भगवान् परमा १६७ भग्नं मारबलं ११५ भणिअंच ११५ भणियं तेण महा २१९ भणियं च कूव ११५ भणिया पंचुवयारा १०३ भण्णइ एत्थ विभासा १०४ भण्णइ जिणपूयाए १०४ भण्णति सज्झमसज्झं ३५१ भत्ती मंगल ३६५ भत्तीओ होति ९४, २५२ भई मिच्छादसण ३२ भन्नइ तिविह पइट्ठा भयसोग भरहवासभावित्ति भव एव महाव्याधि १६१ भवठिइभंगो ३२ भवन्तु सर्वे ३४४ भवबीजाङ्कुरजनना २८७ भवस्वरूपविज्ञा १०२ भवाभिनन्दि १०२ भवाभिनन्दिनो २८७ भवाम्भोधिसमु २८८ भवोपग्राहि ३३३ भव्यत्वं ३३३ भव्यत्वं नाम ३५१ भव्यत्वं नाम सिद्धि २०३ भव्याम्भोजवि २९० भव्येऽहनि शुभे ३६५ भस्मधारणा १०३ भाग्यानि ३१३ भामण्डलादियुक्त २२२ भावच्चणमुग्गवि ९८ भावणाजोग भावनमुक्कार भावना मोक्षदा स्वस्य ३०९ । भावनानु [ पं. व. २००। [म. नि. २८। [श्रा. प्र.३४७] [सं. प्र.४४] [पं. क. भा. १५७०] [ पञ्चा. वृ. ४/४२] [नि. भा. ४१५७] [प्र. सा. ६५९] [नि. भा. १३ [ सं. त. ३/६९ [ चै. वं. म. २६ [क को. पृ. २०७/२| | चै. वं. म. २९ । यो. दृ. स. १८८ । वि. वि.८/९। [अ. त.६/१५] । म. स्तो. ३३ | ध. बि. ५/३ । यो. बि. १७८] [यो. बि.८९ [यो. दृ. स. ६६] [ध. बि.८/२६] [ उप. प. वृ. १६३ | ल. वि. ३२ [ध. बि. वृ. २/६८] [ शोभ, स्तु. १/१] । उप. प्रा. १३/१८६] । बृ. जा. उप.१/२] १०९ १०३ ३०२ । शा. उप. १/१] [ या. व. प्रा. ३१२] [वि. भ. चं. [रा. मा. च.] [ ध्या. बि.७२] [कू.पु.३/१५] [ शर. उप. २६] [ महावा.८] [ते. आ. २/२] [ बृ. उप. ४/४/६] [ नृसिंहो. २/१७] [ यो. प्र.३३] [पं. सू. २/१] [विचा. । यो. शा. आं. ३/३३] १२२ ३६३ ३६२ ३६३ २१४ १३९ ३६८ m mr ३३८ २२८ [म.नि.३] [ सू. कृ. १५/५] - [भ. प.७९। ११० १२ २०४ २६२ ३१ [पं. व. ९९६ ] [एं. स्तु. च. ६/१] [ध बि.६/३०] Jain Education Intemational Page #229 -------------------------------------------------------------------------- ________________ पृष्ठ २६२ १९८ २४६ १४७ [ पञ्चा. जि. २४| [उ. प.८५७| [सू. कृ.३/१/११] [उप. प.८८८। १५६ ११९ २६६ ६२ १६८ ८१ २०८ २४८ २७ २११ ३६१ ६० भावनासार भावनीयमौदार्य भावपाणातिवाएण भावविसुद्धिणिमित्तं भावविसुद्धी भाववृद्धिरतो भावशुद्धिः परं शौचं भावशुद्धिः प्रयो भावशुद्धिनिमि भावश्चो. भावसात्म्ये भावार्थस्तु भावितं तीव्रवेगेन भावेण सुद्ध भावेणं ववहारी भावो वि भावो हि पढमलिंग भासासमितीते भिक्षुमांसनिषेधो भिच्छुगा रत्तपडा भिद्यते हृदयग्रन्थि भिन्नग्रन्थेस्तु भित्रम्मि तओ १०० ४७ २५५ १८ ११ [पं. व. ९७३। [ध र प्र. ९५] [सं. प्र. ४३] [ज्ञा. सा. ३०/३] [द्वा. द्वा. २०/१०। । सू. सं.] । ल. वि. १०। | उप. प. वृ.८८६| [ प्रज्ञा. ८/१४७ म. वृ.। [त. अनु. ५/१८। । यो. सा. २/९] ।सु. आ. २७| |नि. भा. ६२२२॥ [द्वा. द्वा. २/१२) । महो. ५/४२। [ब. क. वृ.१६४१ | श्री. रा. ता. १/१२। । नि.क.। [बृह. उप. ४/४/१९) [वा. पु.४/२५] गो. बा. २/५/४] [ ना. पं. ५/१०/३८ २४६ [ध. बि.६/२७] मंगलपडिसरणाई [ल. वि.] मंडलि निसिज्ज [नि. भा. १५/३ चू. मंदा मोहेण | भा. प्रा. ३] मग्गे य जोयइ । चै. वं. म.१०१ मग्गे य जोयइ तहा । यो. बि. ३५१] मज्झण्हे पुणरवि [स्क. पु. मा. कौ. ४२/६२] २३६ मज्झत्था [ ब्रा. पु. २९/१७] २१३ मज्झत्थो देसणं [अ.प्र.२/४] २२४ मण-वय-काय [ब. सू. १२/१/१५] मणाविव प्रति [ द्वा. द्वा. १०/२४] ८१ मणेरिवाभिजातस्य । यो. बि. वृ. ११९ २६६ मण्डलं जालकं [ अपरो. १४० ५८ मण्डलिनिषद्या [वि. वि. ९/१) २५२ मण्डलिप्रमार्जना [ गु. त. वि. २/१६२] मतिज्ञानावरण [श्री. श्री प्रा. २१ ३१७ मत्तः काया [ भा. प्रा. २] मदीयं दर्शनं मुख्य [नि. चू. १०/भा. ३] मदोपशमनं [अ.प्र. १७/५] मद्दवकरणं | नि. भा. पी. ३२३] मध्यमस्य पुनः । यो. शि. ५/४५] ३४३ मनः प्रशमनो । यो. बि. २०३] ८७ मनःस्थैर्य [वि. भा. १९९६] २७२ मननात् त्राणनात् [उ. प. ३७४) १२३ मननात् वायते [पं. सू. २/१०] मनसैवा [ पञ्चा. २/२४] मनो महान् । चै. वं. म. २५५] २२१ मनोवै (बृ. सं. ५६/९] मनो निवेश्य [सि. बि. वृ. पृ. १४४] ३५६ मनोरथोऽपि [क. क१८] १३९ मनोवाक्कायवस्त्रेषु [ पञ्चा. ४/११ मनोवाक्कायवस्त्रोवी [ द्वा. द्वा. ५/७] १४६ मन्त्रः प्रणव ( मिता. ९/२१६] १२८ मन्त्रन्यासो [वि. वि. १२/१४] मन्त्रे देवे [स्त. प. ३९] १७६ ममत्तभावं । यो. दृ. स. १६६ ममैव देवो देवः [ द्वा. द्वा. १/१८] मय्येव निप [द्वा. द्वा. १८/१५] मय्येव मन [बृ. सं. उप. २/५९) मरणं बिन्दु [ पञ्चा. जि. २३) १९८ । मरेज्ज सह वि २७ ३०१ २८८ १७३ भिन्ने तु १७३ ३१४ ३४७ २८१ ३५१ ३५१ ३३३ m movYN [आचारो. २/१२ २०८ २२४ २०८ भीसणो मच्चू भुवणगुरु भुवणे वि भूमयो ब्राह्मणादीनां भूमा निरति भूमि सुलक्षणां भूमीपेहण भृतका अपि स भृत्या भरणीया भेदोऽवित्थम भोगादिफलविसेसो भोगान् स्वरूपतः भोगाप्तिरपि भ्रमोऽन्तर्वि भ्रष्टबीजोप मंगलदीवा । यो. शा. ८/७१। । द्वा. द्वा. ५/१४। २४८ [ द. वै. चू. २/८॥ [यो. सा. १/३७ وا Nov mm ७० ३२५ ३०९ ३३३ | भ. गी. १२/८। [ ह. प्र. ३/८८ [नि. भा.६२३०] २८७ २४७ Jain Education Intemational Page #230 -------------------------------------------------------------------------- ________________ मर्मण्यमर्मगो वा मलिनस्य यथा मलिनारम्भानुबन्ध मलिनो हि यथा मले कर्मबन्ध मलोत्सर्ग मल्लिनेमि महागुणत्वात् महाजिनो महा महावाक्यार्थजं यत्तु महावाक्यार्थजं सू महाविधानकल्पस्य महास्मृतिपरि महरानगरीघरे मा कार्षित कोऽपि मा कीरउ पाणिवहो मा विषीद मा हिंसीः मा हिस्यात् माउम्माया य माता पिता माध्यस्थ्यं माध्यस्थ्यं माध्यस्थ्यमपि मानम् मानसीर्वासना मानापमानयोः मायां तु मायातोयोपमा भोगा मायाम्भस्तत्त्वतः मायाम्भो मन्यते मार्गानुसार मासोपवास मिच्छतं मिच्छत्तखओ मिच्छत्तमयसमूहं मिच्छादंसणमहणं मिच्छादिट्ठी नियमा मिण गोणसं मित्तंपि कुणइ सत्तुं [ बृ. सं. यो. बि. २२९ ] [ प्र.श. ३१ वृ. ] | या. व. स्मृ. १४१ { [ द्वा. द्वा. १४/५/ [ श्रा. वि. वृ. ] | ध. बि. ६/४० ] | अ. ना. स. ६ / १ । | अ. उप. १ / ६६ ] द्वा द्वा. २/१२ । | ए. स्तु. च. २० / ३] ऐं. | पा.यो. सू. १/४३ | | बृ. क. भा. १७७६ चू. । 1 यो. शा. ४ / ११८ | । यो. बि. वृ. ११९ । [ य. वे. १६/३ ] [ [ द्वा. द्वा. ७/२४ ] | बी. स्तो. ६/१३ यो.वि. ११० । वै.क.ल. ९/९०५० ] | सि. हे. ६/४/१६९ ] | मु. उप. २/६९ / | भ.गी. १४/२५ ] बेला ४/१०/ 1 [ मो. सा. प्रा. ८/२२ ॥ 1 | यो. टू. स. १६५ ] । यो. सा. प्रा. ८ / २१ ] [ [ यो.स.वृ. ८/ पृ.७२ | यो.वि. १३४ । प्र. सारो ७२१ | | पञ्चा. १/३ । [ वि. आ. भा. ९५४ ] [ श्रा. प्र. ३४१ ] | क. प्र. उप. २५ ] | उप. मा. ९४ | | पु. मा. २९१ । पृष्ठ १३९ २५ १५३ २४६ ६८ २१२ १७३ ५६ १०४ २६० २६० ४८ ६० १८९ १०९ २२२ २६६ २२२ २५८ ३०५ ९० २६७ ९८ ५२ २ ११०,३०९ ३५७ ३६१ ८७ ८७ ८७ ३४२ ४० १० २५४ १०५ २१६ २६९ ५० १०७ मित्तभावो मिती मे मित्रभावश्च मिथ्या शंसन् वीर मिथ्यात्वं परमो मिथ्यादृशां मतं मिद्यतीति मीमांसा भावतो. मुक्खत्थीहिं करेयव्वो मुक्खाओ वि मुक्खेण जोयणा मुक्तस्येव मुक्तिः श्रीपरमा मुक्तिर्हित्वा मुक्तो बुद्ध मुक्तौ दृढा मुक्त्वातो वाद मुख्यं ज्ञानं मुख्ये तु तत्र मुख्यो य मुदिता करुणा मुनीन्द्रः मुमुक्षुर्जन्म मुहुत्ता सउणो मुहूर्तान्तर्मनः मूढा उ दिसाविभाग मूत्रं पयोवन्न मूल्यन्तरोपयोगे मृद्वी शय्या प्रातरुत्थाय मेत्ता करुणा मेत्ता विहारिनो मेत्तादिगुण मेलादी सत्ता मेत्ति भएस मेत सव्वेसु मेरोर्गुरुगिरिर्नान्यः मेहकुमारो एवं मेहा हुन मेहुणसन्त्रा [ नि. भा. २७३४ चू. | आ. सू. ४९ । | आ. द. गी. २६ | | शां. सु. १६ / ३ | [ त. सू. सि. वृ. ७/६ ] | यो. स. १६९ । | वि. वि. ४ / २ | मो. वि. १ I । | स्या. क. ९/६ ] यो बि. ५२३ | 1 यो. प्र. १०७ । | भाग २ / १० / ६ | I | अ. सा. १५ / ६९ । यो. बि. ३४२ । I I । द्वा. डा. ३/१७ वृ. यो. बि. २९ । | यो. टू.स. १८९ । I [ व. उप. १ / १३ ] यो. बि. ३८८ । [ यो. बि. ६९ । | ज्ञाना. ४/६ | | ग. वि. प्र. ८० | यो. शा. ४ / ११५ । I 1 नि. भा. ४३०६ ] I यो. शा. आं. ३/३३ / १० | [ यो. बि. वृ. ११९ । | अ. ध. सं. | वि. म. ९/७३ [ पञ्चा. ४२ ] [ पं. व. १६७३ ] | सू. कृ. १/१५/३ | सम. क. १/७० | | श. मा. ५ / ४९७ । [ उप. प. २६३ ] [ पु. मा. २८ । [वि. वि. ११ / १४ ] ४२५ पृष्ठ १०८ १०८ १०९ १०९ २६९ २६ १०८ ३७२ २२२ ११६ ३०० ३६३ ३६४ ३४४ ३५७ १०३ ३०३ २३ ५१ १०५ ११५ ११० ७३ २९१ १४५ २८८ ७७ ९९ २६७ ३६ ११० १०८ १०८ ११० १०८ १०८ १६१ ७८ २९९ २८७ Page #231 -------------------------------------------------------------------------- ________________ पृष्ठ १०२ ११० 120 । म. स्मृ. | अ. प्र. वृ. २/५। २२७ । द्वा. द्वा. ५/२८| २२८ । तैत्ति. २/४ ३४७ वे. सू. १/१/२| १७७ | मै. उप. ६/२४। २०३ | भ गी. ९/२७ ३३३ [ श्रा. वि. वृ. १/७/पृ. १४२१२३५ । यो. बि. ४८२ ३६० | म. भा. भी. ४१/२०। १२९ | वा. प. १/३४। | श्रा. वि. वृ.१/७/१४।। । अ. यो. व्य. ३१ । १०४ [नि. चू. ३३३२। १३३ | श. मा. ५/५०४ २०० | अ.व. गी. | अ. सा. १६/२८] ३३२ | ज्ञाना. २८/८। ३३१ १०८ २३९ ११० ११० ११० मैत्री कारुण्य मैत्री च सर्व मैत्री निखिल मैत्री परस्मिन् मैत्री परहिते मैत्री परेषां मैत्री प्रत्युपकार मैत्री प्रमोद मैत्री सत्त्वेषु मैत्री सत्त्वेषु मोदं मैत्री सत्त्वेष्व मैत्री समस्त मैत्री समस्त मैत्री-प्रमोद मैत्री-प्रमोद मैत्री-प्रमोद-का मैत्र्या सर्व मैत्र्यादिवासना मोक्खपहसामियाणं मोक्षः कर्मक्षयादेव मोक्षमार्गप्रवृत्तस्य मोत्तूण झाण मोहान्धकारगहने यं शैवाः यः कारयेत्तीर्थकृतः यः किल लौकिके यः परात्मा यः परात्मा स यः परार्थमु यः पूजा यः प्रणव यः शासनस्य मालिन्ये यः शास्त्रविधि यः श्रुतं न विचा यः संसदि परदोष यच्च चन्द्र यच्च यदृच्छाप्रण यच्चिन्त्यमानं यच्छब्दस्तू यज्ञमण्डपयोः [च. स. १०/२६] ११० [आ. व.दी.१/३१] १०८ । यो. सा. २/६] ११० | अ. क. १/११ [ पा. च. ६/३८३) १०९ [ शा. सु. १३/३] ११० | स्या. क. ल. १/६/पृ. ५५] १०८ [स्या. क. ल.] ११० | शा.वा.१/६] १०८ ।सु. सं.] ११० [प्र. श. ३३ | वै.क. ल. ९/३६८) १०८ [वि. पु. ३/८/२४] । यो. बि. ४०२ ११० [ पा. यो. सू. १/३३] [त. सू.७/६] ११० [ ध. सं.] | सा. श. ९८1 । पञ्चा. ८/५ १६३ । यो. शा. ४/११३] १७८ । त. के. ९/८९६। । यो. बि. २८५] ३३९ [सु. र. १३१ सस्तुं साहित्य | १०३ १९६ [ जीवा. ४२ वृ.। । वी. स्तो. १/१] । स. श. ३१] १८५ [चा. सू. २९९] १६५ [ उत्त. वृ. १५/५] । नृ. पू.५] १७२ ।अ.प्र. २३/१] १६,८५ । भ. गी. १६/२३] १३६ । लो.त. नि. २०] [चा. सू. १४७] [अ.प्र.३०/६] ३५२ [ध. बि. १/३. वृ. १०४ [ लो. त. नि. १६ [ का. प्र.७४/५२/१८८] [वे. वा. प्र.] यज्ञार्थं पशवः सृष्टाः यतयो हि सर्वथा यतिरप्यधिकारी यतो वाचो निव यतोऽभ्युदय यत् सुखं यत्करोषि यद यत्कुर्वतः यत्तथोभय यत्तु प्रत्युपकारार्थं यत्नेनानुमितो यत्पुनरभ्यास यत्र तत्र समये यत्र तपः तत्र नियमात् यत्र यत्र प्रतिष्ठा यत्र यत्र भवेत् यत्र योगसमा यत्र रागादयो यत्र संसारभोगा यत्रैकाग्रता यत्सांख्यै यत् स्थिरम यथा गदपरि यथा छायातपौ यथा तदज्ञात यथा दीपः प्रका यथा धेनुसह यथा नागपदे यथाग्निरु यथानभी यथाप्रतिज्ञम यथाभ्यासेन यथास्थानं गुणो यथैवाविधिना यदत्र चक्रिणां यदा त्वभेदविज्ञानं यदा नार्थान्तरं यदा पश्यति चा यदा मरुत्र यदि तावद ३३१ ३६९ ३०२ २८८ ३७३ ३६८ २६७ | वे. सू. ४/१/११। | भ. गी. ५/५ । [द. रत्न. भा. २-पृ. ३०८। [द्वा. द्वा. १७/२७] । प. पु. २/८१/५१ । प्र. चिं.७०। । मो. ध. २१०/३९। । म. भा. वन. १८१/१६। । मो. ध. २४५/१८। । यो. कु. ३/१४-१५। [ भाग. ११/१०/५। । यो. बि. ३८७ १९७ ३५१ ३५७ ३६८ ३७० ३११ ३७० ७३ १३१ M ३११ ३७२ १२० ३५७ १९२ । द्वा. द्वा. २/१। अ.प्र.८/४] [त. अनु. २४६॥ ।बृ. ना. ३१/६१ । यो. बि. ५१९) [जाबा. ९/१२) [ वी. स्तो. १२/४ [ न्या. मं. ९] ३६४ ३५६ ८७ १६२ ३६५ Jain Education Interational Page #232 -------------------------------------------------------------------------- ________________ पृष्ठ पृष्ठ २१४ १२३ २६८ ४९ ५० २५९ ३७१ ८५ । २८१ यदि नियतमशान्ति [ चतु, जि. १६] युक्तिमद्वचनं यदैहिकफल [विचा. २२२ यूनः सका यस्तरं यद्द । म. स्मृ.११/११९] ४० ये कारयन्ति जिनमन्दिर यद्यपि निषेव्यमाणा । प्र. र. १०७] ८६ ये तवाष्टविधां पूजा यद्यपि प्रतिमाया | गु. त.वि.] १८७ ये तु नव्यनैयायिकाः यद्यपि मिथ्या । द्वा. द्वा. ६/४ वृ.] येऽप्यन्य यद्यप्यतीन्द्रियार्थे | स्या. क. ल. २/१३] ये यथा मां यद्येकवेलं | श. मा. ५/४८१। २०८ ये यथोदितचरण यद्वत्सहस्रकिरणः । यो. शा. १२/१६। ये योगिनां कुले यद्वा तत्र | द्रा. द्वा. २/११ वृ.] .. ये लुब्धचित्ता यद्वा रागादि । यो. सा. १/४१] १९४ येन दोषा निरुध्यन्ते यद्वा तत्तत्र । यो. दृ. स. १३८] येन भावेन यद्रूपं यन्मनसा न | केनो. १/५] ३४३ येन येन सुखा यमनियमासन | पो. सू. २/२९ । ३०० येन येन हि भावेन यस्तु शास । द्रा. द्वा ६/३०] येयो लोलो यस्तु श्रोता । यो. बि. १५ वृ.। यैवावस्था यस्तृणमयीमपि कुटी कुर्य्याद् । उप.त.२/पृ.१२५] १३६ यो दीक्षते यस्मिश्च विदिते | ज्ञाना. ३१/३०] ३४३ यो नमस्कुरुते यस्य क्रियासु । द्वा. द्वा. २८/३] २८० यो निश्चयः प्रवर्तते यस्य चाराधनोपाय ३११ यो निसृतच न च यस्य त्वनादरः शास्त्रे । यो. बि. २२८ । यो बुध्वा यस्य देवे | श्वे. उप.६/२३| २५५ यो विमूढात्मा यस्य धर्मार्थमर्थे [ प. पु.५/१९/२५२] ६९ यो वीतरागः यस्य नास्ति म. भा. स. भा. ५५/४] ३७२ यो वै भूमा यस्य निखिला | लो. त. नि. ४० १०३ योऽसाधुभ्यो यस्य प्रभावादाकाराः ___९२ यो हि प्रकृ यस्य येन प्रकारेण । यो दृ. स. १३५] यो हि सम्यक् यस्याः श्रवण २६ योग-क्रिया-फला या जिनप्रतिमा | व्य. भा.६/१८९ वृत्ति। १७४ योगः या दुस्त्यजा । वि. पु. ४/१०/२२] योगः कल्पतरुः र ३७० या ब्रह्मणि | अ. धर्मा. ४/६०। २८७ योगद्वयेना यागः देवपूजनं । क. कलि. १४८ योगस्तपो यागशब्देन प्रतिमा [कल्प. सुबो.] १४८ योगस्थः कुरु यागान् देवपूजाः | कल्प दी. १४८ योगस्य हेतु यावत्तिष्ठति जैनेन्द्र | उप. त. २/११०॥ योगस्येदं फलं यावत्प्रमाद । गु. क्रमा. २९] ३४३ योगहीनं कथं यावन्तः परि । द्वा. द्वा. ५/१२] योगाःत्रयो यावन्ति पशुरोमाणि १०२ योगारम्भे यावन्नाभेयो | आचा. १/१/१/पृ.७] १२८ योगेन योगो युजीत योगी । मा. पु. ३/४५] ३१० | योगो ध्यानं [वि. पु.३/१८२०। १०३ [ अ.त.] २५४ ।उप. त. २/४| २०४ २१० । द्वा. द्वा. ५/१९। १८७ | भ. गी. ९/२३ | । भ. गो. ४/११ ३३८ [सं. त. ३/६७ वृ.। । यो. स. २१०। । ह. प्र. ष. २०। । द्वा. द्वा. २०/६] । तत्त्वानु.६/९| । ज्ञाना. २८/११] ३३२ [ घ्या. दी. १६८ । द्वि. र मा. १३| २१४ |अ.सा. १६/२९] [श. बा. ३८/१/१] । देवपालचरित्र. ८८ २१६ | गु. त. वि. १/३८ । सौद.७/४९। । अ. सा. २/१८। २८० । भ. गी. गू. वृ. ३/६-१७४। ११ अ.प्र.१/३| ३५३ | छान्दो ७/२३/१। ३५६ । म. स्मृ. ११/१९। १७१ |ध र प्रवृ.। [च. सं.८/३०/३४०। । यो. इ. स. ३४। २०१ | भ. गी. २/५० ३०१ । यो. बि. ३७ । यो. वा. १/२. पृ. ९। ।व. स्मृ.६/२०। १०८ | अ. उप. २/३1 | अ. क. द्रु. ९/१५) ३२३ । यो. बि.५०६। । यो. शिखो. १/१३॥ । भा. ११/२०/६। [ ग. पु. १/२२९/२५ ३४२ ३४२ | आ. पु. २१/१२) ३१८ ३२१ १४९ ३४४ ३७३ ३१४ Jain Education Intemational Page #233 -------------------------------------------------------------------------- ________________ पृष्ठ १०१ १७४ १४४ ३१० १५४ रत्तो दुह्रो ५४ १६३ ३४१ ४२ ८१ २८८ १९४ ४१ १९७ ३१७ योग्यता चा | ल. वि. ४९ योग्यता चेह । यो. बि. २७८ योग्यतामन्तरेणा । यो. बि.१०] योजनीयास्तथा | वे. वा. प्र. ३४२| रइयम्मि [ पञ्चा. २/२३| | उप. र. २। रत्तो बंधदि कम्म [प्र. सार. २/८७) रत्नसमुद्गकः । श्रा. दि. कृ. वृ. १११। रम्यं येन जिनालयं । उप. त. २/३] रम्ये स्निग्धं [ प्रति. सा. २८] रयणीए संकोचो. [सं. कु.४] रसा पगाम । उत्त. ३२/१०] रसानुवेधात्ताम्र [ द्वा. द्वा. १०/२३] रसेन्द्रेण यथा । कु.त.। राग-द्वेष-मोहजितां प्रतिमा राग-द्वेषा । कू. पु. ३/२०] रागं च दोसं च । स. नि. १/७/२२] रागद्दोसविउत्तो [नि. भा. ६६९६ रागद्दोसाणु | व्य. सू. २/१३६ । रागद्वेषविमुक्त | आ. द. गी. ७६ रागद्वेषव्यति रागवज्जिओ वि [ ष. खं. ५/४/२६ वृत्ति। रागादयो महा ।सा. स. २७४] रागादीणमणुप्पाओ अहिंसकत्तं रागाद्यपेतं । जाबा. उप. २१८ रागो दोसो । यो. श. ५३1 रागो दोसो | स. सा. १७७] रागो दोसो [क. को. १५०/६] रागो दोसो मोहो एए । श्रा. प्र. ३९३] रागो दोसो मोहो दोसा । यो. श.५३] रागो द्वेषश्च [अ.प्र.२२/२] रागो द्वेषो । अ. बि. १/२३ रागोपहति | सां. सू. ३/३०] राजयोगः | शि. सं. ५/१७] राजयोगश्च स । द. सं. ४३९। राज्यं भोज्यं रुजि सम्यग । द्वा. द्वा. १८/२०] रूपिणः पुद् रूप्यकच्चोलकस्थेन [प्र. कल्प.] रूवं झाणं दुविहं १९७ ११६ रोगिसिरावेहो ३६२ लक्षण ३६१ लक्खिज्जति १४६ लक्ष्मीनाशकरः २८१ लघुत्वमारो ३८ लज्जातो भयतो वितर्क १९५ लद्धट्ठा गहियट्ठा १५१ लद्धितिगजुत्तो १४९ लब्धानामपि १३८ लब्धित्रिकयुक्तः १२५ लाभालाभो लिंगं जिणपन्नत्तं लिंगं पमाणं २७७ लिङ्ग मार्गानुसा. १६१ लीनं लयं लेवडमलेवडं वा लोकः खल्वाधारः १५६ लोकाग्रशिखरा १९४ लोकातिवाहिते मार्गे २४ लोकायात्रानुग लोकाराधनहेतो २२५ लोके चतु १९४ लोकैषणादि लोकोत्तमानां लोगुत्तरे धम्मपहे ३६६ लोगे अ साहुवाओ १९४ लोभ-शोक-भय १९४ लोयप्पिओ जणाणं २९४ वग्धमुहम्मि वचनादविरु १९४ वचनादस्य संसिद्धि १९५ वचनाद्य २८९ वचनाद्यदनु २०३ वचनानुष्ठानं वचनानुष्ठानगतं १६१ वचनानुष्ठानत्वं ३२७ वचनाराधनाद् वज्जेह कुसील वत्तक्खा खलु ३४१ । वत्तक्खा खलु एक्का [ पं. लि.६० [व्य भा. ६/१८९| । नि. भा. ६४८३ चू.। । वि. वि.। | श्वेता. २/१३ । उप. त. [व्या. प्र. २/५/१०७| | क. प्र.चू. २ म. भा. शां. ८/३१ [ क. प्र. वृ. २। | नार. परि. ३/९२ [ आ. नि. ११३१। | आ. नि.] । यो. बि. ३५३ | का. अनु. ४७० वृत्ति। । पं. व. २९८। [प्र. र १३१] [त. अनु. ४/३३) । यो. शा. १/३६। | म. पु.१५३/४०७] । यो. बि. ८८ । त. का. २५] । अ. गी. ४७८। । श्रा. प्र. ३५० वृत्ति। | जीवो.पं. ३६। । स्त. प.१५] । च. सं.७/२७ [ध. र प्र.११ [उप. मा. ४७२| | . सं. ३ । यो. बि. २३ [ध. बि. १/३ [ध. बि. १/३] | श्रा. वि. वृ. १/७/१४३ | | अ. सा. २०/२३| [ध. सं. टि. ३ | द्वा. द्वा. २/२४ | ओ. नि.७७५ | क, को. ७८/९। ३४० ५३ २०९ १९४ ३०४ ३०४ १०८ २३७ २०३ २३७ २८ १९० १८२ १८२ Jain Education Intemational For Private & Personal use only Page #234 -------------------------------------------------------------------------- ________________ ४२२ पृष्ठ १८२ । २१८ ३१३ २५६ ३०३ ६० २०८ ३७० वत्ति पइट्ठा । चै. वं. म. ३५ वत्तिविसेसो | जीवा. ४७] वत्थभत्तादि । द. वै. चू. पृ. २५५। वद-समिदी-गुत्तीओ । स. सा. २७३। वदनप्रसादादि |स. सि.७/११/३४९] वदन्ति योगि । ज्ञाना. ४०/१७] वध-बन्धन | ध्या. दी. १०९। वपनं धर्मबीजस्य । ल. वि.] वपुःकृशत्वे । हठ. प्र. २/७८ वय-समणधम्म । ओ. नि. २ वयःक्रमेणाध्ययन । द्वा. द्वा. २/२३] वयछक्कमि | आ. नि. प्रति. २७ वरगंधपुष्फ । पञ्चा. २/२५ वरपुष्पगंधअक्खय । सं. स. ७१। वल्ली संतरणंतर |व्य सू. भा. ४/४३२] ववहारणयं पडुच्च । धवला. ९/४-१-३८३] ववहारसुद्धी धम्मस्स मूलं । श्रा. कृ. १५९ । ववहाराणुगयं । भा. रह. २०] ववहारो पि हु बलवं पं. व. १०१६ । वशे हि यस्ये | भ. गी. २/६१ वसही सयणासणभत्तपाण वस्तुतः प्रीतित्व । ध. सं. टि. गा.३| वस्तुतस्तु । यो. वासि. ४/४०/३०] वस्त्रैर्वस्त्रविभूतयः । उप. सा. ४१। वस्त्वेकमेव । वि. पु. २/६/४५। वाचको भग. । वि. पु. ६/५/६८) वाचा मनसि | भ. पु. १/२/१५९] वादांश्च प्रतिवादांश्च । पतञ्जलि वाम-दक्षिण । ज.सं.६ वामदेवादि | सां. सू. १/१५७) वामदेवो मुक्तः । म भा. शां. ३३३ वायणा पुच्छणा | उत्त. ३०/३४) वासाः श्वेतवर्णाः । प्रति. क) वासीचन्दनकल्पत्वं [ भ. गी. ५६] विकल्पवागुरा । गु. क्रमा ५३] विकारं खलु । अभि. शा. ३/७ विकारहेतौ सति । कु. सं. १/५९। विकारानुरूपः । कु. मा. ५/१३। विक्कमकालाओ पत्ररसयपण्हत्तरी विक्षिप्तं चल यो. शा. १२/३] विगई विगइ १८२ विग्घोवसमिगेगा १३१ विग्धोवसमिगेगे विघ्नजयो १०९ विचित्तं बहुयं २८९ विट्ठाण सूअरो ११० विणए ठविज्ज ९६ विणओ सव्वगुणाणं २०२ विणओ सासणे ५० विणओववेय ४४ विणओववेयस्स विणयमूले २८१ विणयाहीया २१० वितर्क-विचारा ३०५ वितर्कश्च विवेक ११ वित्तिकिरियाविरोहो १४० वित्तीवोच्छेयम्मि ५१ विद्यया अवि ५१ विद्यया सह विद्यां चावि १३१ विद्याशील २३७ विधाप्य विधिना ३६१ विधि-ब्रह्म-लोकेश २०८ विधिकथनं विधि ३०८ विधिना ३५३ विधिना शुचिभूतेन विधिनिषेधौ विधिनोप्ता १६८ विनिष्पन्नसमाधि ३६५ विपक्षचिन्तारहितं विभज्जवायं २९८ विभवोचितमूल्येन २०७ विभावानुरूपा विमुक्तकल्पना ३३२ विरक्तस्य विवत्ती अवि. विवेकान्धो हि २९ विवेकिनां विवेकस्य विशिष्टविधेः ३२४ | विशिष्टविवेक |नि भा. १६१२। ४२ । सं. प्र.१९४ । चै. व. म. २१३॥ २१८ । यो. बि. १ वृ.] [नि चू. ३/१०। ३७४ [पं. व.४३ ११८ [उत्त. १/६] २५५ [ध र २५] २७० । वि. आ. भा. ३४६८। |नि. चू. १३ ३१३ [नि. भा. १३ चू.। [ ज्ञा. ध. १/५। ३१३ [बृ. क. भा. ५२०३ | २५६, ३१४ । पा. यो. सू. १/१७) । मो. घ. १९५/१५। ३२४ | चै. वं. म.८७६। २०८ [ पञ्चा . ४/७] [ सि. बि. ९/१४६। ३५६ २४७ । ईशो. ११ ३७३ म. भा. उ.३८/३४। २७० [ध. र क. ४७] २०४ । प.द्वा.७] |अ.सा. २०/३३) । ध. बि.५/६०। ३०३ [ध. र क. ४८) [ध. बि. २/३५। । ल. वि. [वि. पु.६/७/३५ [यो. दृ. स. २१७) । सू. कृ. १/१४/२२ [ द्वा. द्वा. ५/११] १६२ [ह. च.१०६ । यो. शा. १/४१। ૪૬ [ सां. सू. ४/२३ | २७८ [ द. वै. ९/१/२१ । २७० । यो. वा. मु. १४/४१ । [ त्रि.श. पु. ३/१/९/ । सा. प्र. वृ. ५७) ६७ [आचा. पृ. १ वृ.। ३२४ oom m NOW २१८ २४२ ३४८ ७९ ३६५ १६२ २४० २७ ९२ १३ १५८ Jain Education Intemational Page #235 -------------------------------------------------------------------------- ________________ ४३० विशिष्य मुक्तिः विशुद्धं सदनु विशुद्धञ्च दे विशुद्धभावनासारं विषं गरोऽननु विषकण्टक विषमैरङ्गुलै विषयकषाय विषयतृप विषयप्रतिभासं विषयः किं परि विषाण्यमृतता विष्कलः करणा विसं त पीय तु विसयपडिहास विसवप्पगरिसभावे विसिट्ठवन विसुद्धभावो विहिणा गुरु विहितेऽविहिते वा विहिदाणम्मि जिणाणं विहिपूया साहे विहियाणुद्वाण विहियाणु ठाणा विहिसारं चिय वीतरागं स्मरन् वीतरागे श्रुते वीयरागेसु दिन्नं वीतरागोऽनृतं वाक्यं वीतरागोऽप्ययं वीतरागोऽस्ति सर्वज्ञः वृक्षान् छित्त्वा वृद्धाद्यर्थ वृद्धौ मातापितरौ साध्वी वेदाहमेतं वेद्यं संवेद्यते वीतरागंहृदि ध्यायन् वीतरागभय वीतरागमतो ध्यायन् वीतरागा हि सर्वज्ञा मिथ्या न | सुगमा ३/१३ | | ध. बिं. ४ / २१ । | उपमि. ८/ ७२८ | 1 यो. बि. १५५ । | अ. प्र. ९ / २ | | आ. दि. पृ. १४५ ॥ | अ. सा. २०/२२ | [ ल. वि. ४७ ॥ | अ. प्र. ९ / १ | [ अ. सार ८ / २ | यो वा नि.प्र.६७/२८ । | ज्ञाना. ४२/७३ | | उत्त. २० / ४४ | | उप. प. ३७३ ] [ पञ्चा. ९/४३ | श्रा. दि. कृ. ३२ । I | पं. क. भा. १७२२ । | उप. प. २७ । [ द्वा. द्वा. १८/१९ ] पं. व. ७९६ । [ | सं. प्र. ७८ ] | स्त. प. ३४ ] | पञ्चा. २/४० | | ६२९१ | | ज्ञाना. ४० / १ पा. च. ६/७१९ । | भ.गी. २/५६ । | बो. सा. १/४२ | | सु. च. | ध. प. २४/२३ ] [ अ. उप. १ / १३ ] [ त. अनु. ८/८० ] पं. तू. ३/१०७ | | अ.प्र.५/३ | | शु. य. ३१/१८ | | यो. टू. स. ७३ ॥ पृष्ठ ८३ १२० २८९ ३२० १५ १२३ १७३ ३२४ २४६ १२३ १० ३११ ३५३ १२ १२३ १७६ २१५ १५६ २७० ३२६ १२० २१३ १५७ २५६ १२१ ५८ ५८ ३२९ ५८ २४ १७ १४९ २४ ३३९ २३ १०२ ३०२ १२८ ३५१ ७१ वेद्यसंवेद्यपदतः वेयावच्चेणं वेलंबगाइ वेसकरणं पमाणं न वेसाधीवरजूया सो वि अप्पमाणो वैज्ञानिकसम्बन्ध वैदलं वैषयिकपदार्थेषु व्यक्तं निरं व्यवस्थातो व्याधि वल्मी व्युत्थानसंस्कार व्रजित्वा वामदिग्भागं व्रतस्था लिङ्गिनः व्रतेन दीक्षा शक्त्यग्र शक्नोतीहैव शक्रावतारे शक्रेणापत्रि शङ्करो वा शंखादि शुचि शतशः सूत्रधारा शत्रुञ्जये कोटि शनैः शनैरुप शब्दज्ञानानु शब्दार्थज्ञान शमो दमः शयनासननिक्षेपा शय्यासनस्थो शरीरस्य भवेत् शरेण्यो वरे शल्यादिरहितभूमी शान्तः तथाविधे शान्तवैरेभ शाश्वतमनन्त शासनसामर्थ्येन शासनात् त्राण यो दृ. स. ७१ । | उत्त. २९/४४ | | | पु. मा. २२६ । | व्य. भा. २ / ३०९ । | क. को. पृ. ६७/६ | | उप. मा. २१ । | त. चि. चूडा. १० | | स. स्म. वृ. । | अ. गी. २४ । | द्वा. द्वा. २ / १ । वै. सू | [ |त. वै. ३ / १०-२८८ | | यो. १२२ । | य. वे. १/९०/२ | | द्वा. द्वा. २९ / ११ । | भ.गी. ५ / २३ | | भु. सु. च । | I यो. शा. आ. ३/३३/११ | | श. ती. प्र. ९० । | भ.गी. ६ / २५ । | यो. सू. १ / ९ । पा.यो.सू.१/४२ | यो. प्र. २४ । | । यो. शा. १ / ४४ । | ध. सं. ५९ । यो. स. वृ. १८६ । 1 शारीरं मानसं । मूला. १६९६/१५१६ / १३ | | प्र. र. २६८ | यो. शा. ९/६ । पृष्ठ ४६ ३१० | वा. रा. अ. कां. ५० / १९ । ३१९ | जि. स. ना. ९ । ३४० १३९ ३२९ ३३८ १०९ ३४९ [ प्र. र. १८८ । | ज्ञानसार २४/३ | ८६ १३१ १२ ८ १४० ११ ६० ३०२ ३०७ ३५३ ३६५ १३९ २३३ १४५ १२८ २८१ २६९ ३१० १८९ ३१४ १०३ ९९ १४६ १७४ ३४२ ३६६ ६० १२८ ५५ ५५ Page #236 -------------------------------------------------------------------------- ________________ ४३१ पृष्ठ २१३ १२९ २४६ १९७ १२६ ३१४ १३० १९७ २९२ १४० ११ १४६ १६७ १७० २३३ २२८ शास्त्रं न शास्ति । म. भा. स. भा.७५/७] शास्त्रप्रधाना | चा. सू. ४६९] शास्त्रयोगस्त्विह । यो. इ. स. ४ शास्त्रसज्जन । महो. २९५ शास्त्रातिदेशः | शब्दको. शास्त्राभावे [चा. सू. ४७०। शास्त्रे पुरस्कृते [ ज्ञा. सा. २४/४] शास्त्रे भक्ति । यो. बि. २३०। शास्त्रैकदेशसम्बद्ध । परा. पु.। शिरो मुण्डितं तुण्डं [ मृ. क.८/३] शिल्पिनं पूजयेत् | शि. र १३/७९। शिल्पिनो मनः म. शा.३] शिल्पी नः | म. शा. ३] शीतस्पोष्णकाले शीतोष्णकालयो |ध र क.६८। शुक्लवित्तेन यो । स्कं. पु. मा. ४/६| शुचिप्रदेशे | आचारो २/२४ शुचिर्वाप्यशुचि [यो. चू. ८८1 शुचीना श्रीमतां [ भ. गी. ६/४१। शुद्धदेशना हि क्षुद्रसत्त्व ।ल. वि.] शुद्धप्रेम प्रेगी. २४२ शुद्धसमाचारा हि साधवः ।यो. बि. वृ. ४२ | शुद्धा योगा रे | शां. सु.७/७] शुद्धा हि बुद्धिः [वि. शा. भं. शुद्धागमैर्यथा | अ. प्र.३/२] शुद्धात्मा प्रे. गी.५३। शुद्धो निस्त (जि. स. १५ शुभः प्रागशुभः पश्चात् |श. सा. १/४२) शुभाशुभफलं । म. स्मृ. १२/३] शुभैकाल [ यो. बि. ३६२ शुश्रूषति विनीतः [ द्वा. द्वा. २९/२२] शून्यं वक्तुं न [धर्मा। शृङ्गारवीरौ बीभत्सं शृणुते सर्व | वि. पु. १/५८) शैली दारुमयी लौही शौचमाभ्यन्तरं । द. स्मृ.] शौचं नाम [ शा. उप. १/१ शौचमिन्द्रिय । मै. उप. २/२] शौचे यत्नः । ना. पु. १/२७/८1 शौर्य तेजो १३९ २२५ २१२ १३९ १७३ ३११ २७ ३५० ४७ २७१ श्रद्धा तुष्टिः [ का. प्रे.६३१ वृ.। १२९ श्रद्धा निजो [ ल. वि.८२ श्रद्धा भक्तिरलोलत्वं श्रद्धालेशान् । यो. बि. ४३ ३३० श्रममविचिन्त्यात्मगतं [ तत्त्वा . का. ३० ३० श्रयते सुवर्ण । यो. शा. १२/११ श्रावकधर्मः [ल. वि. ५० २८२ श्रावकाः केचित् [बृ. क भा. १७९२ वृ.। १८९ श्रीमच्छासन [उ.त. २/५ | श्रीमज्जैनगृहे [ उप. त. २/५] श्रीवर्धमान ! । च. स्तो. २४) २१४ श्रुतज्ञानात् | वै.क.ल. ९/१०५०। २६५ श्रुताभावेऽपि । यो. स.५४। ९४,२५२ श्रुत्वा स्पृष्ट्वा । महो. ४/३२ श्रेयान् द्रव्य [भ.गी. ४/३३ श्लिष्टं स्थिर । यो. शा. १२/४] ३२४ सर्वहितावहा । गु. त. वि. १/३९। २६६ स एव ग्रह लि. वि. पं.८६ स एवं पण्णे । पं. सू. ४/६| २८७ स चासौ प्रभव । षो. ३/२ यशोभद्र. टी. ६६ स तु दीर्घकाल । पा. यो. सू. १/१४) स तु भवति दरिद्रो । वै. श. ४९। स धर्मदेशनायोग्यो [ध. सं. १८ संख्यायाः । पाणि. ५/१/५८। संघयणरूव । बृ. क. भा. ११९८1 संजोगसिद्धी । वि. भा. ११६५] संज्ञादिपरिहारेण ।यो. शा. १/४२॥ संज्ञायते । स्था. वृ.1 संतंपि बज्झ । स्त. प. १९९। संतगुणणासणा । नि. भा. ५४२९। संतस्स सरूवेणं । पं. व. १०७३। संतासंत जीवे । पं. व. १०७२। रंथार-सेज्जासणमित्त संन्यासो निर्मलं ज्ञानं र गी. ८/५ | संपइ दुसमसमए दीसइ थोवो संपुण्णेहिं | उप. प.८६० २५९ संपुत्रचंदवयणो [ उप. प.८९। ३३७ संलग्गमाण [वि.वि.८/१० २२० संवत्सरं कृताभ्यासो । यो. शा. १२/१४] संवरियासवदारा [आ. नि. १४६५] ३३२ १२५ ९५ २०७ ३३९ ३५१ ३७३ ३५३ १४४ ३६८ २८८ २५५ ३५८ २१४ २६८ १९१ २८६ २८६ २८६ २८६ ५० १२८ । सवारयासव Jain Education Intemational Page #237 -------------------------------------------------------------------------- ________________ ४३२ ३७ ३७४ ३३२ ३३१ २८२ २१४ २५ ३०१ २३९ • २०३ २०३ [बृ. क. भा. १६०७] | पु. मा. २० | ज्ञाना. २८/२१] [ ज्ञाना. २८/२१] [पु. मा. १२०] [ उत्त. २९/१०] [प्र. र. १८३] [प्र. सारे.७३९] । पु. मा. ९८] [बृ. क. भा. ११३५] [ ना. प.६/२४] । भ. प. प्र. ५९] । उप. मा. ५२१] । यो. बि. ३४१। 1 उप. सा. ४० । यो. इ.स. १९१] [शि. र. १२/२०७] । पं. व. १०७२] २७ २७८ ८५ ३०३ २०८ १९४ १८६ २४१ २० १९० १६९ २८६ संविग्गभाविआणं संविग्गो गीय संविग्नः संवृतो संविग्नः संवृतो संवेगभाविअ संवेगेण अणुत्तरं संवेदनी च संसट्ठमसंस संसारगिम्ह संसारदुक्ख . संसारदोष संसारमूल संसारसागरमिणं संसारादस्य संसाराम्बोधिबेडा संसारिषु हि देवेषु संस्कृते तुलिते सइ अपमत्तया सइ भुज्जइत्ति भोगो सइ सव्वत्थाभावे सकलं निष्कलं सकामाः सरामाः समानाः सखासनवृत्ति सङ्गत्यागःकषा सचित्तदव्वमुज्झण सचित्ताणं दव्वाणं सच्चप्पभावओ सच्चित्तं जमचित्तं सच्चिदानन्दरूपं सच्चेष्टितमपि सज्झाएण सज्झाएणं सज्झायज्झाणनिर सज्झायज्झाणसं सज्झायतव सज्झायाईसंतो सततं वासितं सतां हलंघ्या सति हि देवद्रव्ये सत्कर्तव्यो [स्त. प. १३९] | मं. स्तो. १९ सत्त पिंडेसणाओ (नि. चू. ५२४१] सत्तरसभेयभिण्णा । सं. प्र. ४६ सत्तीए संघपूआ स्त. प. २५ | सत्तेसु ताव । यो. श. ७९। सत्त्वेषु मैत्री गुणिषु प्रमोद ११० सत्प्रवृत्ति । यो. इ. स. १७५| सत्यं ज्ञान । तै. आ. २/१ सत्यं ज्ञानं | तैत्ति. ३/१/१। ३४४ सत्यं ब्रह्म तपो सत्यमेक | वा. रामा. १४/७१ २०३ सत्यमेव । श. प. बा. २/१/४/१०। ३५१ सत्यमेव । श. बा. २/१/४/१०। सत्यां चास्यां [ल. वि. ४७| २५३ सत्याञ्चास्यां |ल. वि. ४७| ३७१ सत्येनोत्प म. भा. शां. १७/१०१। २४२ सदनुष्ठानं हि । पं. सू. वृ. ४/२ सदसदविसेसणाओ । वि. आ. भा. २४६ सदसेण धवलवत्थेण प्र. समु.] सदातन सदाशिव | सि. स. ना. २ ३५३ सदावगाह्य । लि. पु. ८/३५ । सदाशयेनानुगतं । द्वा. द्वा. २/२३ ५० सदाशिवः । यो दृ. स. १३०] सदाशिवः परं ब्रह्म । यो. दृ. स. १३० १०४ सदाशिवाय | श. स्त.६ ३५३ सद्दुज्जु | आ. नि.७८९ सद्धा परम [ उत्तरा. ३/९] २७२ सद्भिः कल्याण । यो. स. वृ. २१९ सन्तापनादि । यो. बि. १३३। ४० सन्तोषो गुरुशुश्रूषा १०३ सत्राणचरण [व्य. भा. सन्मृत्तिकाऽमलशिलातल । उप. त. र. पृ. १३६ । सप्तदशं । श्रा. दि. कृ. २२४ १५२ समं काय [भ. गी.६/१३। समए तिविहा । नि. चू. भाग-३/पृ. ५०५ | समणं संजयं दंतं | ओ. नि. भा. ८६। १४४ समणीयं पि | उप. प. २८ समणोवासगा |व्या. प्र. १७/२| समत्वं (म. भा. शा. २६/२८ समभावो सामा [पञ्चा. ११/५] ३०२ । समयभणिएण विहिणा पु. मा. २६| २४७ २२४ ३५३ १९४ ३३२ ३३२ २१० ३५३ २४१ २०० २२७ ४१ ३४३ १७ [ मं. बा. १/१] । त. अनु. 3/१] [ ल. चै. भा. २० [व्या. प्र. २/५/१०९] [सं.प्र.५/५६] [पं. व. ७४३] [रुद्रह २६। । यो. बि. १४८] [ उप. मा.] [ उत्त. २०/२९] [नि. चू. भा. ३. पृ. २४५] [ उत्त. १८/४] । द. वै. नि. ३६६] [पं. व. ९०२) [ध. सं.] । त्रि.श. २/३/९३ [सं. स.६६ वृ.] | प्रे. गी. ५१२। १९१ १७६ २९० २९९ २९० २९० २९० ३१४ ११० ४९ १५१ 91 mo० ० mm M ३२० Jain Education Intemational Page #238 -------------------------------------------------------------------------- ________________ समयम्मि दव्व समयावलिसुत्ताओ समसुखदुःखः समाधिनिष्ठा समाने भव्यत्वा समापत्तिः ध्यानतः समापत्तिरिह समिओ नियमा गुत्तो समिती पयाररूवा समोऽहं सर्व समोदेर्भुजल सम्म विआ सम्मं विआरिअव्वं सम्म विआरिअव्वं सम्मत्तं सुद्ध सम्मत्तदंसी सम्मत्तसुद्धकरणी सम्मतसुद्धकरणी सम्मदिट्ठिजीवो सम्मदिट्ठी जीवो सम्मदिट्ठी नियमा सम्मद्दिट्ठीण सम्मोहणं भावणं सम्यक्त्वज्ञान सम्यकृप्रयोग सम्यग् ज्ञेया सम्यग्धेत्वादि सम्यग्दर्शनसम्पत्र: सम्यग्दर्शनात् सम्यग्लोचो समजणे पुण सयमाणयेण सरणं गुरु सरागसंजमेण सरागोऽपि सर्व जिल्हा सर्वजीवदया सर्वजीवानामेवा सर्वजीवाभयं सर्वजीवैः सह | पंचा. ६/१० | | भ.गी. १४/२३ | I | यो. टू. स. १७८ ॥ ] I | पं. सू. ५ / ३ वृत्ति | | यो. दू. स. ६४. | | अ. सा. १५/ ५९ । नि. पी. ३७। | नि. पी. ३८ | | भ.गी. ९/२९ | | प. च. १५९ | | श्रा. दि. कृ. ९४ । I पं. व ८६५ | [ पं. व. ८६५ | घ. श. २२ | आचा. ६/३/२ | सं. प्र. ४१ । [ सं.प्र. | उत्त. नि. १६३ | | श्री. प्रति ३६ । [ क. प्र. उप. २४ | | सं. प्र.५४ | | बृ. क. भा. १३२६ | | च. सं. १/१५/४] | सुगमा ५/७ | I [म. स्मृ. ६/७४ | गी. भा. ४ / ३९ | | द्वा. द्वा. २/ २१ ] I यो. इ. स. ६५ । ] | सं. प्र. १८९ । | यो. श. ४८ | | स. क. ९/९४६ / यो. शा. २ / १४ म. भा. शां. ७९ / २१ | I ध. वि. वृ. ७/३६ ] | ध. र.क. २२९ । प्रे. गी. १५५ ॥ | पृष्ठ ८२ १७४ २८८ २३९ ३६२ ५९ ६० ४६ ४६ ३३८ २२० ३७४ ३७४ २६२ ३२ ८७ २११ २२६ २४८ ८६ २४८ २२० २६ ६१ ३० १२१ ७१ ८७ ८६ ४० २०९ २२१ २९७ २४१ १९४ १४७ २८६ १३ १२९ १०९ सर्वज्ञ- सिद्ध-देवा सर्वज्ञः सर्वदेवेशः सर्वज्ञो जितरागा सर्वज्ञो भगवान् सर्वज्ञो भगवान् सर्वज्ञोक्तेन सर्वत्र सर्वसामा सर्वत्राज्ञापुर सर्वत्राद्वेषिण सर्वत्रैव हिता सर्वत्रोचिता सर्वथा योग्यता सर्वदर्शन भेदेषु सर्वदर्शन धर्मेषु सर्वधर्मान् सर्वनयात्मके सर्वनयोक्तत सर्वप्रवादमूलं सर्वविघ्नहरो सर्वविद्याधिगमे सर्वशरीरेषु सर्वसत्त्वे दया सर्वस्तरतु दुर्गाणि सर्वस्य धाता सर्वा वाग् सर्वाङ्गावयव सर्वातिशययुक्त सर्वातिशयसम्पूर्ण सर्वान् देवान् सर्वान् प्राणान् सर्वान सर्वे भवन्तु सुखिनः सर्वेषामेव दाना सर्वेषु दाने सर्वोपप्लव सव्वं च लक्खणोवेयं सव्वं परत्थसाहगं सव्वगुणाहिगविसया सव्वजणव सव्वजिआणं चिअ | मं. स्तो. ५ | यो. शा. २/४ | [ घ्या. दी. १६६ । यो. शा. ९/१२ । | I | द्वा. द्वा. २/१३ | यो. स. २११ । I | द्वा. द्वा. २/१५ | यो. श. वृ. २२ । 1 यो. बि. २७६ । | अ. गी. ६३ । | अ. गी. ६६ । [ यो. बि. ४३५ । | या. स्मृ. ११ / १ | | उप. रह. ४२ वृ. । | अ. गी. ११७ | | उ. प. वृ. ६९४ | यो. त. १ / ६४ । | [ ह. प्र. | | मं. बा. १/१ । | तत्त्वामृत २६३ | वि. क्र. ५/२५ | | | भ.गी. ८/९ । [ शां. आ. ७/२३ | [ निक पृष्ठ ११ । यो. शा. ९/७ । I | ध्या. स्त. २६ । यो. बि. ११८ । | अ. शि. खो. २ | | अ. सा. १६/३० | I | प.पु. ५/१८/४३८ | प्रबो. चि. ४५९ । | | व्य. भा. ७/१८६ | यो. वि. ६ ] [ वि. वि. ८/३ | 1 | श्री. ध. ११ । | पं. व. १०३८ | ४३३ पृष्ठ १०५ २१४ ३४० ६० १८५ ५२ १२६ २६१ ३१२ २६६ ३०० ३६२ ३७१ ३७१ ३४४ ३६ १०२ १०४ १७२ २५६ २८९ १०८ १०८ ३५१ ३५१ १६३ ३३८ ३३८ २६७ १७२ ३३२ १०८ १२९ १२९ ३५३ १६१ ७९ २१९ ९५ १३ Page #239 -------------------------------------------------------------------------- ________________ ४३४ सव्वत्थ अपडिबद्धा सव्वत्थ उचियकरणं सव्वत्थ एवं सव्वत्थ पवत्तणं सव्यत्थामेण तहि सव्वोवयारजुता सव्वोवयारपूया सह फलेन सहजं तु मलं सहजानन्दता सहस्रं तु सम्मताद्रौ सहिष्णोः प्रयोगे सा इह परिणय सा च पशोपचारा सा च संवेगकृत् सांसिद्धिकमिदं सव्वपाण सव्वसुरा जइ सव्वा वि य पव्वज्जा सव्वाण विसुद्धीण मणसुद्धी सव्वासु वट्टमाणासु सव्विड्ढी सव्व सब्बुसमणा मोहस्सेव सव्वे जीवा वि सव्वेपि उ उस्सग्गं सव्वे विय सव्वेसि जीवियं पियं सव्वे विखे सातिचाराद सात्त्विकी राजसी साधारणो धर्म साधुनिन्दया साधू इवा. सानुबन्धसु सामाइयसंजए णं सामान्यदेव सामान्योक्तो विधिः साम्प्रतन्तु सारं तदेव सारं नियुज्यते सारड़ी सिंह [ | पंचा. ११/४२ | पु.मा. १११ | 1 नि. भा. ४१९२ । i ' | उत. सू. २८/१७। | आ. नि. ५६९ । | पञ्चा. १६/४८ | | पो. श. ३४ ] | सं.प्र.४० | औप. ३१ । [ क. प्र. उप. ३ | पं. क. भा. १५७२ | 1 | आ. नि. ११२ | आचा. १/२/३ | जीवा ४८ | 1 चै. वं. म. २१२] स.प्र.१८८ | [ सूत्र. वृ. १ / ८ / २२ ] यो. बि. १६४ ] | यो. सा. ३/१५ | पं. व २००५ | I | ध. बि. ३ / ९ । | स्त. ए १५६ | | द्वा. द्वा. ५/२२ | [ ध. सं. १९ । [ यो. बि. २७५ । | | व्या. प्र. २५/७/१८ ] यो विं.११९॥ | द्रव्य. स. वृ. गा. ८ ] विचा. 1 [ | का. प्र. सू. १५४/१०१। | आचा. वृ. १/१/१३ I नि. भा. १४/३/४७२ चू. ध. बि. ८/२४ | पृष्ठ १४, ३०४ १०९ १२१ | द शु. प्र. | | द्र. स. वृ. ति. | उत. २/११० | | ज्ञाना. २४ / २६ ] ३०३ १०० १०८ ३३९ ९४, २७७ २३६ ३३२ २११ ७० २५८ ४८ २४४ २२२ १८२ २११ २११ ९ ३६१ ३४१ १७४ ३९ १५७ २०९ ३१ ३६२ ३११ २२१ १० १७ १५३ १२२ ४५ २६७ २२ १९१ १४९ ७८ सारा पुण इथोत्ता सालंबणझाणा सावओ को वि सावज्जजोग सावज्जजोगपरिव सावज्जजोगविर सासणगरिहा लोए सासवडी वि सासयसुक्खो साहंति अ फुड साहम्मियम्मि पत्ते नियगेहे साहारणो साहुणा सागरो इव सिंहगिरिसुसीसाणं सिंहासणे निसत्रो सिंहासननिषण्ण सिअ आउवगारो सिक्खादुगंमि सिद्धत्थयदहि सिद्ध्यन्तरस्य सिद्धवेयावच्चेणं सिद्धस्स सिद्धान्तो नाम सिद्धिस्तात्त्विक सिद्धे नो चरिती सिद्धे नो भव्वे सिद्ध्यन्तरं न सिद्ध्यन्तराङ्ग सं. सियविष्पि अरुण सीलधम्मं सीलेह मंखफलए सुअं मे आउस्सतेणं सुअधम्मस्स परिवरखा सुइणा य दव्व सुखं च दुःखश सुखं दुःखा सुखचिन्ता सुखमात्य सुखासनसमासीन सुखासिकाभिर्विविधा | पा. ४/२४ | स.प्र. १२६ | | बृ. क. भा. चू. १७९२ | | पु. मा. ११४ । | उप. मा. ५१९ | [ स. सा. अ. ९ । | पञ्चा. ७/१२ | | स्त. प. १६ । | श्री. प्र. ३८९ । | उप. मा. ४७१ । | पो. श. ८९ | वै. चू. । द. | | उप. मा. ९३ । चै. महा. ८४ | 1 I यो. शा. ९/४ | | पं. व. १२७१ । वि. वि. १२ / ५ । - | पञ्चा. ४/१५ ] | यो. बि. २३३ | व्य सू । [ वि.वि. २०६ | | च. सं. ३/८/३७ | | द्वा. द्वा. १० / १४ / [ व्या. प्र. | [ यो. बि. २३४ । | यो. बि. २३५ ॥ | वा. सा. १/५ | | पु. मा. | 1 | बृ. क. भा. १८९० । | आचा. १ / १ / १ | | पं. व १०६७ । | क. को. पृ. ९१/३ | | महा. भा. उ. ३६/४७ | | भाग. ११ / १९ / ४२ | | द्वा. द्वा. १८/३ । | यो. शा. ४ / १३५ ] श. ती. प्र. ८९ । पृष्ठ २१७ ३४२ १८१ २८२ ३२३ २८२ १३९ १४८ ३५७ ३७ १०६ ३०२ ९२ ५० ३३७ ३३८ २२२ २५४ २०८२९ ७८ १३६ ३५३ ४ ७९ १४ ३५३ ७८ ७८ १३९ १०८ १०० ४९ ४३ २१२ ९२ ३५७ ३०५ ३५८ ३३२ १४६ Page #240 -------------------------------------------------------------------------- ________________ पृष्ठ ३५१ ११० ३०८ m mm ३५२ १५१ ६९ २९२ [त. वै. पृ. ९८॥ । यो. सा. सं. २/२७। [ द्वा. द्वा. १८/७| । उप. मा. ५१३| |ध. प्र.९८ |व्या. प्र. श. २५) [श्रा. प्र. ३५० | धर ५२ [ पं. व. १७०९ वि. आ. भा. ३०७१] । यो. बि. १२६ वृ.। | उप. मा. ५१५) [स्त. प. ११ [द्वा. द्वा. २८/८| ५४ २५६ १४४ १०४ २१२ ८७ १३० १५२ [ पं. सू. ४/४। | आचा. १७१/२ | पं. सू. ५/२। । म.नि. | आचा. १/३/४/१२२। [प्र.व्या २/५/९ । सू. कृ. १/१४/२७] [श.सा. ११/२३] [सं.स.३। [ श्रा. दि. कृ. ४ [ स. सा. १७९। । नी. श. ५८ [ श्रा. दि. कृ. १५३। |स्त.६] । पञ्चा. ४/५। | तत्त्वानु. १३७| । यो. शा. १०/४ । त्रि. उप. ३१। । पञ्चा.८/३| । क. को. ९१/१२। ।द. वै.४/११॥ [ पि.नि.६६९। १४० १६७ १९८ ५९ ६० २८९ ३५२ सुखितेषु सुखितेषु मैत्री सुखीया दुः सुज्झइ जई सुट्ट्यरं सुत्तत्थो खलु पढमो सुत्तभणिएण विहिणा सुत्ते अत्थे अ तहा सुत्तेण सुदढप्पयत्त सुदाक्षिण्यं सुद्धं सुसाहुधम्म सुद्धस्स वि. गहियस्स सुन्दरतामात्र सुपभाए समणोवासगस्स सुपसत्थवास सुप्तां सगीतनृत्यै सुरगणसुह सुरासुरनराणं सुलक्षणेऽपि भूभागे सुवर्ण-रूप्य सुविदितयोगै सुविवेइअपएसे सुस्थानं पुनः सुस्सूस धम्म सुस्सूस सुस्सूस धम्मरा सुस्सूस धम्मरागो सुस्सूस-धम्मराओ सुस्सूसइ सुस्सूसा पढम सुस्सूसासंजुत्तो सुहं जोगं पडुच्च सुहुमो असेसविसओ सूक्ष्मबुद्ध्या सदा सूक्ष्मभा सूत्रधारः शास्त्र सूत्रधारसूत्रासने से उट्ठिएसु से कि तं स १६२ १५८ ३०८ से जहा नामए से न दीहे से न सद्दे ३२३ से भयवं तहारूवं. २४७ से वंता कोहं से संजते वि १५८ से सुद्धसुत्ते सेतिका-शर्करो सेयंबरो य आसंबरो ५८ सेयवत्थ सेवंतो वि ण सेवइ सेवाधर्मः १४५ सेहाण मंद २३६ सो तावसासमाओ २०८ । सो पुण इह सोऽयं समरसीभाव सोऽयं समरसीभाव ३५२ सोऽहं चिन्मा सोउं नाऊण १३९ सोक्खं सव्वो सोच्चा जाणइ कल्लाणं ३४१ सोलस उग्गम ४६ सोवनवट्टिकुज्जा १३९ सोहम्मीसाणेसु स्तुत्या अपि भगवन्तः २५२ स्तोकान् गुणान् २५५ स्त्रीपशुक्लीब २१९ स्थातव्यं निर्जने २५२ स्थान-कालक्रमो ३७२ स्थाप्यते हेतु २५२ स्थितस्यैव स स्थित्यर्थं मनसः २२७ स्थिरम स्थिरमध्य स्थिरयोगस्य तु १२२ स्थिरसंहनन १३६ स्थिरसुखमासनं १६२ स्थिरसुखमासनमि ३१ । स्थूलात् सूक्ष्म २९८ । स्थैर्य स्थिर १७६ १९० | जीवा. ३/२/२२| २५२ । क. को.७८/२| बृ. सं. ६०/१५ | प्र. ज्ञा. २/५४/१६३) | स. सा. अ.७] । क. क. १९ | आचारो ६/१२) | अ. सा. २०/३| । उप. मा. ३०१| | श्रा. वि.६/१२ | श्रा. ध. वि.६९] | पंचा. ३/५) । यो. श. १४। । पञ्चा. १/४। । वि. वि. १०/४। | आ.नि. २२ । क को. १०९/२] । वि. वि.७/३] [व्या. प्र.] । पं. व. १०६८] | अ. प्र.२१/१ | ध. बि.८/२०] । शि. स्मृ. २९। | वे. वा. प्र. | आचा. १/६/५/१९२] व्या. प्र. २५/७/८०२ २२५ | ध. बि. ३/१८ | अ. सा. १६/२६ । | अ.गी. ८६। । यो. बि. ३९८ ११४, २८२ ३३१ ३३१ m mr २१६ ३२१ २५२ ३७० २८९ २० २८८ ३३२ [द्वा. द्वा. १८/१४। । ग. पु.१/२२७/३३| | अ. सा. १६/१। [ आ. पु. २१/९। । अ. सा. १६/२७| । त. सू. ९/२७] । यो. सू. २/४६ । [ सां. सू.६/२४। । यो. शा. १०/५] [ यो. बि.५२ वृ.। m Mmmmmm २८९ ३३२ ३३२ ३४२ Jain Education Intemational Page #241 -------------------------------------------------------------------------- ________________ ४३६ पृष्ठ पृष्ठ स्नात्र-विलेपन स्नात्रैश्च २९० | पू. प्र. १८ [ आचारो. २/३५ ] [ या. व. प्रा. ३१३] । दे. च.८९ २११ २११ १०२ २१६ २२६ २०७ २९० ३०१ । तै. उप.१/११/१ [वि. पु.६/६/२| । यो. सू. २/४४| त. अनु. ३/७] । वि. पु. ६/६/२। । म. स्मृ.३/७५ । श्रा. ध. वि.७वृ.। । द्वा. द्वा. ५/८| । भ. गी. १८/४५| । वि. भा. ११५९। २९० १०३ ३३२ २६६ २९० १२८ १४७ ३७३ ३७३ २०८ m r | आचारो. २/३३] | अ. तत्त्वा . ६/१० । यो. प्र. ३५ । यो. शा. ४/१२५] । वै. क. ल. ९/१०५०।। । प्र. श. वृ. २१] । यो. बि. २५२ । द्वा. द्वा. २८/१५ [ महा. भा. व. ३१९६] | अ. प्र. ७/१ वृ.] । यो. वि. १ वृ.] १३९ २०७ स्नानं मौनो स्नानं विलेपनं स्नानमुद्वर्तनाभ्यङ्ग स्पृष्टं स्पृहाविमुक्तो स्फटिको बहुरूपः स्याज्ज स्यात् मतावेश स्याद्वादेन वस्तु स्वतन्त्रनीति स्वदेहं मनाक् स्वधर्मे स्थिरता स्वपरोपकारकरण स्वप्राप्तधर्म स्वयं ज्योतिः स्वयंज्योति स्वयमसदाचारम स्वरूपं वीतरागत्वं स्वर्गस्तस्य स्वर्गे यान्ति यदि त्वया स्वर्णोपवीत स्वल्पकालमपि स्ववित्तस्थे स्वस्वदर्शनरागेण स्वाद्वम्ल स्वाध्यायप्रवचना स्वाध्याययोगस स्वाध्यायादि स्वाध्यायाद् स्वाध्यायाद्योग स्वाध्याये नित्य स्वान्वयपरि स्वाशयश्च स्वे स्वे कर्म हयं नाणं हरिऊण य परदव्वं हस्तमात्रं खनित्वा हस्तात् हस्तात् प्रस्खलितं हिसिज्जन हिअ-मिअ हियाहारा हीनगुणाद्वेषा हेऊदाहरणासंभवे हेतु-कर्तृ-करण हेमादिना विशेष होति अकाल होइ दढं अणुराओ हृदि स्थिते च ह्रीस्तथा ॐ नमो भगवते २०७ २२९ २६२ ३५६ 3५० ३७ | अ. ना. स. २/४। | ध. बि. वृ. २/२१ [यो. सा. १/३९। | उप. सा. ४२| | आचारो, २/३२। । पू. प्र.१२। | उप. प. ८६५ । द. वै. नि. ३३३ | पि. नि.६४८ । यो. बि. वृ.१। | ध्या. श. ४८ । सि. हे. २/२/४४। । द्वा. द्वा. ५/१५ | उ. प. ४३१ । | श्रा. प्र.५। [ध. बि.६/४८ | ना. परि. ४/१२) । श. स्त.६| २९८ ওও ७४ २४ ८०.१९३ ___ १७३ ११७ ९४ १९४ २०८ १०२ १४७ ३२० ५७ । श. ती. प्र.२/१५६। । ल. वि. पृ. ११६ [ द्वा. द्वा. ५/१४] । यो. सा. २/३५ । ।च. सं. १/६६] १७१ ३०४ ३५३ ३६९ २९ Jain Education Intemational Page #242 -------------------------------------------------------------------------- ________________ परिशिष्ट - ७ योगदीपिकायां कल्याणकन्दल्यां च स्पष्टीकृताः पदार्थविशेषाः पृष्ठ अकरणनियमः अकामपापप्रवृत्तिः अकालप्रयोगः अक्षयनीविः अखेदोपायः अङ्गत्वम् अज्ञानम् अतिदेशः अतिपरिणतः अतिशयः अद्वेषः अध्यात्मं अध्यारोपः अनतिसन्धानं अनाभोगद्रव्यस्तवः अनित्यदेशना अनिश्राकृतचैत्यं अनुबन्धः अन्तरायहेतुः अन्यमुत् अपरतत्त्वम् अपरिणतः अपवादः अपुनर्बन्धकः अभिगमः अभिग्रहः अभिव्याप्तिः अभ्यासः अभ्युच्चयः अमिलितं अर्थसमाजसिद्धः अम् पृष्ठ १०२ ८६/८७ ११७ १५१ ३२० २८३ २४६ १३० २६ ३३६ ३७१ १२६ ११९ १४७ १३० ३७ १५२ २१९ १५८ ३२६ ३३७-८-९ २६ २२ ८५/११४/१२७ २०९ ४१ २९८ ३०० / ३११ ११६ २१५ ३६४ ३३९ अर्हद्ध्यानम् अवसरापेक्षिवधकः अविनीतः अव्यत्याम्रेडितं अस्खलनं अहिंसा आक्षेपणी कथा आगमः आगमपरिणतिः आगमवादः आगमसंमोहः आज्ञायोगः आत्मदूषणं आत्मनानात्वम् आत्मपरिणतिज्ञानं आधाकर्म आनन्दयोगः आसङ्गः इष्टदेवार्चनं ईर्यासमितिः ईश्वरपूजनम् उत्थानम् उत्सर्गः उत्सर्गापवादतुल्यता उदात्तः उद्वेगः उन्मनीभावः उपधिः उपेक्षाभावना ऐदम्पर्यशुद्धिः ऐदम्पर्यार्थः ओंकारः ओघसंज्ञा ५ औचित्यं औत्सुक्यं औदार्यं ३३७ २६९ २१५ २१५ ५२ २५ १९/२० १२२ २३/३१ १०३ २९७/८ १९४ ३६४ / ३६५ १२३ ४१ २०३ ३२८ १३० ४३ २०९ ३२२ २२ १०० ३२९ ३२१ २९० / ३४१ ४० १०९/११०/३०७ २४ २६२ १७२ कञ्चुकत्यागः करणसप्ततिः करुणा कर्म (अदृष्ट) कर्मकाय अवस्था कषपरीक्षा कालक्रमः कालस्वरूपम् कालौचित्यं कषायमूढः कायपातः कायोत्सर्गः कारणसमवायस्थापनम् काष्ठपरमाणुः काष्ठानयनविधिः कुलयोगी कुशलधर्मः कुशलाशयः कुशलाशयवृद्धिः कुशीलः कूटस्थः कूपोदाहरणम् कृच्छ्रतपः कृतकृत्यता क्रमिकशुद्धिः क्रियाकारणता क्रियानयः क्रियावञ्चकयोगः ४३७ पृष्ठ ९१/१२७/१७५/२७३ १२४ ७५ ९० १० ५० १०८/११०/३०६ ३६० / ३६७ ३३७ २० १०७ ८६ __४२/३३२ ११७ ३११ ११८ १६२ १४४ १४३ ३१२ १०२ १४१ १४८ २८ २१ १००/२२३ ४० ३४१ ३२४ ८२ ३७३ २०० Page #243 -------------------------------------------------------------------------- ________________ पृष्ठ पृष्ठ १६९ क्रीडनकं क्रोधः क्षमा क्षमातिचारः २४२ २४४ १६१ १३६ क्षेपः ३२२ खेदः P. २ २०३ m दारुदोषः १४४ दीक्षा ২৩৩ दीक्षाविधिः २८१ दृष्टिसंमोहाश्रवः १०५ दृष्टिसम्मोहः देवतासन्निधानं १८३/१९४ देवसंमोहः १०३ देशनायोग्यः २६/३८ देशनाविधिः देशविरतिपरिणामः १५८ दौह्रदः १६९ द्रव्यशब्दार्थः १७६ द्रव्यसम्यक्त्वम् धनसारः १५० धर्मः १४/१०८/१७७/२१३/३०५ धर्मकाय अवस्था ३३७ धर्मदेशकः २७/३१/६२ धर्मध्यानभेदः धर्मनिमित्तं १५५ धर्मलक्षणं ६५/६६/६७ धर्मस्थानं ७३ धर्मार्थिता ३५/३१ धर्मरुचिः धीरः गुरुः १२३ ५.. ३६२ जिनगृहाधिकारी १३७ जिनध्यानं ५८/६०/६१/३३७ जिनबिम्बं जिनभवनं जिनाज्ञा ५२ जिनालयफलं १३६/१४४/१४९/१५० जिनालयभूमिः १३९ जीर्णोद्धारः १५३ ज्ञानक्रियासमुच्चयः ३७३ ज्ञाननयः ३७२ ज्ञानयोगः ज्योतिःस्फुरणम् ३४३/३४८/३५० तत्त्वकाय अवस्था ३३७ तत्त्वसंवेदनज्ञानं तत्स्थता तथाभव्यत्वम् तदञ्जनता तपः ४०/२८६ तरकाण्डं १५४ तात्त्विकधर्मः तामसी पूजा तारकनिरीक्षणम् तीर्थकृत्त्वलाभः तीर्थङ्करदेशना तृष्णा ९८ तेजोलेश्या त्याज्यगुणः १३३ त्रिकालपूजा २०७/२०८ दलं १४२ दाक्षिण्यं ९२/९३ दानगुणः १२८ दानदूषणं १२९ दानभूषणं १२९ दानमाहात्म्यं १२९ दानविधिः १२९ ३१९/३२० गन्धः २०७ गम्भीरदेशना गम्यागम्यविवेकः गाम्भीर्य गुडजिह्रिकान्यायः १७७ गुणदोषबलाबलम् ३२४ गुणातीतः ३५७ २५/४९/९०/२४९ गुरुपारतन्त्र्यं गुरुपूजनं गुरुभक्तिः २५५ गोत्रयोगी गौणफलम् १७८ ग्रन्थिः ग्राह्यदोषः चरणसप्ततिः चान्द्रायणतपः चारित्रं चारिसञ्जीवनीदृष्टान्तः २६७ चित्तचातुर्विध्यम् ३२४/३४१ चित्तपञ्चविधत्वम् ३४१ चित्तपातः चिन्ताज्ञानम् २६० चैत्यवास्युपदेशः छेदपरीक्षा जनप्रियत्वं जनप्रियत्वलाभः जातिव्यापारः जिज्ञासा ३७१ २९१ ० ० धैर्य २८७ ध्यानकालः ध्यानक्रमः ५८/२८८ २०२ ३३१/३३२ ध्यानफलम् ध्यानम् ध्यानयोगः ध्यानविधिः ध्यानसामग्री ध्यानस्थानम् ध्यानाधिकारी ध्यानासनम् ३३२ १२८ ३३१ २९० ३३२ Jain Education Intemational Page #244 -------------------------------------------------------------------------- ________________ ४३९ पृष्ठ पृष्ठ ३४१ ३०५ १४९ २२७ ३७ १६२ १६२ ३७ १७३ १२१/१५५ ३१८ ३१७/३४५ १६८/१६९ १९० ३१८ ११५ २२९ २१२ २१२ ९६/३११ ६१ ३४४ बोधः ३७१ १७४ १५२ २८६ ३१२ १७२ १६१ ३२/१४१ २८७ २०३/३४४/३५१ ११० ३३३ १८४ १२८ ३/७/२४ २९ पृष्ठ ११६ बालता बिम्बकारणविधिः बिम्बपञ्चकं २०७ बिम्बमानं २०९/२१०/२११ बिम्बलक्षणं २०८/२११ बिम्बाष्टकं बीजदाहः बीजन्यासः बीजाधानं २३० बृहत्तमत्वम् २२५ १२८ बोधिनिमित्तं बोधिलाभः ब्रह्मचर्यम् ७२/३२० ब्रह्मतत्त्वम् ब्रह्मविहारः ब्रह्मार्पणम् १२३ बाह्मणः भगवत्प्रसादः १८९ भगवत्साक्षात्कारः १८१ भगवन्माहात्म्यम् १९८/१९९ भवान्तरनिर्णयः भावनाज्ञानम् भावहिंसा ४२ भिक्षाटनम् १०९/३०६ भूमिशल्यं ४५/४६ भूमिशुद्धिः ३१२ भोगोपभोगः ७४/३७२ भ्रमरकीटन्यायः भ्रान्तिः ३४२ मण्डूकचूर्णन्यायः ३३७ मध्यमबुद्धिः २००/३४२ मन्त्रः मन्त्रयोगः ३/१३ | मर्यादा ध्येयप्रकाशः नालप्रतिबद्धः नित्यदेशना निरनुबन्धी दोषः निरपेक्षवृत्तिः निरालम्बनयोगः निर्गुणध्यानम् निर्मलबोधः निर्वेदनी कथा निश्चयलक्षणं निश्चयव्यवहारानुवेधः निश्राकृतचैत्यं निष्किञ्चनत्वम् निष्पन्नयोगी नैश्चयिकप्रतिष्ठा न्यायः पण्डितः पदस्थध्यानम् पदार्थः परतत्त्वं परतत्त्वदर्शनम् परमादरः परमानन्दः परलोकः परिणतः परिणामः परोपकारः पर्यडूबन्धः पात्रैषणा पापजुगुप्सा पापसूदनतपः पिण्डैषणा पीडापरिहारः पुण्यावश्यकता ३७२ पुद्गलपरावर्त्तः पूजाद्वैविध्यं पूजाधिकारिता पूजापुष्पविचारः पूजाप्रकारः पूजाफलं पूजावद्यविचारः पूजावस्त्रविचारः पूजाविधिः पूजौचित्यं पूज्यताप्रयोजकः पोष्यवर्गः प्रकरणम् प्रणवः प्रणिधानम् प्रतिकारः प्रतिपत्तिः प्रतिबन्धः प्रतिवस्तूपमा प्रतिष्ठाकारकः प्रतिष्ठात्रैविध्यं प्रतिष्ठाविधिः प्रतिष्ठोत्तरविधिः प्रत्ययत्रिकः प्रमार्जनम् प्रमोदः प्रवचनमाता प्रवृत्तचक्रयोगी प्रवृत्तिः प्रव्रज्या प्रातिभज्ञानम् प्रातिहार्यम् फलावञ्चकयोगः बहुश्रुतः बालः ३३८ २६२ ३४३ ३४४/३४८ २५७ ३५६ २०४ १४५ ३०२/३३१ २१/३५९ ७/३२ ३३२ १६९ . M९ ३४१ ३२५ ३०४ ३/६/१८ " ४१/३०१ १४० १७२ ३७४ २०२ पुण्योपायः १११ २९८ Jain Education Intemational Page #245 -------------------------------------------------------------------------- ________________ पृष्ठ व्रतं २०३ ur Immu ० ० १०२ १४४/१४५ २६३ २५४ १३९ ११४ ३२९ २६२ २४/५५ १२६ २४६ ३०७ १४० ३७१ २१/७१/३५७ ३११ २६२ ww - २५ 0 m m 0 ওও १०८/३०६ ३०८ १०१ १५६ ७८ मलः महत्त्वं महादानं महानिर्जराकारणम् महापूजा महावाक्यार्थः महाव्रतं मिथ्याचारः मिथ्याश्रवणम् मीमांसा मुक्तिः मूलाधानम् मृत्युघ्नतपः मैत्री मैत्र्यादिफलम् यज्ञहिंसा यतना(जयणा) यागः योगः योगचिह्नम् योगत्रिकः योगप्रयोगाधिकारी योगबीजशुद्धिः योगभ्रष्टत्वम् योगहेतुः योगाधिकारः योगाधिकारी योगिचित्तम् रसनवकं रसेन्द्रवेधः राजयोगः राजसी पूजा रूपस्थध्यानम् रूपातीतध्यानम् रोगः लक्षणव्युत्पत्तिः लययोगः लोकपंक्तिः लोकसंज्ञा १२४ लोकोत्तरतत्त्वं लोचः लौकिकानुष्ठानं वचनोपयोगः वस्तुस्वरूपम् वस्त्रैषणा ३०१ वाक्यार्थः विकल्पः ३६६ विक्षेपणी कथा विघ्नजयः ७६/७७ विघ्नबलं विघ्नविभागः विचारणा विज्ञः विधि-निषेधः १४१/१५६ विधिः १२० विधिमीमांसा विनयः २५६/२९६/२९८/३१३ विनयकारणम् ३१४ विनियोगः विपरिणतान्वयः १७७ विमुक्तिरसः ८३ विवेकः ४ विषयप्रतिभासज्ञानं वीतरागकरुणा ३०९ वेद्यसंवेद्यपदं वैज्ञानिकसम्बन्धः व्यन्तराधिष्ठानं व्यवहारप्रतिष्ठा व्याख्या व्याख्यानभूमिः GG W० ३१४ १०९ १४९ शकुनः शरदृष्टान्तः शल्योद्धारः शान्तरसः शासनमालिन्यं शास्त्रं शास्त्रयोगः शास्त्रादरः शिल्पिद्रव्यार्पणं शिल्पिलक्षणं शिष्टाचारः शुक्लधर्मः शुक्लध्यानम् शुक्लवित्तं शुक्लाभोगः शुक्लाहारः शुद्धदेशना शुद्धपूजा शुद्धवासना शुद्धित्रैविध्यम् शुश्रूषा शोकसंज्ञा शौचम् श्रद्धा श्रवणम् श्रवणयोग्यः श्रवणविधिः श्राद्धकर्तव्यः श्रुतज्ञानम् श्रेष्ठदानं संघः संन्यासः संयमः संविग्नपाक्षिकः १२१ १७५ m mmm or m m ९४/२५३ १२५ १२५ ८१ २८६ ३२३ २९९ ११६ २४/२१३ ३७१ 2m २४८ ४७/४८/२४८ २१४ १५८ २५७/२५८ २०३ Mr १६१ १८५ २२१ ३३८/३४१ ३१७/३३७/३३८ ३२७ Jain Education Intemational For Private & Personal use only Page #246 -------------------------------------------------------------------------- ________________ पृष्ठ पृष्ठ पृष्ठ २१४ २५ संवेगः संवेदनी कथा सगुणध्यानम् सत्पुरुषः २३ १२६ २१८ १४/२९२ २१५ १३१ २१५ ३१८ ९२/१६५ २१८ ३६१ सत्यम् २८६ २१३/२१४ २२१ २१६ ३०३ सर्वज्ञः सर्वज्ञसिद्धिः सर्वमङ्गला सर्वसिद्धिफला सांवृतसत्त्वम् सात्त्विकी पूजा साधुगुणः साधुनिन्दा साधुवसतिः साध्वाचारः साध्वाचारपालनहेतुः सामर्थ्ययोगः सामायिकम् सिंह-श्वोदाहरणं सिद्धिः सुखम् २०० १५३ सुसाधुस्वरूपम् सूत्रोच्चारदोषः सेवाधर्मः स्तोत्रपाठविधिः स्तोत्रपूजा स्तोत्रपूजाफलं स्नानविधिः स्पर्शः स्पर्शफलम् स्याद्वादः स्वप्नः स्वाध्यायः स्वाध्यायोद्यमः स्वाशयः हठयोगः हिंसा सदनुष्ठानलक्षणं १३० सदन्धन्यायः सदन्धन्यायः २७९/३११ सद्योगावञ्चकयोगः सप्तविधशुद्धिः २०८ समन्तभद्रा समरसापत्तिः ५८/१९२/२१७/३५६ समरसीभावः समाधिः ६०/३० ९ समाधियोगः समापत्तिः १८४/१९२ सम्यक्त्वलिङ्गम् १०९/२५२ सम्यग्दर्शनलाभः 0 0 0mm m २१८ ३०२ AVM ३४५ २९९ ૨૦ ૨ ७८ १४७ ८४/३०९/३५७ १५५ सुनयः २७२ सुवर्णघटन्यायः Page #247 -------------------------------------------------------------------------- ________________ પરિશિષ્ટ - ૮ ષોડશક સ્વાધ્યાયનું ઉત્તરપત્ર ષોડશક - ૧ [B] ૧-A, ૨-D, ૩.F, ૪-૦, ૫-૩, ૬-H, ૭-I, ૮-B, ૯-E, ૧૦-G [C] (૧) મિથ્યાચાર, (૨) કાર્ય, કારણ, (૩) પંડિત, (૪) શ્રોતા, (૫) કુશીલતા, (૬) આગમ, (૭) સાંખ્ય, (૮) સ્નિગ્ધ પદાર્થ, (૯) બોધિ, (૧૦) અતિપરિણામી. ષોડશક - ૨ [B] ૧-F, ૨-G, ૩-B, ૪-E, ૫-૭, ૬-૩, ૭-1, ૮-૮, ૯-0, ૧૦-H. [C] (૧) પાપદેશના, (૨) સર્વજ્ઞદર્શન, (૩) આગમ, (૪) સાધુ, (૫) જિનવચન આરાધના, (૬) સર્વજ્ઞ, (૭) તાણ્ય, તરંજનતા, (૮) મધ્યમ, (૯) ભગવાન, (૧૦) શાસ્ત્ર. ષોડશક - ૩ [B] ૧-૫, ૨-1, ૩-H, ૪-E, ૫-G, ૬-૮, ૭-A, ૮-B, ૯-D, ૧૦-F [C] (૧) વિમુક્તિરસ, (૨) સિદ્ધિ, (૩) ૩, (૪) મન, (૫) કાર્ય-કારણ, (૬) પરિણામ. (૭) ચેષ્ટા, (૮) ઔસુય, (૯) સમકિત, (૧૦) શુદ્ધિ-પુષ્ટિ. ષોડશક - ૪ [B] ૧, ૨, ૩-A, ૪-G, ૫-૬, ૭-૮, ૮-B, ૯-0, ૧૦-H. [C] (૧) ૫, ૪, (૨) નિર્ભયતા, (૩) પાપોદ્વેગ, (૪) શુશ્રુષા, (૫) પરિણામ, (૬) ખંજવાળ, (૭) ભૂત, (૮) દાક્ષિણ્ય, (૯) વિષયતૃષ્ણા, (૧૦) પ્રાથમિક. પડશક - ૫ [B] ૧-E, ૨.F, ૩-A, ૪-G, ૫-B, ૬-, ૭-D, ૮-૫, ૯-H, ૧૦-.. [C] (૧) અધ્યારોપ, (૨) ગુરૂપાતંત્ર્ય, (૩) ઘટતો, (૪) સર્વ, (૫) આત્મપરિણતિવાળું, (૬) પોળવર્ગ, (૭) અવિધિસેવન, (૮) સંજ્ઞા, (૯) વિવેક, (૧૦) નિર્વિગ્નતા. ષોડશક - ૬ [B] ૧-F, ૨.A, ૩-G, ૪-૬, ૫-D, ૬-૨, ૭-૮, ૮-, ૯-H, ૧૦. [C] (૧) સમીપવર્તી લોકો, (૨) અયોગ્ય, (૩) અનધિકારી, (૪) વ્યાખ્યાન, (૫) શુભ અધ્યવસાય. (૬) ૩, (૭) દેવ, (૮) નથી, (૯) અન્યથાસિદ્ધ, (૧૦) જયણા. ષોડશક - ૭ [B] ૧-૫, ૨G, ૩-F, ૪-૫, ૫-H, ૬-૮, ૭-B, ૮-E, ૯-A, ૧૦-D. [C] (૧) આનુષંગિક, (૨) તુરત, (૩) ચિત્તકલેશ, (૪) નમ: (૫) પરમાત્મા, શિલ્પી, (૬) વિપરિણત, (૭) વૈભવ, ૯૮) કારણ, (૯) ઉપભોગ, (૧૦) ભાવવિશુદ્ધિ. ષોડશક - ૮ [B] ૧-G, ૨-D, ૩.A, ૪-૬, ૫-૩, ૬-૦, ૭-E, ૮-H, ૯, ૧૦-J. [C] (૧) જિનપ્રતિમાનિમાર્ણ, ૧૦, (૨) ૩, (૩) અર્થાનુસારી (૪) ગૌણ, (૫) માતા-પિતા, (૬) ૩, (૭) વીતરાગ, (૮) ૨૧, (૯) મંત્ર, (૧૦) મમત્વ. પડશક : ૯ [B] ૧-E, ૨-H, ૩-A, ૪-, પ-૦, ૬-D, ૭-F, ૮-G, ૯-B, ૧૦-J. [C] (૧) ૧૧, (૨) દેશ, (૩) સંવેગ, (૪) સર્વસિદ્ધિફલા, (૫) ૧૧, (૬) કાયયોગ, (૭) પુણ્ય, (૮) સદનુષ્ઠાન, (૯) પરમ શ્રાવક, (૧૦) વચનયોગપ્રધાન. ષોડશક - ૧૦ [B] ૧-F, ૨-E, ૩-A, ૪-૫, ૫-G, ૬-H, ૭-I, ૮-D, ૯-૮, ૧૦-J. [C] (૧) વચન, (૨) ધર્મ, (૩) ભાવના, (૪) વિષયતૃષગા, (૫) પ્રથમ, (૬) વચન, (૭) થોડા, (૮) ચિંતાજ્ઞાનઘટક, (૯) રત્નત્રય, (૧૦) ભક્તિ. થોડશક - ૧૧ [B] ૧-G, ૨-A, ૩-H, ૪, ૫-D, ૬-E, ૭-૮, ૮-F, ૯-B, ૧૦J. [C] (૧) ૨, (૨) ૨, (૩) અહિતકારી, (૪) અન્વયમુખી, (૫) ગાઢ કદાગ્રહ, (૬) અપૂર્વકરણ, (૭) મતિવિભ્રમ, (૮) ભાવના, (૯) ચિંતા, (૧૦) જ્ઞાન. ષોડશક - ૧૨ [B] ૧-D, ૨-G, ૩-I, ૪-B, ૫-૮, ૬-A, ૭-E, ૮-F, ૯-H, ૧૦.J. [C] (૧) ૨, (૨) વિષાપહારિણી, (૩) ૧૮, (૪) ૨, (૫) સંયમ, (૬) સંવેગ, (૭) ૪, (૮) ૪, (૯) દોષની મંદતા, (૧૦) કાર્ય. Jain Education Intemational Page #248 -------------------------------------------------------------------------- ________________ ષોડશક - ૧૩ [B] ૧-F, ૨-G, ૩-A, ૪-H, ૫-, ૬-૨, ૭-૮, ૮-D, ૯-E, ૧૦-J [C] (૧) ૫, (૨) મોહયુક્ત, (૩) ઈતર, (૪) સુખમાત્ર, (૫) કરૂણા, (૬) પરોપકારી, (૭) અલૌલ્ય (૮) ગોત્ર, (૯) જ્ઞાન, (૧૦) ન હોય. પડશક - ૧૪ [B] ૧-H, ૨-G, ૩-E, ૪-૮, ૫-B, ૬-I, ૭-A, ૮-D, ૯-F, ૧૦J. [C] (૧) ૨, (૨) ૮, (૩) અન્યમુદ્દ, (૪) સિદ્ધ, (૫) ગૌતમસ્વામી, (૬) ખેદ, (૭) ઉત્થાન, (૮) ઉદ્વેગ, (૯) સાલંબન, (૧૦) ૭. ષોડશક - ૧૫ [B] ૧-A, ૨-B, ૩-F, ૪-G, ૫-I, ૬-H, ૭-E, ૮-D, ૯-૮, ૧૦-J [C] (૧) ૨૧, (૨) ૨૩, (૩) ૪, (૪) અપર, ૫૨, (૫) ૭, (૬) ૨, (૭) પાપ, (૮) અપ્રતિષ્ઠિત, (૯) અપર, (૧૦) મતિ. ષોડશક-૧૬ [B] ૧-F, ૨, ૩-A, ૪-૮, ૫-૫, ૬-૨, ૭-E, ૮-G, ૯-D, ૧૦-J. [C] (૧) વેદાંતી, (૨) જિજ્ઞાસા, (૩) ઉપદેશપદ, (૪) પ્રત્યક્ષ, (૫) અર્થસમાજસિદ્ધ, (૬) સહજમલ, (૭) સંતુ, (૮) બૌછા, (૯) સિદ્ધ, (૧૦) બૌદ્ધ. (પરિશિષ્ટ-૯ કલ્યાણકંદલિની અનુપ્રેક્ષાનું ઉત્તરપત્ર) ષોડશક-૧ -૦ - (૧-નાસ્તિક), (૨-અધ્યાહાર), (૩-અપરિણત), (૪-તૃતીય), (પ-સાધુનિંદા), (૬-મધ્યમ). ષોડશક-૨ - - (૧-નિશ્ચય), (૨-બાલ), (૩-૧૨), (૪-ચારિત્ર), (૫-સમિતિ-ગુપ્તિ), (૬-હૃદયસ્થ). ષોડશક-૩ - - (૧-ચિત્તવિચાર), (૨-અંધ-પંગુ), (૩-અન્યમુદ્ર), (૪-લૈર્ય), (૫-નોઆગમ), (૬-સમકિતી). ષોડશક-૪ -૦ - (૧-ધર્ય), (૨-ગંભીર), (૩-કામધેનું), (૪-અપ્રમાદ), (પ-ધ્યાન), (૬-મંડલતંત્રવાદી). ષોડશક-૫ - - (૧-ભૂંડ), (૨-વિશુદ્ધ), (૩-અમૃત), (૪-અંતરાય), (૫-અનુકંપનીય), (૬-અભયદાન). ષોડશક-૧ -૦ - (૧-શાસ્ત્રાર્થ), (૨-તુલ્ય), (૩-મૃત્યુદાયી), (૪-દેરાસર), (૫-ખરાબ), (૬-ભાવ). ષોડશક-૭ - - (૧-સા૫), (૨-દેવ), (૩-૩), (૪-દેવ), (૫-મહાવીર), (૬-પ્રતિમા-ભાવ). ષોડશક-૮ - - (૧-ગંગેશ), (૨-ઘણા હોય), (૩-૧૫), (૪-મૈત્રી વગેરે), (૫-રાજયોગ), (૬-અસંખ્ય કાળચક્ર). ષોડશક-૯ -૦ - (૧-નીચગોત્ર), (૨-આજીવિકાછેદ), (૩વજ), (૪-૧%), (૫-પ્રધાન), (૬-દેવપાલ). ષોડશક-૧૦ -૦ - (૧-ઉત્પત્તિ), (૨-બૌદ્ધ), (૩-આજ્ઞાયોગ), (૪-૩), (૫-નિરુપક્રમ), (૬-ન હોય). ષોડશક - ૧૧ - - (૧-અભિમાની), (૨-મિથ્યાજ્ઞાન), (૩-૫૨), (૪-સમકિત), (૫-શ્રદ્ધા), (૬-ઔચિત્ય). ષોડશક-૧૨ - - (૧-નામન્યાસ), (૨-ક્ષમાપ્રધાન), (૩-૫-૬), (૪-ઓસન્ના), (૫-સ્પર્શ), (૬-સિદ્ધરસ). ષોડશક-૧૩ - - (૧-નમનશીલ), (૨-૧૫), (૩-મૈત્રી આદિ), (૪-ધર્મકથા), (૫-મૃત્યુ), (૬-વિચારણા). ષોડશક-૧૪ - - (૧-યોગ), (૨-અનિર્વેદ), (૩-ઉત્સાહ), (૪-ત્રીજી), (૫-ઉદ્વેગ), (૬-ઉદ્વેગ). ષોડશક-૧૫ -c - (૧-અનુભવ), (૨-દ્વિતીય), (૩-કેવલજ્ઞાન), (૪-પરતત્ત્વ), (૫-ભાવ), (૬-ન હોય). ષોડશક-૧૬ - - (૧-શરીરી), (૨-પડછાયા), (૩-તત્ત્વરુચિ), (૪-ભારવાહક ગધેડા), (૫-પાંખ), (૬-શુશ્રુષા). Page #249 -------------------------------------------------------------------------- ________________ Jain Education Intemational Page #250 -------------------------------------------------------------------------- ________________ લેખહારીરિચિત-સંપાદિતાજીનીવાદિતાસાહિત્યસૂચિ - ન્યાયાલોકે (સંસ્કૃત + ગુજરાતી) રૂા. 170-00 ભાષા રહસ્ય (સંસ્કૃત + હિન્દી) રૂા. 160-00 સ્યાદ્વાદે રહસ્ય (ભાગ-૧) (સંસ્કૃત + હિન્દી) રૂા. 150-00 સ્યાદ્વાદ રહસ્ય (ભાગ-૨) (સંસ્કૃત + હિન્દી) રૂા. ૧૪પ-00 સ્યાદ્વાદે રહસ્ય (ભાગ-૩) (સંસ્કૃત + હિન્દી) રૂા. 140-00 વાદમાલા (સંસ્કૃત + હિન્દી) રૂા. 120-00 ષોડશક (ભાગ-૧) (સંસ્કૃત + ગુજરાતી) રૂા. 100-00 ષોડશક (ભાગ-૨) (સંસ્કૃત + ગુજરાતી) રૂા. 100-00 અધ્યાત્મઉપનિષત્ (ભાગ-૧) (સંસ્કૃત + ગુજરાતી) રૂા. 90-00 અધ્યાત્મઉપનિષત્ (ભાગ-૨) (સંસ્કૃત + ગુજરાતી) રૂા. 100-00 Fragrance of Sensation અમૂલ્ય દ્વિવર્ણ રત્નમાલિકા (સંસ્કૃત + ગુજરાતી) અમૂલ્ય વાસના હારે, ઉપાસના જીતે (ગુજરાતી) અમૂલ્ય બુદ્ધિ હારે, શ્રદ્ધા જીતે (ગુજરાતી) અમૂલ્ય સાધના ચઢે કે ઉપાસના (ગુજરાતી) અમૂલ્ય સંવેદનની સુવાસ (પરમાત્મા ભક્તિ ગુજરાતી) અમૂલ્ય સંવેદનની ઝલક (પરમાત્મા ભક્તિ ગુજરાતી) અમૂલ્ય સંવેદનની મસ્તી (પરમાત્મા ભક્તિ ગુજરાતી) અમૂલ્ય સંવેદનની સરગમ (પરમાત્મા ભક્તિ ગુજરાતી) અમૂલ્ય સંયમીના કાનમાં (સાધુ-સાધ્વીજી ભગવંતો માટે) અમૂલ્ય સંયમીના દિલમાં (સાધુ-સાધ્વીજી ભગવંતો માટે) અમૂલ્ય સંયમીના રોમરોમમાં (સાધુ-સાધ્વીજી ભગવંતો માટે) અમૂલ્ય સંયમીના સંપનામાં (સાધુ-સાધ્વીજી ભગવંતો માટે) અમૂલ્ય યશોવિજય છત્રીશી (પ્રભુ સ્તુતિ) અમૂલ્ય કાત્રિશ દ્વાર્નાિશિકા (સંસ્કૃત + ગુજરાતી) મુદ્રણાલયસ્થ નોંધ : અધ્યયનશીલ પૂ. સાધુ-સાધ્વીજી ભગવંતોને તથા જ્ઞાનભંડારોને ભેટ રૂપે મળી શકશે. -: પ્રાપ્તિસ્થાન : દિવ્ય દર્શન ટ્રસ્ટ 39, લિડ સોસાયટી, ધોળા, જિ. અમદાવાદ. પીન-૩૮૩૮૧૦ Jain Ecuan to